SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ धर्मकुसुमोद्यानम् कस्याsपि यत्राऽस्ति न काचिदिच्छा । पावित्र्यसंमन्दिरमिन्द्रवन्यम् ॥ तं लोभलोपे किल जानमात्म्यम् । धर्म सदा शौचमहं नमामि ॥ ४३ ॥ | आत्मा नदी संगमपुण्यतीर्था । सत्योदका शीलतादयमिः ॥ तत्राभिषेकं कुरुपाण्डुपुत्र ! | न वारिणा शुद्धयति चान्तरात्मा || ॐ ह्रीं शौच धर्माङ्गाय नमः इति शोचधर्मः अथ सत्यधर्म: ३०३ 1 असद भिधानत्यागः सत्यं सञ्चक्ष्यते सुधीसङ्घः । अयमेव सत्यवादो, निशङ्कां प्राणिनं कुरुते ||४४॥ सत्येन नरो लोके, धवलां विमलामुपैति सत्कीर्तिम् । कीर्त्या च मुदितचिसो, भवति निरन्तरं नूनम् ॥ ४५ ॥ सत्याहते स कश्चिज्जगत्प्रसिद्धो वसुः क्षमापालः । अगमन्नर कागारं हयहो दुरन्तो मृषावादः ||४६ || यश्चैकं किल सत्यं पूर्ण सम्भाषते सदा लोकः । तेन हिंसादिपापात् कृता निवृतिय नायासात् ॥४७॥ संसार सिन्धुतरणे, सत्यं पोतायते चिरं पुंसाम् । सत्येन विना लोका, ध्रुवं ब्रुडन्तीह भवसिन्धो ॥ ४८ ॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy