SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ धर्मकुसुमोद्यानम् अथ शौचधर्मः शुचे भावं शौचं निगदति तरां सूरिनिचयः । भवेन्लोमाभावे स च किल निजाधीनमनसाम् || ऋते शौचात् पुंसां नहि नहि भवेन् मुक्ति वसतिः । ह्यजस्रं तच ष्ट्या कलयतु जगच्छौ सुगुणम् ||३४|| आशाख्यशाकिनीग्रस्ते, लोके दुर्ललिते सति । 1 सन्तोषः परमं मन्वं शासितं निभिः ||३५|| सन्तोषमेकं परिहाय लोकाः, शैले बने व्योमनि भूमिगर्भे । अधर वन्चियेऽपि वाप्यां प्राणाभिलाषा विरता भ्रमन्ति । ३६ । तृष्णा हि वल्लरी सेवा, त्रिलोक्याततपन्लवा । सन्तोषेण कुठारेण हन्यतां सुख लिप्सुभिः ||३८|| सन्तोषामृततुष्टाः, त्रिलोकराज्यं तृणाय मन्यन्ते । अपि भो ? कष्टसहस्र पतिता दुःखं लभन्ते न ||३७|| एकस्येह करस्थं, त्यक्त ं वस्तु प्रवर्तते वाञ्छा | इतरो गगन निषण्णं वाञ्छति चन्द्रं स्वसात् कर्तुं ||३९| अयमेव शवधर्मः स्वात्मबल संददाति लोकेभ्यः । यदखिलकार्यकलापे, निमित्तमार्य प्रभण्यते सद्भिः ॥४०॥ विशे यस्य न वासः, शौचगुणास्याऽस्ति भूलोके । कलमुखानुप्रेक्षी, दीनतरोऽसावितस्ततो भ्रमति ॥ ४१ ॥ चित्तं परमपुनीतं सकलकलानां कुलालयं भवति । दूषित हृदयावसभा कला विलीना भवन्ति ता एव || ४२ || } ३०२ ,
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy