________________
लघुसुप्रभातस्तोत्रम् ( श्रीवारभदाचार्यविरचित ) मिनिर्वाणतृतीयसर्गत उच्च तं
'सिद्धिप्रयातमतिदीर्घतरस्तपोभिः' संस्मृत्य मन्त्रनिव यं सहसा जनोऽयम् । विश्लिष्यते कलुषदोषविषेण देवः,
स श्रीजिनो जनयतान्मम सुप्रभातम् ।। १ ।। १ प्राप्त २ द्वादविधतपश्चरणः पक्षे मन्त्रसाधन कथितस्तपोभिर ३ कलुषं पापं दोषा रागषादयः कलषं च दोषाच कलुषदोषं समाहार बन्दस्वाद् एकवचनं तदेव विषं तेन | पक्षे कलुष चित्तखेदः दोषा आतपित्तादय। कलुषण उपलक्षिता दोषा यस्मात् विषात् तत्कनुषं च दोषं व तदेव विषं तेन ।
छत्रत्रयं विशदशारदचन्द्रचारु, यस्य व्यनक्ति भुवनत्रितयप्रभुत्वम् । *सर्वप्रभावविभवप्रमवप्रभावान् ,
स श्रीजिनो जनयतान्मम *सुप्रभातम् ।। २ ।। x प्रकटयति ४ समस्त माहारम्प विभूत्युभयभामण्डनयुक्तः ५ सुशोभनं प्रभातं !
भामाण्डलेन बदनेन च भूरिधाम्ना, यः 'शोभमानविमलाकृतिरेति लक्ष्मीम् । आसनमानुशशिनः कनकाचलस्य,
स श्रीजिनो जनयतान्मम सुप्रभातम् ।। ३ ।। १ एति गच्छति प्राप्नोतीत्यर्थ: २ शोभा ३ निकटसूर्यचन्द्रस्य ४ मेरो: