________________
वृहत्सुप्रभातस्तोत्रम्
A
कारुण्यसार ! वरधर्मरथ त्रिलोक ! | चेतोभिलष्य फलपुष्पसुकल्पवृक्ष ! मायाविहीन ! नमिनाथ ! सुवर्णवर्ण । श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् || २१ ॥
दुर्भेदकर्म दलनोन्नतरिष्टनेमि । नाथावतंस कुसुमान सुभव्यमूर्त्ते ! | नष्टारिवर्ग ! यदुवंशनभोमृगाङ्क ! |
श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् ||२२||
प्राग्दुष्टकष्ट कमठासुरददाह ! | दाहोपघातकर ! निर्वृत ! पार्श्वनाथ ! ।। चारुप्रियङ्गुसमवर्णं विराजिताङ्ग ।। श्रीमजिनेन्द्र ! विमलं मम सुप्रभातम् ||२३|| सर्वार्थसाधक ! समुद्रगभीर ! धीर ! | चामीकरस्फुरद निंदितकाय कान्ते ! || चिन्तामणे ! भुवनभूषण ! वर्द्धमान ! श्रीमशिनेन्द्र ! विमलं मम सुप्रभातम् ||२४||
विद्युत्प्रभाचकलिकामणिकं स्वरूपम् । कण्ठेन शुद्धगुणसंग्रथितं क्रमेण ॥ ये धारयन्ति मनुजा जिननाथभक्त्या । निर्वाणपादपफलं खलु ते लभन्ते ॥ २५ ॥ |
४१