________________
लघु सुप्रभातस्तोत्रम्
यं वीक्ष्य विस्मयविधायिवपुः स्वरूप-, 'मत्यन्तविस्मृतशिलीमुख मोक्षकर्मा' | कामं कराकलितकार्मुक एव तस्थौ, स श्रीजिनो जनयतान्मम सुप्रभातम् || ४ ||
१ बाणस्य २ कर्ममोचनक्रिया यस्य स तथोक्तः ३ हस्तघुस चापः ४ संस्थितः ।
४३
यत्पादपद्मयुगसन्ततसन्निधानादासीदशोक इति कीर्तिपदं म आलम्बनं निरयमापततां जनानां, स श्रीजिनो जनयतान्मम सुप्रभातम् ॥ ५ ॥ १ यच्चरणकमलयुगल निरन्तरसमीपात २ नरक | 'भास्वत्प्रदीप निभधर्मकथोपदेशदीपेन यस्य दलिते' तमसाप्रसङ्ग । पश्यन्ति मुक्तिपदवीं मुनयः सुखेन, स श्रीजिनो जनयतान्मम सुप्रभातम् ।। ६ ॥ १ सूयं प्रदीपमानपुण्यवार्ता कथन प्रकाशेन र अज्ञानानां पक्षे प्रन्ध्रकारारणा सम्पर्क |
यः कूपदेशपतितं जन मन्धमेव"मभ्युद्धरस्य लघवाग्गुणवैभवेन | निष्कारणैककरुणाकरता दधानः,
स श्रीजिनो जनयतान्मम सुप्रभातम् ॥ ७ ॥
१ कुत्सितोपदेशपतित पक्षे कृपस्य देशः प्रदेशः मध्य विभागः उत्र पतितं । २ सम्यष्टिरहित मिथ्यात्वसहितमित्यर्थः पक्षे नेत्ररहितं । ३ दीर्घ वचन गुण प्रभावेन पक्षे वागेव गुणः दोरक वाग्गुणः चलघुश्वासी arrera तस्य वैभवेन ! ४ करुणां करोतीति करुणाकरस्तस्य भावः करुणाकरता ताम् अथवा कहरणायाः प्राकरः उत्पत्ति स्थानं तस्य भावः कदरणाकरता या पक्षे करुणा एव कर: हस्तस्तस्य भावः करुणाकरता ताम् ॥
1