________________
अर्हत्स्तुतिः
५७
जय जय जिन चन्द्र ! छिन्नदुर्मोहतन्द्र ! प्रणतसुरनरेन्द्र ! स्वात्मलक्ष्मिन् ! मनीन्द्र ! स्वतिशयगुणरुन्द्र ! प्रीणितप्राणिमन्द्र ! प्रवचनसरिदिन्द्र ! स्फीटभासान्द्रचन्द्र ! ।।६।। जय जय जिनसेव्य ! बाससुप्रीतभव्य ! त्रिभुवनमहिनव्य ! स्वात्मसम्भावितव्य ! स्मृतपथनिहितव्य ! श्रेयसे भावितव्य ! वरदनमसितव्य । प्रत्यह कीर्तितव्य ! ।। ७ ।। जय जय जिननाथ ! ज्ञातसम्पत्सनाथ ! प्रतिहतरतिनाथ ! प्रास्तमोहाघनाथ ! नतसुरनरनाथ ! श्रीदलोकाधिनाथ ! श्रतिकजदिननाथ ! श्रीवधप्राणनाथ ! ।। ८ ।। नमदनिमिषखण्ड ! खण्डितानङ्गकाण्ड ! हसितलसिततुण्ड ! ध्यानधाराग्निकुण्ड ! सुगुणमणिकरण्ड ! जन्मवाधर्मातरण्ड ! जिनमतचिदखण्ड ! श्रायसानन्दपिण्ड ! ।। ९ ।। जिनरूपं जिनलक्षणं जिनपदद्वन्द्वं जिनास्याम्बुजं, जिननाम जिनमन्दिरं जिनकथालापं जिनोक्तागमं । जिनबोधं जिनदर्शनं जिनमहावीय जिनश्रीसुखं, जिनधर्म जिनशासनं जिनगुणस्तोत्रं जगन्मङ्गलं ।।१०।।
इत्यहत्स्तुतिः।