SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पूज्यपादविरचिता द्वादशानुप्रेक्षा सदा दध्यावनुप्रक्षा दिध्यासुर्धर्म्यमुत्तमम् । पारिकर्ममितास्तस्य शुभा द्वादशभावनाः ।। अनित्य भावना-इमानि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि, समुदायरूपाणि, जलघुद्य्यदनवस्थितस्वभावानि, गर्भादिघवस्थाविशेषेणु, सदोपरम्पमा योमपिएममाणि, मोहादत्रानो नित्यतां मन्यते । न किञ्चित् संमारे समुदिते ध्र चमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वमाषादन्यदिति चिन्तनम् अनित्यतानुग्रंक्षा ॥ एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गाभावात् भुक्तोशितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ॥१॥ ___ अशरणभावना-यथामृगशावस्यैकान्ते बलवता खुधितेनामिपिणा व्याघ्रणाभिभूतस्य न किञ्चिच्छरणमस्तितथा जन्मजरामृत्युब्याधिप्रभृतिव्यसनमध्ये परिश्रमतो जन्तोः शरणं न विद्यते ।। परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते । यत्नेन सञ्चितोऽर्थोऽपि न भवान्तरमनुगच्छति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते । बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति ।। अस्ति चेत्सुचरितो धर्मो व्यसनमहार्णवे तारणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् । इस्माद्
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy