________________
२८.
द्वादशानुप्रेक्षाः धमैषिणो य इह केचन मान्यभाजः । ते जातजीवितधियो विषमापिबन्ति ||४|| येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः । शबैषिणः पुनरतः शिवतां गृणन्ति ।। ते नावितारणशो दृपदोऽवलम्ब्य | दुष्पारमम्बुधिजलं परिलयन्ति ॥५०॥ धर्मश्रुतेरिह परत्र च येऽविचाराः ।। सदिय तामसशः सततं यतन्ते ।। दुग्धाभिधानसमताविलबुद्धयस्ते । नूनं गवार्करसपानपरा भवन्तु ।।१।। अज्ञस्य शक्तिरसमर्थविधेनिबोधः । तो चारुवेरियमम् तुदती न किञ्चित् ।। अन्धाङ्घिहीनहतवाञ्छितमानसानाम् । दृष्टा न जातु हिततिरनन्तराया ।।२।। चार्यां रुचौ तदुचिताचरणे च नृणाम् । दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।। तस्मात् परापरफलप्रदधर्मकामाः । सन्तस्त्रयावगमनीतिपरा भवन्तु ॥५३॥
इति द्वादशानुप्रेक्षा