________________
भगवदस दसनामस्तोत्रम्
लितपुरुषोत्तम पुण्यलोकशतसहस्रलक्ष कोटिवन्दितपादारविन्दाय, सर्वगताय । ॐ नमो हते, सर्वसमर्थाय सर्वप्रदाय, सर्वहिताय, सर्वाधिनाथाय, कस्संचनक्षेत्राय, पालाय, तीर्थाय पावनाय पवित्राय, अनुत्तराय, उत्तराय, योगाचार्याय, सम्प्रक्षालनाय, प्रवराश, अग्राय, वाचस्पतये, माङ्गल्याय, सर्वात्मनीयाय, सर्वार्थाय अमृताय, सोबितब्रह्मचारिणे, तापिने, दक्षणीयाय, निर्विका राय, वज्रवृषभनाराचमूर्तये, तत्वदर्शिने, पारदर्शिने, निरुपमज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय, प्रादिपुरुषाय, श्रादिपरमेश्वराय, श्रादिमहेशाय, महाज्योतिस्तत्त्वाय, महाधनेश्वराय, महामोहसंहारिणे, महासत्त्वाय, महाज्ञानमहेन्द्राय, महालयाय, महाशान्ताय, महायोगीन्द्राय, प्रयोगिने, महामहीयसे, महाहंसराजाय महासिद्धाय, शिवमचल मरुजमनन्तमक्षयाच्या बाधमपुनरावृत्तिमहानन्दमहोदयं सर्वदुःखक्षयं केवल्यममृतनिर्वाणमक्षरं परमब्रह्मनिःश्रेयसमपुनर्भवं सिद्धिगतनामधेयं स्थानं सम्प्राप्तवले, वरांशुपतये नमो नमोस्तु श्रीमहावीराय, त्रिजगनाथाय । ॐ नमोऽर्हते, केवलिने, विस्फुरत्सु शुक्लध्यानाग्निनिर्दग्धकर्मबीनाय, प्राप्तानन्त चतुष्टयाय,
1
सौम्याय, शान्ताय दान्ताय, माङ्गल्यवरवाय, श्रष्टादशदोषरहिताय, मुक्तिमार्गयोगिने, विशालशासनाय,
,
,
१९