SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भगवत्सहस्रनामस्तोत्रम् पुण्यापापविरहिताय, सुखदुःख विमुक्ताय, व्यक्ताध्यक्तस्वरूपाय, अनादिमध्यनिघ्नाग, नमो मुक्तोश्वराय । *नमोऽहते, निरन्तराय, निर्भयाय, निद्वन्द्वाय, निस्तरङ्गाय, निषू माय, निरामयाय, निष्कलङ्काय, परमदेवाय, सदाशिवाय, महादेवाग, शङ्कराय, महेश्वराय, महावतिने, महायोगिने, पञ्चमुखाय, मृत्युञ्जयाय, अष्टमूर्तये, भूतनाथाय, जगदानन्दाय, जगपितामहाय, जगद्देवाधिदेवाय, जगदीश्वराय, जगदादिकन्दाय, जगद्भासिने, जगत्कमसाक्षिण, जगच्चक्षुषे, लयीतनवे, अमृतकराय, शान्तिकराय, ज्योतिश्चक्रचक्रिण, महाज्योतिष, महात्मने, पारेषु प्रतिष्ठिताय, स्वयंकटे, स्वयंहत्रे, स्वयंपालाय, प्रात्मेश्वराय, नमो विश्वात्मने । ॐ नमोऽर्हते, सर्व वमयाय, सर्वरहस्यमयाय, सर्वभावाभावजीवाजोवेश्वराय, अरहस्यरहस्याय, अस्पृहस्पृहणीयाय, अचिन्तचिन्तनीयाय, अकामकामधेनवे, असङ्क. ल्पितकल्पवृक्षाय, अचिन्तचिन्तामणये, चतुर्द शरज्ज्वास्मकजीवलोकचूडामणये, चतुरशोतिजीवयोनिलक्षप्राणनाथाय, पुरुषार्थनाथाय, परमार्थनाथाय, अनाथनाथाय जीवनाथाय, देवदानवसिद्धसेनादिनाथाग । अनमोऽहते, निरञ्जनाय, अनेककल्याणनिकेतनाय, भवार्तिकर्तनाय, सुगृहीतनामधेयाय धीरोदात्तधीरोद्धतधीरशान्तधीरल
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy