________________
चतुर्विंशतितीर्थङ्कराणां स्तुतिः
सद्हेमाभमह जिनेश्वरमथो पाठीनलक्ष्मातितं, मित्रादेविसुतं सुकुम्मनृपज भव्योचमः संस्तुतं । श्रीमत्कोरववंशज शिवप्रदं त्रिंशच चापोनतं, लेखाधीशगणः सदैव महितं बेचारनाथं मुदा ॥ १९ ॥ कुम्भाङ्क जिननायक सुरवरैः श्रीमारतीनन्दनं, वन्धं श्रीविजयोद्भवं भवहरं कारस्वराभं शुभं । मोक्षावासकर सदैव सुखद श्रीमल्लिनाथं भजे, संसारोदधिपारदं शरकरसञ्चापवर्मोन्नतं ॥ २० ॥ श्रीमदञ्जनभूधरोपमप्रभं सव्रचंद शर्मद, श्रीमन्तं मुनिसुव्रतं जिनपति कूर्मामीड़े विभु। पनादेविसुतं सुमित्रनृपज भव्यान्जसूर्योपमे, श्रीयादवकुलमण्डन नभकरसच्चापदेहोन्नतं ।। २१ ।। श्रीवप्रातनयं सुधारणमृपदेहोद्भवं निर्मलं, कत्वाद्यारिहरं नमामि शिरसा दुर्भावविध्वंसक । जैनेन्द्र नमिनायकं शतछदचिह्नं जरावर्जितं, सत्यं चेन्दुशरासनोच्छुिततर्नु सत्स्वर्णवम छवि || २२ ।। श्रीमद्यादववंशमण्डनमणि श्रीनेमिचन्द्र प्रभु, सद्भक्त्या वरकम्युलक्ष्मलितं सत्श्याममूर्ति स्तुवे । शेवादेविसुतं सुसिन्धु विजयभूपोद्भवं निस्तुएं, मालाकार्मुकदेहमानविशदं वन्धं च देयोत्तमैः ।। २३ ।।