SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ धर्मकुसुमोद्यानम् २९७ मानापमानयोस्तुल्यस्य सत्कारपुरस्कारपरीषहजयः ॥१९॥ प्रज्ञापरीषहः- अङ्गपूर्वप्रकीर्णकविशारदस्य अनुत्तरवादिनो मम पुरस्तादितरे भास्करप्रभामिभुनोद्यतरवद्योतवनितरामवभासन्ते इति ज्ञानमदनिरासः प्रज्ञापरीपहजयः ॥२०॥ अज्ञानपरीषहः-शोऽयं न किञ्चिदपि वेति पशुसमः इत्याद्यषिक्षेषवचनं सहमानस्य सततमध्ययनरतस्य निवृत्तानिष्टमनोवाक्कायचेष्टस्य महोपवासाधनुष्ठायिनोऽद्यापि मे ज्ञानातिशयो नोत्पद्यते इत्यन भिसन्दधतो अज्ञानपरीषहजयः ॥२१|| ___ अदर्शनपरीषहः-दुष्करतपोऽनुष्ठायिनी बैराग्यभावनापरस्य ज्ञातसकलतत्त्वस्य चिरन्तनतिनो अद्याऽपि में ज्ञानातिशयो नोत्पवते महोपवासाधनुष्ठायिनां प्रातिहाविशेषाः प्रादुरभूवमिति प्रलापमात्रमर्थिकेयं प्रव्रज्या विफलं व्रतपालनमित्येवमचिन्तयन्तोदर्शनविशुद्धियोगाददर्शनपरीषहसहनम् ॥२२|| इति द्वाविंशतिपरीषहाः पण्डितपन्नालालसाहित्याचार्यकृत् धर्मकुसुमोद्यानम् देवापिकजयुगं हतपापपुञ्जम् । मञ्जप्रमं निमृतभक्तिमरेण नत्वा ।। अज्ञानमाढतभसा हुतनेत्रजालं। बालप्रबोधविधये निदधामि यत्नम् ॥१।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy