SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ धमकुसुमोद्यानम् धर्मस्य लक्षणम् संसारसागरनिमग्नशरीरिवृन्द-1 मुद्धाय यो घरलि मोनिकेतनमा ।। सज्ज्ञानभानुविदिताखिलवस्तुतस्वैः प्रोक्तो जिनेरखिलसौख्यकरः स धर्मः ।।२।। धर्मस्य भेदाः शान्ति मुदुत्वमृजुता शुचिता च सत्यम् | संशोभितो यमभरस्तपसां चयश्च ।। त्यागोऽपरिग्रहभवो बरबर्णिता च । शैया हमे दशविधाः खलु धर्म भेदाः ॥३॥ अथ क्षमाधर्मः कालुष्यस्य यनुत्पत्तिः सत्यपि क्रोधकारणे । क्षमा जिनैर्जितक्रोध-दानवैर्गदिताऽऽगमे ।।४।। समते सर्वशत्रणामपराधशतानि यः । सर्वत्र शं स लभते मानवो रिपुभञ्जनः ||शा क्षमाचिन्तामणि नित्यं वर्तते यस्य सन्निधौ । त्रिलोक्यामपि किं तस्य दुर्लभवहि वर्तते ॥६!! यस्य पाणौं क्षमारवङ्गः तीक्ष्णधारो हि विद्यते । किं कुयु: तस्य सैन्यानि शत्रणां समराङ्गणे ।।७।। पुरुषः शर्मनित्यं यो निजचेतसि लिप्सति । कोपवैश्वानरवाला क्षमातोयैः स वारयेत् ||८||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy