________________
श्रीपार्श्वनाथस्तोत्रम्
परतीर्थिकमुञ्चितमूढपदं, पदरोपणहर्षितभोगधरम् । धरणेन्द्रफीपनिरुद्धजलं, जलजाहितकोमलश्रीचरणम् ।।५।। रणरागनिवारितदुर्यवन, वनकुञ्जरगर्जितभीमभुवम् । भुवनत्रयचारुविकासकर, अधपूरितदैत्यबिलौन्यहरम् ॥६॥ हरम्भितमौलिविलास, बं, ध्र वशक्रसमर्चितस्तोत्रमहम् । महपार्वजिनेश्वरमोदरतं, नरलोभितपापविशुद्धकरम् ।।७।। वरमोक्षसुखास्पदप्राप्तिकर, वरसम्पद मत्रसुयोगसुखम् । सुखमष्टककाव्यमहामतिदं, त्रिदशं भज पार्श्वजिनेशवरम् ।।८।।
श्रीपार्श्वनाथस्तोत्रम् त्वजन्माभिषयोत्सवे सुरगिरी स्वोच्छ्वासनिःश्वासजैः । स्वर्गेशान्भृशमानयस्त्वमनिलैरान्दोललीला मुहुः ।। किं कुर्यात्तव तादृशोऽयममरस्त्वत् शान्तिलब्धोदयः । पाठीनो जलथेरिवेत्यभिनुतः पाश्चों जिनः पातु नः ।।१।। निष्कम्प तब शुक्लनामुपगत बोध पयोधिमहावातोद्ध ततनुर्विनीलसलिला प्राप्नोति दुरामतम् । ध्यानं ते वत वाचलस्य मरुतां श्वासानिलाद्वामराव , क्षोभः कः कथमित्यमीष्टुतिपतिः पाचप्रभुः पातु नः ||२|| तीर्थेशाः सदृशो गुणैरनणुभिः सर्वेऽपि धैर्यादिभिः । सन्त्यप्येवमधीश ! विश्वविदितास्ते ते गुणाः प्रीणनाः ।।