________________
श्रीपार्श्वनाथस्तोत्रम् तत्सर्व कमठात्तथाहि महतां शत्रोः कृतापक्रियात । रच्यातियो महती न जातचिदस। मित्राकतोगक्रियाद ।।३।। दूरस्थामरविक्रियम्य भवतो, बाधा न शान्तात्मनो। न क्रोधो न भयञ्च तेन न बुधैः, सोटेति संस्तूयसे ।। माहात्म्यप्रशमी तु विस्मयकरौ, तो तेन तीर्थ शिनः । स्तोतव्यं किमिति स्तुतो भवतु नः पाश्वोभवोच्छित्तये ॥४॥ पश्यैतौ कृतवेदिनी हि धरणों, धावितीहाङ्गतौ । तावेवोपकृतिन ते त्रिभुवनक्षेमकभूमेस्ततः ।। भृमृत्पान निषेधनं ननु कृतं चेत्याक्तनोपद्रवाः । के सनिति सारसंस्तुति कृतः पावों जिनः पातु नः ||५|| भेदोऽने फणिमण्डपः फणिवधू , छत्रं अतिर्घातिनां । कैवल्याप्तिरधातु देहमहिमा, हानिभवस्यामरी ।। भीतिम्तीर्थक्रदुद्गमोऽपगमनं, विघ्नस्य चासन्सम | भर्तुर्यस्य स सन्ततान्तकभयं, हन्तूनवंशाग्रणीः ।। ६ ।। कि ध्यानात्फणिनः फणीन्द्रयुक्तेः क्षान्तमहेन्द्रास्वतः । तन्त्रामन्त्रविज़म्भणाद् वत रिपो, भीतेरयम्योदयात् ।। कालाघातिहतेरिदं शममभू, दित्यर्यहस्तैः सुरैराशङ्कयामरविघ्नविच्पुतिरघं, हन्यारम धीराग्रणीः ।। ७ ॥ श्रत्वा यम्य बचोऽमृतं अतिसुखं. हृद्यं हितं हेतुमन् । मिथ्यात्वं दिविजोऽवमीद्विषमिव, व्याविद्धबैरोद्ध रम् ।।