________________
घ्यानोपदेशकोषः अथवा योगसारसंग्रहः
१४७
एवं शुद्धनयालम्बी सर्वानवमशेषयेत् । महासंवरमध्यस्थो कर्मकक्ष विनिदहेत् ॥९७||
द्वादशानुप्रेक्षाः ध्यानस्यालम्बनीभूता धर्मस्य द्वादशा पराः । अत्रैवानुगतः सम्य-गनुप्रेक्षाश्च चिन्तयेत् ||६८|| अश्वाश्वतं शरीरादि कर्मबन्धनिबन्धनम् । जीवसम्बन्धमन्यद्यज्ञानदर्शनसंपदः ।।१६।। मृत्युव्याघ्रसमानातं संसारारण्यवर्तिनम् । जीवनीशाक पाईलामोऽहं जिन्नासनात् ।।१०।। कर्मपोतं समारुह्य दुःखभाण्डभरो नरः । संकल्पश्वसननं बभ्रभीति भवोदधौ ॥१०१।। उन्मजन्विनिमजन् च जीवः संसारसागरे । दुर्मोहान्धो भ्रमत्येको दुःखैनिलदीपितः ॥१०२।। अन्योऽहं देहतोऽमुष्मान्धं प्रत्येकवानपि | स्वलक्षणविवक्षायाः स्वर्ण कालिकादिवत् ||१०३।। शरीरं विश्वतः शश्व-दशौंचं बीजदोषतः । स्वतुल्यात कारणानित्यं कार्यमुत्पद्यते यतः ।।१०४।। योगरन्ध्र रबुद्धात्मा कर्मवारिनिरन्तरम् । आत्मपोतः समादत्ते पर्यटन्-भक्षारिधौ ।।१०५॥