SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६६ ध्यामसार। त्याज्यलक्षणसम्बन्धो, विद्यते वपुषा समं । सोऽपि माहर्थन गेहायः, किं तद्रभार्थमाकुलाः ॥१०९।। इति संरक्षणानन्दंचतुर्थं रौद्रध्यानप्रतिषेधमानं कथितम् । इदानीं सर्वरौद्रध्यानयुक्तस्य पुरुषस्य लक्षणमाह-- क्ररत्वं वञ्चकत्वं च, नृशंसत्वं च कठोरता । दण्डपारुष्यकारित्वं, रौद्रध्यानस्य चेष्टितम् ॥११॥ स्फुलिङ्गसदृशे नेत्रे, भ्रकुटिभीषणाकृतिः । प्रस्वेदकम्पनिःश्वास. बाहृयं सदस्य लक्षणं ।।११।। कृष्णलेश्या बलाधिक्यं, दृढकर्मफलोदयं । नारकत्वं फलं तस्य, घोरकमकमन्दिरम् ।।११।। इति उद्देशमात्रेण आरौिद्ररूपाऽशुभविकल्पा उक्ताः । इदानीं शुभविकल्पानाहआत द्राश्रयं त्यक्त्वा, यो विकल्पोऽभिवर्तते । तं सर्व शुभमित्याह, निं ध्यानपदेश्वराः ॥११३।। तत् शुभध्यानं धर्माभ्यानरूपेण चतुःप्रकारं भवतीत्याह । आज्ञापायविपाकरच, तथा संस्थानचिन्तनम् । इत्येवं योगिनः प्राहु, र्धय॑ध्यानं चतुर्विधम् ॥११४॥ तमाशाधर्म्यध्यानं व्याचष्टे--- जीवादिसप्ततश्वानां, जिनोक्तानां च चिन्तनम् । तदानाविचयोनाम, धर्माध्यानमिदं मतम् ।।११५॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy