________________
ध्यानसार
धर्म्यध्याने ध्येयमाहपिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । ध्येयं चतर्विधं प्रोक्तं, धर्माध्यानपथावगैः ।।११६।। नाभिपचादिरूपेषु, देहस्थानेषु योगिनाम् । अहमाद्यक्षरन्यासः, पिण्डस्थं ध्येयमन्यते ॥११७।। प्रणवाद्यक्षरश्रेणी, परमेष्ठधादिवाचिकाम् | चिनिना वरन तस्य, पश्य अचमुच्यते ॥१८॥ मामण्डलादियुक्तस्य, शुद्धस्फटिकमासिनः ।। चिन्तनं जिनरूपस्य, रूपस्थं ध्येयमुच्यते ॥११९।। अतीन्द्रियस्य शुद्धस्य, रत्नत्रितयशालिनः | रूपातीतं मतं ध्येयं, चिन्तनं परमात्मनः ।।१२०॥ रागद्वेषद्वयं त्यक्त्वा, ज्ञानवैराग्यतन्मयः । यं यं विचिन्तयेद् योगी, तं तं धर्मैककारणम् ।।१२१॥ विषयाशावशासीतो निकषायो जितेन्द्रियः । सक्रियो धर्म मध्यास्ते, निःक्रियो मुक्तिभाजनम् ।।१२२।। इत्युद्दे शमात्रेणाज्ञाविद्ययं नाम प्रथमं धर्मध्यानं निरूपितं ।
अथ द्वितीयमपायविचय नाम धHध्यानमाहकस्मिन् कदा कुतः कीटक, कस्य केन क्रिया कथम् । अपायः कर्मजालस्य, स्यादित्यपायविचिन्तम् ॥१२३।।