________________
१६६
ध्यानसारः
कथं भावावस्त्याज्यः, किं द्रव्यास्वकारणम् । कथं सम्पद्यते बन्धः, कथं संवरनिर्जरे ।। १२४ || दर्शनज्ञानचारित्र - मूर्तिरात्मा निरञ्जनः । कर्मैव बलवद् येन, नाट्यते भवनाटकम् ||१२५|| अनेन विकल्पेन, कर्मणां बन्ध ईशः । ईशा कर्मबन्धन, जायते दुःखमीदृशम् ।। १२६ ।। इति चिन्ताविकल्पोऽय-मपाथविचयो मतः । read नासाविनयस्तः ॥ १२७ ॥
'
इत्युद्देश्य मात्रेणापायविचयो नाम द्वितीयं धर्म्यध्यानमुक्त' । अथ तृतीयं विपराकविचयो नाम धर्म्यध्यानमाहअष्टानां कर्मणामी, विपाकः क्रूरकष्टदः । अचिन्त्यमहिमात्माऽयं येन जीवो मृतः कृतः || १२८|| यत्प्रभावादिदं ज्ञानं निश्चेष्ट सर्पदष्टवत् । सत्यामपि महाशक्ती, विपाकः स हि कर्मणाम् ॥ १२९ ॥ ज्ञानावृतिविपाकोऽयं यञ्जानाति न किंचन ।
1
}
मोहकर्मविपाकोऽयं जानन्नपि विमुते || १३ || नामगोत्र विद्याकोऽय-ममूर्तीऽपि हि मूर्तिमान् । आयुर्वेद्य विपाकोऽयं, सुखे दुःखे च नीयते || १३१ ॥ । अन्तरायविपाकोऽयं लभते नैव निर्वृतिम् । दर्शनावृतिपाकोऽयं यन्मोक्षोऽपि न रोचते ।। १३२ ॥
'
इति विपाकविचय तृतीय धम्यंध्यानमुद्दिष्टं ।