________________
२६४
समाधिशतकम्
जानन्नप्यात्मनस्तत्त्वं, विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराद्, भ्रान्ति भूयोऽजय गच्छति ।।४५|| अचेतनमिदं दृश्य-मदृश्यं वेतनं ततः । क्व रुष्यामि क्व तुष्यामि, मध्यस्थोऽहं भवाम्पतः।।४६।। त्यागादाने बहिमूढः, करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं, न त्यागो निष्ठितात्मनः ॥४७॥ यजीत मनसाऽऽत्मानं, बाक्कायाभ्यां वियोजयेत् । मनसा व्यवहारं तु, त्यजेद् याक्काययोजितम् ||४८।। जगदेहात्मदृष्टीना, विश्वास्यं रम्यमेव च । स्वात्मन्येवात्मदृष्टीना, क्व विश्वासः क्व वा रतिः ॥४९|| आत्मज्ञानात् परं कार्य, न बुद्धौ धारयेचिरम् । कुर्यादर्थवशात् किञ्चिद्, वाक्कायाभ्यामतत्परः ।।५।। यत्पश्यामीन्द्रियैस्तन्मे, नास्ति यषियतेन्द्रियः । अन्तः पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम् ।।१।। सुखमारब्धयोगस्य, बहिःखमथात्मनि । बहिरेवासुखं सौख्य-मध्यात्म भावितात्मनः ।।५२।। वयात् तत्परान् पृच्छेत् , तदिच्छेत् तत्परो भवेत् । येनाऽविद्यामयं रूपं, त्यक्त्वा विद्यामयं ब्रजेत् ।।५३।। शरीरे वाचि चात्मानं, सन्धत्ते वाकशरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं, पृथगेषां निबुध्यते ।।५४॥