SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भोगनिन्दा सम्भोगजनिताखेदं श्लायमानः सुखास्थया । तत्रैव रतिमायान्ति मवावस्करकीटकाः ॥१८i विषयानुभवात् पुसा रतिमा प्रजायते । रतिश्चेत् सुखमायातं नन्वमेव्यादनेऽपि तत् ।।१९।। यथामी रतिमासाद्य विषयाननुमुजते । तथा श्वसूकरकुलं तद्रत्यवास्थमेधकम् ॥२०॥ गूथकमेयथा गूथ-रससेवा परं सुखम् । तथैव विषयानीप्सोः सुखं जन्तोविगर्हितम् ॥२१॥ विषयाननुभुजानः स्त्रीप्रधानान् सवेपथुः । श्वसन प्रस्चिनसर्वाङ्गः सुखी चेदसुखीह का ।।२२।। आयाममात्रमत्राज्ञः सुखमित्यभिमन्यते । विषयाशाविमूढात्मा श्वेवास्थि दशनैर्दशन् ||२३।। ततः स्वाभाविक कर्म क्षयाचप्रशमादपि । यदाह्लाद नमेतत् स्यात् सुखं नान्यं व्यपाश्रयम् ।।२४॥ परिवारर्द्धिसामग्या सुखं स्यात् कल्पवासिनाम् । तदभावेऽहमिन्द्राणां कुतस्त्यमिति चेत् सुखम् ।।२।। परिवारद्धिसरोव किं सुखं किमु तद्वताम् । तत्सेवा सुखमित्येवम् अत्र स्याद् द्वितधी गतिः।।२६|| सान्तः पुरो धनींव परिवारो ज्वरी नृपः । सुखी स्याद्यदि सन्मात्राद् विषयात् सुखमीप्सितम्।।२७ A
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy