SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः २२७ भुक्तोज्झिता मुहुमोहान् मया सर्वेऽपि पुद्गलाः । उच्छिष्टे-विवतेष्वद्य, मम विज्ञस्य का स्पृहा ॥३०॥ कर्म का हिताभि, जीयो गीत हितगृहः । स्वस्त्रप्रभावभूयस्त्वे, स्वार्थ को वा न वाञ्छति ।।३१।। परोपकृतिमुत्सृज्य, स्वोपकारपरो भव | उपकुर्वन् परस्याज्ञो, दृश्यमानस्य लोकवत् ।।३२।। गुरूपदेशादभ्यासात् संविरोः स्वपरान्तरं । जानाति यः स जानाति, मोलसौख्यं निरन्तरम् ||३३।। स्वस्मिन् सदाभिलापिचा-दभीष्टशापकत्वतः । स्वयं हितप्रयोक्तृत्वा-दामेव गुरुरात्मनः ॥३४।। नाझो विज्ञत्वमायाति, विज्ञो नाशत्वमृच्छति । निमित्तमात्रमन्यस्तु, गतेधर्मास्तिकायवत् ।।३।। अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थितिः । अभ्यस्येदभियोगेन, योगी तत्वं निजात्मनः ॥३६॥ यथा यथा समायाति, संवित्तौं तत्त्वमसमम् । तथा तथा न रोचन्ते, विषयाः सुलभा अपि ॥३७॥ यथा यथा न रोचन्ते, विषयाः सुलभा अपि । तथा तथा समायाति, संविचौ तत्वमुत्तमम् ॥३८॥ निशामयति निःशेष-मिन्द्रजालोपमं जगन् । स्पयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते ॥३९||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy