________________
समाधिशतकम् २२६ जीवोऽन्यः पुद्गलश्चान्य, इत्यसौ तत्त्रसंग्रहः । यदन्यदुच्यते किञ्चित्, सोऽस्तु तत्स्यैव विस्तरः ।।५।। इष्टोपदेशमिति सम्यगधीत्य धीमान् | मानापमानसमता स्वमताद् वितन्य ।। मुक्ताग्रहो विनिवसन् सजने वने वा । मुक्तिश्रियं निरूपमामुपयाति भव्यः ।।५।।
इति इष्टोपदेश : समात: श्रीदेवनन्यपरनाम पूज्यपादाचार्यविरचितम् समाधिशतकं अपरनाम समाधितन्त्रम् येनात्मा बुद्ध घतात्मैव, परत्वेनैव चापरम् । अक्षयानन्तबोधाय, तस्मै सिद्धात्मने नमः ॥१॥
जयन्ति यस्यावदतोऽपि भारती । विभृतयस्तीर्थकतोऽप्यनीहितः ।। शिवाय धात्रे सुगताय विष्णवे । जिनाय तस्मै मकलात्मने नमः ||२|| अतेन लिङगेन यथात्मशक्ति । समाहितान्तःकरणेन सम्यक ।। समीक्ष्य कैवल्यसुखस्पृहाणां ।
'विविक्तमात्मानमथाभिधास्ये ॥३॥ बहिरन्तःपरश्चेति, त्रिधारमा सर्वदेहिषु । उपेयास्त्र परम, मध्योपाया पहिस्त्यजेत् ।।४।।