SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८४ पूज्यपादविरचिता युक्ता महानदीस्रोतो वेगतीक्ष्णा इन्द्रियकपायाव्रतादयः । तथेन्द्रियाणि तावत्स्पर्शनादीनि वनगजवायमुपन्नगपत हरिणादीन व्यसनार्णवमवगाहयन्ति । तथा कषायादयोऽपीह वधबन्धनपरिक्लेशादीन् जनयन्ति अमुत्र च नानागतिषु बहुविधदुःखप्रज्वलितासु श्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रानुप्रेक्षा ॥ एवं ह्यस्य चिन्तयतः शमादिषु श्रेयत्वबुद्धिर्न प्रच्यवते । सर्व एते आसवदोषाः कर्मवत्संकृतात्मनो न भवन्ति ॥७॥ संवरभावना — यथा महार्णवे नावो विवरपिधानेऽसति क्रमात् स्र तजलाभिप्लये सति तदाश्रयाणां विनाशोऽवश्यम्भावी, विद्राविशन्त कर्मागमद्वारसंवरणे सति नास्ति श्र ेयः प्रतिबन्ध इति संवरगुणानुचिन्तनं संवरानुप्रेक्षा । एवं शस्य चिन्तयतः संवरे नित्योद्युक्तता भवति । ततश्च निःश्रेयसवदप्राप्तिरिति ||८|| निर्जराभावना - निर्जरा वेदनाविपाकजा इत्युक्तम् । सा द्वेधा अबुद्धिपूर्वा कुशलमूला चेति । तत्र नरकादिषु गतिषु कर्मफलविपाकजा मधुद्धिपूर्वा सा अकुशलानुबन्धा । परीषहजये कृते कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति । इत्येवं निर्जरायागुणदोषभावनं निर्जरानुप्रेक्षा । एवं यस्यानुस्मरतः कर्मनिर्जराप्रतिर्भवति ||९|| लोकभावना— लोकसंस्थानादिविधियख्यातः । समन्तादनन्तस्या लोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्था
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy