SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पूज्यपादविरचिता २८३ भवति । परजनेषु च द्वेषानुवन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते ॥४॥ ।। ___ अन्यत्वभावना-शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा बन्धं प्रत्येकत्वे सत्यपि लक्षणमेदादन्योऽहमैन्द्रियक शरीर मनिन्द्रियोऽहमहं शरीरं -ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्तवच्छरीरमनाद्यन्तोऽहै, बहूनि मे शरीरशतसहस्त्राण्यतीतानि संसारे परिभ्रमतः । स एवाहमन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्व मे किमङ्ग ! पुनर्वाास्यः परिग्रहेभ्य इत्येवं ह्यस्थ मनः समादधानस्य शरीरादिष, स्पृहा नोपयते | ततस्तत्वज्ञानभावनापूर्वके वैराग्यप्रकले सति आत्यन्तिकस्य · मोक्षसुखस्याप्तिभवति ॥ - . ।। . . . . अशुधिभावना-शरीरमिदमत्यन्ताशुचियोनि, शुक्रशोणिताशुचिसंवर्धितमवस्करवदशुविभाजनं; स्वङ्मात्रप्रच्छादितमतिपूतिरसनिष्यन्दिस्रोतोविलमारवदात्मभावमाश्रितमण्याश्वेवापादयति । स्नानानुलेपनधुपमघवासमाल्यादिभिरपि न शक्य मशुचित्वमपहर्तुमस्य । सम्बग्दर्शनादि पुनर्माव्यमान जीवस्यास्यन्तिकी शुद्धिमाविर्भावयतीलि तत्वतो मावनमशुचित्वानप्रेक्षा। एवं यस्य सस्मरतः शरीरनिवेदो भवति । निविण्णश्च जन्मीदाधितरणाय चि समाधत्तते ।।६।। ___ आस्रवभावना-आस्त्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते तद्गतगुणदोषभावनार्थ । तद्यथा-मालवा इहामुत्रापा
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy