________________
२२२
श्रीमद्भट्टफिलङ्गदेवविरचितं स्वरूपसम्बोधनम्
स स्याद्विधिनिषेधात्मा, स्वधर्मपरधर्मयोः । समूर्तिबोध मूर्तिस्थादमूर्तिश्च विपर्ययात् ||८|| इत्याद्यनेकधर्मत्वं, बन्धमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तचत्कारणैः स्वयमेव तु || ९ || कर्त्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥ १०॥ सट्टष्टिज्ञानचारित्रमुपायः स्वात्मन्धये । तवे याथात्म्य संस्थित्य मात्मनो दर्शनं मतम् ।।११।। यथावद् वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थ व्यवसायात्मा, कथञ्चित् प्रमितेः पृथक् ||१२|| दर्शनज्ञानपर्याये - वृचरो तरभाविषु ।
1
स्थिरमालम्बनं यद्वा, माध्यस्थ्यं सुखदुःखयोः ॥ १३ ॥
1
ज्ञाता दृष्टाऽहमेकोऽहं सुखे दुःखे न चापरः । इतीदं भावनादाढर्थं, चारित्रमथवा परम् ||१४||
तदेतन्मूलहेतोः स्यात् कारणं सहकारकम् । यद्दा देशकालादि, तपश्च बहिरङ्गकम् || १५ ।। इतीदं सर्वमालोच्य, सौस्थ्ये दौःस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं रागद्वेषविवर्जितम् ||१६||
1
कपायैरञ्जितं चेत, स्वत्त्वं नैवावगाहते ।
नीली रक्तेऽम्बरे रागो, दुराधेयो हि कौकुमः ॥ १७॥