SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ महावीरस्तवनम् बगजीवधातीनि घातीनि कृत्वा । इतान्येव लेमें परं ज्ञानतस्वम् ।। अलोकं च लोक व्यलोकीदयो यः । स वीरः प्रवीरः प्रमोद प्रदद्यात् ।।१९।। सशियस विओ गुरुगोरमी यम् । समासीनमाराद् विलोक्यैव नूनम् ।। मदं भूरिमानं समोच स्वकीयम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ।।२०|| सुरेन्द्रानुगेनालकानायकेना551 कृतास्थानभूमि समास्थाय दिव्यः ।। वचोभिर्य ईशो दिदेशार्थसार्थम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ॥२१।। विहुत्यार्य खण्डे सुधर्मामृतस्प । प्रवृष्टया समस्तान् जगजीवसस्यान् ।। प्रवृद्धान् चकारानरूपोऽधिपो यः । स वीरः प्रवीर प्रमोदं प्रदद्यात् ।।२२॥ अनेकान्तदण्डः प्रचण्डैरखण्डः । समुदण्डवादिप्रवेतण्डगण्डान् ।। विभेदाशु यश्च प्रकृष्टप्रमाणः ॥ स वीरः प्रकीरः प्रमोदं प्रदद्यात् ।।२३।। ततो ध्यानरूपं निशात विसातम् । कपाणं स्वपाणी य आदाय सथः ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy