________________
जिनसहस्रनामस्तवनम्
२७
॥ इति यमाहशतम् ॥ ३ ॥ तीर्थकृत्तीर्थसृट् तीर्थ, फरस्तीश कुम; सुटक। तीर्थकर्ता तीर्थभर्ता, तीर्थशस्तीर्थनायकः ॥४७॥ धर्मतीर्थकरस्तीर्थ-प्रणेता तीर्थकारकः । तीर्थप्रवर्तकस्तीर्थ-वेधास्तीविधायकः ॥४॥ सत्यतीर्थकरस्तीर्श-सेव्यस्तैर्थिकतारकः । सत्यवाक्याधिपः सत्य-शासनोप्रतिशासनः ॥४६॥ स्थाद्वादी दिव्यगीदिव्य, ध्वनिरव्याहतार्थवाफ । पुण्यवागावाग , मागधीयोक्तिरिद्धवाक ॥५०॥ अनेकान्तदिगेकान्त, ध्वान्तभिद् दुर्णयान्तकृत् । सार्थवागप्रयत्नोषितः, प्रतितीर्थमवध्मवाक ॥५१॥ स्यात्कारध्वजयागीहा, पेतवागचलौष्ठवाक । अपौरुषेयवाक्छास्ता, रुद्धवाक सप्तभङ्गिवाक् ॥५२॥ अवर्णगिः सर्वभाषा-मयमोव्यंक्तवर्णगोः । प्रमोघवागक्रमवा-गवाच्यानन्तवागवाक् ॥५३॥ अद्वतगीः सूनृतगीः, सस्यानुभयगीः सुगीः । योजनव्यापिगीः क्षीर, गौरगीस्तकृत्वगीः ॥५४॥ भव्यकश्रध्यगुः सद्गुश्चित्रगुः परमार्थगुः । प्रशान्तगुः प्राश्निकगुः, सुगुनियतकालगुः ॥५५॥