SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १.४० ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः इतः परलोके च वाञ्छद्भिः सौख्यमुत्तमम् । ध्याने यत्नः प्रकर्तव्यस्तच चितनिरोधनम् ||२८|| चित्तायचो व्रजेश्रीवः कृटा सूचीष सूतः । गतिस्तत्र मतिर्यत्र तत्कुर्यान्मनसः क्षयम् ||२९|| मनोरोधे भवेद्रुद्ध विश्वमेव शरीरिभिः । प्रापोऽसंचितानां शेषरोधोऽप्यथार्थकः ||३०|| तस्मान्मनोनिरोधाय रागद्वेषौ विवर्जयेत् । साम्यभावितभावानां ध्यान सिद्धि ' भवेत् ||३१|| साम्यमेवादराद् भाव्यं किमन्यै ग्रन्थविस्तरैः । प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ||३२|| साम्यादपि महाक्ष्वेडज्वरदुष्ट जलग्रहाः । नियम्यन्तेऽपि शस्त्राद्याः साम्याद्विज्ञायतेऽखिलम् ||३३|| एक चिन्ता निरोधो यस्तदूष्यानं भावना परा । अनुप्रेक्षाऽथ चिन्ता वा तज्ज्ञैरभ्युपगम्यते ||३४|| मस्थानामिदं ध्यानं भवेदन्तर्मुहूर्ततः । योगरोधो जिनेन्द्राणां कमघध्वान्तभास्वताम् ||३५|| ध्याता ध्यानं तथा ध्येयं फलं चेति चतुष्टयम् । योगसंग्रहसारेऽस्मिन् गीयते योगिपुः ||३६|| आतं रौद्रं विदुर्धर्म्यशुक्लं चात्रामलाशयाः । चतुर्धा ध्यानमन्यर्थं प्रत्येक तच्चतुर्विधम् ||३७||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy