________________
चतुर्विंशतितीर्थङ्कर स्तवनम्
शाम संपतिजविलियपताका , स्थानं मयि क्षणमपि प्रतियाति कश्चित् ।। ४ ।। स्वनाममन्त्रमनिशं रसनायवर्ति, यस्यास्ति मोहमदपूर्णननाशहेतुः । प्रत्यूहराजिलगणोद्भवकालकूट ! भीतिर्हि तस्य किमु सनिधिमेति देव! ।। ५ ।। तस्मात्वमेव शरणं तरणं भवाब्धी, शान्तिप्रदः सकलदोषनिवारणेन । जागर्ति शुद्धमनसा स्मरतो यतो मे, शान्तिचयं करतले रभसाभ्युपैति ॥ ६ ॥
___ इति शान्तिस्तवनम्
चतुर्विंशतितीर्थङ्करस्तवनम् यः प्राक् सोऽव्यात् ।।१।। जिनोऽजितः पुनातु नः ।। २ ॥ शम्भव शङ्कर, शं कुरु शाश्वतम् ।। ३ ।। मनोऽभिनन्दनो जिना, पुनातु नः सनातनः ।।४ ।। कुमतशतभ्रमणजितं, सुमतिजिनं नमत सदा ।। ५ ।। पद्मप्रभमुखपद्मप्रभतनु, पद्मप्रभजिन पद्मा प्रवितर ।।६।। अथ सुपाजिनः प्रथितनित्य सुखं, प्रथयतात् प्रचलं मन्मथदरमितः ।। ७ ॥