SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिषरोषहाः २२७ तस्मिन् स्निग्धविरुद्ध भोजनाला, 55तापादिपुष्यत्तृषां । रत्यक्त निस्पृहतामृतेन कृतधी३, मुष्णाति तृष्णाजयः ।।३।। २ परित्यक्तवस्तुनि । ३ कृते पुण्ये घोर्बुद्धिर्यस्य । ४ अपहरति । ३ शीतपरीषहः प्रोत्कम्पाहिमभीमशीनपवन, स्पर्शप्रभिन्नाङ्गिनो' । २यस्मिन् यान्त्यतिशीतखेदमवशाः, प्रालेयकालेऽङ्गिनः ।। तस्मिन्नस्मरतः पुरा प्रियतमा,-श्लेषादिजातं सुखं, योगागारनिरस्तशीतविकते, इनिर्वाससस्तज्जयः ।।४|| १ स्फुटितावयवाः । २ शिशिरकाले। ३ निग्नंन्यस्य । ४ शीतपरीषहजयः। ४ प्रलपरीषहः प्राणाघातविभीतिनस्तनुरति, त्यागाच भोगास्पृहः । स्नानोदर्शनलेपनादिविगमात् प्रस्वेदपांवदितम् ।। लोकानिष्टमनिष्टमात्मवपुष, यामादिमूलं मलं । गात्रत्राणमिवादधाति जिनं५, जेतुं मलक्लेशजित् ।।५।। १ प्राणिहिंसा । २ भोगेष्वस्पृहा यस्य स भोगास्पृहः । ३ धर्मधुलि जातम् । ४ कवचं । ५ पापं । ६ स इत्यध्याहारः । ५ उष्णपरीषहः ग्रीष्मे शुष्यदशेषदेहिनिकरे, मार्तण्डचण्डांशुभिः । सन्तप्तात्मतनुस्तृषानशनरुक्लेशादिजातोष्णजं ।। शोषस्वेदविदाहखेदरअवशे, नाप्तं पुराऽपि स्मरन् | तन्मुक्त्यै निजभावभावनरतिः, स्यादुष्णजिष्णुवती ।।६।। १ तालुशोषण । २ परवशेन । ३ स्वस्वरूपं ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy