SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिवरीषहाः २८६ पुनः प्रतिमेविविधायुवाहिरका निःशेोपलब्धिनियतेति चिन्तनं धर्मस्त्राख्यातस्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतो धर्मानुरागात् सदा प्रतियत्नवरो भवति ।। १२ ।। इति द्वादशानुप्रेक्षाः श्रीवीरनन्द्याचार्यप्रणीताः द्वात्रिंशतिपरीषदाः क्षुत्तृटुशीतमलोष्णदंशमशके-यरोगशय्यातृण स्पर्श 'क्लेशवधानलाभमरतिं, निदर्शनं स्त्रीक्लमं? 1 प्रज्ञाऽज्ञानभत्र सनाग्न्यशपनान् सत्कारयाञ्चानिषघोषभृतांश्च परीषहान् विजयते, यो वीर्यचर्यो यतिः || १ || १ क्षुत्रादिपरीषहजा तक्लेशः । २ परीयहं । ३ वीर्याचाश्वान् । १ क्षुधापरीषद्ः T " क्षुतीक्ष्णानशनादिजाक्षनिकरं स्वज्ञेयवीक्षाक्षमं । स्वान्तं भ्रान्ततरं करोति बलवत् प्राणान् प्रयाणोन्मुखान् ॥ याऽन्याधीनजनेऽफलाऽतिसफला त्यागात् तपः पुष्टये, तस्यात्यमृताशनेन शमनं कुर्वन् व्रती क्षञ्जयः || २ || १ रूपादिकं ज्ञातुमसमर्थं २ महारनिवृत्तेः । ३ वर्ष | २ तृषापरीषहः 1 १ चण्डश्चण्डकरः स्थलस्थितपयः सञ्चारिणः प्राणिनो । भ्रष्टप्लुष्टतनूं स्तनोति नितरां यस्मिंस्त तापते || १ ग्रीष्मे ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy