Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ६ दशविधब्रह्मचर्यममाधिस्थाननिम्पणम्
३९ म्यान-निकरणत्रियोगै प्रशम्नमान तत्समारापनम् , तस्य स्थानानिकारणानि प्रज्ञप्तानिपतानि । यानि ब्रह्मचर्यसमापिस्थानानिम्त्वा गुरमुग्वादावर्ण्य 'निगम्यतोऽधार्य भिनु =कृतकारितानुमोदितपरिहारेण निपिभिसा ग्रहणगील , यद्वा-अपिपकर्मभेदनशीलो मुनि. 'मजमबहुले' सयमबहुल'-सयम' सम्मापयविरति-मणम्तम् रिशुद्ध रिशुद्धतरादिपरिणामक्रमेण रह-बहुसम्यक यपा म्यात्तथा लाति-मातीति सयमाहुर , यहा-बहुल =विशुद्ध विशुद्धतरादिक्रमेग उत्तरोत्तरम्यानप्राप्न्या प्रचुर मयम मकरसायविरतिलगो यम्य स तया, पर्वमानसयमपरिणामदत्य । अत एव-सवरबहुल: सत्रियते-मसारण प्राणातिपातादि निरूयते येन परिणामेन सः सवर ,
दुर'प्रचुर मार =आश्राहारनिरोपग्मणो यम्य म तया, परमानासन इह वल स्थविरै भगवड़ि' इस ब्रह्मचर्यममाधिस्थानानि प्रजप्नानि) वे कहते ह किम प्रवचन मे निश्चय से भूतकाल के दीर्थकर देवाने कि जो समस्न ऐवय आदि गुणों से संपन्न थे दश ब्रह्मचर्य के समाधिस्थान प्ररूपित किये है। शाम सेवन का त्याग करना इसका नाम ब्रह्म है। इस ब्रह्म मे जो लवलीन रहता है उसका नाम ब्रह्मचर्य है। ब्रह्मचर्य का निकरणण्व त्रियोगों द्वारा जो सम्यक कारसे आराधन किया जाता है उसका नाम ब्रह्मचर्य-ममापि है-अर्थात् मन वचन काय व कृतकारित अनुमोदना से ब्रह्मचर्य का मरक्षण ही ब्रह्मचर्य समाधि है । इम ब्रह्मचर्य की समाधि के स्थान दा है। (जे भिक्खू सोच्चा निमम्म मजम बहले सवरबहुले ममाहियाले गुत्ते गुत्तिदिए गुत्तवभयारी सया अप्पमत्त विहरेजा-यानि भिक्षुः श्रुत्वा निगम्य सयमवर्ल सवरबहुल समाधिचेर समाहिहाणा पण्णात्ता-दह खल्लु म्याविरैः भगादि दश ब्रह्मचर्यस्थाननि प्रत શનિ તેઓ કહે છે કે, આ પ્રવચનમાં નિશ્ચયથી ભૂતકાળના તીર્થકર દેએ કે જે, સમસ્ત આશ્વર્ય આદિ ગુણોથી સંપન્ન હતા તેમણે બ્રહ્મચર્યના દશ સમાધી સ્થાન પ્રરૂપિત કરેલ છે કામ એવનને પરિત્યાગ કરવો તેનું નામબ્રહ્મ છે તે બ્રહ્મમાં લવલીન થવુ તેનું નામ બ્રહ્મચર્ય છે બ્રહ્મચર્યનું ત્રણ કરણ અને ત્રણ વેગથી સભ્ય પ્રકારથી આરાધના કરાય છે તેનું નામ બ્રહ્મચર્ય સમાધી છે અર્થાત– મન, વચન, કાયા તેમજ કવા કરાવવાની અનુમનાથી બ્રહ્મચર્યનું રક્ષણ જ બ્રહ્મચર્ય સમાધી में अनन्यय नी समाधाना ४५ स्थान छ जे भिक्सु सोच्चा निसम्म सजमवले सवरवहले समाहिपहले गुत्ते गुतिदिए गुत्तवभयारि सया अप्पमत्ते विहरेज्जा-यानि मिथू श्रुत्वा निगम्य सयमबहुल सवरबद्दल समापिपहल गुप्त गुप्तेन्द्रिय