Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/600202/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री हर्षपुष्पामृत जैनग्रन्थमाला ग्रन्थाङ्कः ३४१ श्रीमद्देवगुप्तसूरीश्वरप्रणोतं श्रीमद्देवगुप्तान्तिपत्श्रीयशोदेवोपाध्यायरचितबृहवृत्तिसमेतं ॥ श्रीनवपदप्रकरणं॥ * HEME-HEAR-400-40: 46 : संशोधक-संपादकश्च : तपोमूर्ति पू. आ. श्री विजयकर्पूरसूरीश्वर-पट्टधर हालारदेशोद्धारक पू. आ. श्री विजयामृतसूरीश्वर पट्टधरः पू. आ. श्री विजयजिनेन्द्रसूरीश्वरः सहायक : पू. आ. श्री विजय जिनेन्द्रसूरीश्वर सदुपदेशतः श्री माटुंगा किंग्सर्कल श्री श्वे. मू. तपा. जैन संघ एन्ड चेरीटीझ श्री शीतलनाथ श्वे. मू. जैन तपा. संघ धनजीवाडी मुलुंड इस्ट प्रकाशिका : श्री हर्षपुष्पामृत जैन ग्रंथमाला, लाखाबावल, शांतिपुरी, सौराष्ट्र Page #2 -------------------------------------------------------------------------- ________________ श्री हर्षपुष्यामृत जैनग्रन्थमाला ग्रन्थाङ्कः ३४१ श्रीमद्देवगुप्तसूरीश्वरप्रणीतं श्रीमद्देवगुप्तान्तिपत्श्रीयशोदेवोपाध्यायरचितबृहद्वृत्तिसमेतं श्रीनवपदप्रकरणं ।। : संशोधकः संपादकश्च : तपोमूर्ति पू. आ. श्री विजयकर्पूरसूरीश्वर - पट्टधर हालारदेशोद्धारक पू. आ. श्री विजयामृतसूरीश्वर पट्टधरः पू. आ. श्री विजयजिनेन्द्रसूरीश्वरः : सहायक : पू. आ. श्री विजय जिनेन्द्रसूरीश्वर सदुपदेशतः श्री माटुंगा किंग्सर्कल श्री श्वे. मू. तपा जैन संघ एन्ड चेरीटीझ श्री शीतलनाथ श्वे. मू. जैन तपा. संघ धनजीवाडी मुलुंड इस्ट प्रकाशिका : श्री हर्षपुष्पामृत जैन ग्रंथमाला, लाखाबावल, शांतिपुरी, सौराष्ट्र Xooxxooxxonxxsexxaoxxxxooxxooxxooxxopbox Page #3 -------------------------------------------------------------------------- ________________ K87प्रस्तावना नवपदवृत्तिःमू.देव. व. यशो ॥२॥ : प्रकाशिका : श्री हर्षपुष्पामृत जैन ग्रंथमाला, लाखाबावल, Clo.श्रुतज्ञान भवन, ४५-दिग्विजय प्लोट, जामनगर वीर सं. २५२४ :: विक्रम सं. २०५४ :: सन् १९९८ :: प्रथमावृत्ति - प्रतय ७५० आभारदर्शन पूर्व शेठश्री देवचंद लालभाइ पुस्तकोद्धारक सुरत द्वारा प्रकाशित आ श्री नवपद प्रकरण सटीक प्रकाशित करता आनंद अनुभवीए छीए । आ ग्रंथना कर्ता पू. आ. श्री देवगुप्तसूरीश्वरजी म. छे टीकाकार उपाध्याय श्री यशोदेव महाराज छे । आ ग्रंथy संपादन पू. आ. श्री विजय जिनेन्द्रसूरीश्वरजी म. ए कर्यु छ । आ ग्रन्थ पू. आ. श्री विजय जिनेन्द्रसूरीश्वरजी म. ना उपदेशथी (१) श्री माटुंगा जैन श्वे. मू. तपगच्छ संघ एन्ड चेरीटीझ, किंगसर्कल मुंबइ तथा (२) श्री शीतलनाथ जैन श्वे. म्. तपगच्छ संघ धनजीवाडी, मलाड मुंबइ तरफथी प्रकाशित थयो छे ते माटे दाता श्री संघनो आ माटे आभार मानीए छीए अने भविष्यमां श्रुतज्ञान प्रकाशनमा सहकार आपे ऐज विनंति... ता. १-५-९८ जामनगर महेता मगनलाल चत्रभुज व्यवस्थापक - श्री हर्षपुष्पामृत जैन ग्रंथमाला Jain Educ a tional For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥३॥ श्रीगणधरेन्द्रो विजयतेतराम् । नवपदबृहद्वृत्तेरुपोद्घातः । ग्रन्थोऽयं श्रीमद्भिर्देवगुप्तसूरिभिः 'जारिसओं जइभेओ' इत्यादिकां श्रावकव्रतविषयिणीं नवपदार्थप्रतिपादिकां आवश्यकचूर्णिगता पूर्वगतगाथामाश्रित्य मूलप्रकरणतया प्रणीतः, तच्च मूलप्रकरणं स्वयमेव सूरिभिर्वृत्त्या विभूषितं सा वृत्तिश्चैतयैव संस्थया मुद्रितपूर्वी, तत्रैव चास्य सवृत्तिकस्य प्रयोजनादिकं यथायथमुद्भावितं तत् तत एवावधायं तत् । किंचावलम्ब्यैव तां वृत्तिं श्रीदेवगुप्तसूरीणां पादोपजीविनः श्रीमन्तो यशोदेवोपाध्यायाः धनदेवेतिप्रागभिधाना सविस्तरामेनां वृत्तिं विस्तृतकथायुतां चक्रुः, एतदैतिह्यं १-६१-६८-२२७-२४८-३३९ संख्यांकपृष्ठेषु तत्तल्लेखविलोकनेन स्पृष्टं भविष्यति, प्रस्तुतां च वृत्तिमुपाध्यायपदमाश्रिताश्चक्रुः परं विशेषोऽत्रैतावान् यदुत नैते उपाध्यायपदव्या श्रीमद्भिर्देवगुप्तसूरिभिर्विभूषिताः किंतु श्रीमद्देवगुप्तसूरिगुरुभिः सिद्धसूरिभिः, तदपि चोपाध्यायपदं सूरिपदे ऽभिषेक्तुमनोभिरेव सिद्धसूरिभिर्दत्तं परं ते परलोकमलंचक्रुरन्तरैवेति स्थिति एते यशोदेवा उपाध्यायपदे एव, सर्वमेतत् स्वयमेव पट्टावल्यां प्रस्तुतग्रन्थप्रान्त्यभागे स्पष्टमेव जगदुः । किंच वृत्तिरेषा श्रीमद्भिः स्वगुरुभ्रातृभिः सिद्धसूरिभिः प्रेरणात् विहितेत्यपि स्पष्टं तत्रैव गच्छे हि तत्र अन्तरान्तरादेवगुप्तकक्कसूरिसिद्धसूरिजिनचन्द्र इत्येताश्चतस्रोऽभिधा भवन्ति ततो न गुरुनामगुरुभ्रातृनाम्नोः समानत्वे शङ्कोद्भाव्या । एषा च वृत्तिः पञ्च षष्ट्याधिकेषु समानामेकादशसु शतेष्वतीतेषु वैक्रमीयेषु विहिता इति उक्तं प्रस्तुतग्रन्थ एव ३३९ पत्रे, प्रस्तुतप्रकरणविवेचकैः कृता अभूवन्नेवानेके ग्रन्थाः यतो नवपदविवृतिवदेव श्रीमद्भिर्नवत्तत्त्वाख्यं प्रकरणं श्रीमद्भिर्देवसूरिभिर्विहितं शासनधुराधौरेयैः खरात्मजप्रतिष्ठाप्रासादप्रतिष्ठाप्राणसमैः श्रीमद्भिरभयदेवसूरिवर्यैर्भाष्येणालङ्कृतं विवृत्तं, अनयोर्विवरणयोः प्रागेतदेव विवरणं कृतं यत एतत्प्रकरणवृत्तेः समयः पञ्चषष्ट्यधिकैकादशशतकरूपः, नवतत्त्वविवरणस्य तु 'विक्रमनृपतेरेकादशशतसंख्येष्वितेषु वर्षेषु । अधिकेषु चतुःसप्ततिसमाभिरिदमागमत् सिद्धिम् ॥ ९॥ ' इति तत्प्रशस्तिगतलेखस्य निरूपणेन स्पष्टः चतुःसप्तत्यधिकैकादशशतकरूपः संवत्सरः, ततश्च स्पष्टैवाद्या कृतिरस्य विवरणस्य, किंच-नवतत्त्वव्याख्यायां स्पष्टमेवोक्तवन्तः Jain Educatinational For Personal & Private Use Only 11311 www.janabrary.org Page #5 -------------------------------------------------------------------------- ________________ अस्मत्यपाञ्चत नवपदव नवपदत्ति:मू.देव. वृ. यशो ॥४॥ श्रीमन्तो बन्धविचारे मिथ्यात्वस्याभिनिवेशिकभेदव्याख्यानं कुर्वन्तः पञ्चपञ्चाशत्तमे पत्रे एकाधिकैकशततमगाथावृत्तौ यदुतं ‘एतत्कविस्तरस्तु अस्मत्प्रपञ्चित नवपदवृत्तेरेवावगन्तव्यः' तथाच स्पष्टमेवाद्यं विवरणमेतत् । किंच-यथा विवरणद्वयमेतत् विहितं तथैव ज्ञायते श्रीमद्भिरेव श्रीचन्द्रप्रभचरित्रं विहितं, यतः हदृत्तेरुजेसलमेरीयपुस्तकसूचायां ३३ पृष्ठे पायातः। सिरिदेवगुत्तसूरी तस्सवि सीसो अहेसि सच्चरणो। तस्स विणेएण इमं आइमधणदेवनामेणं ॥१॥ उज्झायपए पत्तंमि जायजसएवनामधेज्जेणं । सिरिचंदप्पहचरियं मए कयं मन्दमइणावि ॥२॥ विहितं च चरित्रमेतत् प्रकरणयोरेतयोरनन्तरं, यतस्तत्रैव एक्कारसवाससएसु अइगएसु य विक्कमनिवाओ। अडसत्तरीए अहिएसु कण्हतेरसीएँ पोसस्स ॥११॥ तथाच ११६५.११७४.११७८ तमवर्षेषु क्रमेणैतेषां रचना, यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरा तस्यामेव शताब्द्यां तस्यामेव च विंशतिकायां अनेके, एक पञ्चाशकेर्यापथथिकीचैत्यवन्दनवन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावेप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्यशिष्या यशोदेवाः, परे तु पाक्षिकसूत्रवृत्त्यादिविधातारो यशोदेवा इत्येवमनेके जाताः परं तेभ्यो भिन्ना एवैते, यत एते उपकेशगच्छीयाः उपाध्यायपदस्थाः पूर्वधनदेवाभिधावन्तो नान्ये तथेति । अनोपयोगिनो विषयाः कथं क्वोक्ता इति ज्ञापनाय दृष्टान्तानां चानुक्रमादिज्ञापनाय निम्नोल्लिखितोऽनुक्रम एवावलोकनीयः ।। श्लोकद्वयेन श्री वीरनमस्कारः तृतीयेन श्लोकेन सरस्वतीसान्निध्येच्छा तुर्येण गुरुनमस्कारः, देवगुप्तसूरिकृतनवपदप्रकरणविशदीकरणप्रतिज्ञा, सत्यामपि पूज्यकृतायां वृत्तौ अस्या विस्तरादिना साफल्यं, क्षमा प्रार्थना, ततो नमिऊणेति प्रथमगाथाया व्याख्यायामभिधेयादिनिर्देशः मिथ्यात्वसम्यक्त्वव्रतसंलेखनानामनुक्रमसिद्धिश्चोक्ता, जारिसओ इत्यादिद्वितीयगाथायां मिथ्यात्वादिषु वक्ष्यमाणानि यादृशादीनि नव द्वाराणि उद्दिष्टानि, पश्चात् मिथ्यात्वादिषु म ॥४॥ प्रतिस्थानं गाथानवकं व्याख्यातं यावत् संलेखनाया भावनाद्वारे सप्तत्रिंशदधिकशततमा गाथा व्याख्याता, अन्त्यगाथायां चोसंहारो ग्रन्थस्य, एवं तावत् Jain Educ ternational For Personal & Private Use Only w ereibrary.org Page #6 -------------------------------------------------------------------------- ________________ वपद ॥५॥ सामान्येन ग्रन्थशरीरं । विशेषस्तु मिथ्यात्वस्य स्वरूपे देवगुरुधर्मेतरस्वरूपं, भेदे आभिग्राहिकादयो भेदाः, उत्पत्तौ जमालेश्चरित्रे क्रियमाणकृतत्वादिचर्चा, गोष्ठामाहिलवृत्ते आर्यरक्षितानां विद्याध्ययन राजसन्मानं मातृसंतोषाय दीक्षाध्ययनादि भद्रगुप्ताना निर्यामना कुटुम्बस्य प्रव्राजनं पितुः स्थैर्य घृतपुप्पमित्रादिवर्णनं अनुयोगपार्थक्यं शक्रकृता निगोदपृच्छा मथुरायां गोष्ठामाहिलकृतो नास्तिकपराजयः तत्र तस्य चतुर्मासी दुर्बलिकापुप्पस्थापना गोष्ठामाहिलस्य कर्मबन्धे प्रत्याख्याने च निह्नवत्वं, दोषे त्रिविक्रमकथानके यागीयहिंसादोषाः, गुणे अतीचारे भंगे भावनायां च ज्ञातानि, सम्यक्त्वस्य तूत्पत्तिद्वारे तत्प्राप्तिस्वरूपं विस्तरेण, चिलातिपुत्रदृष्टान्ते वैदिकवादः, प्रभावनायां विष्णुकुमारस्य वृत्तान्ते नमुचिपक्षखण्डने साधुवृत्तोत्तमत्वस्थापना। व्रतेषु प्रथमव्रते स्वरूपे २६३ भेदाः, द्वितीये व्रते ये यथा जायते इति तृतीये द्वारे द्वादशव्रतभङ्गाः, व्रते तुर्ये स्वरूपद्वारे चतुर्विंशतिधा कामः | अतिचारद्वारे स्वस्त्रीसंतोषवतः परस्त्रीपरिहारव्रतश्चातीचारविभागः, पञ्चमाणुव्रते च अतीचाराणां पञ्चकत्वमुपलक्षणविधया तेनान्यत्रापि चतुःषडायतिचार-संभवो न विरुद्ध इति निर्णयः, भोगोपभोगमाने यथा जायते इतिद्वारे पञ्चदश कर्मादानानि, अनर्थदण्डविरतौ आर्त्तादीनां स्वरूपं, सामायिके कुत्र कथं कदा कार्य तदिति विचारः, आगमिकमतखंडनाय श्रावकाणामावश्यकविधानस्यावश्यकता साधिता, सामायिके नयविचारः, पौषधातिचारेषु १०२४ स्थण्डिलभेदाः, संलेखनायां निर्यामकभेदाः, भेदे सप्तदश भेदा मरणानां, यथोत्पत्तिद्वारे द्वादशवार्षिकी संलेखना इत्येवं विशिष्टपदार्थविचारामृत-सिन्धुसंयुता वृत्तिरेषा महतीति ___दृष्टान्तेषु तावत्-मिथ्यात्वस्य उत्पत्तौ जमालेः ११ गोविन्दवाचकस्य १२ सुराष्ट्राश्राद्वस्य १३ गोष्ठामाहिलस्य २५ दोषे त्रिविक्रमस्य २५ गुणे ४ इन्द्रनागस्य ३ यतनायां अम्मडशिष्याणां ३४ अतिचारे शिवर्षेः ४० भावनायां च तामलेः । पत्र पृष्ठं च यावत् दृष्टान्तः सम्यक्त्वस्य तु उत्पत्तौ चिलातीपुत्रस्य ५३ दोषे नन्दमणिकारस्य १५ गुणे धनसार्थवाहस्य १९ शङ्कानां मयूराण्डकसार्थवाहपुत्रस्य ६२ कांक्षायामाप्रभोजिनृपस्य ६३ विचिकित्सायां विद्यादायिवणिजः विद्वज्जुगुप्सायां दुर्गन्धायाः ६५ परपाषण्डप्रशंसायां शकडालस्य ६८ उपबृंहणायां श्रेणिकस्य (संयतमुनेरुपबृंहा) * स्थिरीकरणे आर्याषाढस्य ५३ वात्सल्ये वज्रस्वामिनः ७५ प्रभावनायां विष्णुकुमारस्य , भावनायां कार्तिकस्य १ स्थूलप्राणातिपातविरतौ तु-दोषद्वारे पतिमारिकायाः १४ राजगृहिद्रमकस्य ६५ गुणे सूपगृहीतश्रावकस्य ९५ क्षमन्नकस्य १०० क्षेमस्य १०१ ॥५॥ in Eder son For Person Private Use Only S alesbrary.org Page #7 -------------------------------------------------------------------------- ________________ K स्थूलमृषावादविरतौ दोषे वसुराजस्य ११३ तृतीयव्रते दोषद्वारे मण्डिकवृत्तं १२७ विजयकथा १२८ गुणद्वारे नागदत्तकथानक १३७ तुरीयव्रते दोषद्वारे नवपदबृवयस्यात्रिकज्ञातं १४५ कुबेरदत्ताख्यानकं १४० वणिकसुतोदाहरणयुग्मं च १४८ गुणे सुभद्रायाः १५३ शीतायाः १६६ पञ्चमे चाणुव्रते यथा जायते इति द्वारे हदृत्तेरु K पाद्धातः। देवशर्मणोः १७६ दोषद्वारे चारुदत्तस्य १८३ गुणद्वारे जिनदासस्य १४ दिगमानस्य दोषद्वारे कोणिकस्य १९० गुणद्वारे चण्दकौशिकस्य १९२ भोगोपभोगमानस्य स्वरूपे मद्यपस्य ऋषेःवसुमित्राया १९६ अनिवृत्तिस्वरूपे दोषे सेटुबकस्य सुबन्धोः २०८ नित्यमण्डितायाः २०८ गुणद्वारे जम्बूम्वामिनः २२३ अनर्थदण्डविरतौ २२६ कपिलस्य (कोरण्टकस्य) हिंस्रप्रदाने राणां अग्निदाने स्कन्दकाचार्यस्य आर्ते घटवोद्दस्य लोपट्ये वेल्लहलस्य दोषे यादवकुमाराणां २३६ गुणे अंगरक्षकश्राद्धस्य २३७ । सामायिके दोषे कण्डरीकस्य २५० गुणे सागरचंद्रस्य २५३ सुदर्शनस्य देशावकाशिके स्वरूपे वैद्यस्य जांगुलिकस्य २६४ गुणे कामदेवस्य २६८ पौषधोपवासे गुणद्वारे शंखस्य २७८ आनन्दस्य २८२ अतिथिसंविभागे उत्पत्तौ कुरंगकस्य २८९ जीर्णश्रेष्ठिनः २९० दोषे नागश्रियः २९५ गुणद्वारे कृतपुण्यकस्य ३०२ शालिभद्रस्य ३०७ भावनाद्वारे श्रेयांसस्य ३१६ संलेखनायां दोषे संभृतेः ३२९ पण्डरार्यायाः ३३० गुणद्वारे महाशतकस्य ३३१ भावनाद्वारे स्कन्दकस्य ३३७ पत्रं पृष्ठं च यावत् दृष्टान्तः अत्रैवमवधेयं धीधनैः यदुत सत्यप्येषां सिद्धान्तादिपारावारपारगामित्वेऽपि छद्मस्थानामनभोगस्यासंभवो न जात्वितिसमालोच्य प्रस्तुतं वृत्तिपुस्तकं । श्रीमद्धिः ग्रन्थकृन्द्रिः सिद्धान्तार्णवपारंगमैश्चक्रेश्वरसूभिः । संशोधितं, यथा चात्र शोधकाः श्रीचक्रेश्वरसूरयः तथैव नवतत्त्वभाष्यवृत्तिपुस्तकेऽपि युगप्रधानाः श्रीदेवचार्याः श्रीमदुद्योतनसूरिश्रीसिद्धसूरिभिः सहिताः शोधका इति तत्तत्पुस्तकप्रशस्तौ स्पष्टमेव, तथा च जैनानामादिपरम्परैवैषा यदुत प्रकरणादिकर्तृभिः | निर्माय किमपि विपश्चिद्वन्दैः शोधनीयं, तत एव चाप्तागमानां वृत्तिषु स्थाने स्थाने शोधनोल्लेखः, तथा च विदुषः प्रति शोधनायाभ्यर्थनावृतेः आदित R ॥६॥ एव शोधनीयं बुधैः पुस्तकमिति सर्वश्रेयस्करः पन्थाः, ये तु तथा विदुषां शोधनं न विधापयंति वितन्वते चाञ्जलिं वाचकानां ते तु कया पद्धत्या international 1 Jain Ede For Personal & Private Use Only W relibrary.org Page #8 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥७॥ स्वेष्टमीप्संति तत् त एव जानन्ति । किंच-अत्र वृत्तौ २४२-२६० तमपत्रयोः सामायिकविधाने सुदर्शनकथानके च श्रीवसुदेवसूरय उल्लिखिताः, ज्ञायते चातस्तेषामप्यनेकग्रन्थकर्तृकता, परं न क्वापि उपलभ्यन्ते ग्रन्थास्तेषां विद्यमानभांडागारेषु, केवलं तैर्वसुदेवसूरिभिर्विहितं क्षान्तिकुलकमेकमुपलभ्यते, तच्च मुद्रितं अष्टाविंशतिप्रकरणमये ‘पयरणसंदोह' नामके ग्रन्थे, अन्यच्च-वसुदेवसूरीणां कः सत्ताकाल इति प्रश्ने यद्यपि यथावनोपलभ्यते ऐतिह्यं परं हस्तिकुण्डिकागच्छीयश्रीशान्तिभद्रसूरिगुरवः रामवसुनन्दमितेषु विक्रमीयाब्देषु सत्तावन्त इति श्रीहस्तिकुण्डिकापुरीयरातामहावीरजिनालयप्रशस्तितोऽवगम्यते, प्रशस्तिरियमधुना अजमेरुसत्कसंग्रहस्थानेऽस्ति, यतस्तत्र प्रशस्तौ विदग्धनृपतिना ९९३ वर्षे श्रीवासुदेवाचार्याय दत्तं तच्चैत्यं ९९६ वर्षे मम्मटेन समर्थित चेत्युक्तं, तथा पुनरपि तच्छिप्यान् शान्तिभद्रानाश्रित्य प्रोद्यत्पद्माकरस्य प्रकटितविकटाशेषभावस्य सूरेः, सूर्यस्येवामृतांशुं स्फुरितशुभरुचिं वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्झानमालोक्य लोको, लोकालोकावलोकं सकलमचकलत् केवलं संभवीति ॥३०॥शान्त्याचार्यैस्त्रिपञ्चाशे, सहस्रे शरदामियम् ॥ माघशुक्लत्रयोदश्यां, सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥ तथाच त्रिपञ्चाशदधिकसहस्राब्देषु सत्तामतां श्रीशान्तिभद्राचार्याणां भावात् तद्गुरूणां दशमशताब्द्यां सत्ता नासंभविनी, श्रीमन्तो लावण्यसमयास्तु प्रभावकतया ख्यातं बलभद्रमुनिं वासुदेवाचार्यमेवादिशन्ति, विशेषार्थिनां तत्कृतो बलभद्ररासकोऽवलोक्यः, अस्माभिस्तु तदा बौद्धानामत्रासम्भवात् खेङ्गारराजसमये आमराजस्य श्रीमतां बप्पभद्देश्च तत्रोज्जयन्ते आगमनं तेषामेव जयावाप्तिश्चेतिद्वयमभ्युपगच्छता तन्नावगतं यथावदिति नोल्लिखितमत्र । अन्यच्च वृत्तिरेषा प्रसिद्धतमा विदुषां विशेषतः खरात्मजानां, यतस्ते समालम्ब्यैनां सामायिकोच्चारादनु ईयाप्रतिक्रमणं विशेषेण स्थापयन्ति, वस्तुतस्तु भ्रम एव तेषामत्र, दृश्यतां तावत् प्रस्तुतग्रन्थस्थ एतद्विषयकः पाठः "आवश्यकचूाद्युक्तसामाचारी त्वियम्-सामायिकं कथं कार्य ?, तत्रोच्यते-श्रावको द्विविधः-अनृद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे साधुसमीपे । R ॥७॥ Jain Educs emabonal For Personal & Private Use Only - wwlsoklorary.org Page #9 -------------------------------------------------------------------------- ________________ वपद:मू.देव. यशो 1८॥ पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति (तिष्ठति) च निर्व्यापारस्तत्र करोति, चतुर्पु तु स्थानेषु नियमेन करोतिचैत्यगृहे साधुमूले पौषधशालायां 18 नवपदबृगृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि हदृत्तेरुकिञ्चिन्न धारयति, मा तत आकर्षापकर्षों भूतां, यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाक्षीदितिबुद्ध्या, यदिवा गच्छन्न कमपि व्यापार व्यापारयेत् तदा पाद्धातः। गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधून्नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति-करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी' त्यादि सूत्रमुच्चार्य, तत ईर्यापथिकों प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्याथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनाविरहितं' ।। अत्र तावत् मतं खरात्मजानां यदुत सामायिकविधौ प्राक् सामायिकोच्चारात् न कार्येर्या, पश्चादत्र सोद्दिष्टेति, परं नेत्रे निमील्य चिन्तनीयं तैर्यदुत ‘सामायिकं करोति-त्यादि सूत्रं समुच्चार्य' इत्यत्रव तवाप्रत्ययान्तेन संबद्धं प्रागेवान्वितं, पश्चात् 'तत ई-पथिकी प्रतिक्रामत्यागमनं चालोचयति तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्ध सर्वासाधून् इत्यादि इत्यादिवाक्येन यो विधिः स्वतन्त्रतया निर्दिष्टः स कथं सामायिकेन संबध्यते ?, अन्यथा साधूनां विरहे न भवत्येव सामायिकमित्यनिष्टमापनीपद्यमानं केन वार्येत?, किंच 'चैत्यगृहै तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवंदनां करोति ततः पठनादि विधत्ते' इत्यत्र किं न दृश्यते खरेस्तैः विनैव पुनः सामायिकोच्चारं कर्त्तव्यतयोक्तमीर्यादि, समालोचने च पौर्वापर्यस्य व्यक्तमेतत् भविष्यति यदुत नैषा सामायिकप्रतिबद्धेर्या, किंतु आगमनालोचनादिप्रतिबद्धेति । अपरंच मतं खरात्मजानां यदुत अपर्वमु पौषधकरणविधिः, तत्र आगमोक्तान्यष्टम्यादीनि पर्वाणि प्रसिद्धान्येव परमष्टाहिकाजन्मादिकल्याणकादीनां ग्रहणार्थं तैराश्रीयते एषा परं वृत्तिः, तदप्यविचारितमेव रमणीयं, यतः प्रथमं तावत् दृश्यतां पूर्वापरसंबन्धयुतः स पाठः __ "चशब्दो न केवलमाहारादीनां चतुर्णा निवर्तन पौषधोवासः, किन्तु तदन्यतमनिवर्तनेऽपीत्यनुक्तसमुच्चयार्थः, कर्त्तव्यः विधेयः स नियमात्-नियमेन ON॥८॥ Jain International For Personal & Private Use Only Kainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ विपदत:मू.देव. यशो ॥९॥ पि निषेधपदवामति प्रान्त्यवाक्य श्राद्धाचैतत् । अष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिषूत्सवतिथिषु, यदुक्तं "पोसहउववासोउण अट्ठमीचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास अट्टाहिपज्जुसणे ॥११॥ अट्ठाहित्ति अष्टाहिकाः चैत्राश्वयुङ्मासानध्यायदिनेषु अष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणिः-संवच्छरचाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइन जिणवरपूयातवगुणेसु॥१॥" अत्र प्रथमं तावत् आहारशरीरसत्काराब्रह्माव्यापाराणामन्यतमस्मात् निवर्त्तनं पौषधतयाऽभिमतं, नियमकर्तव्यता चास्याष्टम्यादिषु प्रोक्ता, एतावन्मात्रेण यदि निषेधोऽपर्वसु तर्हि अपर्वाणि उपवासब्रह्मचर्यादिकरणमपि तेषामविधिपथपतितं स्यात्, किंच-टीकाकृदुक्त्या श्रीधर्मदासगणिवाक्येन च खरात्मजपक्षे अपर्वाणि जिनपूजादिविशेषोद्यमोऽपि निषेधपदवीमेव यायात् तन्नासौ रुचिरः पन्थाः खराणामिति यथास्थमालोच्यैव वर्तितव्यं धीधनैः । प्रमाणं चास्याः 'अनुष्ठभां सहस्राणि नव पञ्च शतानि चेति प्रान्त्यवाक्येन स्पष्टमेव । मोक्षमार्गश्रयणसाधितश्रेयस्काः साधवो यथावद्विज्ञायैतत्प्रकरणोक्तं मिथ्यात्वादिसंलेखनान्तं पदार्थपञ्चदशकं संयमेऽक्षमेभ्योऽपि श्रावकेभ्य उपदिशन्तु, श्राद्धाश्चैतत् श्रुत्वा वाचयित्वा वाऽवधार्य च यथावदतिष्ठन्तु साधु साधुधर्माभिषक्तचित्ता इत्यर्थयन्ते आनन्दसागराः वेदाष्टनन्दाब्जमितेष्वतीतेष्वब्देषु भूपोत्तमविक्रमार्कात् । शुचौ नवम्यां बहुले गुरौ चानन्दोऽमुमाख्यद् भविबुद्धिवृद्धयै ।।१।। काश्मीरजेशालयमूर्षि नग्नान्, विजित्य विघ्नौघविधानदक्षान् । सत्पंचमीशुक्रदिने विशाखे, दण्डक्रियां शुद्धमना विधाय ।।२॥ श्रीमेदपाटेशनिदेशपुष्टः स्थितः पुरे श्रीउदयात्पुराख्ये । मोक्षाध्वलीनान् श्रुतवाक्यपीनान्, श्राद्धान् समाश्रित्य हितं दधानः ।।३।। व्यधत्त वृत्तौ रुचिरं पदानां, प्रबन्धमुग्रं तु परं नवानाम् । विचक्षणाः सत्तिपरा भवन्तु, प्रसन्नता सर्वगुणावहा यत् ।।४। त्रिभिर्विशेषकं उदयपुर संवत् १९८४ (गुजराती सं. १९८३) आषाढकृष्णनवम्याम् आनन्दसागराः अत्र २३५-२८७ पत्रयोः दक्षिणस्यां द्वारिकायाः पाण्डमथुरायाश्च मध्ये कौशाबीकवनमुल्लिखितं श्यते, तच्चेदार्यक्षेत्रस्य सीमविधायकतया दक्षिणस्यामभ्युपगम्येत न स्यादेवार्यानाविषयविषयको विवादो यः प्रागुत्थितः, स्यादेव चैवं सति कलिङ्गकोंकणकपर्यन्तानां श्रीसंप्रतिकालादपि प्रागेवायविषयता, परतश्चावस्थितानां हुडुकमहाराष्ट्रान्धद्रविडादीनां च प्रागनार्याणामपि श्रीसंप्रतिनृपकारितार्यता, श्रीनिशीथचूादिष्वप्येतेषामेवार्यता-करणमाख्यायीति शं सर्वेषामस्तु । in K erala For Personat Private Use Only Page #11 -------------------------------------------------------------------------- ________________ विषयः स्वपद यादृशं यतिभेदं दोषाः गुणा: अतिचारः भंगः भावना यतना गाथा: ३-११ १ मिथ्यात्वं ते:मू.देव. !. यशो उत्पत्तिः जमालिः गोविन्दाचार्या सौराष्ट्रथाद्धः गोष्ठामाहिलः चिलातिः नवपदबृ हदृत्तेरुK पाद्धातः। त्रिविक्रमः इन्द्रनागः अम्मडशिष्याः शिवराजर्षिः तामलेः ।१०॥ २ सम्यक्त्वं १२-२० कार्तिकः नन्दमणि- धनसार्थ- मयूरां कार: वादः आग्रभोजी विद्यावणिक् दुर्गन्धा शकडालः श्रेणिकः आर्याषाढः वज्रस्वामी विष्णुकुमारः पतिमारिका दारकः द्रमक: दामनकः ३ प्राणातिपातः २१-२९ ४ मृषावादः ५ अदत्तं ३०-३८ ३९-४७ नागदत्तः K६ मैथुनं ४८-५६ वसुः मण्डिकः विजयः वयस्याः कुबेरदत्ता वणिकसुता सुभद्रा सांता JainEOXXTinternational For Personal Private Use Only Page #12 -------------------------------------------------------------------------- ________________ विषयः यादृशं यतिभेदं अतिचारः भंगः भावना उत्पत्तिः देवशर्मा नवपदवृत्ति:मू.देव. व. यशो ॥११॥ ७ परिग्रहः ८ दिग्मानं ९ भोगोपभोग० गाथा: ५७-६५ ६६-७४ ७५-८३ दोषाः चारुदत्तः कोणिकः सेडुबकः सुबन्धुः मंडिता यादवाः गुणाः यतना जिनदात्तः चंडकौशिकः जम्बुः मद्यपः वसुमित्रा १० अनर्थदंडः ८४-९२ कोरंटक चौराः श्राद्धः स्कन्दकः घटवोद्दः वेल्लहलः ११ सामायिकं ९३-१०१ कंडरीकः सागरचंद्रः सुदर्शनः कामदेवः १०२-११० १२ देशावका १३ पौषधः जांगलिकः वैद्यः ११२-११९ शंखः १४ अतिथिसं १२०-१२८ आनन्द: नागश्रीः कुरंगः जीर्णश्रेष्ठी श्रेयांसः १५ संलेखना १२९-१३७ संभूतिः कृतपुष्यः शालिभद्रः महाशतकः पंडुरार्या स्कन्दकः Jain Educat & mabonal For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ मूलगाथा नामका नवपदते:मू.देव. . यशो ॥१२॥ पृ. X रादि अंक पत्रं १८ ५६ ३१ -९७ ८९ -२१८ ९५ -२२१ ९० -२१८ गाथादिपादः अइयरणं जह जायं अट्ठारसहा बंभ अट्ठारसहा बंभ अणभूयं उब्भावइ अणिउत्ता उण पुरिसा अत्थं अणत्थविसयं अब्धक्खाणाईणि अभिग्गहियमणाभि० अलियं च जपमाणा असणं पाणं तह वत्थ० आणयाणि पेसणेऽविय आहार देह सक्कारा इय नवपयं तु मूलगाथानामकारादिः क्रमः अंक पत्रं पृ. गाथादिपादः अंक पत्रं पृ. गाथादिपादः ९ ३३ २ ओरालियं च दिव्वं ४९ १३२ १ एत्थं संका कंखा ४८ १३० इत्थी पुरिसेण समं कणणगोभूमालिय ५६ १५७ १ | इरियासमियाए परि० ७४ -१७९ २ कज्ज अहिगिच्च गिही ३० -९७ २ इहपरलोगासंस० १३५ -३०५ २ कम्मखओवसमेण ६० -१६३ १ उग्गं तप्पति तवं ११९ -२६० कंदप्पं कुक्कुइयं . ५९ -१५८ १ उचियकलं जाणिज्जसु ४४ -१२८ कंदप्पाइ उवेच्च ३७ -१०७ २ | उर्दू अहे य तिरिय ७२ -१७८ काऊण गंठिभेयं खेत्तं वत्थुहिरणं ४ -६ १ उवभोगपरीभोगे ७५ -१८० १ ३३ -१०२ २ उवसग्गपरीसह० खेत्ताइ हिरण्णाई ११८ -२५९ गिरिनयरे तिण्णि वयं० १२१ -२६१ -१ | एक्कं पंडियमरणं १३३ ३०२- २ गुणठाणगंमि तह परि० १०८ -२४६ १ | एगमुहत्तं दिवसं १०७ २४६- २ चत्तकलत्तपुत्तसुहिय० ११२ -२४८ १ एगविहंतिविहेणं १०४ २४३- १ | चाउम्मासिगऽवहिणा १३८ ३०९ २ | एगविहदुविहतिविहं १३ ४३- १ चिंतति करेंति सयंति १४ -४५ ५८ -१५८ ६३ -१७१ ५१ -१३३ ४१ -१०९ ६५ -१७२ १०६ -२४४. ९२ -२१९ Jain Ed Kenternational For Personal Private Use Only nelibrary.org Page #14 -------------------------------------------------------------------------- ________________ अंक पत्रं ५० १३३ नवपदत्तिःमू.देव. वृ. यशो ॥१३॥ १०२ २४१ १२८ २८२ ९८ २३९ ८४ २०७ ११५ २५० २ गाथापादः छट्टेणं आयावण छण्णंगदंसणे फास० जइ जाणंतो गिण्हइ जत्थ बहूर्ण घाओ जयणा लहुयागरुई जह चंडकोसिओ खलः जहसत्तीए उ तवं जं जोगं थेवपि हु जं साहूण न दिण्णं जाणंतस्सवि एवं जारिसओ जइभेओ जिणभवणाइसु संथार जियरागदोसमोहेहि जे इह परिमाणकडा जे दंतसोहणंपिहु जे पुण अणत्थदंडं जे पुण करिति विरई अंक पत्रं पृ. गाथापादः १० ३८ १ | जे पुण वहविरतिजुया ५३ १५५ १ जे पोसहं तु काउं १७२ १ जे मिउ सच्चं जंपंति ८० २०५ १ जे चिंतेइ अदिन्नं ८ ३० १ | तत्तायगोलकप्पो ७० १७६ २ तेणाहडं च तक्कर ११६ २५८ १ तेसिं नमामि पयओ १२४ २७० १ थूला सुहुमा जीवा १२५ २८१ २ दठूण दोसजालं १०५ २४३ १ | दाणंतरायदोसा दिसिपरिमाणं न कु० १२९ २८८ १ दुगतिगद्गद्गदुगएक्क १२ ४३ १ दुन्नि सया तेयाला ६१ १६२ १ दुप्पणिहाणं काउं ४७ १३० १ दुविहतिविहाइ मंसा ८८ २१७ २ दुविहंतिविहेण गुण० ४२ १०९ १ | दुविहंतिविहेण गुण० अंक पत्रं पृ. गाथापादः २५ ८८ १ दुविहंतिविहेण विउ देवो धम्मो मग्गो ३४ १०५ २ देसावगासियं पुण ४६ १२९ २ धण्णा य पुण्णवंता ६६ १७३ धम्मज्झेणावगओ १२८ धम्मिर्दियसयणट्ठा ३८ १०७ धीरा य सत्तिमंता. २२ ८५ नमिऊण वद्धमाणं ८६ २१२ पडिवज्जिऊणऽणसणं १२७ २८२ पणमामि अहं निच्चं ६९ १७४ २ पणमामि अहं निच्च ३२ ९८१ परदव्वहरणविरया २१ ८४ २ परदारवज्जिणो इह १०० २४० २ परपुरिसवज्जणाओ ७७ १८४ परिमियाखित्ताओ बहि पाणाइवाए जयणा ८२ २०६ १ पाणाइवायनिवत्तणं Private Use Only १३६ ३०६ MOMarrrrrrrrrror १३७ ३०६ ४३ १२० ५४ १५५ ५२ १३८ ६८ १७४ २६ ९४ २४ ८६ Jain Educ a tional For Persona www.ganeibrary.org Page #15 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १४ ।। गाथापादः पावोवएस हिंसप्प० पुन्यवस्यहिजेण पोग्गल परिणामं चिं० पोसह ववासो उण फलसंपत्तीवि धुवा बंधवहछविच्छेयं बंधाइ उ आउट्टि बालमरणेहि जीवो बुद्धि पुका भावण तइ तामलिणा भोगुवभोगेहिंतो मइया पुव्वो गह मणवइकायाणं मरणं सत्तरसविहं मलमल मज्जपं मिच्छतकारणाई Jain Educaternational ० अंक पत्रं पृ. ८५ २०८ ६७ १७४ ७९ १९२ १११ २४७ ७१ १७८ २७ ९४ २८ ९५ १३२ २९२ ३५ १०५ ११ ३९ १८५ ७८ 6) ५ ९९ २३९ १३० २९० ८३ २०७ ७६ १८० २० ८२ २ १ १ १२ २ १ १ १ २ १. १ १२ २ २ १ १ २ गाथापादः मिच्छत्तपरिणओ खलु मिच्छत्तस्स गुणोऽयं मुच्छा परिग्गहो इह रागद्दोसवसट्टा लोइयतित्थे उण ण्हाण ० विरतिफलं नाऊणं सच्चित्तं पडिबद्धं सच्चित्ताचित्तोभय० सच्चित्ते निक्खिवणं सम्मपरि अंक पत्रं ६ २५ ७ २७ ५७ १५७ ८७ २१३ १७ ५६ ११३ २४९ ८१ २०५ ४० १०८ सम्मत्तं सुयं तह देस० सम्मत्तस्स गुणोऽयं सव्ववयाण निवित्ति सव्वं चिय सावज्जं सव्वे य सव्वसंगेहि सहसा अब्भक्खाणं संथार थंडिलेविय १०६ २८१ १५ ५१ ९४ २२१ १६ ५२ १०९ २४७ १०१ २४१ ११० २४७ ३६ १०६ ११७ २५८ For Personal & Private Use Only पृ. गाथापादः २ संभरइ वारवारं २ संमत्तं पत्तंपिहु २ संमत्तंमिवि पत्ते १ संलेइणाइ पुव्वं २ संवच्छराइगाहियं २ सामाइयं तु पड़िव० २ सामीजीवादत्तं १ सावज्जज जोगवज्जण० १ साहूण वरं दाणं २ साहूणं जं दाणं १ सिवसग्गपरमकारण १ सुइपाणगाइ अणुस० १ सोऊन अहि १ १ पत्रं पृ. २ अंक ६२ १७१ १९ ८२ ८६ २३ १३१ २९१ १०३ २४३ ९६ २२४ ३९ १०८ ९३ २२० १२३ २६५ १२० २६० ९७ २२९ १३४ ३०४ १२२ २६२ १ १ २ २ १ २ २ मूलगाथा नामका रादि ३ ।। १४ ।। Page #16 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१५॥ २१० २६४ ८५ १५५ ४५ २९६ साक्षिणामकारादिः क्रमः गाथादिपादः पत्रं पृ. अपच्छिमा मारणंतिया अप्पहियमायरंतो अप्पेणवि कालेणं २२९ अप्पेण बहमेसेज्जा १२८ अर्हतां जन्मनिर्वाण २८९ अलाभरोगतणफासा २०७ अवधूतां च पूतां च अवश्यं यातारः २७९ अविसंवादनयोग० अस्ति वक्तव्यता काचित् अंगपच्चंगसंठाण १५५ २ अंतमुहुत्ता उवरिं अंबस्स य निंबस्स य गाथादिपादः अक्कोसहणणमारण अडइ बहुं वहइ भरं अज्ञानं संशयश्चैव अणभिग्गहियकुदिट्ठी अणभिणिवेसा हु कयाइ अणवायसंलोए अणिंदियगुणं जीवं अणुपुंखमावहतावि अइंसणेण सुंदर अनिरिक्ख यापमज्जिय अनिर्दिष्टफलं सर्वं अनुसमयमरणशरणो अन्यथैव विधीयन्ते २९० २५९ गाथादिपादः आढवइ अंतरं सो आदानगर्वसंग्रह आदावत्यभ्युदया आधारो मानसानां आवीइ ओहिअंतियं आहाकम्मनिमंतण आहारगुत्ती अविभूसिअप्पा इक्षुक्षेत्रं समुद्रश्च इगुवन्नं खलु भंगा इंगाले वणसाडी इंदियबलऊसासा उद्भूताः प्रथयन्ति उभयमुहं रासिद्गं १३१ २४० Jain Educa t ional For Personal Private Use Only wwN rary.org Page #17 -------------------------------------------------------------------------- ________________ नवपद गाथादिपादः उववाओ सावगाणं साक्षिणामकारादि त्तिःमू.देव. वृ. यशो ॥१६॥ २८९ १३२ २८२ ३६ २१ २६१ BG00oY २९० १८४ २४० पृ. | गाथादिपादः एगिदियसुहुमियरा एगो जइ निज्जवगो एतन् मैथुनमष्टांग एतावानेव लोकोऽयं २३२ एन्तस्सऽणुगच्छणया एवं ससाल्लमरणं एवं खु जंतपीलण कडसामइओ पुवि कण्डनी पेषणी चुल्ली कत्ति कडं मे पावं कम्माई नूणं घणचि० कर्णाविषेण च भग्नः ७५ २ | कर्णाविषेण च भग्नः २५९ १ कर्तृः स्वयं कारयितुः ९८२ कश्चिदागी भवति हसितो काऊणं तक्खणं चिय ९८२ | कामार्थो लिप्समानस्तु उवसमसम्मत्ताओ उवसामगसेढिगयस्स उवसामं उवणीया. उव्वत्त दार संथार उव्वेलेऊण बला एए चेव उ भावे एएसिं तु पयाणं एक एव हि भूतात्मा एकं तावदनादिसंसृति एकात्रं नैव भुञ्जीत एकेकशोऽपि निघ्नन्ति एक्कगदुगतिगचउरो एग वए छब्भंगा एग वए नवभंगा एगविहं दुविहेणं Mrrrrrrrrrrrrrror गाथादिपादः कालियसुयं च इसिभा० १ काले दिण्णस्स पहे १ किं ताए पविराए कुलबलमइगरुयत्तण केण दिठ्ठ परलोओ केषांचिञ्चित्तवित्तं कोऽन्यः कृतघ्नोऽस्त्यखि० कोहो य माणो य अणि क्रोधः परितापकरः क्रोधो नाम मनुष्यस्य खंतपियंतउ सुरओ रमंतवि खीणो दंसणमोहे खुहा पिवासा सीउण्हं गहिऊण य मुक्काई गारवपंकानबुड्डा गिहमागयस्स साहुस्स २ | गुणसेण अग्गिसम्मो २४१ ८१ १२५ ७५ २०७ २४४ १०४ २६४ ७६ २४० २९० २९२ Jain Educan erational For Personal & Private Use Only wwK22brary.org Page #18 -------------------------------------------------------------------------- ________________ १८० १५७ नवपदवृत्ति:मू.देव. वृ. यशो ॥१७॥ KN 880808028006088088058 गाथादिपादः चउरिंदियजीवाणं चत्तारि विचित्ताई चरणरजसा प्रशमनं चंदवडिसय संखो चंपाए कामदेवो चेइयसाहुअभावे चेइहरसाहुगिहमाइ० चौरश्वौरापको मन्त्री छउमस्थमरण केवलि छिज्जउ सीसं अह होउ जइ जिणमयं पवज्जह जइ सकयव्ववसाओ जणयसुयाणं च जए जणवयसंमयठवण जयं चरे जयं चिट्टे जह जह अप्पो लोहो जं जह भणियं तं तह __पत्रं पृ. | गाथादिपादः जंपि वत्थं व पायं वा २९१ जं मोणं तं सम्म ७९ जं मोणंति पासह २४९ जावइया वयणपहा जावंति अज्जवयरा २४९ १ जिणवरभासियमावेसु २२२२ जिणसासणस्स निंद १२९ १ जो अस्थिकायधम्म २९० २ जो जिणदिढे भावे ४८ १ जो सुत्तमहिज्जतो ज्ञानदर्शनचारित्र० ज्ञानस्य ज्ञानिनां चैव ठाणदिसि पगासणया १०८ १ ठिइकंडगाण एवं ठियओ व चिट्ठओ वा १७० २ तण्हाछेयंमि कए तत् ज्ञानमेव न भवति For orror wrrrron.orror पृ. गाथादिपादः १ | तत्त्वार्थश्रद्धानं तत्थ असंपत्तोऽत्थी तत्र याऽपायसद्र्व्य० तस्करा डिम्भरूपाणि तस्स य चरमाहारो तं मिच्छत्तं जमसद्द० तापच्छेदकषैः शुद्धः तिथिपर्वोत्सवाः सर्वे तिथिपर्वोत्सवाः सर्वे तित्थयरवंदणायं तिलाश्चम्पकसंसर्गात् तेहिं सह परिचयो । तो बंधमणिच्छंतो त्रिकालविद्भिस्त्रिजगच्छ० चैकाल्यं द्रव्यषटकम् दट्ठव्वा रायसहा दव्याण सव्वभावा AAM KUKKmsMMGAM. SKKKo G०००MS ४६ २६१ ३०५ १ ॥१७॥ २२१ For Persona & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ साक्षिणा18 मकारादि नवपदवृत्तिःमू.देव. वृ. यशो ॥१८॥ गाथादिपादः दशविधयतिधर्मरताः दंसणनाणचरितं दंसणनाणचरिते दिट्ठीए संपाओ दुक्खाभावो न सुहं दुर्गतिप्रसृतान् जन्तून् दुर्बलानामनाथानाम् दुविहतिविहाइ छच्च उ दुविहातीविहेण पढमो देविंदवंदिएहिं द्वेषस्यायतनं धृतरेप० धम्मिट्टिगवहिग० धम्ममिणं जाणंता धर्माज्जन्म कुले शरीर० धर्माद्रमोन्मिश्रित धर्मावश्यकहानौ वा धावेइ रोहणं तरइ | गाथादिपादः न करेंति जे तवं सज० २६२ २ | न चाप्यविषयस्येह ४५ २ न मारयामीति कृत० नवणीयं तज्जोणिय० नवनवसंवेगो खलु २७०१ नष्टे मृते प्रवजिते ८०१ न सरइ पमायजुत्तो न सन्ति येषे देशेष ९८२ न सो परिग्गहो वुत्तो नाइविगिट्ठो य तवो १६३ २ नाणमवायधिईओ नादेयानि न देयानि नासेई अगीयत्यो निच्च हुंति दरिद्दा निच्छयओ पुण अप्पेवि २८९२ निरवज्जाहारेण निवसेज्ज तत्थ सट्टो 2 8993 2rum.924०.९९ 1940 पृ. | गाथादिपादः निसग्गुवएसरुई निस्संदेहत्तं पुण नेहाणुरागसब्भाव० नैवास्ति राजराजस्य नो खलु अप्परिवडिए पइदिणं भत्तपाणेणं पच्छिल्लहायणंमि पठितं यन्न विरागाय पठितं श्रुतं च शास्त्रं पडिबन्धो लहुयत्तं पडिवण्णदंसणस्स य पढम जईण दाउं पढमिक्को तिण्णि तिया पण नव चउरो वीसा य पत्ती पत्ती पाणिउ परिमियमुवसेवंतो पल्लंकलट्टसागा our 30००० For 339Jo० १ ॥१८॥ १६३ १८० HEAVAVernational For Personas Private Lise Only Page #20 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१९॥ २४४ २६१ २८९ गाथादिपादः पंचण्ह अणुवयाणं पंचयानि पवित्राणि पावयणी धम्मकही पासत्थोसत्रकुसील पुराणं मानवो धर्मः पोसह उववासो उण पोसहोववासस्स प्रजानां धर्मषड्भागः प्रथमे जायते चिंता प्राणिनां बाधकं चैतत् प्रारभ्यते न खलु विघ्न प्रेक्षावतां प्रवृत्त्यर्थ फलफलि पत्ते पुप्फे बद्धेल्लया य मुक्के० बहुविग्घाई सेयाई बारस छावट्ठीच्चिय बावीससन्तमोहस्स पृ. | गाथादिपादः भवस्थकेवलिनः भूमीपहेणजलछाण मइभेएण जमाली मणिकणगरयणधण मलमइलपंकमइल २४८ मंसं पंचिंदियवह २५९ मा गाः खेदामिदानीं मानं मुञ्चति गौरवं १३१ मायालोभकषाया मा होह सुयग्गाही मिच्छत्तं जमुइण्ण मित्ति मिउमद्दवत्ते १८०१ मूका जडाश्च विकलाः मूलमेयमहम्मस्स मृगा मृगैः संगमनु० मृत्योरभावात् नियमो मेहुणवयभंगंमो ८० गाथादिपादः मैथुनानुस्मृतिसंस्कार मोत्तूण पत्तनियरं | यत् स्वयमदु:खितं | यत् प्राणिदयासत्य० यद् भावदोषवद्वाक्यं यद्यपि निपुणो योगी १ यद्यपि निसेव्यमानाः यदि नामास्य कायस्य यमुपार्जयन्ति धर्म यस्याष्टादश दोषाः या गम्या सत्सहायानां यावत् स्वस्थमिदं कलेवर० यूपं छित्त्वा पशुन् हत्वा योगदुष्पणिधानं च रणे वने शत्रुजलाग्नि रन्धणकंडणपीसण रागद्दोसविउत्तो १५७ २४१ १०२ ४९ A bona For Persona Private Lise Only www.sambrary.org Page #21 -------------------------------------------------------------------------- ________________ __पत्रं पृ. साक्षिणामकारादि नवपदवृत्तिःमू.देव. वृ. यशो ॥२०॥ ३ २९६ १७० २७९ गाथादिपादः रागाद्वा द्वेषावा रागी देवो दोसी देवो रागो दोसो मोहो रामेण भूः क्षत्रियवर्ग० रूवं सिरि सोहग्गं लंभेण तस्स लभति हु लुक्खत्ता मुहर्जतं लोकवत् प्रतिपत्तव्यः वडउंवरि काउंबरि रणे वने शत्रुजलाग्नि वसहिकहनिसज्जिदिय वादांश्च प्रतिवादांश्च वाससहस्संपि जई वासं कोडीसहियं विगहाइएहि रहिओ विच्छिण्णं दूरमोगाढं विद्वानृजुरभिगम्यः | गाथादिपादः विषयी विषयविरक्तं विषयी विषयासक्तं विषस्य विषयाणां च २१२ २ वीतरागा हि सर्वज्ञाः व्यापादयति तनूजम् ४६ व्रतिनो जङ्गमं तीर्थम् २९२ षट् शतानि नियुज्यन्ते ७९ शिष्यानामेष समयः १८०१ शुचि भूमिगतं तोयं शुभाशुभानि कर्माणि | श्रवन्ति यस्य पापानि ४७ २ सकृज्जल्पंति राजानः २२९१ स पात्रे महती श्रद्धा सत्यं शौचं तपः शौचं २२४१ | समतृणमपिमुक्तेभ्यः २५९ १ | सम्मत्तंपि य तिविह सम्मदिट्ठी जीवो Frrrrrrrrrrrrrrrror गाथादिपादः सम्यक्तत्यपरिज्ञानात् सयमिह मिच्छद्दिट्ठी सर्वस्यैव हि शास्त्रस्य सर्वः पूर्वकृतानां | सर्वारम्भनिवृत्तस्तु सर्वाः संपत्तयस्तस्य सर्वे क्षयान्ता निचयाः सव्वाविय अज्जाओ सहसभक्खाणाइ संकप्पो संरभो संकंतदिव्यपेम्मा संकुचति महीमण्डल संतंमि वितिगिच्छा संपत्तंदसणाई संमत्तंमि उ लध्धे संयमगुणयुक्तेभ्यः संवच्छर चाउमासि ४९ १०६ १३१ २८१ १२४ २८२ २९१ २८१ २६१ ॥२०॥ २४८ in E KO abona For Personal & Private Use Only helibrary.org Page #22 -------------------------------------------------------------------------- ________________ . १०२ नवपदवृत्ति:मू.देव. वृ. यशो ॥२१॥ गाथादिपादः साधूनां दर्शनं श्रेष्ठं सामाइयंति काउं सामाइयंमि उ कए सावज्जजोगविरओ साहम्मियक्च्छलंमि साहारणा तु मूला साहूण कप्पणिज्ज साहूण दंसणेण ७५ पत्रं पृ. | गाथादिपादः पत्रं पृ. | गाथादिपादः ४८ सीयालं भंगसयं सूरे त्यागिनि विदुषि च २४० सीहगिरिसुसीसाणं सोऊण सद्दहिऊण य २२२ सुखदुःखानां कर्ता सो होइ अभिगमरुई सुखास्वादलवो योऽपि स्त्रीमुद्रा इषकेतनस्य | सुत्रहरं जिणवरमंदि० स्नानं मददर्पकरं २४७ स्मरणं कीर्तनं केलिः १८० | सुरतसुखे खलमैत्री ७५ हसियललिओवगूहिय २८१२ सुहडोव्व रंगमज्झं ३०४ हा दुटु कयं हा दुठु | सूत्रोक्तस्यैकस्या० १० २ | हिंसानृतस्तेयाब्रह्म साक्षीभूतग्रन्थानामकारादिः पत्रं पृ. । | गाथादिपादः गाथादिपादः १५७२ ज्ञातधर्मकथा ५२१ | भगवती | ज्ञातधर्मकथा वृषभाख्यानकम् दशवैकालिकम १०८ २४९ १ दशवैकालिकम् १३१ व्यवहारभाष्यम् ६६२ | प्रज्ञापना ४४ श्रावकप्रज्ञाप्तिः २६२ २. | प्रथमपञ्चाशकवृ० १५६ २ | सप्ततिकाबृहच्चूर्णि गाथादिपादः आगमः आचाराङ्गम् आवश्यकचूर्णिः आवश्यकचूर्णिः उत्तराध्ययनबृह० कल्पभाष्यम् V For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ साक्षिणामकारादि नवपदवृत्ति:मू.देव. व. यशो ॥२२॥ पत्रं मायादिपादः पत्रं गाथादिपादः गन्धहस्ती जिनदेवः जिनभद्रगणी धर्मदासगणी धर्मदासगणी नियुक्तिकाराः साक्षीभूतग्रन्थानामकारनामादिः गाथादिपादः पत्रं गाथादिपादः नियुक्तिकृत् २५९-३०६ २ वाचकः ११ २ पूज्यपादाः (देवगुप्ताः) वेदानुसारिणः ३९ १ पूज्याः (जिनभद्राः) व्यासः २५-२४८-२२९ १ मनुः शय्यम्भवः २६४-२८१ १ | वसुदेवः २२२ २ । हरिभद्रसूरिः ९८-१०२ २ | वाचकमुख्यः ४३-८५-१०८ १ । For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. व. यशो ॥१॥ ॥ अर्हम् ॥ पू.आ.श्री विजयकर्पूरसूरिभ्यो नमः श्रीमद्देवगुप्तसूरिवर्यनिर्मितं श्री मद्यशोदेवोपाध्यायनिर्मितवृत्तियुतम् । (॥ श्रीमन्नवपदप्रकरणं ॥) नमो जिनाय कल्याणकराय ।। शुद्धध्यानधनप्राप्त्या, कर्मदारिद्र्यविद्रुतौ । निर्वृतिः साधिता येन, तं नमामि जिनप्रभुम् ।।१।। जयति जितकर्मशत्रुर्लब्धातुलमहिमकेवलपताकः । त्रिदशासुरकृतपूजः स तत्त्वनिर्वादको वीरः ।।२।। यस्याः प्रसादयानेन, लीलया ज्ञेयसागरम् । तरन्ति विबुधाः सा मे, सन्निधत्तां सरस्वती ।।३।। मम बुद्धिकुमुदिनीयं यत्सङ्गमशशधरोदये सद्यः । अलभत विकासमसमं तान् भक्त्या निजगुरूनौमि ।।४।। श्रीदेवगुप्तसूरिविरचितवान् नवपदप्रकरणं यत् । विवृति तस्य विधित्सुर्विज्ञपये सज्जनानेवम् ।।५।। | ॥१॥ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. ... यशो ॥२॥ वृत्तिर्यद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यैः स्वयं, सङ्क्षेपेण तथापि सा न सुगमा गम्भीरशब्दा यतः । मंगलाभिधे विस्पष्टार्थपदप्रबन्धरुचिरा तेनेयमारभ्यते, किञ्चिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥६।। यादि यच्चासमञ्जसं किञ्चिज्जायतेऽत्र प्रमादतः । पुत्रापराधवत्सर्वं, तद्रुधैर्मम सह्यताम् ।।७।। निर्देशः इह चादावेव प्रकरणकारोऽभीष्टदेवतास्तवमभिधेयादित्रयं च प्रतिपादयितुकामो गाथामाहनमिऊण वद्धमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाई वोच्छं सट्टाणमणुग्गहठ्ठाए ॥१॥ न चैतद्वक्तव्यम्-अभीष्टदेवतानमस्कारस्यानर्थकत्वादप्रस्तुतत्वाच्च अभिधेयादीनां चानधिगतशास्त्रस्य प्रत्याययितुमशक्यत्वादयुक्तमादावेव तत्प्रतिपादनमिति, यतः शिष्टानामयमेव समयो यदुत तैरभीष्ठे वस्तुनि प्रवर्त्तमानैरवश्यमिष्टदेवतास्तवपूर्वकं प्रवर्त्तितव्यं, यथोक्तम्- "शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्त्तन्ते सदेवेष्टदेवतास्तवपूर्वकम् ॥१॥" इति, तथा च शिष्टसमाचारपरिपालनमस्य प्रयोजनमतोऽनर्थकत्वादित्यसिद्धो हेतुः, अप्रस्तुतत्वादित्यप्यसिद्धं, श्रेयोभूतस्य शास्त्रस्य संभाव्यमानविघ्नोपशान्तिहेतुतया नमस्कारस्य प्रस्तुतत्वात्, तथा चोक्तम्-"बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । सत्ये पयट्टियव्यं विज्जाएँ महानिहीएव्व ॥१॥' अभिधेयादीनां चानवगतसकलशास्त्रस्याप्येतद्गणने निरस्तनिरभिधेयत्वाद्याशङ्कस्य प्रवृत्त्यङ्गत्वाद्युक्तमादावुपादानं, तथा चोक्तम्-"प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥" येऽपि शास्त्रे श्रोतृजनप्रवृत्त्यङ्गतया प्रयोजनं मुख्यमिच्छन्ति “अनिर्दिष्टफलं सर्वं, न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन, वाच्यमग्रे प्रयोजनम् ॥१॥ सर्वस्यैव हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन । गृह्यताम् ? ॥२॥" इत्युक्तिप्रामाण्यात् तेऽप्यभिधेयादित्रयमेव परमार्थतः प्रवृत्तिकारणमङ्गीकृतवन्तः, तथाहि-शास्त्रमनिर्दिष्टप्रयोजनं प्रेक्षावद्भिर्नाद्रियत | इति ब्रुवाणैरभिधेयमपि प्रयोजनाक्षिप्तत्वात् प्रवृत्त्यङ्गतयोपात्तमेव, नहि निरभिधेयस्य प्रयोजनं वक्तुं शक्यं, यदुक्तम्-"न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः ॥१॥" इति सम्बन्धस्त्वभिधेयप्रयोजनान्तर्गत एवेति पृथगनुक्तोऽपि सामर्थ्याद्गम्यते, यदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ।।१।।" अतोऽभिधेयादिप्रतिपादनमपि ॥२॥ शास्त्रादौ श्रोतृप्रवृत्त्यङ्गत्वादविरुद्धमेवेति । अस्याश्चाद्यपादेनेष्टदेवतानमस्कारः शेषपादत्रयेणाभिधेयप्रयोजने साक्षात् सम्बन्धस्त्वर्थादुक्त इति समुदायार्थो, Jain Educat lemaboral For Personal & Private Use Only wwityairnelibrary.org Page #26 -------------------------------------------------------------------------- ________________ नवपद- व्यासार्थस्तूच्यते-'नमिऊण' नत्वा प्रणम्येत्यर्थः 'वद्धमाणं ति वर्धतेऽचिन्त्यमाहात्म्यैः सम्यग्दर्शनज्ञानचारित्रादिभिर्गुणैः स्वयमेव अस्य वा जन्मनि व्यासाथस्तूच्या वृत्तिःमू.देव. ज्ञातकुलं कोशकोष्ठागारादिसम्पद्विशेषैर्वर्धत इति तद्वृद्धिहेतुत्वाद्वर्धमानः, इष्टदेवता चायं गुणप्रकर्षरूपत्वात्परमगत्यवाप्तेरिति, तं नत्वा कि ? वृ. यशो KA 'वोच्छ' मिति वक्ष्यमाणक्रियाऽभिसम्बन्धः, एतावता चेष्टदेवतास्तवे प्रतिपादिते प्रेक्षापूर्वकारिणः श्रोतारो निरभिधेयमिदमनभिमताभिधेयं वा तथा ॥३॥ निष्प्रयोजनमनिमतप्रयोजनं वेति मन्यमाना न प्रकरणश्रवणे प्रवर्तेरन् अतो-"मिच्छं सम्मं वयाई संलेहा नवभेयाई" इत्याभिधेयं 'सट्टाणमणुग्गहट्ठाए' इति प्रयोजनं चोक्तं, तत्र पर्यन्तोपात्तं 'नवभेदानि' इति पदं सर्वपदैरभिसंबध्यते, तेन मिथ्यात्वम्-अर्हत्प्रणीततत्त्वार्थाश्रद्धानहेतुर्नवभेदं, सम्यक्त्वम्अष्टादशदोषविहितशेषोऽर्हन् मे देवता अष्टादशसहस्रशीलाङ्गधारकाः साधवो गुरवो जिनोद्दिष्टा जीवादय एव तत्त्वानीतिश्रद्धानहेतुरात्मपरिणामः, KA तच्च नवभेदं, व्रतानीति-पञ्चाणुव्रतानि त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि विरतिरूपाणि प्रत्येकं नवभेदानि, संलेखना-मारणान्तिकी शरीरकषायादीनां झोषणां नवप्रकारां, सर्वाण्येतानि मिथ्यात्वादीनि प्रत्येकं 'नवभेदानि' नवद्वाराणि 'वक्ष्ये' अभिधास्ये, भेदाश्च नव उत्तरगाथायामभिधास्यन्ते, एषां च | मिथ्यात्वादीनामनेनैव क्रमेण भावात्प्रकरणकारेणैवमुपन्यासो विहितः, तथाहि-सर्व एवायं जीवो नारकतिर्यङ्नरामरगतिविविधविभीषिकारौद्रै शब्दादिपञ्चविधविषयसुखलम्पटप्राणिगणोपदर्शितनानाविधाधिव्याधिजीवमधुमक्षिकाकीर्णतुच्छतमकामसौख्यक्षौद्रे जन्ममरणप्रमुखदुःखश्वापदबिभीषणे संसारारण्ये | पूर्वमसुन्दराचरणकारणेन मिथ्यात्वकुटिलसहचरेणैव भ्राम्यते, न च तदा कश्चिदेवं जानाति-यदुतैष एवममैवंविधभीषणस्थाननिवासजनितानन्तदुःखसम्पातहेतुः, केवलं तमेव बहु मन्यते, पश्चाच्च कस्यचिज्जीवस्यानाभोगनिवर्त्तितागिरिसरिटुपलघोलनाकल्पयथाप्रवृत्तकरणमित्रकथिततद्दोषस्यैव तद्विभूतिमिवोत्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटीलक्षणामपहतवतोऽतिचिरपरिचितोऽयं मे समस्तापहारेण माऽत्यन्तविलक्षो भूदितीव संचिन्त्य तस्य किञ्चिद्रविणशेषायमाणामेकां सागरोपमकोटीकोटी किञ्चिदूनां तथैव धृतवतो निवृत्तिनगरीनिवासार्थिनस्तन्मार्गनिवेदकाप्तुपुरुषयोगमभिलषतः प्राप्तावसरसमागतापूर्वकरणानिवृत्तिकरणसन्नरोपदर्शितोऽक्षेपतत्प्रापकः सम्यक्त्वसन्मार्गलाभो जायते, तदनन्तरं च पल्योपमपृथक्त्वमात्रे कालेऽतिक्रान्ते स्थूलप्राणातिपातादिदेशविरतिः संपद्यते, तथा चागमः-"संमत्तंमि उलद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागरसंखंतरा हुंति ॥१॥" त्ति, प्राप्तसम्यक्त्वदेशविरतिश्च मरणान्तसंलेखनामाराधयत्यतो युक्त एवैवमुपन्यासः, 'मिथ्यात्वादीनि वक्ष्य' इत्येतावता च ग्रन्थान्तरोदितार्थानुवादकतया मा भूदनारम्भणीयत्वमस्येत्यभिप्रायवानाह-'नवभेदानी'ति, अयमर्थः-यद्यपि श्रावकप्रज्ञप्त्यादिप्रकरणेष्वपि मिथ्यात्वादयः पञ्चदश पदार्थाः कयाऽपि भङ्ग्या प्रतिपादितास्तथाऽपि k87॥३॥ Jain Educati o nal For Personal & Private Use Only www.aor brary.org Page #27 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥४॥ नवपदानि गा.२ नवनवद्वारनिरूपणेन तत्राभिहिता इति विशेषाभिधानायेदमारभ्यते, एतेन च पादद्वयेन साक्षात्सप्रपञ्चमभिधेयमुक्तं, सम्बन्धस्तु सामर्थ्येन, तथाहि-मिथ्यात्वादीनि नवभेदानि वक्ष्य इति वदता मिथ्यात्वादयोऽस्याभिधेया इति दर्शितं, प्रकरणाभिधेययोश्चाभिधानाभिधेयसम्बन्धोऽर्थादुक्त इति । 'श्राद्धानामनुग्रहार्थ'मिति श्रद्धा विद्यते येषां ते श्राद्धाः-श्रावकास्तेषां श्राद्धानामिति, अनुग्रह-उपकारस्तदर्थमनुग्रहार्थं, कथं चासौ तेषां कृतो भवति ?, यदा शारीरमानसाद्यनेककेशावासोषितानां चतुर्गतिनिबन्धनान्तजननमरणपरिवर्तननिविण्णानां सकलसन्तापापनोददक्षं निरतिशयसुखस्वभावायापवर्गनगरमार्गप्रदर्शकं जिनवचनमुपदिश्यते, तथा चोक्तम्-'"नृणामनन्तमृतिजन्मजरातुराणां, निःशेषदोषविगमाय समुद्यतानाम् । नान्यो यतेस्त्रिभुवनेऽपि जिनोक्तधर्मशास्त्रोपदेशनसमः परमोपकारः ॥१॥" इति, अनेन च गाथाचरमपादेन कर्तुरनन्तरं प्रयोजनमुक्तं, परम्पराप्रयोजनं तु मुक्तिलक्षणं, श्रोतुश्चानन्तरं मिथ्यात्वादिपदार्थपरिज्ञानं, "सम्यक्तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय, गच्छन्ति परमां गतिम् ॥१॥" इति वचनात्परम्परया मुक्तिः, प्रयोजनप्रकरणयोः सम्बन्धश्च साध्यसाधनलक्षण इत्यादि सर्वं सामर्थ्यादुक्तमवसेयम् । ननु सम्यक्त्वादीनां निःश्रेयसहेतुत्वाद् युक्तं वचनं, मिथ्यात्वं तु निःश्रेयसपरिपन्थित्वात्किमर्थमुच्यते ?, सत्यं, हानार्थं, न खलु हेयहानमन्तरेणोपादेयमुपादातुं शक्यं, हेयं च मिथ्यात्वं सकलगुणविघातित्वात्, न च हेयमप्यज्ञातं हीयते, इतो नवभिः प्रकारैः सम्यग् ज्ञात्वा सर्वथेदं हेयम्, अस्यार्थस्य ज्ञापनाय कतिपयगुणविघात्त्यन्यहन्तव्योपलक्षणाय चेदमुदितम्, अथवा भेदद्वारे मिथ्यात्वमनेकधा वक्ष्यते, तत्राभिनिवेशरहितामिदं सम्यक्त्वहेतुरेव अतो यथा विरतिहेतुः सम्यक्त्वं वाच्यं तथा तद्धेतुर्मिथ्यात्वमपीति सम्यक्त्वादिवन्मिथ्यात्वमपि उपादेयमेवेत्यत्यधोष इत्यलं प्रसङ्गेनेति गाथार्थः ।। साम्प्रतं 'नवभेयाई वोच्छ' मिति प्रतिज्ञासूत्रप्रतिपादिताः के ते नव भेदाः ? इत्याशङ्कापनोदार्थं नव भेदानाह 'जारिसओ १ जइभेओ २ जह जायइ ३ जह व एत्थ दोस ४ गुणा ५ ।। जयणा ६ जह अइयारा ७ भंगो ८ तह भावणा ९ णेया ॥२॥ 'याशः' यत्स्वरूपो मिथ्यात्वादिर्गुण इत्येको भेदः, 'यद्भेदः' ये भेदा यस्यासौ यद्भेदो-यावद्भेद इति द्वितीयो भेदो, 'यथा जायते' येन प्रकारेणोत्पद्यते इति तृतीयो भेदः, यथा चात्र दोषाश्च गुणाश्च दोषगुणाः, यथा तद्विपक्षा दोषाः संभवन्तीति चतुर्थो भेदः, यथा च तदासेवने गुणाः संभवन्तीति पञ्चमो भेदः, 'यतने ति गुरुलघ्वालोचनरूपायतना यथैतेषु कर्त्तव्येति षष्ठो भेदः, यथाऽतिचाराः-तदतिचरणरूपास्तेषु संभवन्तीति ॥४॥ Jain EducaYaratonal For Personal & Private Use Only wwhyamesbrary.org Page #28 -------------------------------------------------------------------------- ________________ सप्तमो भेदः, 'भङ्ग' इति यथा चैतेषां भङ्गो भवति-अभावः सर्वथा संपद्यत इत्यष्टमो भेदः, तथा भावना ज्ञेया, यथैतेषां गुणानां वृद्धयर्थ भावना नवपदवृत्ति:मू.देव. भाव्या इति नवमो भेदः, एते नव भेदाः प्रत्येकं मिथ्यात्वादिषु ज्ञेयाः, भेदा-द्वाराणीति गाथार्थः ।।२।। व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं वृ. यशो KA 'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्वमेवाद्यद्वारेण व्याचिख्यासुराह॥५॥ देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तव्विवरीयं भिच्छत्तदरिसणं देसियं समए ॥३॥ देवो धर्मो मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारेणानुक्तसमुच्चयार्थेन सूचितम्, एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः-यथाऽवस्थिस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, कथमेतान्येव सम्यक्त्वमित्युक्तं ?, सत्यं, विषयविषयवतोभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दैर्विवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदं-'यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागता: सर्वे । मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ॥१॥ यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यं च सन्तोषो, धर्मोऽसावभिधीयते ॥२॥ ज्ञानदर्शनचारित्रपरिपालनलक्षणः । अक्षेपमोक्षनगरप्रापको मार्ग इष्यते ॥३॥ दशविधयतिधर्मरताः समविगणितशत्रुमित्रतृणमणयः। जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिता ॥४॥ तापच्छेदकषैः शुद्धः, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥५॥' अथवा 'सूचनात्सूत्र'मितिवचनादेवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दैर्विवक्षितत्वाद्देवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तं, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तं ? सत्यं, सम्यक्त्वमिथ्यात्वयोः शीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे X ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम्, अत एवाह-'तव्विवरीय मिच्छत्तदरिसणं देसियं समये'त्ति तस्मात्-सम्यक्त्वस्वरूपे ज्ञाते देवधर्ममार्गसाधुतत्त्वेषु यथाऽवस्थितरुचिपररिणामरूपाद्विपरीतम् अन्यथा, यथारागादियुक्तोऽपि देवो, नास्ति वा देव; तथा चोक्तम्-'"पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ। कक्करु अग्गइ वज्जइ तूरा, देखु न माइ विगोया पूरा ॥१॥" इति, प्राणिव्यपरोपणादिनाऽपि धर्मो, नास्ति वा धर्मः, तदुक्तम्-"केण दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ, काई देवदाणविहि अस्थसंचओ परिकिज्जइ। पियमूढओ जणु सब्बु पहु जो नवि धणु रक्ख, धम्मठ्ठाणकयतणओ साओ अज्जवि नवि चक्खइ ॥१॥” इति, मोक्षस्याज्ञानादिकः, नास्ति वा Jain Educa t ional For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ कश्चिदिति, आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं-"खंतापयताव सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि । इमं वयंति मिथ्यात्वनवपदवृत्ति:मू.देव. सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ॥१॥"त्ति । न सन्ति वा केचन, यत उक्तम्- "स्त्रीमुद्रा झषकेतनस्य महतीं सर्वार्थसम्पत्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाक्षिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः, केचित्पञ्चशिखीकृताश्च जटिन: वृ. यशो भेदाः कापालिकाश्चापरे ॥१॥” इति, वैशेषिकसाङ्ख्यादिप्रणीतान्यपि तत्त्वानि, न वा कानिचित्, इत्यादिरूपं मिथ्यात्वदर्शनं ‘देशितं' कथितं, क्व ?॥६॥ ‘समये' सिद्धान्ते, अत एव केनचित्सम्यग्ष्टिना मूढमिथ्याष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा-"रागी देवो दोसी देवो मामिसुत्तपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसाएऍ धम्मो। सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कळू नट्ठो लोओ अट्टमट्टं कुणंतो ॥१॥" K इति गाथार्थः ।।२।। व्याख्यातं प्रथमद्वारेण स्वरूपकथनरूपेण मिथ्यात्वमिदानी द्वितीयद्वारेण भेदद्वारं व्याचिख्यासुराह ' आभिग्गहियमणाभिग्गहियं तह अभिनिवेसियं चेव । संसइयमणाभोग मिच्छत्तं पंचहा होइ ॥४॥ ____ आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । यद्यपि चान्यत्राभोगानाभागभेदेन द्विविधं 7 मिथ्यात्वमुक्तं, शेषभेदानात्रैवान्तर्भावात्, तत्राभोगमिथ्यात्वं सदेवतानामिति, तथाऽप्यवान्तरभेदापेक्षया प्रकरणकारेण पञ्चधेत्युक्तं, तत्राभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति, अभिग्रहः-आग्रहस्तस्माज्जातमाभिग्रहिकं, क्रीतादेराकृतिगणत्वादिकण, एवमुत्तरत्रापि, तद्विपरीतमनाभिग्रहिकम्, आभीरादीनाम्, ईषन्माध्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषाणां सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिस्तदनाभिग्रहिकम्, 'आभिनिवेशिकम्' अभिनिवेशाद्असदाग्रहाज्जातं गोष्ठामाहिलादीनामिव, 'संसयियं' सांशयिकं संशयाज्जातं यदिदमुक्तमर्हता तत्त्वं जीवादि तन्न जाने तथा स्यादुतान्यथेत्येवंरूपम्, 'अनाभोगम्' आभोगो विशिष्टज्ञानं स न विद्यते यत्र तदनाभोगं मिथ्यात्वं एकेन्द्रियादीनामिव, इत्येवं मिथ्यात्वं पञ्चधा भवति, क्वचित्त्वस्या गाथाया इत्थं पाठो दृश्यते-"अभिगहियमणभिगहियं मिच्छत्तं अभिनिवेसियं चेव । संसइयमणाभोगं तिविहं वा अहवऽणेगविहं ॥८॥" तत्र पादत्रयव्याख्या पूर्ववदेव, केवलं मिथ्यात्वशब्दो द्वितीयपादादिवर्त्यपि सर्वपदेषु संबध्यते-आभिग्रहिकं मिथ्यात्वमित्यादि, “तिविहं व'त्ति वाशब्दः पक्षान्तरसूचकः, 'त्रिविधं त्रिविधप्रकारं वा सांशयिकाभिग्रहिकानाभिग्रहिकभेदात्, तदुक्तम्- "तं मिच्छत्तं जमसद्दहणं तच्चाण होइ भावाणं । संसइयमभिग्गहियं अणभिग्गहियं च तं तिविहं ॥१॥" 'अहव अणेगविहं' ति अथवेति प्रकारान्तरद्योतकः, अनेका Jain Educa t ional For Personal & Private Use Only ww. brary.org Page #30 -------------------------------------------------------------------------- ________________ नवपद- वृत्ति: म.देव. वृ. यशो ॥७॥ विधा नयमतभेदाद् यस्य तद् अनेकविधम्-अनेकप्रकारम्, अनेकधर्मात्माके वस्तुनीतरधर्मप्रतिक्षेपेणैकधर्माश्रिताध्यवसायस्य मिथ्यात्वरूपत्वात्, तस्य च सङ्ख्यातुमशक्यत्वात्, तदुक्तम्-"जावइया वयणपहा तावड्या चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमया | ॥१॥" इति ।। इति गाथार्थः ॥४॥ व्याख्यातं द्वितीयेन भेदद्वारेण, अधुना तृतीयेनाभिधित्सुराह मइभेया पुव्वोग्गह संसग्गीए य आभिनिवेसेण । चउहा खलु मिच्छतं साहूणमदंसणेणऽहवा ॥५॥ जायत इति क्रियाऽध्याहाराच्चतुर्द्धा खलु मिथ्यात्वं जायत इति सम्बन्धः, कैश्चतुर्भिः प्रकारैः ? इत्याह-‘मति भेदात्' मतिः-बुद्धिस्तस्या भेदो-विशेषो यथाऽवस्थितसमस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथा प्रतिपत्तिरूपस्तस्मान्मतिभेदादित्येकः प्रकारः, 'पुव्वोग्गह' त्ति सूत्रत्वाल्लुप्तपञ्चम्येकवचनो निर्देशः, ततः पूर्वव्युद्ग्रहादित्यर्थः, स च पूर्व कुदर्शनवासनावासितान्तःकरणस्य जीवद्रव्यस्य युक्तिशतैर्भूयो भूयः प्रतिबोध्यमानस्यापि तत्संस्कारावृत्त्या कदाग्रहस्तस्माच्च मिथ्यात्वं जायत इति द्वितीयः कारणप्रकारः, 'संसग्गीय' ति मिथ्याष्टिभिः सह यः सम्बन्धः स संसर्गोऽत्र विवक्षितस्तस्माच्चेति तृतीयः कारणविकल्पः, अयं च दोषहेतुत्वेन सुप्रतीत एव, यदुक्तम्-"अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई । संसग्गीऍ विणट्ठो अंबो निंबत्तणं पत्तो ॥१॥" तथा-"तिलाश्चम्पकसम्पर्कात्प्राप्नुवन्त्यधिवासनम् । रसोनभक्षस्तद्गन्धः, सर्वे साङ्क्रमिका गुणा ॥२॥" इति, 'अभिनिवेसेणं' ति अभिनिवेशो नामाहमुपुरुषिकयाऽन्यथाभूतस्यापि सतो वस्तुनोऽन्यथा प्ररूपणं तेनेति चतुर्थो हेतुभेदः, 'चउह' त्ति र चतुर्भिः प्रकारैः, खलुशब्दो वाक्यालङ्कारे नतु अवाधारणार्थस्तेनोक्तं-'साहूण अदंसणेणऽहवा' साधवो-यतयस्तेषामदर्शनम्-अनवलोकनम्, अथवाशब्दः समुच्चयार्थस्तेन साधूनामदर्शनेन चेत्यर्थः, एतच्चाऽऽबालगोपालाङ्गनाजनप्रसिद्धमेव प्रेमदृष्टान्तेन, यथा प्रेमात्यन्तवृद्विमुपगतमपि । कालवशेन भादावभीष्टे देशान्तरादिगते निधनमुपयाति, यथोक्तम्-“असणेण सुन्दरि ! सुठुवि नेहाण बन्धुजणियाई। हत्थयलपाणिपाइ व कालेण गलंति पेम्माइं॥" ति, तथा कदाचित्सम्यक्त्वलाभेऽपि सर्वथा साध्वदर्शनेन मिथ्यात्वमुपजायते, अत एव श्रावकाणामेवं सामाचारी भणिता, यथा-"निवसेज्ज तत्थ सट्टो, साहूणं जत्थ होइ संपाओ। चेइयघराइ जहियं तयण्णसाहम्मिया चेव ॥१॥' त्ति, अन्यथा साधुसाधर्मिकचैत्याद्यभावे मिथ्यात्वमपि यायात्, तथा चोक्तं-"न सन्ति येषु देशेषु, साधवो धर्मदीपका: । नामापि तत्र धर्मस्य, ज्ञायते न कुत: क्रिया ? ॥१॥” इति । साधुदर्शने चैवं गुणाः, यथा-“साहूण दंसणेणं, नासइ पावं असंकिया भावा। फासुयदाणे निज्जर ॥७॥ Jain Education rational For Personal Private Use Only wwwLMKbrary.org Page #31 -------------------------------------------------------------------------- ________________ मर्तिभेदे KX जमालि चरितम् नवपद अणुग्गहो नाणमाईणं ॥शा" अतोऽन्वयव्यतिरेकाभ्यां साध्वदर्शनेन मिथ्यात्वं सुप्रसिद्धमेव, मतिभेदादिकारणेभ्यश्च मिथ्यात्वोत्पत्तौ जमालिप्रभृतयो वृत्तिःमू.देव. दृष्टान्ताः, तथा चोक्तम्-"मइभेएण जमाली पुबुग्गहियंमि हवइ गोविंदो । संसग्गि सागभिक्खू गोट्ठामहिलो अभिनिवेसे ॥१॥' त्ति, KB वृ. यशो Kएते च यद्यपि सूत्रकारेण सूत्रगाथायां नोपात्तास्तथाऽपि प्रपञ्चितज्ञविनेयानुग्रहाय वृत्तौ मया दर्श्यन्ते, तत्र मतिभेदे जमालिकथानकं तावत्कथ्यते॥८॥ इहैव जम्बूद्वीपे भरतवर्षालङ्कारभूतं धनधान्यहिरण्यादिसम्पदुपेतं क्षत्रियकुण्डग्रामाभिधानं नगरं, तत्र च तदा भगवतो महावीरस्वामिनो ज्येष्ठभगिन्याः प्रियदर्शनाभिधानायास्तनयो नविनयसम्पन्नः सत्त्वेषु दयापरः परमनिजरूपोपहसितकामो जमालिनामा क्षत्रियकुमारः प्रतिवसति स्म, तस्य च वर्द्धमानस्वामिदुहिता स्वशरीररूपसौन्दर्यविजितामरसुन्दरीका प्राणेभ्योऽपि प्रियतरा सुदर्शनाऽभिधाना पत्नी बभूव, तया सह जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतो व्यतिक्रान्तः कियानपि कालः, अन्यदा निजभवनवातायनस्थितस्त्रिकचतुष्कचत्वरादिप्रदेशेषु गृहीतोदारवेषालङ्कारं सारतरविचित्रपरिवारं नानाविधयानवाहनाधिरूढं ब्राह्मणकुण्डग्रामनगराहिर्बहुशालकचैत्ये विमुक्तराज्यपुरपरिजनबन्धुवर्गोऽङ्गीकृतसमस्त-सावद्यविनिवृत्तिरूपापवर्गमार्गो विषोढगाढपरीषहोपसर्गोऽतिक्रम्य सार्द्धषण्मासाधिकद्वादशवर्षमात्र छद्मस्थपर्यायं विधाय घातिकर्मक्षयं समुत्पाद्याखिललोकालोकप्रकाशनप्रत्यलं केवलं विहरन् ग्रामारामनगराकरविहारमण्डितां वसुमती श्रमणो भगवान् महावीरोऽद्य समवसृतस्तदर्शनवन्दनाद्यर्थमेत यात यास्यथ गता यास्याम इत्याद्यनेकप्रकारं परस्परमालापं कुर्वाणं सकलमेव तन्नगरनिवासिलोकमालोक्य समुत्पन्नकुतूहलः समासन्वर्त्तिनमाहूय कञ्चुकिनं पप्रच्छ-अहो कोऽयमवाद्योत्सवप्रकारो यत्र समस्त एव सान्तःपुरपरिजनो जन एष प्रयाति ?, तेन च लोकवाक्यात्पूर्वमेवावगतवृत्तान्तेनोक्तं-यथा ब्राह्मणकुण्डग्रामनगराबहिर्बहुशाल्कचैत्ये तवैव । मातुलः श्वशुरश्च श्रमणो भगवान् महावीरः समवसृतस्तद्वन्दनाद्यर्थमेष लोक एवमुत्सुको व्रजति, एतदाकर्ण्य हर्षप्रकर्षाद्भिनरोमाञ्चो निजसेवकं पार्श्ववर्तिनमवादीद्यथा गच्छ शीघ्रं यानशालायां चतुर्घण्टं रथं साश्वं प्रगुणीकृत्यात्रोपतिष्ठ येनाहमपि भगवद्वन्दनाय गच्छामि, स यथाऽऽज्ञापयति कुमार इत्यभिधाय त्वरितपदैर्भवनानिश्चकाम, कुमारस्तु ततः स्थानादुत्थाय मज्जनगृहं जगाम, तत स्नात्वा विहितकर्पूरकस्तूरिकामिश्रश्रीचन्दनविलेपनो गृहीतसारालङ्कारो यावदास्ते तावदत्रान्तरे पूर्वप्रेषितः सेवकः सज्जीकृतचतुर्घण्टरथो व्यजिज्ञपत्, यथा कुमार ! सम्पादितत्वदादेशोऽहमेष तिष्ठामि, कुमारस्तद्वचनमाकर्ण्य त्वरिततरचरणन्यासं गृहानिष्क्रम्य तमेव रथमारुह्योपरि धार्यमाणप्रवरातपत्रो धनुष्काण्डखड्गफलकादिनानाविधायुधसहायैः पुरतः पृष्ठतो धावद्भिः | पदातिनिवहैरनुगम्यमानः क्षत्रियकुण्डग्राममध्ये बहुशालकचैत्याभिमुखः कियन्तमपि भूभागमुल्लध्याग्रतो नातिदूरवार्त्तिसमवसरणमवलोक्य नियन्त्रिततुरगो नादुत्थाय मजव्यजिज्ञपत, याकाण्डखड्गफल 1॥८॥ स्थमारुहोघण्टरथो व्यागाम, तत सामगवद्वन्दनाय, Jain Educ a tional For Personal & Private Use Only w eMeibrary.org Page #32 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥९॥ स्थादवतीर्य परित्यक्तपुष्पताम्बूलायुधोपानदादिपदार्थसार्थ एकसाटकमुत्तरासङ्गं विधाय ललाटतटघटितकरकुड्मलः समवसरणभुवमुपसृत्य भक्तिभरनिर्भरान्तःकरणो भगवन्त त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च यथोचितस्थानोपविष्टोऽमृतवृष्टिमिव समस्तशरीरानन्ददायिनी भगवद्देशनामाकर्ण्य संसारभयोत्रस्तचेता विधिना स्वामिनोऽजिज्ञपत्, यथा-भगवन् ! पितृभ्यां गृहिण्या चानुज्ञातो युष्मदन्तिके ग्रहीतुमिच्छामि प्रव्रज्यां, भगवता तु देवानुप्रिय ! मा प्रतिबन्ध विधत्स्वेत्युक्तंः पुनस्त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भगवन्तं समवसरणानिष्क्रम्य तमेव रथमारुह्य तथैव स्वनगरमध्येन निजगृहं गत्वा पितरावपृच्छत्, ताभ्यां च कथंकथञ्चिदनुमतो गृहिणीसकाशं समागात्, तया च प्रतिपन्नदीक्षाऽभिलाषया सहैव स्नातविलिप्तगृहीतालङ्कारो जिनभवनेषु विरचितमहापूजो दीनानाथकृपणादिलोकेभ्यो यथेच्छं दानं ददत् पुरुषसहस्रवाह्यां शिबिकांमारुह्य महाविभूत्या भगवन्तमुपतस्थौ, भगवता च जमालिकुमारः पञ्चशतराजपुत्रपरिवारो दीक्षितः, तत्पत्नी च सुदर्शना सहस्रपरिवारा प्रव्राजिता, द्वयोरपि सामायिकाद्येकादशाङ्गपर्यन्ता श्रुतसम्पत्सम्पन्ना, कालेन गीतार्थतायां जातायां जमालिराचार्यो विहितः, स च कदाचिद्भगवन्तं महावीरमभिवन्द्यैवमवोचत्यथाऽहमभिलषामि भगवदनुज्ञया पञ्चभिरनगारशतैः परिवृतो ग्रामनगरादिषु विहर्तुं, ततो भगवानेतद्वचनमाकर्ण्य भाविदोषावलोकनेन तूष्णीं व्यवस्थितः, पुनर्भणिते च यावन्न किञ्चिदुत्तरमलभतं ततो भगवन्तमभिवन्द्य बहुशालकचैत्यानिर्गत्य पञ्चशतसाधुपरिवारो ग्रामानुग्रामं विहर्तुमारेभे, अन्यदा श्रावस्त्या नगर्या बहिस्तिन्दुकोद्यानवर्त्तिनि कोष्ठकचैत्ये समागतः, तत्र च तस्य प्रान्ताहारादिभिर्गाढतरो रोग उदपादि, ततः श्रमणानाहूय भणितवान्-यथा दाघज्वरेण विह्वलीकृतं मे शरीरं न शक्नोमि क्षणमप्युपविष्टः स्थातुमतो यदि यूयं मद्योग्यं | शय्यासंस्तारकं कुरुथ तदा शयित्वा पीडायापनां करोमि, तैश्चेच्छामः कर्तुमेवमित्याभिधाय संस्तरीतुमारब्धं, स च गाढवेदनया दोदूयमानतनुः पुनरवादीद्-यथा भोः श्रमणाः ! संस्तीर्णं न वा ? इति, ते ऊचुः-संस्तीर्ण, ततोऽसौ यावदीक्षाञ्चके तावदसंस्तीर्णमेव संस्तारकं विलोक्यं बाढं कषायितचित्तोऽपि तदा साबाधत्वान्न किञ्चिटुक्तवान्, केवलं संस्तीर्णे परिपूर्णसंस्तारके शयित्वा पीडाविगमं विधाय क्षणान्तरे स्वस्थशरीरस्तपोधनानाहूय पप्रच्छ-कि भो ! भवद्भिरर्द्धसंस्तीर्णोऽपि संस्तारकः संस्तीर्ण इति भणितः, तैरवाचि-“कज्जमाणे कडे चलमाणे चलिए उईरिज्जमाणे उईरिए निज्जरिज्जमाणे निज्जिण्णे' इत्यादिभगवद्वचनप्रामाण्यात्, एतदाक्र्ण्य जमालिभवितव्यतावशेन तत्क्षणोपजातमिथ्यात्वकर्मोदयो भगवान् तत्र भ्रान्त इत्यवदत् यतो न खलु संस्तीर्यमाणसंस्तीर्णयोरेककालत्वं, क्रियाकालनिष्ठाकालयोरत्यन्तभेदात्, अतो भगवद्वचनं मिथ्येति प्रतिजानीम:, प्रयोगश्वात्रक्रियमाणं कृतमित्याद्यर्थप्रतिपादकं भगवद्वचनं मिथ्या, प्रत्यक्षविरुद्धार्थामिधायित्वाद्, अश्रावणः शब्द इति प्रतिज्ञावचनवत्, न चायमसिद्धो हेतु;, KA For Personal Private Use Only ॥९॥ x ation YAVbrary.org Page #33 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१०॥ 8 अर्द्धसंस्तीर्णसंस्तारकस्यासंस्तीर्णत्वदर्शनेनान्यत्रापि क्रियमाणत्वादिधर्मेण प्रत्यक्षसिद्धेन कृतत्वादिधर्मस्य दूरतोऽपनीतत्वात्, नाप्यनैकान्तिक: सपक्ष 8 मर्तिभेदे एव भावात् नापि विरुद्धो विपक्षात् सत्यलक्षणात्सर्वथाव्यावृत्तेः, अत: स्थितमेतत्-क्रियमाणं कृतमित्यादि भगवद्वचनं मिथ्येति, एवमुत्काश्व ते जमालि साधवः केचिदेवमेवेति प्रतिपन्नाः, अपरे त्ववगतभगवद्वचनयथावस्थितार्थाः सम्यग्बोधवन्त एवमभिदधुर्यथा-जमालिसूरे ! नैतद् युक्तमुक्तं भवता, Ki चरितम् न खलु भगवानसमीक्ष्य किञ्चिद्वक्ति, समुत्पन्नकेवलत्वेन भगवत: सततोपयोगत्वात्, न च वयं भगवद्वचनं श्रुतमात्रग्रहितयाऽङ्गीकृतवन्त: किन्तु युक्त्या विचार्य, न हि भगवद्वचनं “पुराणं मानवो धर्मः, साङ्गो वेदचिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युत्किभिः ॥१॥” इत्यादितुल्ये, जात्यसुवर्णवत्तापादिशुद्धत्वात्, अन्यथा-अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चन भूत्वा, तापादिभ्यो बिभेति किम् ? ॥१॥" इत्याधुपालम्भभाजनं स्यात्, यच्चोक्तं 'संस्तीर्यमाणसंस्तीर्णयोर्नेककालत्वमित्यादिं तदपि बालप्रलपितप्रायं, क्रियाकालनिष्ठाकालयोः कथञ्चिदेकत्वाभ्युपगमात्, तथाहि-क्रियमाणक्षणे कृतत्वमप्यस्ति, अन्यथा क्रियमाणाद्यक्षण इवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कृतोऽयमिति प्रत्ययो नोतत्पद्येत, अस्ति च प्रत्ययस्तथाऽनुभूयमानत्वाद्, योऽपि भगवद्वचनं मिथ्येत्याद्यनुमानप्रयोगोऽभिहितस्तत्रापि प्रतिज्ञापदयोर्विरोधः, तथाहि भगवद्वचनं चेन्न मिथ्या मिथ्या चेन्न भगवद्वचनं, समग्रैश्वर्ययुक्तो हि न मिथ्या वक्तीति प्रतीतमेतत् तत्कारणाभावच्च, मिथ्याभणने हि रागादय: कारणं, ते च तस्य न सन्ति, यदुक्तम् “रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ? ॥१॥'' इति, अत एवासिद्धोऽपि हेतुः प्रत्यक्षविरुद्धार्थाभिधायित्वेन भगवद्वचनस्य कदाऽप्यप्रतीते:, विरुद्धाव्यभिचारी चायं हेतुः, X तथाहि-एतदपि शक्यते वक्तुं-क्रियमाणं कृतमित्यादि भगवद्वचनं सत्यं, सद्भूतार्थप्रतिपादकत्वात्, सक जनप्रतीतपृथ्वीकाठिन्ये कठिना पृथ्वीत्यादिवाक्यवत र यच्चोक्तं 'न चायमसिद्धो हेतु रित्यादि' तदप्यसंबद्धम्, अर्द्धसंरतीर्णेऽपि संस्तारके संस्तीर्णत्वस्य दर्शनात्, तथाहि-यद् यदा यत्राकाशदेशे | वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, अतो यदुक्तमन्यत्रापि क्रियमाणत्वादिधर्मेणेत्यादि तदपि दुरापास्तमेकयोगक्षेमत्वाद्, विशिष्टसमयापेक्षीणि च । भगवद्वचनान्यत: सर्वत्रादोष इति मुञ्च कदाग्रहमभ्युपगच्छ क्रियमाणं कृतमित्यादि । एवमुक्तोऽपि यावन्न प्रतिबुध्यते तावत्तैश्चिन्तितं-क्लिष्टकर्मोदयतो । मिथ्यात्वं गत एषः, तथा चोक्तम्- "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि न प्रमाणं जिनाभिहितम् ॥१॥ १०॥ इति, तदधुना न योग्य एवैष सेवाया इत्यवधार्य विमुच्य तदन्तिकं चम्पानगर्यां पूर्णभद्रचैत्यसमवसृतं महावीरस्वामिनमाशिश्रियुः । इतश्च सुदर्शना KA a tional For Personas Private Use Only www. prary.org Jain Educ Page #34 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥११॥ बहुसाध्वीपरिवारा जमालिवन्दनानिमित्तं तत्रैवागता ढकुम्भकारगृहेऽवग्रहमुपयाच्य स्थिता, सा च प्रतिदिवसं कृतमेव कृतं न क्रियमाणमित्यादिदेशनां जमाले: श्रुत्वा तरलितहृदया यथा जमालिर्भाषते तथैवाभ्युपगतवती, अथवा भवत्यैव चैतत्, यदुत्कम्-'कर्णविषेण च भग्नः किं किं न करोति 8 बालिशो लोकः ? । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१॥" इति, ततो ढङ्कगृहे समागतेत्थमेव तदग्रतः प्रतिपादितवती, तेनापि जमालिवृत्तान्ताभिज्ञेनोक्तम्-आर्ये ! नाहमेवंविधं विशेषान्तरं ज्ञातुं समर्थो यथा भगवान् सत्यो जमालिर्वा इत्यभिधाय तूर्णी स्थितस्तावद् यावदन्यदा स्वाध्यायपौरुषी कुर्वत्या एवापाकमस्तकस्थानि भण्डान्यवतारयता झगित्येव ज्वलदङ्गारक एकस्तथा प्रक्षिप्तो यथा तत्सङ्घाटिकैकदेशे लग्न:, तया च दृष्ट्वा भणितम्-यथा भो भो श्रमणोपासक ! किं मदीया सङ्घाटी त्वयैनमगार प्रक्षिप्य दग्धा ?, तेनोस्तम्-किमित्यार्ये ! व्यलीकमभिदधासि ? न हि दह्यमानं दग्धमुच्यते त्वन्मते, सङ्घाटी च त्वदीया दह्यमानैवेदानी वर्त्तते, इत्याधुक्ता सा प्रतिवुद्धाऽवदत्-यथा साधु कृतं श्रावक ! इच्छामि सम्यगनुशिष्टमहम्, एवं च दत्तमिथ्यादुष्कृता भगवदाज्ञाविलोपिनमात्मानं निन्दन्ती गता जमालिपार्श्व, स्वाभिप्रायं च सयुक्तिकं बहुश उक्तवती, तथाऽपि न प्रतिपन्नवानसौ, तत: सा परिशेषसाधवश्च स्वामिसकाशमेव गताः, इतरोऽप्येकाकी तस्माद्दुष्षरूपणा-दनालोचिताप्रतिक्रान्तो बहूनि वर्षाणि श्रामण्यपर्याय परिपाल्यार्द्धमासिकसंलेखनयाऽऽत्मानं संलिख्य त्रिंशद्भक्तान्यनशनेनावच्छिद्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थितिक: किल्बिषिको देवः समुत्पन्न: । मतिभेदकमिथ्यात्वे जमालिचरितं निवेदितं किञ्चित् । विस्तरतो विज्ञेयं प्रज्ञप्तेर्नवमशतकात्तु ।।१।। उक्तं जमालिचरितं, श्रुतदेवीप्रसादतः । पूर्वव्युद्ग्रहमिथ्यात्वे, गोविन्दस्याधुनोच्यते ॥१॥ भरुयच्छपुरे पवरे अवगयनीसेससुगयमयसारो । आसि वरवायलद्धीसमनिओ भिक्खुगोविंदो ॥२॥ सो य-अप्पं बहु मन्नतो, पयडतो निययवायसामत्थं । रत्थामुहेसु हिंडइ भुवणंपि तणं व मण्णंतो ॥३।। सो अनया कयाई नियसामत्थस्स पयडणनिमित्तं । पडहयदवावणेणं घोसावइ तियचउक्केसुं ॥४|| जो अस्थि इह समत्थो, कोई स कुणउ मए समं वायं । नरवइसहाए सबभाइलोयपच्चक्खमक्खविओ ।।५।। चिइवंदणकज्जेणं समागएहिं इमं च घोसणयं । सुणियं सियवायवियक्खणेहिं जिणदेवसूरीहिं ।।६।। पडिसेहिओ पडहओ तओ य दुण्हपि राउले वाओ । जाओ जिओ य सूरीहिं एस नरनाहपच्चक्खं ।।७।। तो चिंतिउ पयत्तो विलक्खभावो जहा न एएसि । सिद्धते अणवगए, एए जिप्पंति कइयावि ॥८ ॥१ परतिस्थियस्स य इमे मह न कहिस्संति निययगं पुत्थं (गुज्झं)। एएसिं चेव अहं ता दिक्खं संपवज्जामि ।।९।। इय चिंतिऊण गंतूणुवस्सए भणइ सूरिणो KA Jain Educati o nal For Personal & Private Use Only www.library.org Page #35 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. व. यशो ॥१२॥ एवं । अन्नाणविलसियं मह खमेह तह कुणह अणुकंपं ॥१०॥ देह मह पवरदिक्खं एस विलग्गोऽम्हि तुम्ह पामूलं । सिक्खवह ससिद्धतं पमाणनयहेउपज्जतं पूर्वव्युद्ग्रहे ॥११।। ते तस्स दव्वविणओ वसंतयं पासिऊण हिट्ठमणा । छउमत्थपरिक्खाए परिक्खिउं दिति पव्वज्ज ॥१२॥ दव्वाणुट्ठाणपरो सामाइयमाइयं पढइ गोविन्दः सुत्तं । पुल्चोग्गहमिच्छत्तं तहावि भावेण नो चयइ ।।१३।। एवं च तस्स केच्चिरदिणेसु जह जह मणमि परिणमियं । अमयं व सुयं तह तह विसं व मिच्छत्तं k वाचकोः वोसरियं ।।१४।। भणियं च-"जह जह सुअमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए ॥१५॥" दाहरणं मिच्छाभावंमि गए पच्छा गंतूण गुरुसयासंमि । पभणइ कयंजलिउडो नाह ! मए एत्तियादिणाई ।।१६।। विहलच्चिय पव्वज्जा मिच्छाभिणिवेसओ कया इण्हि। सुयभावणाए सम्मं परिणाममुवागया अज्ज ॥१७।। कम्मगिरिदलणवज्ज ता अज्ज पयच्छ भावपव्वज्जं । काऊण मह पसायं सामिय ! निन्नासियविस्सायं ।।१८।। भणइ तओ तस्स गुरू तं धण्णो एत्तिएहिवि दिणेहिं । तिस्थयराणा भावे परिणया जस्स हियामि ।।१९।। एवं उववूहेउं उच्चारावइ महव्वए पुणवि । पडियागयसंवेगो पडिवज्जइ सम्ममेसोऽवि ।।२०।। विस्सोत्तियाविरहिओ वायंतो तह कमेण पुवंगयं । गोविंदवायगो सो जाओ विक्खायवरकित्ती ।।२१।। पुबुग्गहमिच्छत्ते कहियं गोविंदवायगऽक्खाणं । संसग्गियंमि एत्तो वोच्छं सोरट्ठसद्धस्स ॥२२॥ सौराष्ट्रविषये कश्विज्जीवाजीवादितत्त्ववित् । बभूव श्रावकः श्रेष्ठो जिनधर्मपरायणः ॥११॥ दुर्भिक्षोपद्रुते देशे, सोऽन्यदा भिक्षुभि:समम् । चचाल स्वल्पपाथेयः, पुरीमुज्जयिनी प्रति ।।२।। ततस्तथागतास्तस्मै, धर्म सुगतदेशितम् । आदिशन्ति स्म मोक्षाय, स ऊचे तानिदं वचः ।।३।। न बुद्धभाषितो धर्मो, भिक्षवो ! मोक्षसाधकः । अनाप्तेन प्रणतित्वाद्, यथाऽलीकनरोदित: ॥४|| अनाप्तत्वं च बुद्धस्य, क्षणिकैकान्तदेशनात् । एकान्तक्षणिको भावो, यत: प्रत्यक्षबाधितः ।।५।। किञ्च- "एकान्तक्षणिकत्वे भावानामवगमोऽपि नो घटते । विस्मरणशासनाद्याः कुतः पुनस्त्रिभुवनख्याता: ? ॥६॥" इत्यादियुक्तिभिश्चक्रे, स तथा तान्निरुत्तरान् । न पुनर्द्धर्मविषयं, विचारं चक्रिरे यथा ।।७।। अन्यदाऽर्द्धपथे तस्य, पाथेयं परिनिष्ठिाम् । निरीक्ष्य भिक्षुभि: प्रोक्तं, यथाऽस्मत्संबलं वह ।।८।। वयमेव प्रदास्यामो, भोजनं भवतः पथि । इत्युक्त: प्रतिपेदेऽसौ, तद्वचो । निर्विचारकम् ।।९।। प्राप्तोऽन्येधुरुज्जयनीमसौ तैर्भिक्षुभिः समम् । तत्र चाहारदोषेण, जाता तस्य विसूचिका ।।१०।। तया च स मृत: शीघ्रं, नमस्कारपरायणः । छादितं तच्छरीरं च, भिक्षुभिर्निजवाससा ।।११।। देवेषु स च संजातश्चिन्तयामास तत्क्षणम् । सुरे यदुत्पनोऽहं, तत्फलं कस्य कर्मणः? ॥१२।। एवं चिन्तयता दृष्टं निजमेव शरीरकम् । उत्पन्नावधिना तेन, भिक्षुचीवरवेष्टितम् ।।१३।। तत्तथाऽऽलोक्य भूयोऽपि, परिभावितवानिदम् । IR१२॥ Jain Educa t ional For Personal Private Use Only ww b rary.org Page #36 -------------------------------------------------------------------------- ________________ वृ. यशो KA नवपद भिक्षुसेवाप्रसादोऽयं, देवत्वं यदहं गतः ।।१४।। एवं विभाव्य भिक्षुभ्यः, प्रच्छन्नतनुरेव सः । आहारं दातुमारब्धो, दिव्यहस्तेन भक्तितः ।।१५।। जाता प्रिभावना तेषां, श्रावकाचेतरैस्तदा । हस्यन्ते नो यथाऽमीषां, दर्शने देवसंनिधिः ।।१६।। युगप्रधानसूरीणां, वार्ता तैश्च निवेदिता । तैरालोक्य ततः प्रोक्तं, यथाऽयं पूर्वजन्मनि ॥१७॥ श्रावको जिनधर्मज्ञः, आसीद्देवस्ततोऽजनि । भिक्षुसंसर्गदोषेण, मिथ्यात्वमधुना गतः ।।१८।। तदेतं ब्रूत भो ! ॥१३॥ गत्वा, नमस्कारपुरस्सरम् । भो ! भो ! बुद्ध्यस्व २, मोहं गुह्यक ! मा गमः ॥१९॥ आचार्यादेशत: पश्चाच्छ्रावकैर्विहिते तथा । मोहमुत्सृज्य जातोऽसौ, ततः सम्यक्त्वभावितः ।।२०।। संसर्गदोषतोऽप्येवं, मिथ्यात्वं जायते यतः । कुतीर्थिकैः समं सङ्गो, न कार्योऽत: सुबुद्धिभिः ।।२१।। शासनदेव्यनुभावात् सौराष्ट्रभावकस्य चरितमिदम् । कथितं गोष्ठामाहिलकथानकं साम्प्रतं ब्रूमः ।।२२।। तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ दाहिणभरहद्धमज्झिमक्खंडे अस्थि अवंती नाम जणवओ, जो य वइसेसियदंसणाहिप्पाउव्व दव्वसमवायसत्ताहिडिओ गुणविसेससोहिओ य, ण उण दूसियपहाणपुरिसवाउत्ति, अवियजो पढमं पढमजिणेणऽवंतिनामस्स निययतणयस्स । दिण्णो गओ पसिद्धि पच्छा तस्सेव नामेण ।।१।। तत्थ नंदणवणव्व विबुहजणवल्लहं दसपुराहिठ्ठाणं, जं च ठाणट्ठाणदीसंताणंतसुंदररंभाभिरामं अपरिमियतिलोत्तममणुव्वसियमेक्करंभातिलोत्तमोवसोहियस्स सयउव्वसियस्स कुणइ परिभवं सुरवइपुरस्स, तत्थ य अणवरयनमंताणंतसामंतमउलिमालापरिगलितसुरहिपरिमलुप्पीलकुसुमसमूहसमच्चियचलणकमलो कमलायरो ब्व लच्छिनिवासो वासवो व्व दलियदप्पिट्ठदुट्ठवइरिबलो लोणी (वलाण) उब सव्ववाणुरत्तहियओ हयसत्तू नाम नरवई, तस्स य सयलंतेउरपहाणा अउव्वचंदमुत्ति न गयकलंका वक्कत्तमुक्करतिदिवप्पसरंतविमललावण्णजाण्हाभरा अणवरयवियासियनियबंधुकइरवा धारिणी नाम महादेवी, इओ य तस्सेव रन्नो समग्गरज्जकज्जधुराधरणधवलो धवलगुणगणविढत्तकित्तिसंभारभरियभुवणंतरालो विरिंचो ब्व कमलालओ वेयागमसंपन्नो य चउविहबुद्धिविहवविणिज्जियसुरगुरू आसि सोमएवा-हिहाणो मंती, तस्स य सरस्सइव्व परिमुणियासेससस्थविस्थरा जिणसासणंमि अट्टिमिंजपेम्माणुरायरत्ता रुद्दसोमा नाम भारिया, तीए य सद्धि तस्स विसयसुहमणुहवंतस्स समइक्कंतो केइ कालो, अण्णया जामिणीए चरिमजामे सुहपसुत्ता पडिपुण्णकलाकलावोवसोहियं ससहरं वयणेणोयरं पविसंतं पासिऊण पाहाइयमंगलतूररवेण सुहविउद्धा कयावसया जहाविहिं साहेइ सुमिणयं दइयस्स, तेण य समाइटें जहा ते नियकुलनहयलामलमियंको नरामरिंदपणयपायजुयलो असेसविज्जाठाणपारगो पहाणपुत्तो भविस्सइ, तन्वयणायण्णणुप्पण्णपरमाणंदनिब्भरा य जावऽच्छइ ताव तीए चेव रयणीए सा आवण्णसत्ता संपन्ना, 1931 ॥१ Jain EdKoerational For Persona 5 Private Use Only Kaahelibrary.org Page #37 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १४ ।। Jain Educ सुहंसुहेण पवड्ढमाणगब्भा संपाडियसयलदोहला उचियसमए पसत्थसमत्थलक्खणालंकियसरीरं सुरकुमारसरिसरूवं पसूया दारयं वद्धाविओ पियंकरियाभिहाणाए चेडीए समं नरिंदेण सोमदेवो, कयं महावद्धावणयं, समइक्कंतेसु कइवयदिणेसु कयं पिऊहिं से नामं रक्खिउत्ति, वडिओ देहोवचएणं, अण्णया तस्सेव अणुओ जाओ फग्गुरक्खिओ, रक्खिएण य पिउसयासमि जावइया सुयसंपया तावइयं घेत्तूण 'विज्जासु असंतुद्वेण पुरिसेण होयव्वं' तिमन्नमाणेण विण्णत्तो पिया - जहा- तुज्झाएसेण पाडलिपुत्तं गंतूण सेसगंथे अहिज्जामि जइ विसज्जेहिसि, पिउणाऽवि जुत्तमिमंति भणमाणेणाणुण्णाओ, नरिंदनागरयसयणवग्गमणुजाणाविऊण गओ पाडलिपुत्तं तत्थ तहाविहोवज्झायसमीवे थोवकालेणं चिय अहीयाणि चोद्दसवि विज्जाठाणाणि, ताणि पुण इमाणि - "वेया चउरो अंगाणि छच्च तह नायवित्थरो चेव । मीमांसा य पुराणं चोसमं धम्मसत्यं च ॥१॥ रिउसामजजुअथव्वण वेया चत्तारि तेसिमंगाणि । सिक्खा कप्पो जोइस निरुत्तवायरणनिग्घंटा ॥ २ ॥ " जाओ समत्थगंथत्थपारओ, अण्णया य पिउनरिंदसमाएसेण बहुविहपूयासक्कारपुरस्सरं मोयाविऊण उवज्झाएहितो अत्ताणयं आगओ दसपुरं, पुव्वमेव विण्णायवइरेण राइणा करावियं ऊसिसपडायं नगरं, सयं च एरावणविब्भमं समारुहिऊण करिवरं चाउरंगबलसमेओ मंतिसामंतपमुहनागरयाणुगम्ममाणो समसोमदेवेण गओ तयाभिमुहं, कयसम्माणो य पिउनरिंदनागरयाईहिं महाविच्छड्डेणं हत्थिखंधारूढो उवरि धरिज्जमाणधवलायवत्तो अग्गओ वज्र्ज्जतेहि बहलमंगलाउज्जेहिं आउरिज्जतेहि जमलसंखेहिं पगीइज्जतेहिं मंगलगीएहिं नगरस्स मज्झमज्झेणं पविसिउमाढत्तो, तओ - " अच्चिज्जंतो नयणुप्पलेहिं अनलियगुणेहिं थुव्वंतो । नाणाविहलोएहिं, संपत्तो रायभवणंमि ॥१॥ खणमेत्तं तत्थऽच्छिय णियपिउगेहंमि आगओ एत्थ । नमिऊण जणणिजणए उवविट्ठो पट्टसालाए ॥ २॥ तत्थ द्वियस्स सो कोऽवि नत्थि पुरिसो व महिलिया नयरे । जो तस्स दंसणत्थं न आगओ गहिय कोसल्लो || ३ || एत्थंतरंमि पणट्टहरि सविसाया गेहकज्जमि संचरती दिट्ठा नियजण्णी चिंतियं चणेण“मज्झागमणे तुट्ठो सव्वोऽवि जणो विसेसओ ताओ । सह मित्तबंधुपरियणनरिंदसामंतवग्गेण ॥१॥ जणणी पुण मज्झत्था दीसइ ता किमिह कारण होज्जा । इय चिंतंतो पच्छा समुट्ठिओ ताओ ठाणाओ ॥ २॥ कयण्हाणभोयणविलेवणाइवावारो अणवरयसमागच्छंतलोगनिवहमाभासित्ता अत्थमिए नलिणीइए दिणयरे विहडंतेसु रहंगमिहुणेसु कयसंझाकायव्वो गओ जहारिहपरियणपरिवुडो अब्भिंतरसालाए जणणीय सयासं, पणमिया विणयसारं, सम्मं तट्टाणवत्तिणा बंधुवग्गेण दिण्णासीसो य उवविसिऊण चलणंतिए भणिउमाढत्तो-अंब ! मह For Personal & Private Use Only nternational अभिनिवेशे गोष्ठामाहि लोदाहरणं ९ ।। १४ ।। helibrary.org Page #38 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. व. यशो ॥१५॥ मेव मज्झ इमिणा, जीभ ॥१॥" किश- पहिसापरूवणमेव, जो भी पढियनीसेससस्थवित्थरविढत्तकित्तिस्स । आगमणमि नरिंदाइणोऽवि आणंदिया सब्वे ॥११॥ तं पुण न हट्ठतुट्ठा जाया ता किं हवेज्ज कज्जमिदं ? । इय भणिया भणइ तहिं जणणी तं ईसि हसिऊण ॥२॥ पुत्त ! कहं अहमिमिणा बहुपाणियघायकारणेण सव्वसत्ताण मिच्छत्तविवद्धएण तुज्झ असेससस्थगहणेण विपरिओसमुव्वहामि ?, केवलं दुक्खमेव मज्झ इमिणा, जओ न इमेण पढिएणवि इट्ठफलसंपत्ती पाउणिज्जइ, भणियं च-" श्रुतं यन्न विरागाय, न धर्माय न शान्तये । सुबह्वपि तदभ्यस्तं, काकवासितसनिभम् ॥शा' किञ्च-“पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥२॥" वेयसत्थेसु य पढमं हिंसापरूवणमेव, जओ भणियं- “षड् शतानि नियुज्यन्ते, | पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥१॥” इत्यादि, “ता जइ सच्चं हरिसं जणेसि मे तह य सव्वसत्ताणं । | ता पढसु दिट्ठिवायं तेलोक्कसुहावहं वच्छ ! ॥१॥ एवं जणणिवयणमायण्णिऊण चिंतिउं पयत्तो-भो कत्थ केत्तिओ वा पावेयव्वो य कस्स पासंमि? । दिद्वीण दंसणाणं जो वाओ भण्णए कोवि ।।१।। पढिऊण जेण सिग्घं जणणीए जणेमि परममाणंदं । इय चिंतिय पुण पुच्छइ विणएण कयंजली सीसे ।।२।। माऊए भणिय-वच्छ ! इओ नाइद्रे अस्थि उच्छुघरमुज्जाणं, तत्थ तोसलिपुत्ता नाम आयरिया, तेहिओ पाविहिसि दिट्ठिवायंति, तओ उट्ठिओ ताओ ठाणाओ, गओ नियसयणीयमंदिरं, तत्थ तहविहविणोएण कंचि वेलं गमिऊण पसुत्तो, पहायप्पायाए रयणीए समुट्ठिओ सयणीयाओ कयपहाइयकायव्वो अभिवंदियजणणिजणओ जणणि पुच्छिऊण निग्गओ गेहाओ, इओ य तस्सेव पिइमित्तो णयरग्गामवासी विण्णायरक्खियागमणवुत्तंतो कल्लं न दिट्ठो अज्ज पेच्छामित्ति चिंतयंतो गहियउच्छुलट्ठिपाहुडो समागच्छइ तहसणत्थं, दिवो य निग्गयमेत्तेण चेव तेण संमुहमागच्छंता, पुच्छिओ य सो तेणजहा होसि तुमं रक्खिओ?, तेण भणियं-आमंति, तओ पहिट्ठचित्तेण सागयं २ ति भणमाणेण अवगूहिओ, समप्पियाओ य इक्खुलट्ठिओ, ताओ णव संपुण्णाओ एक्का य खंडमेत्ता, पहाणसउणोत्तिकाऊण गहियाओ, तओ भणिओ-वच्च तुमं गेहं, लट्ठीओ य इमाओ मज्झ जणणीए समप्पेज्ज, एवं च भणेज्ज-निग्गयमेत्तेण चेव तुह पुत्तेण पढममहं दिवोत्ति, अहं च सरीरचिंताए गमिस्सन्ति पेसिओ, पत्तो गेहं, कयजहोचियपडिवत्तिणा य समप्पियाओ रुद्दसोम्माए इक्खुलट्ठीओ, साहियं च पुवुत्तं, परमाणंदनिब्भराए य चिंतियमणाए-मम पुत्तेण सुंदरं मंगलं दिटुं, होहिंति संपुण्णा नव पुव्वा दसमस्स खंडंति, अज्जरक्खिओ य मए दिट्ठिवायस्स नव पव्वाणि अज्झयणाणि वा घेत्तव्वाणि दसमस्स खंडं चत्ति चिंतयंतो पत्तो उच्छुघरं, तत्थ य एगप्पएसे ठाऊण चिंतियं-जहा कहमियरपुरिसोव्वऽविण्णायसाहुसमायारो सूरिसयासं वच्चामि?, ता चिट्ठामि जाव एएसि चेव कोऽवि सावओ एइ जेण XXXXN Jain Educa8 erational For Personal Private Use Only wwbrary Page #39 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१६॥ तेण समं पविसिऊण तइंसियविहिणा सूरिणो वंदामि, तत्थ एगो ढट्टरसरो सावओ कयसरीरचितो दिट्ठो साहुसयासमितो, संपुण्णो मे मणोरहत्ति चितंतो लग्गो | अभिनिवेशे तस्स पट्ठीए, सावएणऽवि महया सद्देण साहुउवस्सयं पविसमाणेण कयाओ तिण्णि निसीहियाओ, तेणवि अणु कयाओ, ताहे तहेव ढट्टरसरेण इरियावहियाए गोष्ठामाहि पडिक्कमणाइयं करेइ, सोऽवि अइमेहावित्तणओ सव्वमणुकरेइ ताव जाव साहूर्ण वंदणं दिनं, न वंदिओ सावओ, तओ आयरिएहिं नायं-एस नवल्लसड्डोत्ति, लोदाहरणं पच्छा पुच्छिओ य-कइया सावग ! पत्तो अचिंतचिंतामणी इमो धम्मो? । कत्तो? इयरेण भणियं अज्जमिमाओ सुसढाओ॥१॥" जओ भणियं-"नेहाणुरागसब्भावविणयसत्तीहि जे न गिण्हंति । गुरुणो ताण न सिज्झइ समीहियं पावकम्माणं ॥१॥" एत्थंतरमि पासट्ठियसाहूहिं साहियं सूरीण-जहा एस सो रुद्दसोमाए सावियाए पुत्तो-जो कल्लं नरवइणा नयरंमि पवेसिओ विभूईए । हस्थिक्खंधारूढो गिज्जतो मंगलसएहि ।।१।। तओ सयं चेव आगमणकारणं साहियं चेव गुरूणं, आयरिएहि भणियं-जइ पव्वज्ज गेण्हसि अम्ह सयासे दढव्वओ होउं । ता दिट्ठिवायलाभो पडिवाडीए तुहं होही ॥१।। तेणवि भणियं सज्जो पव्वज्जाए अहं मुणिवरिंद ! । किंतु नरिंदाईओ सव्वो लोगो ममणुरत्तो ।।१।। मा पव्वज्जाविग्धं काही ता देसि गंतुमन्नत्थ । जइ तमहिज्जामि तओ कमेणऽहं दिट्टिवायंपि ।।२।। जिणपवयणगयणससी होही एसोत्ति चिंतिउं गुरुणा । दिण्णा से पव्वज्जा विहिणा अन्नत्थ नेऊण ।।३।। एसो य महावीरतित्थंमि साहूणं सीसयोरियाववहारो पढमो पवत्तो, तओ थोवकालेणं चिय गहियदुविहसिक्खेण अहिज्जियाणि एक्कारस अंगाणि, जेत्ति य दिट्ठिवाओ तोसलिपुत्ताणं सोऽवि गहिओ, तंमि य काले जुगप्पहाणा अज्जवइरा, ताणं दिट्ठिवाओ बहुओ अस्थि, ते य तया पुरीए चिटुंति, तओ तत्थ पढणत्थं साहुसहिओ वइरस्सामिसगासं पेसिओ अज्जरक्खिओ गुरूहि, कमेण य पत्तो उज्जेणिं, तत्थ दिट्ठा भद्दगुत्तथेरा, वंदिया सविणयं, साहिओ निययत्ततो, तेहि य-“तं धन्नोऽसि महायस ! तए विढत्ता सुनिम्मला कित्ती । जो एवं जिणदिक्खं गहिउं उज्जमसि सव्वस्थ ॥१॥' एवमाइ उववूहिऊण भणिओ-जहाऽहमियाणिं संलिहियसरीरो अणसणं काउकामो, न य मम कोइ निज्जमगो अस्थि, ता तुमं चेव मं निज्जामिऊण वच्चसु, तेणवि तहत्तिकाउमब्भुवगयं, कालं करतेहि य तेहिं समाइट्ठ-अज्जवइरेहि समं मा एगाए वसहीए चिट्ठज्ज, वीसुं ठिओ तेहिं अच्छित्ता पढिज्ज, जओ तेसि समं जो सोवक्कमाउओ एगपि रयणिं वसइ सो तेहिं समं कालं करेइ, तए य पवयणाहारेण होयव्वंति, तओ तमढे पडिसुणिऊण गएसु देवलोगं भद्दगुत्तेसु अज्जरक्खिओ गओ वइरसामिसयासं, ठिओ भिण्णोवस्सए, इओ य अज्जवयरेहिं तीए चेव ॥ रयणीए चरिमजामे अम्हं खीरपडिपुण्णपडिग्गहो आगंतुएण केणावि परिपीओ, नवरं किंचिमित्तं ठियंति सुमिणं पासिऊण विउद्धेहि साहियं साहूण, तेसि च. Jain EdM ematiana For Persona Private Use Only 3 1 -brary.org Page #40 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१७॥ अण्णमण्णं वायरिताणं भणियं सूरिणा-जहा कोऽवि मह सयासंमि साहू समागंतूण खीरसरिसं सुयमवगाहिस्सइ, किं तु न निरवसेसं, एत्थंतरंमि समागओ अज्जरक्खिओ, वंदिया सविणयं जहुत्तविहिणा भगवंतो अज्जवइरा, आभासिओ य तेहिं साहुसागयति भणमाणेहि, पुच्छिओ य कनो समागओ? केण वा कज्जेण? कहि वा ठिओसित्ति?, तेण भणियं-तोसलिपुत्तायरियसयासाओ दिट्ठिवायपढणत्थं बाहिं च ठिओऽम्हि, सूरीहिं भणियंकिं तुमं न याणसि केरिसमज्झाइयव्वं होइ पुढो वसहिट्टियस्स?, ताहे सो भणइ-खमासमणेहि भद्दगुत्तेहि अहं वारिओ, अज्जवइरेहि समं एक्कवसहीए न ठायव्वंति, तओ न निक्कारणा निवारणत्ति चिंतिऊण दिन्नो उवओगो नायं चत्ति, तओ भिण्णोवस्सयठिओ अणुमओ अज्झोवउं, थोवकालेण चेव अहियाणि नव पुव्वाणि, दसमं पढिउमाढत्तो, इओ य तस्स मायापिऊहिं, संदिटुं, जहा-तुह पुत्तविरहकतारदुक्खदावानलेण डझंता । दंसणसरंमि सुहजलसंपुण्णे मज्जिउं महिमो ॥१शा संदेसएण इमिणा न आगओ अज्जरक्खिओ जाव । तो फग्गुरक्खिओ से लहु भाया तत्थ पट्ठविओ ।।२।। आगंतूणऽभिवंदिय गुरुणो तो अज्जरक्खियं भणइ । आगच्छ तुह विओए दुक्खं चिट्ठति जणयाई ।।३।। एवं च तो रक्खिएण पुच्छिया अज्जवइग, तेहि भणियं पढसु ताव, पठिउमाढत्तो, फग्गुरक्खिएणवि न अन्नहा एहित्ति चितिऊण भणिओ-जइ एसि तुमं ता तुज्झ दंसणे जणिजणयमाईया । सव्वेऽवि ह पव्वज्ज भाउय! गिण्हंति भावेणं ।।१।। अज्जरक्खिएण भणियं-जइ एवं तो पढम तमं चेव पव्वय, एवंति पडिवण्णे पव्वापजाविना सिक्खविओ दुविहसिक्खं, पुणोऽवि भणियमणेण-इण्हि पयट्टसु, तओ पुच्छिया गमणनिमित्तं पुणो गुरुणो, तेहिं भणियं-पढसु ताव, सो य तया जविए | अवगाहइ, ताणि य अच्चंतसुहुमाणि चउवीसं गहियाणि, पच्छा तेहि अईव घोलिओ, पुच्छइ-भयवं! दसमपुव्वस्स केत्तियं गयं ? केत्तियं ठियन्ति ?; तओ अज्जवइरेहि बिंदसमुद्दसरिसवमंदरदिटुंतो दरिसिओ, तओ-सोउण मंदरोदहिसरिसवजलबिंदुएहिं दिट्टतं । सविसायं भणइ गुरुं भयवं ! न तरामि पढिउमहं ।।१।। आसासिओ य गुरुणा, धीरो तं होहि मा कुण विसायं । सेसंपि गिण्हसि च्चिय, अविसन्नो थोवकालेणं ॥२।। पुणो पढिउमाढत्तो, पुच्छइ निच्चकेत्तियं सेसंति, तओ चिंतियं-किं ममाओ चेव वोच्छिज्जिही एयं, जेणेसेवंविहबुद्धिनिहीवि एवं निविण्णो पढणाओ, तओ नायं-मे थोवमाउयं एसो य गओ न पुणो एही अओ मएहितो चेव वोच्छिज्जही दसमपुव्वंति विसज्जिओ, तओ कमेण पत्तो दसपुरं, तोसलिपुत्तायरिएहि ठाविओ निययपए, तओ तेण तस्थ पव्वाविओ सव्वोऽवि बंधुवग्गो, जणओऽवि तेसिमणुरागेण गिहत्थलिंगो तेहिं समं चेव चिठइ, भणइ य-वस्थजुयलं न मुयावेह कुंडलं छत्तियं उवाणहाओ जन्नोवइयं च तो पव्वयामि, आयरिएहि चरणकरणाइ पण्णवंतो सिक्खविस्सामोत्ति चितिऊण भणियं-एवं कुणसुत्ति, तहेव पव्वाविओ, गेण्हाविज्जइ खान भावणं ॥१॥ अन्जान अनहा एहित्ति चितिकापडति जणयाई ॥३॥ओं से लहू भाया तय जति विसज्जिआ, म चेव विठइ, ॥१७।। जय-एवं कुणसुत्ति, " For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: पू. देव. वृ. यशो ।। १८ ।। दुविहंपि सिक्खं, अन्नया चेइयवंदणवडियाए गएहि आयरिएहि संकेइयाणि चेडरूवाणि जहा अम्हे वंदिमों सव्वे मोत्तूण छत्तइल्लंति अज्जसंमुहं भणेज्जह, तओ ताणि तहेव भांति, पच्छा सो चिंतेइ - किं मज्झ इमिणा छत्तेण ? जेण गहिएण चेडरूवावि एवं पडिचोएन्ति, तओ गओ पुत्तस्यासं, भणइ - मम छत्तेण ण कज्जंति, आयरिएहिं भणियं-जुत्तमिमं जइ उण्हाभिभवो होही तो कप्पं सीसोवरिं करिज्जसु एवं च उवाएणं कुंडियाईणिवि मोयाविओ जाव कडिपट्ट्यं न मुयइ, पच्छा ताणि तहेव भांति सव्वे वंदामो मोत्तूण कडिपट्टइल्लंति, सो रुट्ठो भणइ मा वंदह अज्जपज्जएहिं समं तुमे, अण्णो कोऽवि वंदिही, न मुयामि कडिपट्टयंति, अण्णया य एंगो साहू विसुद्धसंलेहगए संलिहियसरीरो पसत्थेसु दव्वखेत्तकालभावेसु भगवओ अज्जरक्खियसूरिस्स पाासंमि दिण्णालोयणो समयं चिय पंचमहव्वएहिं पडिवज्जिऊण सामाइयं संथारंमि निसन्नो उच्चारियअणसणो विहिणा भावेंतो भावणाओ खामंतो सव्वसत्तसंघायं पंचनमोक्कारपरो समाहितप्पा कालगओ, तओ अज्जरक्खियसूरीहि पिउणो कडिपट्टयमोयावणत्थं भणिया तस्स समक्खं सव्वसाहुणो-जो वहइ मडयमेवं जायइ से निज्जरा अइमहंती । जम्हा जहुत्तविहिणा विमुक्कदेहस्स देहमिणं || १ || ते य पुव्वसंकेइयत्तणओ मे महई निज्जरा होउ रत्ति भणता परोप्परं विर्वादउं पयत्ता, तेणावि ते विवयंते दट्ठण बहुनिज्जरत्थिणा भणियं जाया ! जइ एवं तो अहंपि वहामि, तेण भणिय- जुत्तमेयं, केवलमेत्थ बहूवसग्गा, ते असहिज्जमाणा मज्झ अणत्थहेउणो हर्वांत, तो जइ ते सम्म सहसि तो वहसु एयंति, सम्मं सहिस्सामित्तिभणिऊण वोढुमाढत्तो, तयणुमग्गेण साहुसाहुणिप्पमुहो चउव्विहोऽवि संघो लग्गो, पुव्वकयसंकेएहि य डिंभेहिं समागंतॄण गहिओ से कडिपट्टयो दोरेण बद्धो चोलपट्टओ, सो य लज्जतोऽवि सव्वं सहमाणो वोसिरिऊण मडयं समागओ वसहीए, आभासिओ गुरुणा खन्त ! जाओ उवसग्गोत्ति ? तेण भणियंजाओ, किंतु अहिआसिओ, पुणो गुरूहि भणिओ-इण्हि परिहेसु कडिपट्टयं, तेण भणियं दिट्ठजं दिट्ठव्वं अलं इमिणा, पुणो चिंतियं गुरुणा उवाएण मोयाविओ छत्ताईणि एसो, इण्हि भिक्खं भमाडेमि, जओ जइ कहवि एगागी होज्ज तो कहं भुजेज्ज ? निज्जरं वा कहं लहेज्ज ?, तओ साहूहिं समं संकेयं काऊण, भणियं गुरुणा - जावम्हे गामंतरं गंतुं आगच्छामो ताव तुम्हेहिं तायस्स सव्वं लभेयव्वं, एवंति पडिवण्णे तेहि पियरमाउच्छिऊण गया गामंतरं गुरुणो, तेऽवि फग्गुरक्खियाइणो साहुणो भिक्खावेलाए हिंडिऊण सव्वे भुत्ता, न तस्स केणवि चिंता कया, ताहे तेण चिंतियं मे छक्क (णिस्संक) निरणुकंपा मुणिणो नामेण केवलं एए । मइ भुक्खिएवि एवं जे जिमिउं जंति कज्जेसुं || १ || एवं रोसेण अट्टदुहट्टाई चिंतंतस्स अइक्कंतो सरत्तिओ दिवसो, बीयदिवसे समागया सूरिणो, साहियं सव्वं, अंबाडिऊण कवडेण साहूणो भणियं गुरूहिं अम्हे चेव भिक्खिमागच्छामो तुज्झकएत्ति उट्ठिया For Personal & Private Use Only अभि निवेशे गोष्ठामाहि लोदाहरणं ९ J||१८|| Page #42 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१९॥ 1608603636060886386885 गुरू, गहिओ पडिग्गहो, चिंतियं च से जणएणं-मज्झ पुत्तो असेसदिसाचक्कपयडमाहप्पो मज्झ कए कहं भिक्खं भमिही?, ता सयं चेव वच्चामि, गहिओ गुरुहत्थाओ पडिग्गहो, निग्गओ अभिक्खडा, अयाणंतो य अवदारेण पविट्ठो एक्कसेट्ठिस्स गेहं, सिट्टिणा भणियं किं अवदारेण अज्ज । पविससि ?, सिरीए इंतीए कि दारमवदारं वत्ति, (ग्रन्थानम् ५००) पडिभणिय सुपसत्थजंपओ साहुत्ति तुटेण सेट्टिणा दवाविया बत्तीसं विसिट्ठमोयगा, साहुणा य समागंतूण वसहीए आलाइया गुरूण, तेहिं भणियं-बत्तीसं पहाणसीसा पारंपरेण आवलियाठावगा तुह होहिति, केवलं पढमा लद्धित्ति साहूण देसु, किंच-“आहारदाणओ इह, जईण पावंति मोक्खसोक्खंपि । पारपरेण सत्ता उवभुंजिय नरसुरसुहाई ॥१॥" तओ दिण्णा सव्वे, पुणो अप्पणो निमित्तं गएण लद्वं घयमहुजुत्तं परमन्नं, आगंतूण भुत्तं, तद्दिवसाओ चेव जाओ विसिठ्ठलद्धिसंपण्णो सयलगच्छोवयारी, तम्मि य गच्छे अन्नेऽवि परमलद्धिसंपन्ना तिण्णि मुणिणो, तंजहा-वस्थपूसमित्तो घयपूसमित्तो दुब्बलियपूसमित्तो, तत्थ वत्थपूसमित्तस्सेसा लद्वी-दव्वओ जत्तिएहिं वत्थेहिं गच्छस्स पओयणं तत्तियाइं आणेइ, खेत्तओ महुराए, कालओ सिसिरे वासारत्ते वा, भावओ जहा काएवि दुग्गयमहिलाए छुहाए मरंतीए गुरुकिलेसेण कत्तिऊण वुणाविया एक्का पोत्ती, कल्लं सुंदरे दिवसे परिहिस्सामित्ति धरिया, एत्यंतरे जइ सो पत्थेइ तो हठतुट्ठा देइ १, घयपूसमित्तस्स उ दवओ जत्तिएण गच्छे सरइ तत्तियं घयमाणेइ, खित्तओ उज्जेणीए, कालओ जेट्ठासाढमासेसु, भावओ जहा-एगा बंभणी गुम्विणी नियभत्तारं जाइरोरंमज्झ पसवणकाले घएण कज्ज होही तं भिक्खिऊण मेलिहित्ति भणियाइया, तेणावि कहकहवि पलियं पलियमुग्गाहंतेण पइदिणं छह मासेहिं पूरिओ घयकुडओ, समप्पिओ भट्टिणीए, जाइओ घयपूसमित्तेण, सव्वं देइ हट्टतुठा २ दुब्बलियपूसमित्तो उण निच्चमेव सज्झायवावडो, तेण नव पुव्वा अहिया अहिज्जिया, सुत्तत्थगोयराए निरंतरं चिंताए जाओ दुब्बलो, जइ नाणुप्पेहेइ तो सव्वंपि सुयं पम्हुसइ अओ चेव दुब्बलियपूसमित्तोत्ति पत्तो पसिद्धि, अण्णया तत्थेव दसपुरनयरे वत्थव्वा रत्तपडभत्ता । से बंधुणो, आयरियं वयासि-मोत्तूण भिक्खुणो न अन्नपासंडीणं झाणपरित्राणमस्थि, आयरिएणं भणिअं अजुत्तं मा वयह, जओ झाणनिरोहाओ चेव एस भे बंधू एवं दुब्बलो जाओ, तेहि भणियं-एस सिणिद्धमहुराई गिहत्थत्ते आहारितो तेण बलिओ हुँतो, अंतपंताहाराइणा य इण्हि दुब्बलो जाओ, न उण झाणेण, गुरुणा भणिय-इण्डिंपि य इमस्स घयपूसमित्ताओ मणोऽणुकूलो सिणिद्धमहुराइगुणजुओ आहारो संप्पज्जइ चेव, जइ न पत्तियह तो तुझे चेव सिणिद्धमहुराहारेणवयरिऊण बलियं करिऊणाणेहत्ति विसज्जिओ तेहिं सद्धि, ताणिवि पवराहारेणुवयरिउमाढत्ताणि, सोऽवि खणमवि Jain Educakoemabonal For Personal & Private Use Only wwAXMIbrary.org Page #43 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो . ॥२०॥ मिथ्यात्वे गोष्ठामाहि लवृतं १० सज्झायममुंचमाणो आहारेइ, तओ रत्ति दिया य परिवत्तंतस्स तस्सेसो वराहारो महोवयारोव्व खलयणे न नज्जइ कत्थवि वच्चइ, ताहे बंधुवग्गेण निविण्णेण साहियं गुरूण, गुरूहि भणिय-इण्हि जं वा तं वा देह, सोऽवि भणिओ-इण्हि न सुट्ठ सुयपरिवत्तणायरो कायव्वो, तहाकए थोवदिवसेहिं चेव सो बलिठो संपन्नो, तओ तेसि भावेण परिणयं गुरुवयणं, कया विसेसेण धम्मदेसणा, जायाणि सावगाणि ३। तम्मि य गच्छे विसेसगुणिणो चत्तारि मुणिणो, एक्को सो चेव दुबलियपूसमित्तो, अण्णो पुव्वभणिओ फग्गुरक्खिओ, तइओ विझो, चउत्थओ आयरियाण चेव मामगो गोठामाहिलो, तत्थ य विझो महामेहावित्तणओ कमेण सुत्तपरिवाडीए सुत्तं लहतो झूरेइ, तओ आयरिए विनवेइ-मज्झ कंचि वायणायरियं पयच्छह, तेहिपि दुब्बलियपूसमित्तो से वायणायरिओ दिण्णो, कइवय दिणाणि विझस्स वायणं दाउण गुरुं भणइ-भयवं ! मम वायणं दितस्स सेससुयमगुणिज्जमाणं न ठाइ, तओ-जं सन्नायगगेहे मुक्कं जं संपयं च न गुणेमि । तेण समत्तंपि सुयं गलिही मम करयलजलं व ॥१॥ तओ चितियं गुरूहि-सुरगुरुसमबुद्धिस्सवि निच्च झरंतस्स जइ सुयमिमस्स । हंत विणस्सइ (ऽसइ) ता का गणणा सेसपुरिसेसु ? ॥१॥ अइसयकओवओगेण य नायं, जहा-इओपभिइ सुयमेघाधारणाइपरिहीणे सीसे होहिंति, तओ तेसि अणुग्गहठं चउरोऽवि अगुओगे वीसुं कासी, भणियं च-"जावंति अज्जवइरा अपुहुत्तं कालियाणुओगस्स । तेणारेण पुहुत्तं कालियसुय दिट्ठिवाए य ॥१॥ देविंदवंदिएहिं महाणुभावेहि रक्खियज्जेहिं । जुगमासज्ज विहत्तो अणुओगो तो कओ चउहा ॥२॥ कालियसुयं च इसिभासियाई तइया य सूरपण्णत्ती । सव्वोऽवि दिठिवाओ चउत्थओ होइ अणूओगो ॥३॥" देविंदवंदियत्तं च जहा तेसि तहा साहिज्जइ-"ते कइयवि संपत्ता विहरंता गामनगरमाईसु । महराउरि समिद्धं भूयगुहाचेइयं तत्थ ॥१॥ तंमि ठिया भयवंतो इओ य सोहम्मसुरवई पत्तो । खेत्ते महाविदेहे, सीमंधरसामिपासंमि ॥२॥ अभिवंदिऊण पुच्छइ तिस्थयरं सामि ! केरिसा एत्थ । हुंति निओया जीवा वागरिया भयवया तेउ ॥३॥ ताहे पुणोऽवि पुच्छइ भरहे वासंमि अस्थि पुण कोई। एए निओयजीवे जो साहइ पुच्छिओ संतो ॥४॥ तित्थयरेणं भणियं संति तहिं अज्जरक्खिया सूरी । तो सो माहणरूवेण आगओ ताण पासंमि ।।५।। गोयरचरियाए विणिग्गएसु साहूसु थेररूवेणं । अभिवंदिऊण पभणइ-महल्लवाही मह सरीरे ॥६॥ तो कत्तियं ममाउं कहेह काऊण अणसणं जेण । मुंचामि इमे पाणे निविण्णो जीवियवाओ॥७॥ तं सोउं उवउत्ता जाया सूरी तओ य वाससयं । नाऊण समहियं से चिंतंति न भारहो एसो॥८॥ 18VII२०॥ Jain Educ r emational For Persona 5 Private Use Only 1albrary.org Page #44 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२१॥ खयरो व वंतरो वा, होही नाया तओ य तस्स ठिई। दो सागरोवमाई, भणंति तो होसि तं सक्को ॥९॥ सब्भावं तो साहइ इंदो संपुच्छए निओए य । कहिएसु सूरिणा तेसु पत्थिओ वंदिउं जाव ॥१०॥ भणिओ स ताव गुरुणा, चिंट्ठ खणं जाव साहुणो इंति । तुह दंसणेण जेणं थिरयरया हुँति ते धम्मे ॥११॥ इंदो पभणइ ते अप्पसत्तभावेण चेव मं दटुं । काहिंति नियाणमओ अदंसणं चेव मे सेयं ॥१२॥ जइ एवं ता अण्णं चिण्हं काऊण किंपि वच्चाहि । तो अन्नत्तो दारं काउं वसहिँ गओ सक्को ॥१३॥ गोयरचरियनियत्ता साहू वसहीऍ दारमलहंता। वाहरिया सूरीहिं, इओमुहा एह भणिरेहिं ॥१४॥ कहियं सक्कागमणं च ताण ता कीस दंसिओ नऽम्हं ?। इय भणिए आइ8 तं चिय सक्केण जं भणियं ।।१५।। इओ य पुणरवि दसपुरं पइ विहरिएसु सूरिसु-सुरपुरिसंकासाए दीसंताणेयको उयसयाए । नाहियवाई एक्का समागओ महुरनयरिए ॥१॥ तेण य अक्खित्तो सव्वो नयरलोओ, न कोऽवि तस्सुत्तरं दाउं सक्कइ, तओ माहुरसंघेण पवयणपभावणा होइत्ति चिंतयंतेण दसपुरनयरे जुगप्पहाणाण अज्जरक्खियसूरीण सयासं पेसिओ माहुरसंघाडओ, तेण य समागंतूण साहिओ संघवुत्तंतो ताणं, तेहिं च विद्वत्तणओ सयं गंतुमसमत्थेहि पवरवायल द्विसंपण्णो पेसिओ माउलो गोट्टामाहिलो, कमेण संपत्तो महुराए, आगमणेणं तस्स य नागरया हरिसनिब्भरा जाया। आणंदिओ य संघो, परितुट्ठा सयलपासंडी ॥१॥ अण्णदियहमि तथाविहसाहुसंजुओ गओ गोट्ठामाहिलो नरिंदसहं, दिट्ठो राया, कयप्पणामेण तेण दवावियमासणं, संनिसन्नो तत्थ गोट्ठामाहिला समं ससाहूहि, मिलिया समग्गपासंडिणो, आपूरिया नरिंदसभा, उवविद्वेहिं सिठ्ठिसेणावइसत्थवाहदु(धि)ज्जाइपमुहेहिं लोएहि-ससमयपरसमयण्णू कुलंमि जाया खमाएँ विक्खाया ! । पक्खदुगसम्मया तह समागया सभविबुहा य॥१॥ एत्यंतरंमि पुव्वागयनाहियवाइणा संलत्तंजमिहऽक्खगोयराइक्कंतं न तमस्यि खरविसाणं व। इंदियविसयाईया य जीवसव्वण्णुमाईया ॥२॥ एस असिद्धो हेऊ न य भणियल्वो जओ न जीवाई। पच्चक्खपमाणेणं घेप्पति घडाइभावव्व ॥३॥ पच्चक्खपमाणाओ अस्थि पमाणतरं च नो अन्नं । इमिणच्चिय दायव्वो न य अणुमाणेण वभिचारो ॥४॥ नाहियवाईवि जओ परप्पसिद्धीए जंपए सव्वं । मिच्छो हु मिच्छभासाइ बोहियव्वोत्ति नाएणं ॥५॥ ता एएसिमभावा ववहारो चेव जुत्तिसंजुत्तो । अच्चंतपरोक्खेसु संवाओ दुक्करो जम्हा ॥६॥ भणियं च-“एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः भद्रे ! वृकपदं पश्य, यद्वदन्ति ॥२१॥ बहुश्रुताः ॥१॥" तन्वयणावसाणे य भणियं गोट्ठामाहिलेण-जमिहऽक्खगोयराइक्कंतं न तमस्थि खरविसाणव्व । जं संलत्तं तुमए, तस्थाणेगंतिओKS Jain Education international For Personat Private Use Only KX Mainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२२॥ मिथ्यात्वे लवृतं १० जं ऊ ||७|| देसाइविप्पकिट्ठा मंदरमगरागरादओ जम्हा । विज्जंति परोक्खावि हु तह जीवाईवि होहिंति ॥ ८ ॥ किञ्च - एएण हेउणा किं नियतेसुं देसकालपिंडेसुं । जीवाईणमभावो साहिज्जड़ किं व सव्वत्थ ? || ९ || जइ ताव पढमपक्खो ता सिद्धं चेव मज्झ साहेसि । 8 गोष्ठामाहि निययंमि देसकाले मयपिंडे जेण न हु जीवो ॥ १० ॥ एवं सव्वन्नुमाईसुवि भावियव्वं ॥ अह सव्वत्य निसेहो, एवं तुह पिउपियामहस्सावि । एइ अभावो सुंदर ! अहेउयं तुज्झे तो जम्मं ॥११॥ केवलिपच्चक्खेण य जीवाईया घडाइभावव्व । घेप्यंति जेण तम्हा कह हेउ असिद्धया नेव ? ॥१२॥ भणियं च-‘“अणिदियगुणं जीवं, दुन्नेयं मंसचक्खुसा । सिद्धां पासंति सव्वण्णू, नाणसिद्धा य साहुणो ॥१॥ पलत्तं तुमए, परप्पसिद्धीऍ एयमणुमाणं । इमिणच्चिय वभिचारो तो दायव्वो न मज्झ तए ॥ १३ ॥ एत्थवि परप्यसिद्धी सा तुझ पाणमप्पमाणं वा ? । जइ ताव पमाणं तो सिद्धा जीवाइयावि तहा ॥ १४॥ तथाहि जीवाईयावि जओ परप्पसिद्धा अओऽणुमाणं व । मनसुन हुंति दुन्निवि वीसासो गंठिमुद्दा य ॥ १५ ॥ अह अपमाणं सा तुज्झ हंदि तो कह पमाणमणुमाणं ? । तदभावमि निसेहो अपमाणो चेव सपन्नो ॥ १६ ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । प्रतिज्ञैषाऽप्यनेनैव, निरस्तेत्यवगम्यताम् ॥ १७॥ एवमाइवयणेहिं निरुत्तरीकओ नाहियवाई, आणत्तो निव्विसओ कओ राइणा, पूइओ समणसंघो, घोसावियं नयरे जयड़ वद्धमाणजिणसासणं, एत्यंतरंमि-घणरवमुहलियगणो संतावियरायहंससंघाओ | अंधारियदिसिचक्को वासारत्तो समुत्थरिओ ||१८|| तओ गोट्ठामाहिलो धरिओ तत्थेव हिं इओ य अज्जरक्खियसूरीहिं थोवावसेसमप्पणो आउयं कलिऊण मेलिओ गच्छो, भणियं च अम्ह थोवमाउयं ता तुम्हें को सूरी ठवेज्जउ ?, तओ गच्छेण नियसयणपक्खवाएण भणियं - फग्गुरविखओ गोड्डामाहिलो वा, तओ सूरीहि रागाइविरहिएहिं दुब्बलियपूसमित्तं बहुगुणं मन्नंतेहिं भणियं-भो भो समणा ! एगो निप्फावघडोऽवरो य तेल्लघडो । होइ परो घयघडओ अहोमुहे तस्थ वल्लघडे ॥१९॥ सव्वेऽवि णिति वल्ला इयरंमि उठति अवयवा केई । घयकुंभमि य चिट्ठइ सेसंपि विलग्गयं बहूकं ॥ २०॥ दुब्बलियपूसमित्तं पडुच्च एवं अहंपि संजाओ । सुत्तत्थतदुभएहिं आइमकुंभेण सारिच्छो ॥ २१ ॥ जो फग्गुरक्खियमुणी तं पुण पइ तेल्लकुंभतुल्लोऽहं गोडामा हिलमंगी काउं घयकुडयसरिसोत्ति ॥ २२॥ सुत्तत्थोभयजुत्तो तो तुज्झं एस होउ आयरिओ । दुब्बलिय समित्तो मह वयणेणं महाभागा ! ||२३|| तओ गच्छेण होउत्ति पडिवन्ने ठविओ दुब्बलियपूसमित्तो आयरिओ, भणिओ सूरिणा - जहा For Personal & Private Use Only Jain EducKternational ॥२२॥ nelibrary.org Page #46 -------------------------------------------------------------------------- ________________ वृ. यशो फग्गुरक्खिओ गोट्ठामाहिलाइणो मए दिट्ठा तहा तएवि दट्ठव्वा, फग्गुरक्खियादओऽवि भणिया-तुब्भेहिवि मम सरिसो अहिओ नवपदवृत्तिःमू.देव. | वा एस नवरि दट्टव्यो । न य पडिकूलेयध्वं गुणनिहिणो वयणमेयस्स ॥२४॥ एवं दुन्निवि वग्गे, संठावेऊण अणसणं काउं । MIS पंचनमोक्कारपरो, सूरी सग्गंमि संपत्तो ॥२५॥ ॥२३॥ इओ य वासारत्ताणतरं गोट्ठामाहिलेणं सावगाणं संबोहणत्थं पढियं गाहाजुयलं-उच्छू वोलंति वई, तुंबीओ जायपुत्तभंडाओ। वसभा जायत्थामा गामा पंथा यऽचिक्खिल्ला ॥१॥ अप्पोदगा य मग्गा वसुहावि य पक्कमट्टिया जाया। अण्णोक्कंता मग्गा साहूणं विहरिउं कालो॥२॥"त्ति, एवं सोउं भणिओ सड्ढेहि-एत्थेव निच्चं किन्न परिवसह ?, तेणभणियं-समणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियत्ता वसहीओ सारइयाणं च मेहागं ॥१॥ तओ तेहिं अणुमओ चलिओ दसपुराभिमुह, जणाओ य नाओ अज्जरक्खियसूरिपरलोयगमणवुत्तंतो, कमेण पत्तो दसपुरं, जाणिओ य वल्लकुडयदिट्ठतेण टुब्बलियपूसमित्तो निवेसिओ सूरिपए, संजायमच्छरो ठिओ पुढो वसहीए, णायवुत्तंतेण सूरिणा पेसिया फग्गुरक्खियपमुहा साहुणो तयाणयणनिमित्तं, किंचि उत्तरं दाऊण तेसि ठिओ तत्थेव, अण्णेहिवि साहुसावयाइएहि भण्णमाणोऽवि नागओ वसहीए, ताहे चिंतिऊण सूरिणा (भणिय) पेच्छ कसायमाहप्पं जेहिं एवंविहावि उत्तमपुरिसा नायजिणवयणसारा एवं जगडिज्जति, अहवा किमच्छरियं?, जओ भणियमागमे-उवसामं उवणीया गुणमहया जिणचरित्तसरिसंपि । X पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१॥ त्ति, तया य सूरिणो विज्झपमुहसिस्साणं अट्ठमं कम्मपवायपुव्वं वक्खाणन्ति, गोट्ठामाहिलो य - मच्छराओ सूरिसयासमागंतुमपारन्तो विज्झस्सऽणुभासंतस्स सयासे उवविसइ, अण्णया य-किंचिवि कम्मं जीवप्पएसबद्धं झडत्ति विहडेइ । कालंतरमप्पत्तंपि सुक्काकुडुमि चुण्णो व्व ।।१।। कालंतरेण विहडइ किंचिवि पुण बद्धपुट्ठमिह कम्मं । कुडूमि उल्लालते खित्तो ससिणेहचुण्णो व्व ।।२।। जीवेण समं एगत्तमागयं खीरनीरनाएण । बहुकाल वेइयव्वं, अण्णं तु निकाइयं कम्मं ।।३।। एवं परूवयंतं विंझं सुणिऊण माहिलो भणइ । मोक्खाभावो पावइ नणु एवं सव्वजीवाणं ।।४।। जं अण्णोण्णाणुगयं जेण समं तं विजुज्जइ न तम्हा । जह जीवाओ पएसे तहेव कम्मपि तो विंझ ! ।।५।। पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समण्णेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ।।६।। विंझो पभणइ ताहे गुरुणा मह एवमेवमक्खायं । पडिभणिओ तो तेणं गुरूवि तुह किं वियाणेइ ? ।।७।। ताहे संकइ सो नियमणमि मा अन्नहा मए गहियं । होज्ज इमं गंतुं निययगुरुं चेव पुच्छामि ।।८।। विणओणएण पुट्ठा गुरुणो तेहिवि तहत्ति से कहियं । भणियं च कीस अवगयभावस्सवि तुज्झिमा संका? ॥९॥ तो माहिलवुत्तंतो कहिओ सूरीण तेहि तो भणियं । माहिलवुत्त मिच्छा जहा ॥२३॥ Jain Educ &Amational For Personat Private Use Only brary.org Page #47 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ २४॥ तहा विंझ ! निसुणेसु ||१०|| अण्णोऽण्णाणुगयाणिवि उवायओ जेण खीरनीराणि । जायंति पुढो तम्हा हेउअगंतया ताव || ११|| जा उ पइण्णा साऽविहु पच्चक्खविरोहिणी जओ जीवो । मरणसमयमि दीसइ आऊकम्मेण मुच्चतो ॥ १२ ॥ दिट्टंतोऽवि न साहणधम्माणुगओ जओ न कम्मव्व। जीवाउ सप्पएसो भिन्नो आगंतुओ होइ ॥ १३ ॥ जं च पलत्तं जीवो, पुट्ठो कम्मेण कंचुएणव्व । तंपि न जुत्तं जम्हा वेइज्जइ वेयणा मज्झे || १४ || सा य न पावइ तम्हि अभावओ तन्निमित्तकम्मस्स । सिद्धस्स व तो पयडो समागओ अणुभवविरोहो || १५ || इय एवमाइ दोसे सुणिउं विंझो य माहिलं भणइ । अवियारियरमणीओ तुह पक्खो सव्वहा एसो || १६ || तो तुहिक्को थक्को चिंततो ताव हुज्ज उ समग्गं । पुव्वं नवमं पच्छा खोडीहामो पुणोवि इमं ||१७|| अन्नया नवमपुव्वे साहूण पच्चक्खाणाहिगारे-पाणाइवायं पच्चक्खामि जावज्जीवाए इच्चाइ सोऊण गोट्ठामाहिलो भणइ-पच्चक्खाणं सेयं अप्परिमाणेण होइ कायव्वं । जेसि तु परीमाणं तं मिथ्यात्वे गोष्ठामाहि लवृत १० आसा हो ॥ १८ ॥ एवं पण्णविन्तो य विंझेण भणिओ-न जुत्तमेयं जं तुमं भणसि, तओ तेण जं नवमपुव्वस्स अवसेसं तं सम्मत्तंति चिंतिऊण भणिओ विंझो किं ताव तुमं भणसि ?, जो तुज्झ वक्खाणेइ पूसमित्तो सो चेव भणउ, एवं वोत्तुं उट्ठओ तट्ठाणाओ, गओ आयरियसयासं, भणियं च तेण जह अज्जरक्खिएहिं वक्खाय तह न किं परूवेसि ? । सुयमयमत्तो होउं मा सुत्तासायणं कुणसु ॥ १९ ॥ भणिओ य निययपक्खो सूरिसयासमि सूरिणाऽवि तओ भणिओ न जुत्तिजुत्तो तुह पक्खो जह तहा सुसु ॥ २० ॥ जं ताव तए भणियं जावज्जीवंति सप्परीमाणं । पच्चक्खाणमजुत्तं आसंसादोसओ तं न ॥ २१ ॥ कयपच्चक्खाणाणं नासंसा तत्थ किंतु देवते । मा होज्जा वयभंगो मुणीण कालावही तेणं ॥ २२ ॥ अप्परिमाणे उ कए हवंति वयभंगमाइया दोसा । ता अभिणिवेसमहुण मुंचसु पडिवज्ज मह वयणं ||२३|| एवं भणिओ मन्त्रइ न जाव ता अन्नगच्छथेरावि । पुट्ठा तत्तियमेत्तं वयंति तो भणइ सो रुठो || २४|| किं तुब्भे भो ! जाणह सव्वेऽविहु जेण भयवया एवं । तित्थयरेण पणीयं भणंति तो तेऽवि तस्समुहं ॥ २५ ॥ मा आसायसु माहिल ! तित्थयरं तहवि जाव नो ठाइ । ताहे संघेण कओ काउस्सग्गो समग्गेणं ॥ २६ ॥ आसणकंपुष्पिच्छा, समागया देवया भणइ संघ । संदिसह किं करेमि ? संघो तो देवयं भणइ ॥ २७॥ वच्चसु महाविदेहं, तित्थयरं पुच्छिऊण एसु दुयं । किं सम्मवाइ संघो दुब्बलिया समित्ताई ? ॥ २८ ॥ किंवा गोट्ठामहिलो सा जंपर देहऽणुग्गहं मज्झ । काउस्सग्गं गमणापडघायथं तओ संघो ।। २९ ।। तह चेव ठिओ सव्वो काउस्सग्गेण सा उ तित्थयरं । संपुच्छिऊण पुणरवि समागया संघपासंमि ॥ ३०॥ वेइ जह सम्मवाई संघो इयरो य अलियवाई य । भरहस्खेत्ते जम्हा सत्तमओ निण्हवो एस ||३१|| तो जंपइ सो रुट्ठो कत्तो कडपूयणाएँ एयाए । तित्थयरपायमूलं गंतुं सामत्थमत्थि अहो ? ||३२|| ताहे संघेण कओ सो वज्झो एवमभिनिवेसेणं । मिच्छत्तमेस पत्तो अपडिक्कंतो य कांलगओ ||३३|| ।।। २४ ।। For Personal & Private Use Only Jain Educaternational elibrary.org Page #48 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२५॥ एवं गोट्ठामाहिलचरियं संखेवओ समक्खायं । सपसंगं वित्थरओ आवस्सयविवरणा नेयं ||३४|| एवं च दर्शितानि जमालिप्रभृतीनि "मड्भेएण जमाली" त्यादिगाथोद्दिष्टान्युदाहरणानि, तत्प्रदर्शने च व्याख्याता प्रपञ्चेन तृतीयद्वारगता "मइभेया पुव्वोग्गहे" त्यादिगाथा ।। अधुना चतुर्थेन दोषद्वारेणाभिधित्सुराहमिच्छत परिणओ खलु, नारयतिरिएसु भमइ इह जीवो । जह नंदो मणियारो तिविक्कमो जह य भट्टो वा ॥ ६ ॥ मिथ्यात्वात्मना परिणतो मिथ्यात्वपरिणतः, खलुशब्दोऽवधारणार्थः, मिध्यात्वपरिणत एव किं ? -नारकतिर्यक्षु भ्रमति इह जीवः, नारकाच तिर्यञ्चश्च नारकतिर्यञ्चस्तेषु ‘भ्रमति' पर्यटति 'इह' लोके 'जीवः' आत्मा, न सम्यक्त्वपरिणतोऽपि तस्य तदायुर्बन्धानुपपत्ते:, उक्तञ्च - "सम्मद्दिट्ठी जीवो विमाणवज्जं न बंधई आउं । जइवि न सम्मत्तजढो, अहव न बद्धाउओ पुव्विं ॥१॥" ति, धर्मदासगणिनाऽप्युक्तम्- “सम्मत्तंमि उ लद्धे, ठड्याइं नरयतिरियदाराइं । दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाई || १ || " ति मिध्यात्वपरिणत इत्यनेन च विशेषणेनैकान्ताविचलितैकस्वरूपस्यात्मनो निषेधमाह, तस्य तथापरिणामासंभवात्, एकस्वरूपत्वे चात्मनो बन्धमोक्षाद्यभावात् । नारकतिर्यक्षु भ्रमतीत्यनेनापि निष्क्रियसर्वगतात्मवादिमतं निराचष्टे, तथाभूतस्य नारकादिभ्रमणानुपपत्तेः स्वर्गनारकादिसाधकबाधकानुष्ठानवैयर्थ्याच्च, अत्र च बहु वाच्यं तत्तु ग्रन्थगौरवभयात्परिहृतमिति । प्रक्रान्तार्थसमर्थनार्थमेव द्दष्टान्तद्वयमाह-यथा नन्दो मणिकारः त्रिविक्रमो यथा भट्टो भ्रान्तवान् तत्राद्यः सादेर्द्वितीयस्त्वनादेर्मिथ्यात्वपरिणामस्य प्रतिपादनार्थो द्दष्टान्तः, वाशब्दस्तदन्यैवंविधदृष्टान्तसूचनार्थो द्रष्टव्यः । ननु च सम्यक्त्वादिदोषद्वारेषु तद्विपक्षे दोषानभिधास्यते, इह तु किमर्थं स्वरूप एवोक्तः ?, सत्यं, सम्यक्त्वादीनां स्वरूपतो गुणरूपत्वात् तद्विपक्षे दोषाभिधानं, मिथ्यात्वस्य तु तद्विपर्यत्वात्स्वरूपमेवेति न दोष:, अत एव सम्यक्त्वदोषद्वारे तद्विपक्षे मिथ्यात्वे दोषं “सम्मत्तपरिब्भट्ठो जीवो दुक्खाण भायणं होइ" इत्यादिना वक्ष्यति कथितः सप्रपञ्चो गाथाऽक्षरार्थः, भावार्थस्तु कथानकाभ्यामवसेयः, तत्र च नन्दमणिकारकथानकं सम्यक्त्वदोषद्वारे वक्ष्यामः, त्रिविक्रमभट्टकथानकं त्वभिधीयते असङ्ख्यवलयाकारद्वीपसागरवेष्टितः । राजतस्थालसंस्थानो, लक्षयोजनविस्तृतः ॥ १॥ अनन्तवर्षीस्थतिकः, सप्तवर्षाश्रयोऽपि सन् । मेरुमण्डितमध्योऽपि, नमेरुसहितः क्वचित् ॥ २ ॥ हिमवत्प्रमुखैर्युक्तः, षड्भिर्वर्षधराद्रिभिः । गङ्गादिसन्नदीरम्यो, जम्बूद्वीपोऽस्ति विश्रुतः ॥ ३|| मेरोर्दक्षिणतस्तत्र, षट्खण्डप्रविराजितम् । विद्यते भारतक्षेत्रं, शशाङ्कशकलाकृति ||४|| विहारभवनारामवापीकूपादिशोभितम् । तस्य मध्यमखण्डेऽभूत् पुरं क्षितिप्रतिष्ठितम् ||५|| प्रशास्ति तत्तदा नीत्या, वैरिवारणकेसरी । प्रतापाक्रान्तभूपीठो, जितशत्रुर्महीपतिः || ६ || शान्तिकर्माभिचारादिप्रयोजनपटुस्थिरः । आन्वीक्षिक्यादिविद्यासु, परं प्रावीण्यमागतः For Personal & Private Use Only ॥२५॥ www.jamne brary.org Page #49 -------------------------------------------------------------------------- ________________ ॥७॥ कुलक्रमसमायातवेदधर्मोपदेशक: । त्रिविक्रमाभिधो भट्टः, आसीत्तस्य पुरोहितः ॥८॥ युग्मम् । तेनान्यदा स्ववित्तस्य, साफल्यमभिवाञ्छता ! नवपद मिथ्यात्ववृत्तिःमू.देव. नृपत्यनुज्ञयाऽकारि, धर्मबुद्ध्या सरोवरम् ।।९।। सत्त्वाश्रयमतिस्वच्छं, गम्भीरं लोकनन्दनम् । सत्पुरुषमनस्तुल्यं, जलं यत्रावभासते ॥१०॥ पाल्यां देवकुलं तस्य, दोषाः व. यशो KA कारितं चातिसुन्दरम् । तस्यैव सरलो (सो) लक्ष्म्या, विनोदायेव मन्दिरम् ।।११।। परिवेषेण चारामो, रम्यस्तस्य विधापितः । बकुलाशोकपुन्नागनागचम्पकमण्डित: Kगा. ६ ॥२६॥ ॥१२॥ प्रतिवर्ष च तेनात्र मोहान्धेन प्रवर्तित: स यज्ञो यत्र बस्तानां, विनाश: प्रविधीयते ॥१३।। एवं व्रजति काले च, तत्र मूर्छापरायणः । अन्यदाऽऽर्त्तवशो KA मृत्वा, छाग एवोदपादि स: ॥१४॥ भवितव्यनियोगेन, तत्पुत्रैरेव सोऽन्यदा । स्वीकृतो यागकर्मार्थं, मल्यदानात्कुतोऽप्यसौ ।।१५।। नीत: स्वमन्दिरं तत्र, बान्धवादीन् प्रपश्यत: । जातिस्मरणमुत्पन्नं, तस्येहापोहवर्तिनः ॥१६।। सरोऽभिमुखमन्यधुर्नीयमानः क्रतूत्सवे । बिब्बीतिकर्तुमारब्धो, न याति पदमप्यसौ ।।१७।। अत्रान्तरे तपस्व्येको, ज्ञानातिशयसंयुतः । तं रटन्तं समालोक्य, कारुण्यादिदमब्रवीत् ।।१८।। स्वयं वृक्षान् समारोप्य, खातयित्वा सर: स्वयम् । स्वयमुपयाचिताप्तो (?), बिब्बीति किमु वाससे ? ॥१९॥ श्रुत्वा तद्वचनं साधोः, परिभाव्य स्वचेतसि । स्वदोषं मन्यमानोऽनौ, तूष्णीभावमुपेयिवान् ।।२०।। तत: पुत्रादयस्तस्य, कौतुकाकुलमानसाः । साधु वदन्ति व: पाठादज: किं मौनमाश्रित: ? ॥२१॥ साधुनाऽवादि भो भद्रा: !, सैष भट्टस्त्रिविक्रमः ।। यत्प्रवर्तितयज्ञेऽसौ, हन्तुं युष्माभिरिष्यते ।।२२।। तैरूचे प्रत्ययः कोऽत्र ?, सोऽब्रवीत् मुच्यतामसौ । सम्पादयति येनायं, प्रतीति स्वयमेव वः ॥२३।। तथाकृते ततस्तैस्तु, यदनेन धृतं पुरा । निधानं स्वसुतैः सार्द्ध, गत्वा तद्देशमाश्रित: ।।२४।। जातिस्मरणतो ज्ञात्वा, गेहमध्ये व्यवस्थितम् । तत्तेषां 2 दर्शयामास, खुरागैर्विलिखन् महीम् ।।२५।। संजातप्रत्ययास्ते च, गृहीत्वा तं समाययुः । उद्यानवर्त्तिन: साधोः, सकाशं शान्तचेतसः ।।२६।। प्रणिपत्य ततः | प्रोचुर्भगवनेष न: पिता । आसीद्धर्मपरो नित्यं, वेदोदितविधानत: ॥२७|| तथाहि-तडागः खानितोऽनेन, यागाश्च विविधाः कृताः । तदयं किमजो जातोऽकृतकर्मा यथा नर: ? ॥२८॥ इत्येवं तैरसौ पृष्टः, प्रोवाच मुनिपुङ्गवः । अज्ञानफलमेतेन, दुरन्तमुपभुज्यते ॥२९।। यदेव कुरुते जन्तुः, किञ्चित्कर्म शुभाशुभम् । तस्यैव फलमाप्नोति, नाकृतं तूपतिष्ठते ॥३०॥ तथाहि-अधर्मो धर्मबुद्ध्या य:, पूर्वमज्ञानतः कृतः । तस्यार्तध्यानयुक्तस्य, फलमेतदुपस्थितम् ॥३१।। गम्यागम्यं न जानाति, कृत्याकृत्यं न मन्यते । हिताहितं च नो वेत्ति, यस्मादज्ञानमोहित: ।।३२।। उक्तञ्च "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥३३॥" संभावितो गुणो यस्तु, तडागादिविधापने । नाशहेतुत्वतोऽनन्तसत्त्वानां सोऽपि 8॥२६॥ नोचितः ॥३४|| पशुमेधादियागाश्व, यैर्धर्माय प्रवर्तिताः । तेऽपि तत्त्वपथोत्तीर्णाः, परलोकविबाधका: ॥३५।। उक्तं च कृष्णद्वैपायनेन-"धुवं प्राणिवधो Jain Educ a tional For Personal Private Use Only K ibrary.org Page #50 -------------------------------------------------------------------------- ________________ यज्ञे, नास्ति यज्ञस्त्वहिंसकः । तस्मात् सत्यमहिंसा च, सदा यज्ञो युधिष्ठिर ! ॥३६॥ दया दानं तपो होमः, सत्ययूपो गुणाः पशुः । नवपदवृत्तिःमू.देव. ब्रह्मचर्यमलोभाग्निरेष यज्ञः सनातनः ॥३७॥ पशुंश्च ये तु हिंसन्ति, लुब्धाः क्रव्येषु मानवाः । ते मृत्वा नरकं यान्ति, नृशंसाः पापकर्मिणः वृ. यशो ॥३८॥" इत्यादि, एवमाकर्ण्य ते सर्वे, मुनेर्वाचो मनोहराः । संजातभववैराग्याः, श्रावकत्वं प्रपेदिरे ।।३९।। अज: साधुसमीपे च, सद्विवेकमुपागतः । प्रपद्य ॥२७॥ देशविरति, गृहीत्वाऽनशनं तथा ।।४०।। समः समस्तसत्त्वेषु, नमस्कारपरायणः । मृत्वा भावस्व(स्वर)रूपोऽसौ, देव: समुदपद्यत ।।४१।। मिथ्यात्वं KA दुर्गतहेतुस्त्रिविक्रमकथानत: (कात्) । एवं विज्ञाय भो भव्या: !, युष्माभिस्त्यज्यतामदः ।।४२॥ श्रुतदेव्याः प्रसादेन, दोषद्वारे निरूपितम्। मिथ्यात्वमधुना तस्य, KA गुणद्वारं क्रमागतम् ।।४३।। तदाह मिच्छत्तस्स गुणोऽयं, अणभिनिवेसेण लहइ संमत्तं । जह इंदनागमणिणा गोयमपडिबोहिएणंति ॥७॥ ___ व्याख्या-मिथ्यात्वं नाम विपरीतबोधस्वरूपम्, उक्तञ्च-"मिथ्यात्वस्य हृदये जीवो विपरीतदर्शनो भवति । न च तस्मै सद्धर्मः स्वदते K पित्तोदये घृतवत् ॥१॥" तस्य गुणोऽयम्-एषोऽनभिनिवेशरूपो, वर्तत इति शेषः, कुत: ? इति चेदाह-'अनभिनिवेशेन लभते सम्यक्त्वं' यत इत्यध्याहारात, यस्मादभिनिवेश:-कदाग्रहस्तस्याभावोऽनभिनिवेशस्तेन हेतुना करणेन वा 'लभते' प्राप्नोति, अनभिनिविष्टमिथ्याष्टिरिति शेषः, किं ?'सम्यक्त्वं' यथाऽवस्थितार्थप्रतिपत्तिरूपं, सम्भवापेक्षया चैतदुच्यते, न च नियमः, यदुक्तम्-“विवरीयसद्दहाणे मिच्छा भावा न सन्ति केइ गुणा। अणभिनिवेसाओ कयावि होइ सम्मत्तहेऊवि ॥१॥' त्ति । ननु मिथ्यात्वस्य सर्वघातिप्रकृतिमध्यपठितत्वात्कथं गुणरूपता ?, सत्यं, गुणहेतुत्वात्, गुणहेतुत्वं च तस्यानेकभेदत्वेन विशुद्धितारतम्यस्य घटमानकत्वात्, “जत्तियाई संकिलेसट्ठाणाई तत्तियाई विसोहिट्ठाणाई ' तिवचनाद्, व्यवहारनयापेक्षं चेदं, निश्चयत: सम्यग्द्यष्टरेव सम्यक्त्वं लभत इत्युक्तेः, प्रकृतानुरूपनिदर्शनप्रतिपिपादयिषयाऽऽहं-"यथेन्द्रनागमुनिना गौतमप्रतिबोधितेने' ति यथेत्युदाहरणोपदर्शनार्थः, 'इन्द्रनागमुनिना' इन्द्रनागश्चासौ बालतपस्वितया प्रसिद्धत्वान्मुनिश्च स तथा तेन, किंविधेन?-गौतमः-चरमतीर्थकृत: प्रथमगणधरस्तेन प्रतिबोधित:-सन्मार्ग लम्भितस्तेन, लब्धमिति शेषः, 'इतिशब्दः' एवंप्रकारान्यज्ञातसूचनार्थ इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम् जंबुद्दीवे दीवे, भारहखेत्तस्स मज्झिमे खंडे । अस्थि पुराणपसिद्धं नामेण वसन्तपुरनगरं ।।१।। उत्तुङ्गदेवमन्दिरपायारट्टालहट्टसोहाए । दिट्ठबहुदेसपहियाण कुणइ जं मणचमक्कारं ।।२।। सयउच्छवंमि जंमि उ वज्जिरआउज्जगुहिरसद्देणं । मंगलरवमुहलेणं सुव्वइ न जणेण जणसद्दो in EM For Personat Private Use Only Xibrary.org Page #51 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥२८॥ ॥३॥ निवसइ जत्थ य लोओ दढप्पइण्णो सुसीलसंपुण्णो । पुव्वाभासी दक्खो कयण्णुओ धम्मकज्जपरो ॥४॥ एक्को चिय पर दोसो तंमि पुरे सयलपुरगुणड्डमि । जं दीसइ मुणिलोओऽवि निच्चपरलोयतत्तिपरो ।।५।। तं पालइ महिवालो, जियसत्तू सत्तुसेणखयकालो । अज्जतरुआलवालो, आवज्जियसयलगुणजालो ।।६।। तत्थ य एक्को सेट्ठी विसिठ्ठवेसो कलासु पत्तट्ठो। इड्डिगुणगोत्तजिट्ठा विहलुद्धरणंमि सुपसिद्धो ॥७॥ भवियव्वयानिओगेण | तस्स गेहंपि अन्नया जाओ। मारीदोसो तह जह मरइ समग्गोऽवि गिहलोओ ।।८।। तंमि मरंतंमि तहा गिहवइपुत्ताइएसु खीणेसु । सो कोऽवि नथि 2 सज्जो मयाई बारेऽवि जो खिवइ ।।९।। लोएण य तह दटुं मारीएँ उवद्दवं गिहे तंमि । संचरणभएणं कंटिआहि आऊरियं दारं ॥१०॥ तंमि य एक्को बालो, उव्वरिओ इंदनागनामोत्ति । आउयकम्मस्स दढं अणुवक्कमणीयभावेणं ।।११।। तण्हाछुहापरद्धो मग्गंतो पाणियं नियइ जाव । सव्वेऽवि मए . ताहे भीओ दारं पलोएइ ॥१२।। एत्थंतरंमि दिट्ठो आमिसलोभेण आयओ सुणहो । दटुं तं कंपंतो दीहसरं रोइउं लग्गो ॥१३।। तस्सद्दायण्णणओ, सुणहो वलिऊण निग्गओ भीओ । तस्सेव य विवरेणं, नीहरिओ सोऽवि गेहाओ ॥१४॥ भणियं च-"भग्नाशस्य करण्डपिण्डिततनोग्लानेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये वाऽऽकुलम् ॥१५॥" गेहे गेहे भिक्खं मग्गंतो गहियकप्परो भमइ । अणुकंपाए लोओ य देइ से असणमाईयं ।।१६।। अविय-तं दटुं तयवत्थं तग्गेहसिरिं च सुमरिउं लोओ। झूरंतो नियचित्ते गाहमिमं सरइ सुपसिद्धं ॥१७।। कालंमि अणाईए जीवाणं विविहकम्मवसगाणं । तं नस्थि संविहाणं संसारे जं न संभवइ ।।१८।। एवं परिवर्ल्डतस्स तस्स जा जंति वच्छरा कइवि। ता अण्णया कयाइ सिद्धत्थो नाम सत्थाहो ॥१९॥ रायगिह पइ चलिओ घोसावइ घोसणं इमं नयरे । रायगिहपुरगमत्थी जो इह समए समं एउ ॥२०॥ मग्गंमि तस्स तत्तिं थक्कविथक्कस्सऽहं करिस्सामि । । । इय सोऊणं बहवे, दीणाणाहादओ चलिया ॥२शा ताणं च मज्झयारे स पत्थिओ इंदनागदमगोऽवि । सत्थोऽवि ताव वच्चइ, समागया जाव गोवेला | ।।२२।। तो आवासं गिण्हइ, सच्छायजलासए पएसंमि । सिद्धे भोयणजाए स इंदनागोऽवि भिक्खत्थं ।।२३।। सत्थंमि समोयरिओ, लद्धो भिक्खएँ । पवर घयकूरो । भुत्ता य रुक्खहेट्ठा सत्येण समं पुणो चलिओ ॥२४॥ अज्जिण्णदोसओ से बीयदिणे नासि तारिसी भुक्खा । तो न पविट्ठो सत्थे । भिक्खत्थं सेट्ठिणा दिठो ॥२५।। तरुहेट्ठा उवविट्ठो झाणोवगओ मुणिव्व तो सेट्ठी। चिंतेइ नियमणंमी अज्जं उववासिओ एसो ॥२६।। अव्वत्तलिंगियं तं, तइयदिणे सत्थमागयं दटुं, । सत्थवई से दावइ निद्धं पवरं च आहारं ॥२७॥ तेणं च दो दिणाई अज्जिण्णेणुवहया छुहा तस्स । सेट्ठीवि मुणइ Jain E 158c1emational For Personat Private Use Only "Ishalibrary.org Page #52 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥२९॥ एसो छट्टाओ पारणं कुणइ ॥ २८॥ पत्तो चउत्थादियहे पुट्ठो कि नागओऽसि दुण्णि दिणे ? । सो तुष्हिक्को अच्छइ छट्टतवोत्ती कलह सेट्ठी ॥ २९ ॥ जओ भणिय- "छण्णो धम्मो पयडं च पोरुसं च परकलत्तपरिहरणं । गंजणरहिओ जम्मो राढाताण निव्वहइ ॥ ३०॥ " एवं च तवगुणेणं स रंजिओ देइ तस्स आहारं । सुसिणिद्धाइगुणजुयं पारणगदिमि तुट्ठमणो ||३१|| तदुवट्टंभवसेण य बहुबहुयरअउववासकरणाओ । जाओ मासुववासी कमेण सो इंदनागमुणी ॥ ३२॥ भणइ य तं सिद्धत्थो न जाव नयरं मुणे ! तुमं पत्तो । ताव न पारणगठा अन्नावासमि गंतव्वं ॥३३॥ जं किंपि तुज्झ जोयं ओसहभेसज्जपेज्जाई । अम्हाणवि आवासे होही तं जेण अविगप्पं ||३४|| लोओऽवि तस्स पणओ तग्गुणरागेण रंजिओ य दढं । तं चिय गुणियं पेच्छइ, लेइ न नामपि अन्नस्स ||३५|| अण्णे भण्णंति एसेगपिंडिओ तेण तं खु अट्ठपयं । लद्धं जेण निमंतितस्सवि गेण्हइ नऽन्नस्स || ३६ || पत्ता य कमेण पुरं सत्थाहेणावि नियगिहं चेव । काराविओ मढो से तेणवि मुंडावियं सीसं ||३७|| कासायचीवरधरो विक्खाओ तंमि सो पुरे जाओ । दिज्जंतंपि न इच्छइ आहारं सेट्टिणा पच्छा ||३८|| पारणगदिणे लोगो नियनियगेहंमि कुणइ आढत्ति । तस्सट्टा एसो उणं एगगिहे पारिडं वलइ ||३९|| जाणइ न सेसलोओ कस्सवि गेहमि पारियं इमिणा । गहियाहारो चिइ पडिवालंतो नियगिहसु ॥४०॥ तो सेसजाणणट्टा मिलिऊण परोप्परं नयरलोओ । कुणइ इमं संकेय भत्तिपरो इंदणामि ॥ ४१ ॥ कस्सवि जस्त परिच्छ आहारो मुणिवरो इमो तेणं । लोयस्स जाणणट्ठा भेरी ताडावियव्वत्ति ॥ ४२ ॥ वित्ते पारणयंमी जेण जणो नियनियेसु कज्जेसु । लग्गइ एवं वच्चइ कालो अह अण्णा तत्थ ||४३|| विहरंतो पुरपट्टणगामागरनगरमंडियं वसुहं । सिरिवद्धमाणसामी समोसढो गुणसिलुजाणे || ४४|| सुत्तत्थपोरिसीए उवरिं भिक्खाइ नीहरंतो य । गोयमसामी रुद्धो वीरेण असणं भणिउं ॥ ४५ ॥ पुट्ठो य गोयमेणं सामी ! किमोसणानिमित्तंति ?। सामीवि भणइ गोयम ! पारणगं इंदनागस्स || ४६ || सव्वोऽवि जणो इण्हि वट्टइ तक्कज्जआउलत्तेणं । जेण पमत्तो सो उण दितोऽवि अणेसणं कुणइ ॥ ४७॥ खणमेत्तंमि गयंमा पुणोऽवि भणियं समोयरह इण्हिं । भिक्खत्थं तं च मुणि, एवं दट्टं भणेज्जाहि ॥ ४८ ॥ भो ! भो ! अणेगपिंडिय ! इच्छइ तं एगपिंडिओ ट्टं । इच्छंति पभणऊणं नीहरिओ गोयममुणीवि ॥ ४९ ॥ वच्चंतेण य इत्तो दिट्ठो भणिओवि तं तओ रुट्ठो । कहमहमणेगपिंडो एक्कगिहे चेव गिण्हंतो ॥५०॥ एएव्व अहं नो खलु गिहे गिहे परियडामि भिक्खत्थं । उवसंतो य खणेणं चिंतइ हुं होमि जह भणिओ || ५१|| जम्हा मह पारणए लोगोऽणेगाइ कुणइ पिंडाई । एए अकयमकारियपिंडं गिण्हंति वरमुणिणो ॥ ५२ ॥ ताऽगपिंडिओऽहं एए पुण एगपिंडिया For Personal & Private Use Only Jain EducaЯternational ।।।२९ ॥ Page #53 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. गा.८ ॥३०॥ सच्चं । एवं चिंतितस्स य जाईसरणं समुप्पन्नं ।।५३।। पुव्वाहीयं च सुयं सरियं लिंगं च देवयादिनं । गहियं विक्खायजसो जाओ पत्तेयबुद्धो सो ॥५४।। भासइ य इंदनागज्झयणं उप्पण्णकेवलन्नाणो । नीसेसकम्मविगमं काउं मोक्खं च संपत्तो ।।५५।। एवं मिच्छत्तगुणादणभिनिवेसाउ इंदनागेणं । पत्ता सम्मत्ताई जह तह अन्नेऽवि पाविति ।।५६।। सुयएविपसाएणं भणियं मिच्छस्स पंचमं दारं । जयणादारं इण्हिं, कमपत्तं तस्स तं भणिमो ॥५७|| जयणा लहुयागरूई अम्मडसीसोहिऽदत्तभीएहिं । मरणब्भुवगमकरणं बंभे कप्पे समुप्पण्णा ॥८॥ ___मिथ्यात्वस्य यतना प्रक्रान्ता तस्याश्च सामान्यलक्षणं निवेद्य मिथ्यात्वविषयतामाह-यतना लघुतागुरुते उच्यत इति शेषः, यत्यते-प्रयत्न: क्रियते कार्य प्रत्यनयेति यतना, 'लघुतागुरुते' लघुतागुरुतालोचनं चात्र लघुतागुरुते इत्यनेन विवक्षितं, ततोऽयमत्र भावार्थ:- शास्त्रानुसारिकुशाग्रीयबुद्ध्या गुरुलाघवाऽऽलोचनपूर्वं लघुलाभपरिहारेण गुरुलाभाङ्गीकरणं यतना, एतां च मिथ्यात्वविषयां दर्शयितुमुदाहरणमाह-“अम्मडसीसेहिऽदत्तभीएहिं मरणब्भुवगमकरणं' ति अम्मडो नाम परिव्राजकस्तस्य शिष्या:- अन्तेवासिनस्तै:, कीदृशैः ? -'अदत्तभीतैः' अदत्तादानविरतिभङ्गभीतैः, कर्तरि तृतीया, कृतमिति गम्यमानत्वात् 'मरणाभ्युपगमकरणं' मरणं प्राणत्यागस्तस्याभ्युपगम:-अङ्गीकारस्तस्य करणं-विधानं, मिथ्यात्वयतना यथेति शेषः, ननु चेयमदत्तादानविरतिविषया यतना न मिथ्यात्वविषया तत्किमिदमप्रस्तुताभिधानम् ?, उच्यते, यथा चारित्रवतश्चारित्रपरिणाामानुरञ्जितं बाह्यामनुष्ठानं सर्वं चारित्रमित्यभिधीयते तथा मिथ्यादृष्टेमिथ्यात्वानुरञ्जितं सर्वमनुष्ठानं मिथ्यात्वमिति ततो नामिथ्यात्वविषयेयमितो नाप्रस्तुताभिधानं । अहो अम्मडशिष्या: सम्यग्दृष्टयो देशविरताश्च श्रूयन्ते तत्कथमियं मिथ्यात्वयतना?, उच्यते, पारिव्रज्यं हि मिथ्यादृष्ट्यनुष्ठानमत: सम्यग्दृष्टयोऽपि देशविरता अपि मिथ्यादृश इव व्यवह्रियन्ते, न च व्यवहारो न प्रधानमिति वचनीयं, "जइ जिणमयं पवज्जह ता मा ववहारनिच्छए मुयह । ववहारनउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१॥” इतिवचनात्, एतदेव फलद्वारेणोपदर्शयन्नाह-बंभे कप्पे समुप्पण्णा' पदावयवेन पदसमुदायव्यपदेशाद्ब्रह्मणीत्यनेन ब्रह्मलोके इति लभ्यते, ब्रह्मलोके-पञ्चमे कल्पते मिथ्यात्वयतनानुभावादुत्पन्नाः, अन्यथा सम्यग्दृष्टित्वात् केचिदच्युतेऽप्युत्पद्येरन्, उक्तं हि-“उववाओ सावगाणं उक्कोसेणं तु अच्चुओ जाव । जावंति बंभलोओ चरगपरिव्वायउववाओ ॥१॥” इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम् इह यदा भगवानुत्पन्नदिव्यविमलकेवलज्ञान: क्षायिकदर्शनचारित्रप्रमुखगुणरत्नराजितो जितजगत्त्रयमकरध्वजमहावैरी विजयावाप्तासीममहिमप्राग्भारो ॥३०॥ Jain Educ h ternational For Personal Private Use Only library.org Page #54 -------------------------------------------------------------------------- ________________ धरापतिश्रीसिद्धार्थतनयो विजहार महावीर: तदाऽष्टौ ब्राह्मणा: परिव्राजका बभूवुः, तद्यथा-"कृष्णो १ द्वीपायनः २ कण्डुः ३, करकण्डुः ४ नवपदवृत्तिःमू.देव. पराशरः ५ । अम्मडो ६ देवगुप्तश्व ७ नारदाख्य ८ स्तथाऽष्टमः ॥१॥" ते च षष्टितन्त्रादिशास्त्रविशारदाः चतुर्दशविद्यास्थानपारगा: वृ. यशो दानशौचतीर्थाभिषेकादिभिर्धर्ममाचक्षाणा: उदकमृत्तिकाक्षालनेन शौचाचारमुपवर्णयन्त: शौचपरिपालनपरा वयमभिषेकजलपूतात्मा नोऽविघ्नेन स्वर्गं गमिष्याम ॥३१॥ इति प्ररूपयन्तो विहरन्ति स्म, न कल्पते चैतेषामवटतडागादिजलावगाहनं हस्त्यश्वरथादियानावरोहणं मुष्टिककुशीलवादिप्रेक्षावलोकनं स्त्रीकथादिविकथाकरणं हरितकायविघट्टनाद्यनर्थदण्डासेवनं बहुमूल्यविचित्रवस्त्राभरणोपकरणधारणं माल्यादिभोगाङ्गसंसर्ग वा कर्तुं केवलं धातुरक्तैकवस्त्रधारणं अनामिकया पवित्रिकास्वीकरणं श्रवणेन कर्णतूरपरिधानं गङ्गामृत्तिकया ललाटे तिलकविरचनं पानस्नानहस्तपादादिप्रक्षालनानिमित्तं च यथाक्रमं मागधप्रसिद्धप्रस्थका ढकप्रमाणप्रमितप्रसन्नपरिपूतस्तिमितवहमानान्यदत्तोदकग्रहणं, एवंप्रकारमन्यदपि स्वशास्त्रविहितमनुष्ठानमासेवमानास्तिष्ठन्ति स्म, एवंविधक्रियापराश्च ये कालमासे कालं कृतवन्तस्ते उत्कर्षतो दशसागरोपमस्थितिका ब्रह्मलोककल्पे देवतयोदपद्यन्त, तन्मध्यवर्त्यम्मडपरिव्राजकश्च सप्तशतसङ्ख्यशिष्यपरिवृतोऽन्यदा भगवतो महावीरस्य देशनामाकर्ण्य प्रतिपन्नाणुव्रतगुणव्रतशिक्षाव्रत: समधिगतसकलजीवाजीवादितत्त्व: सर्वतोऽङ्गीकृतमैथुनविरतिव्रत आधाकर्मिकादिदोषदुष्टभक्तपानादिपरिहारसुस्थित: पूर्वोदितपरिव्राजकगुणोपेतश्च काम्पिल्यपुरनिवासी परमश्रावको बभूव, तदन्तेवासिनश्च कदाचिदति-प्रवृद्धप्रबलतापदिवसे ज्येष्ठमासि प्रचण्डचण्डरश्मिकरनिकरसन्तापतापिते सकलजीवलोके विहारार्थं काम्पिल्यपुरात्पुरिमतालनगरं प्रति प्रस्थिताः, गच्छन्तश्च तावद्गता यावदेका महाटवी, या च महानरेन्द्रसेनेवेतस्ततो निरीक्ष्यमाणपुण्डरीकशतसंकुला विविधहरिपत्ररथविराजिता च रामरावणसङ्ग्रामभूमिरिव संचरनिशाचर-बिभीषणा नीलनलालङ्कृता च विजिगीषुनृपतिविजययात्रेव विसारिवाहिनीकाशा दक्षा च क्वचिदनवोलोक्यमानमानवाऽपि बहुविधविटपिहिता शिवानुगतापि नापर्णा, तस्यां च निर्जनायां कियन्तमपि भूभागमतिक्रान्तानाममीषां पूर्वगृहीतमुदकं निष्ठितं, तत: पिपासयाऽभिभूयमाना अन्यमुदकदातारम-पश्यन्तस्ते सर्वेऽप्येवमालोचितवन्त:, यथानिष्ठितमिदानीं तावदस्माकं पुरा संगृहीतं जलं, न च सुनिपुणं निरूपयद्भिरपि कश्चिदुदकदाताऽन्यो निरीक्षितः, स्वयं ग्रहीतुं च तन्न कल्पते, तदिदानीं मरणमेव नः श्रेयः, यत उक्तम्-“वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्स्वलितस्य जीवितम् ॥१॥" एवं च सर्वसंमतपर्यालोचनानन्तरं त्रिदण्डुकुण्डिकाधुपकरण-रजातमेकान्ते व्यत्सृज्य महानद्या गङ्गाया: पुलिनपरिसरे R३१॥ KA वालुकासंस्तारकान् संस्तीर्य तदारूढाः पूर्वाभिमुखा: संपर्यङ्कनिषण्णललाटतटघटिताञ्जलिपुटा भगवतोऽर्हतः शक्रस्तवेनाभिष्ट्रय विशेषेण वर्तमानतीर्थाधिपति Jain Educa te mabonal For Personal & Private Use Only ww.X orary.org Page #55 -------------------------------------------------------------------------- ________________ ॥३२॥ वर्द्धमानस्वामिनं धर्माचार्यमम्मडपरिव्राजकं चाभिवन्द्य पूर्वप्रत्याख्यातयावज्जीविक-स्थूलप्राणातिपातमृषावादादत्तादानसर्वमैथुनपरिग्रहान् संस्मृत्येदानीमपि मिथ्यात्व नवपद वयं भूय: श्रमणस्य भगवतो महावीरस्यान्तिके सर्वं प्राणातिपातं प्रत्याचक्ष्महे इत्यादिक्रमेण सर्वव्रतान्युच्चार्याष्टादशपापस्थानविमुक्ताशया यावज्जीविकं यतनायां वृ. यशो चतुर्विधाहारपरिहारमाधाय शरीरमपि चरमोच्छ्वावसनि:श्वासेषु व्युत्सृष्टमस्माभिरिति चेतसि कृत्वा पादपोपगमनं कृतवन्तः, ततश्च कतिचिद्दिवसान्यनशनेन अम्मड स्थित्वाऽऽलोचितप्रतिक्रान्ता: समाधिना कालं कृत्वा पञ्चमे ब्रह्मलोककल्पे दशसागरोपमस्थितयो देवा उत्पन्नाः । एवं च ते लघुलाभमदत्तादानं परिहृत्य शिष्योदा. गुरुलाभं मरणं चाङ्गीकृत्य मिथ्यात्वयतनामासेवितवन्त इति प्रकृतमवसितं, प्रसङ्गागतं त्वम्मडपरिव्राजककथानकानुसन्धानं किञ्चित्कियते-तत्रासौ परिव्राजकपतिर्विविधकौतुकवशीकृता-शेषलोकः काम्पिल्यपुरे प्रतिवसति स्म, अन्यदा च तद्गुणानुरागविरचितमनोरञ्जनात् जनात्तद्गुणान् भगवान् गौतमस्वामी समाकर्ण्य नि:संशयप्रतीतिकृते भगवन्तं महावीरस्वामिनं विधिवत् पप्रच्छ-यथा भगवन् ! अयं लोको यद्यपदिशति-एवमम्मडपरिव्राजक: काम्पिल्यपुरे गृहशतेष्वाहारमाहारयति, एवं वसतिमुपैती-त्यादि, तत्कि तथा ?, भगवानवादीत्-तथा, कथमेतदेवमिति पृष्ट: पुनर्भगवान् ब्रूते स्म गौतम ! अम्मडपरिव्राजकस्य प्रकृतिभद्रताविनीतता-दिगुणोपेतस्यानवरतं षष्ठाष्टमादिप्रकृष्टतप:शोषितशरीरस्य सूर्याभिमुखोर्ध्वबाह्यातापनादिकायक्लेशमनुभवत K२ उत्तरोत्तरशुभपरिणामवशाद्विशुध्यमानलेश्यस्य तदावरणीयक्षयोपशमेन वैक्रियवीर्यावधिज्ञानादिलब्धयः समुत्पन्नाः, ततोऽसौ लोकविस्मायननिमित्तं सर्वमेवं । विदधाति, एवमाकर्ण्य गौतमो विनयविरचिताञ्जलिपुट: पुनर्व्यजिज्ञपत्स्वामिन् ! अयमेवंलब्धिसम्पन्नोऽम्मडपरिव्राजक: कदा सर्वविरतिपरिणाममनुभविष्यति ?, कथं वा कालं करिष्यति ?, कालं कृत्वा क्वोत्पत्स्यते ?, कदा वाऽशेषकर्मक्षयं विधाय परमगति प्राप्स्यति ?, इत्यादि पुष्ट: स्वामी पुनरवोचत् गौतम ! न तावदस्मिन् भवेऽसौ सर्वविरतिमवाप्स्यति, नापि देशविरतिपरिणामात् प्रतिपतिष्यति, केवलं पूर्ववर्णितगुणकलापोपेतोऽनेकलोकोपकारं कुर्वाणो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, ततश्चावधिज्ञानेन विज्ञातासन्नमरणो मासिकसंलेखनया षष्टि भक्तान्यनशनेनावच्छिद्यालोचितप्रतिक्रान्त: । समाधिना कालं करिष्यति, कालं कृत्वा ब्रहालोककल्पे देवत्वेनोत्पत्स्यते, तत्र च दश सागरोपमाणि देवभवप्रत्ययं सुखमनुभूय स्वायुष्कक्षयेण च्युत्वा महाविदेहे समुत्पत्स्यते, गर्भस्थे च तस्मिन् पित्रोधर्मे दृढा प्रतिज्ञेतिकृत्वा निवर्तितेषु जातकर्मव्यवहारेषु संप्राप्ते द्वादशे दिवसे स्ववंशज्येष्ठा यथार्थ दृढप्रतिज्ञ इति नाम करिष्यन्ति, ततश्च शुक्लपक्षक्षपाकर इव प्रतिदिवसं प्रवर्द्धमानो यावत्सातिरेकाष्टवर्षो भविष्यति तावत्प्रशस्तेषु तिथिकरणयोगनक्षत्रदिवसमुहूर्तेषु ॥३२॥ कलाचार्यस्य तत्पितरस्तमुपनेष्यंति, सोऽप्यचिरेणैव कालेन सकलकलाकलापकुशल: संपत्स्यते, केवलं नवयौवने वर्तमानोऽपि समस्तभोगाङ्ग प्राप्तावपि Jain Ed e rational library.org KON For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥३३॥ शङ्काका हात शेषः, केषां मपरिव्राजकः, सच द्वीपब्रह्मसु विष सांसारिकसुखस्य निःस्पृहो भविष्यति, अन्यदा तथाविधाचार्यसमीपे समाकर्ण्य धर्मदेशनां विज्ञाय संसारासारस्वभावतां परिभाव्यैकान्तिकात्य-न्तिकपरमसुखरूपतामपवर्गस्य निर्विण्णो जातिजरामरणादिप्रवर्तनायास्तदुच्छेददक्षां सर्वसावधनिवृत्तिरूपां भगवदर्हदुपदिष्टां दीक्षां महाविभूत्या प्रपत्स्यते, ततश्चाशेषातिचाररहितां काञ्चित्कालं परिपाल्योत्तरोत्तरपरिणामविशुद्धिवशात्समारुह्य क्षपक्श्रेणी विधाय घातिकर्मक्षयमुत्पाद्य सकललोकालो-कप्रकाशनप्रत्यलं केवलज्ञानमनेकभव्यलोकोपकारं कुर्वाणो विहृत्य बहूनि वर्षाणि केवलिपर्यायेण संलिख्य मासिकसंलेखनयाऽऽत्मानं षष्टि भक्तान्यनशनेनावच्छिद्यान्तर्मुहूर्तावशेषायुष्कोऽनुभूय पञ्चहूस्वाक्षरोच्चारणतुल्यकाला योगनिरोधावस्था परित्यज्य भवोपग्राहिकर्मचतुष्केण सह शरीरमविग्रहगत्या समयेनैकेन सेत्स्यति ।। व्याख्यातं षष्ठ द्वारेण सोदाहरणेन मिथ्यात्वम्, अधुना सप्तमेनातिचारद्वारेणाभिधीयते अइयरणं जहजायं सिवमुग्गलमाइ दीवबंभेसु । परिवडियविहंगाणं संकियमाईहिं सुत्तेहिं ॥९॥ अतिचरणं नामातिचार:- शङ्काकाङ्क्षाविचिकित्सादिरूपः, नतु सर्वथा मिथ्यात्वपरित्यागरूपः, तथारूपेत्वे भङ्गादविशेषप्राप्तेः, तद् यथा जातं-यथा सम्पन्नं मिथ्यात्वस्य तथा कथ्यत इति शेषः, केषां मिथ्यात्वातिचरणं जातमित्याह-सिवमोग्गलमाइ'त्ति सूत्रत्वाल्लुप्तषष्ठीविभक्तिको निर्देशः, तत: शिवमुद्गलादीनामित्यर्थः, शिवो-राजर्षिः मुद्गल:- परिव्राजकः, सच स च तौ तावादी येषां ते तदादयस्तेषां, कीदृशानामित्याह'प्रतिपतितविभङ्गानां विनष्टाज्ञानविशेषाणां, केषु विषये, ? इत्याह-'दीवबंभेसु' त्ति द्वीपब्रह्मसु विषये, द्वीपेत्यनेन सप्त द्वीपा व्याख्यानादवसेयाः, तदन्तर्गतत्वेन समुद्रा अपि सप्त लभ्यन्ते, ब्रह्मशब्देन च पञ्चमकल्पो ब्रह्मलोकाभिधोऽभिधीयते, तद्ग्रहणादनुक्ता अप्याद्याश्चत्वारो लभ्यन्ते, योजना तु यथासङ्ख्यं, तेनायमर्थ:-सप्तद्वीपविषयप्रतिपतितविभङ्गस्य शिवराजर्षे: पञ्चकल्पविषयप्रतिपतितविभङ्गस्य मुद्गलपरिव्राजकस्य च मिथ्यात्वातिचरणं । जातमिति संटङ्कः, कैः, ? इत्याह-'संकियमाईहिं सुत्तेहिं ति, शङ्कितादिभि: सूत्रैरिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकाभ्यामवसेय:, ते चेमे अस्थि उवरुवरि निवसन्तगामपट्टणमडंबसंकिण्णो। किण्णरनरविज्जाहरपरियरियपएसरमणीओ।।१।। रमणीयणमुहउवमिज्जमाणतामरसरुइरसरनियरो। सरनियरतीररेहिरकारण्डवहंसचक्कोहे ।।२।। कोहाइदोसवज्जियविहरताणेयमुणिगणपवित्तो। वित्तोवहसियवेसमणनयरिरिद्धीगुणो देसो।।३।। (त्रिभिर्विशेषकम्) अविय-सिरिरिसहनाहतणओ आसि पुरा तंमि कुरुनरिंदोत्ति । नामेण तस्स तो सो देसोऽवि कुरुत्ति विक्खाओ ॥४॥ अण्णं च-ठाणे २ दीसंति जत्थ ॥३ नयराई तह सराई च । सवणाणि सकमलाणि य कुवलयआणंदजणगाई ।।५।। सग्गं व विविहमणहरमणेयसुरभवणपंतिरमणीयं । तत्थस्थि हस्थिणपुरं Jain Education international For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥३४॥ Jain Educ सईविलासेहि परियरियं ॥६॥ जं च पडिहयपडिवक्खेहिवि कलिकालपवेसवारणत्थं च । पुव्वनरिदेहि कयं अलंघपायारपरिखित्तं ||७|| माणससरं व अइपउरवाणियं तह सरायहंसं च । सुतवस्सिमाणसं पिव नीसेसखमापहाणयरं ||८|| अवि य दोसायरो ससंको सकलंको जत्थ केवलं चंदो । संतावयरो तिव्वो सहस्सरस्सी दुरालोओ || ९ || हंसगणो बिसभक्खी विहंगसत्थो विरूवसंजुत्तो । न उ तन्निवासिलोओ धम्माइतिवग्गसाररओ ||१०|| तत्यासि गरुयपडिवक्खकुंभिकुम्भयडविउडणमइंदो। इंदीवरदलनयणो नयणाणंदो य लोयाणं ॥ ११ ॥ आणामित्तवसीकयअणेयसामंतपणयपयकमलो । कमलानिलओ राया सिवोत्ति नामेण विक्खाओ || १२|| सीयव्व रामदइया गोरिव्व मणोहरा पिया तस्स । धारिणि नाम पसिद्धा सलक्खणा रामसेण व्व ॥ १३ ॥ लावण्णाइगुणो हिं तिजगप्पवरेहि जा विणिम्मविया । मयणस्स कए विहिणा भुवणत्तयजयपडायव्व || १४ || तीए सह तस्स सुकयाणुभावनिव्वत्तियं विषयसोक्खं । पंचविहमणुहवंतस्स को कालो वइक्कतो ||१५|| अण्णया य-रयणीऍ चरिमजामे सुहसुत्ता धारिणी महादेवी । निययुच्छंगनिविट्टं सीहं सुयणंमि सा नियइ ।।१६।। अविय-महुपिंगलकेसरभासुरयं धवलत्तणनिज्जियहारसयं । सरयंबुधरं व सविज्जुलयं, पुलएइ मइदयमेरिसयं ||१७|| एत्थतरंमि-पाहाउयमंगलगेयसद्दसंवलियतूरनाएणं । पडिबुद्धा सा चितइ अदिट्ठपुव्वो इमो सुमिणो || १८ || दिट्ठो मएज्ज ताऽहं, गंतुं दइयस्स चेव साहेमि । इय चिंतिऊण कहिओ सुमिणो निवइस्स जह दिट्ठो ||१९|| तेणावि सुमिणसत्थाणुसारओ भाविऊण भणियमिणं । सुंदरि ! तुह वरपुत्तो होही पक्खिगयसीहो ॥ २० ॥ तव्वयणायण्णणगुरुपमोयउब्भिन्नबहुलरोमंचा । देवी जाया नवपाउसंमि अंकुरियपुहइव्व ॥ २१॥ तओ - तइयच्चिय तीसे पुव्वसुकयसेसााणुभावओ जाओ । गब्भो सुहंसुहेण परिवालइ साऽवि तं विहिणा ||२२|| परिपूरिज्जतमणोऽणुकूलदोहलयसुत्थिया सा य । अह अन्नया पसूया पुत्तं सुरकुमरसंकासं ॥ २३॥ वद्धाविओ य राया चेडीए पियंवयाभिहाणाए । दिण्णं च पारिओसियमंगविलग्गाभरणगाई || २४|| आदत्तं महावद्धावणयं, जं च केरिसं ? हियंतपुन्नवत्तयं विसंत अक्खवत्तयं पढंतभट्टचट्टयं विइण्णअस्सघट्टयं । मिलंतपउरवंदिणं लसंतकामिणीयणं विमुक्कगोत्तवंदय रसंततूरसद्दयं ।।२५।। पयट्टलोयमाणयं निरंतरायदाणयं, निबद्धहट्टसोहयं जणोहचित्तमोहयं । वहंततेल्लवाहयं सरंतकुंकुमोहयं, तंबोलफुल्लसारयं वियट्टचित्तहारयं ।।२६।। अवियगहिरवज्जंतपटुपडहघणमद्दलं, घुसिणछट्टणयमंडवयकयवद्दलं । तरुणरमणीहिं गिज्जंतबहुमंगलं, अस्थिदिज्जंतकडओहधणसंकलं ॥२७॥ हरिसवसविवसनच्चंततरुणीयणं, जयजयारावसंरुद्ध हयंगणं । सयलपुरलोयआणंदनच्चावणं, जायमेवंविहं तत्थ वद्वावणं ॥ २८ ॥ वत्ते वद्धावणए कसु सयले जायकम्पेसु । सिवभद्देत्ति कुमारस्स निययसमए कयं नामं ।। २९ ।। देहोवचएणं तह कलाकलावेण वढमाणो य । सयलजसलाह ternational For Personal & Private Use Only मिथ्यात्वे ऽतिचौरः गा. ९ ॥३४॥ helibrary.org Page #58 -------------------------------------------------------------------------- ________________ H ४४४४४४४363 नवपद संपत्तो जुव्वणं कुमरो॥३०।। जो य-मयरद्धयब्भमाउव्व मयणसरसल्लविहरदेहाहिं । अच्चिज्जइ नयरविलासिणीहिं नयणुप्पलदलेहिं ।।३१।। अण्णयावृत्ति:मू.देव. रयणीय चरिमजामे सुत्तविउद्धस्स सिवनरिंदस्स । जाया मणंमि चिन्ता, रज्जधुरं चिंतयंतस्स ।।३२।। सव्वोऽवि जणो पावइ सुक्खं दुक्खं च एत्थ वृ. यशो जम्मंमि । पुवकयकम्मपरिणइवसेण निक्कारणं न उणं ।।३३।। ता अस्थि मएऽवि कयं पुदि कम्मं विसिट्ठसुहहेऊ। रज्जतेउररट्ठाइएहि वड्डामि जेणारं ॥३५॥ K॥३४॥ लोयपसिद्धा य इमो ववहारो जं विढप्पइ किलेऽज्ज । तं भुज्जइ अण्णदिणे एवं जम्मतरेऽवि फुडं ॥३५॥ तहाअइवडिओवि रासी निच्चुवभोगेण अणूवचीयंतो । खिज्जइ जणस्स अइरा एवं पुण्णेऽवि णायव्वं ॥३६।। ता जाव न गलइ मई, चलइ न दिट्ठी सुई न पम्हुसइ । सामंतमंतिमाईजणोऽवि आणं न लंघेइ ।।३७।। पुव्वकयसुकयसेसाणुभावओ ताव तस्स बुड्किए । मज्झवि जुत्तं काउं परलोयहियं किमवि कज्जं ॥३८।। तं च इम-आपुच्छिऊण लोयं रज्जे संठाविऊण सिवभई । विहरामि दिसापुंछियतावसदिक्खं गहेऊणं ॥३९।। एत्थंतरंमि पढियं बंदिणा कालनिवेयणस्थ-उदयायलमारोहइ सूरो तह देव ! विविहकज्जेसु । किं किं सिद्धं किं व न सिद्धमिति जोयणत्थंव ।।४०।। आयण्णिऊण एयं, सयणीयाओ समुट्ठिऊण तओ । कयसयलगोसकिच्चो अत्थाणभुवं समणुपत्तो ॥४१।। तत्थ य आहूय असेसमिलियसामंतमंतिमाईणं । भणइ नियाभिप्पायं पायं सीहासणनिविट्ठो ॥४२।। बहुमनिओ य तेहिं तयाभिप्पाओ तओ पुणो आह । जइ एवं ता सिग्धं दिज्जउ रज्जं कुमारस्स ।।४।। एत्थंतरंमि पत्तो पडिहारनिवेइओ निवसयासे । सिद्धवई नामेणं जोइसिओ सत्थनिम्माओ ।।४४।। आसीसदाणपुव्वं भणियमिमेणं अज्ज तिही सुपसत्था वारो सारो वरं च नक्खत्तं । जोगेसु सिद्धजोगो नरिंद ! करणं च सुइकरणं ।।४५।। मंगलकज्जेसु दिणं सुपसत्थं मंगलाण आवासं । ता कुणसु | समीहियकज्जमज्जणमणवज्जगुणसज्ज ! ।।४६।। सिद्धवइवयणमायण्णिऊण राया मणमि चितेइ । अणुकूलदेवजोगे नराण तं किं न जं घडइ ? ॥४७।। जइ फुडइ अंबरं दलइ मेइणी चलइ ठाणओ जलही। तहवि हु सिज्झइ कज्जं मणिच्छियं पुण्णवंताणं ।।४८।। अण्णह-कत्थ मई मह एसा कहिं च सामंतलोयबहुमाणो । सिद्धवइआगमो कत्थ कत्थ सुपसत्थदिणजोगो ॥४९॥ इय चिंतिऊण रन्ना सामंताईण जोइयं वयणं । तेहिवि भणियं कुमरो बहिप्पउ देव ! जइ एवं ॥५०॥ तो रन्ना पडिहारो आइट्ठो सोऽवि तं समाहूय । सिग्घं चिय संपत्तो अस्थाणभुवं कुमारो य ॥५१।। जणयाइयाण | तेसिं जहोचियं विहिय विणयपडिवत्ती । नरवइणा आइडे उवविठ्ठो आसणे पवरे ।।५२।। तओ भणियं मंतिणा-परलोयहियं काउं, समुज्जओ एस वच्छ ! तुह जणओ । निविण्णकामभोगो तइ रज्जभरं निवेसेउं ।।५३।। ता वच्छ ! तए इण्हि अप्पा तह कहवि संठवेयव्वो । जह पवरपत्तभूओ Jain Educat leabonal For Personal & Private Use Only I brary og Page #59 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३६॥ रज्जसिरीए हवइ ठाणं ।।५४ || जओ भणियं - "नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥५५॥ " इय एवमाइ बहुयं सिक्खविऊणं ठियंमि मंतिमि । नेमित्तिएण भणियं आसन्नं वट्टए लग्गं ॥ ५६ ॥ तो रन्ना कारविया सिग्घं रज्जाहिसेयसामग्गी । पत्तंमि लग्गसमए उच्छलिए तूरनिग्घोसे ॥५७॥ जयजयरवसंवलिए मंगलसद्दे पवित्थरंतम्मि । गुरुविच्छेड्डेण कओ रज्जमिसेओ कुमारस्स ॥५८॥ कइहिवि दियहोहि तओ तणयं आपुच्छिऊण सुहदिवसे । रायावि दिसापुंखियतावसदिक्खं अह पवण्णो ।। ५९ ।। तो दिक्खासमए च्चिय गहिओ गुरुओ अभिग्गहो तेणं । मज्झं जावज्जीवं छट्ठछट्टेण पारणयं ।। ६० ।। उववासदिणे आयावणा य तह उड्डबाहुणा निच्चं । सूराभिमुहेण मए कायव्वा पारणादिणे य || ६१|| कंदफलमूलमाई पुव्वाइदिसा कमेण गहियव्वं । एवमभिग्गहिओ सो पढमछट्ठस्स पारणए ||६२|| आयावणभूमीओ पच्चोरुहिऊण आगओ उडयं । कंदाइआणणत्थं किढिणस्संकाइउं गहिउं || ६३ || गंगानईऍ वच्चइ तत्थ य ण्हाणाइयं करेऊण । कुसजलकलसविहत्थो पुव्वदिसिं पसरिओ भणइ ||६४|| इह सोममहाराया सिवरायरिसिं सुधम्ममग्गठियं । अभिरक्खउ अणुजाणउ य कंदफलमूलसमिहाइ || ६५ ॥ एवं भणिऊण तओ जलेण अब्भोक्खिऊण तिक्खुत्तो । कंदफलमूलमाईण किढिणसंकाइगं भरिउं ॥ ६६ ॥ समिहाओ य गहेउं पुणोवि उडयंमि आओ खिप्पं। मोत्तूण तयं गिण्हइ अगणि तो पाइए अग्गि ॥६७॥ समिहमहुसप्पिणीवारगाइहोमं सवित्थरं काउं । निव्वत्तियवइसबली फलाइ आहारए पच्छा ।।६८।। बीयंपि छट्ठखमणं तहेव आढवइ किं तु पारणए । दक्खिणदिसाइ गंतुं अणुजाणावेइ जमरायं ॥ ६९ ॥ तइयंमि पच्छिमाए वरुणं तुरियंमि उत्तरदिसाए । अणुजाणावइ धणयं एवं दिसचक्कवालेणं ॥ ७०॥ छट्टाओ छट्टाओ से पारंतस्स कइहिवि दिणेहिं । तयवरणखओवसमओ विभंगनाणं समुप्पणं ॥ ७१ ॥ पासइ य सत्त दीवे सत्त समुद्दे य एत्थ लोयंमि । तेण परं वोच्छिण्णे मन्नइ दीवे समुद्दे य ॥ ७२ ॥ तो चितइ किं इमिणा उप्पण्णेणावि मज्झ नाणेणं ? । हत्थिणपुरंमि गंतुं जं न पयासेमि लोयस्स ॥ ७३ ॥ जओ भणियं किं ताए सिरीए पीवराए? जा होइ अनदेसंमि । जा य न मित्तेहि समं जं च अमित्ता न पेच्छंति ॥ ७४ ॥ ( ग्रन्थाग्रम् १०००) इय चिंतिऊण वच्चइ तत्तो हत्थिणपुरंमि नयरंमि । आइक्खड़ लोयाणं दीवसमुद्दाण परिमाणं ।। ७५ ।। तइया य तंमि नयरे गामागरनगरपट्टणाए (ई) । विहरंतो संपत्तो सामी सिरिवद्धमाणजिणो ॥ ७६ ॥ जो य- सुरविसरपणयपाओ, निग्घाइयघाइकम्म-संघाओ। केवलनाणसहाओ वसीकयासेसगुणजाओ ॥७७॥ सहसंबवणुज्जाणे समोसढो गोयमाइसमणजुओ । नयरजणो य समग्गो समागओ वंदणनिमित्तं ।।७८।। धम्मसवणत्थियाए सदेवमणुयासुराए परिसाए । एत्थंतरंमि भयवं ! धम्मं कहिउं समाढतो ।। ७९ ।। भो भो देवाणुपिया ! For Personal & Private Use Only Jain Educaternational मिथ्यात्वा तिचारे शि वर्षिज्ञातं ॥३६॥ Cofelibrary.org Page #60 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३७॥ सव्वे सुक्खत्थिणो जणा एत्थं । तं पुण न अत्थि कत्थवि धम्मविहूणाण जंतूणं ॥ ८० ॥ नारयतिरियनरामरभेएण चउव्विहावि जेण जिया । दुक्खोवद्दुदेहा सुकविहूणा परियडंति ॥८१॥ तथाहि अणवरयं पच्चंता तत्तकवल्लीसु तिव्वदुक्खत्ता । किं पाउणंति सत्ता सोक्खं नरयंमि संपत्ता ? ॥ ८२ ॥ तिरियावि छुहपिवाासादहणंकणताडणाइदुहवासा । सुहिणो कत्थ हयासा अइभारारोवघणसासा ? ॥ ८३ ॥ जरमरणरोगनिट्ठप्प - ओगसोगाइदुक्खतविएहिं । मणुएहिवि सुहवत्ता दूरंदूरेण परिचत्ता ॥ ८४॥ | ईसाविसायवय (चव) णाइमाणसुमहिड्डिवइरिविहियाणं । देवा णवि देवलोए दुक्खाणवि पाविआ अंतं ॥ ८५ ॥ ता भो महाणुभावा ! जइ सच्चं चिय सुहत्थिणो तुब्भे । ता सेविऊण धम्मं अइरा दुक्खक्खयं कुणह ॥ ८६ ॥ जओ-जो दुग्गइगमणाओ निवारओ धारओ य सुहठाणे । सो धम्मो नाणदंसणचरणआराहणारूवो ॥ ८७॥ दंसणनाणचरिते सुपवित्ते सयलदोसपरिचत्ते । भावेण जे निसेविंति जंति ते झत्ति परमपयं ॥८८॥ जत्थ न जरा न मच्चू न वाहिणो नेय परिभवो न भयं । तं भण्णइ परमपयं सासयसोक्खं निराबाहं ॥। ८९ ।। इय एवमाइधम्मं सोऊणं वि भवविरत्तणा । सव्वविरई पवन्ना अण्णे उण देसविरयंति ।। ९० ।। तइया य छट्ठखमणाउ पारणट्ठाऍ निग्गओ भिक्खं । नयरंमि परियडंतो गोयमसामी सुइ वत्तं ॥ ९१ ॥ सिवरायरिसी एवं अइसयणाणेण पासिउं भणइ । अस्सि लोए दीवा सत्त समुद्दा य सत्तेव ॥ ९२ ।। तेण परं वोच्छिण्णा न संति दीवा व सागरा वावि । एवं सोउं गोयमसामी संकाउरो जाओ ।। ९३ ।। तो गहियभत्तपाणो आगंतूणं विहीऍ भुंजित्ता । परिसाए मज्झगयं सामि विणओणओ भण ।। ९४ ।। जणं सिवरायरिसी दीवसमुद्दाण संखविसयंमि । लोयस्स पुरो जंपइ तं सच्चं अहव मिच्छन्ति ॥ ९५ ॥ सविसेसं उवउत्ता जाया एत्यंतरंमि सा परिसा । चिंता य सुट्ठपुट्ठे अम्हवि चित्तठ्ठियं एयं ॥ ९६ ॥ एवं पुट्ठो सामी पभणइ गंभीरमहुरवायाए। सिवरायरिसी गोयम ! विभंगनाणी भणइ मिच्छा ॥९७॥ जंबुद्दीवाइया दीवा लवणाइया समुद्दा य । होति असंखा जम्हा दुगुणा दुगुणा । तिरियलोए ।। ९८ ।। तं सोउ परिसाए सिवरायरिसिस्स साहियं सव्वं । सोवि तहा कुणइ तहिं संकं कखं विगिच्छं च ॥ ९९ ॥ मिच्छत्तस्सऽइयारे, वट्टंतस्स य विभंगणाणं तं । परिवडियं नवि पेच्छइ किंचिवि दिट्ठिप्हाईयं ।। १०० ।। तो चिंतिउं पयत्तो पुव्वमहं सव्वमेव पासंतो । इण्हि किंपि न पासामि कारणं किंचि ता होज्जा ॥ १०१ ॥ अहवा अइसयनाणि, तमेव गंतूण वंदिऊण तहा । पुच्छामि सव्वमेयं इय चिंतिय जाइ जिणपासं ॥ १०२ ॥ वंदित्ता आपुच्छइ जं जं सामीवि कहइ सेसं तं । तो पडिबुद्धो चिंतइ सव्वन्न णिच्छएणेसो ॥ १०३॥ इय चिंतिऊण विणयावबद्धसीसंजली भणइ णाह! काउं महापसायं नियदक्खं मज्झ वियरेसु || १०४ ।। अण्णाणपासणं छलिओऽहं णाह ! एत्तियं कालं । तेण न नाओ तं सामि ! सयलतेलोक्कपयडोऽवि ॥ १०५ ॥ इय एवं पभणेंतो स दिक्खिओ सामिणा नियकरेण । For Personal & Private Use Only ॥॥३७॥ Page #61 -------------------------------------------------------------------------- ________________ नवपद वृत्तिःमू.देव. वृ. यशो ॥३८॥ मिथ्यात्व भङ्ग गा. १० सिक्खाविओ य समयं सामायारि च साहूणं ।।१०६।। अप्पेणवि कालेणं सुत्तत्थविसारओ य संपन्नो । परिपालिऊण बहवे वरिसे छउमत्थपरियायं ।।१०७।। अंतमि खवगसेढिं आरुहिऊणं विसुद्धझाणेणं । गिद्दड्डघायकम्मो उप्पाडइ केवलं नाणं ।।१०८।। केवलिपरियाएणवि कित्तियकालं इहाच्छिउं पच्छा । सेलोसि पडिवज्जिय सिद्धो नीसेसहयकम्मो ।।१०९।। एवं सुपसत्थमिणं सिवरायरिसिस्स साहियं चरियं । वित्थरओ जह दिटुं भगवइइक्कारससयंमि ॥११०॥ एयाणुसारउच्चियं पायं मोग्गलकहावि दट्ठव्वा । किं तु विभंगो से उड्डलोयविसओ समुप्पण्णो ।।१११।। अस्सिं लोए उडे सुरा य कप्पा य बंभलोयंता । तेण परं वोच्छिन्ने मन्नइ देवे य कप्पे य ॥११२।। सेसं इहपि तंचेव जाव पुच्छेइ गोयमो वीरं । सामीवि भणइ गोयम ! देवा सव्वट्ठसिद्धता ।।११३।। जम्हा सोहम्माई कप्पा उड्डे दुवालस हवंति । तत्तो नव गेवेज्जा तदुवरि पंचुत्तरा पंच ।।११४।। सेसं तहेव मोग्गलमुणीवि जावुत्तमं पयं पत्तो । संजायकेवलो सव्वकम्मविगमं करेऊणं ।।११५।। मोग्गलरिसिस्स चरियं एवं संखेवओ समक्खायं । वित्थरओ विण्णेयं विवाहपन्नत्तिअंगाओ ॥११६।। सुयए विपसाएणं सत्तममइयारदारमक्खायं । भंगद्दारं एत्तो कमपत्तं तं निसामेह ।।११७।। छठेणं आयावण विभंगनाणेण जीवजाणणया। ओही केवलनाणं, तो भंजो होइ मिच्छस्स ॥१०॥ षष्ठेन' उपवासद्वयलक्षणेन, अष्टमाद्यपलक्षणं चैतत, तेन तपस्यत इति गम्यते, 'आयावण' त्ति आतापना-सूर्याभिमुखोव॑बाहुस्थानावस्थानलक्षणां, कुर्वत इत्यध्याहारः, विहंगनाणेण' त्ति विभङ्गो-मिथ्यात्वकलङ्कितो विपरीतो बोध: अवध्यज्ञानं, यत:-"सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अन्नाणं ॥१॥" तेन कस्यापि 'जीवजाणणय' त्ति जीवज्ञान-प्राण्यवबोधनमुत्पन्नमिति गम्यते, द्वत: 'ओहि' त्ति अवधि:- तदावरणीयकर्मक्षयोपशमेन रूपिद्रव्यविषय: सम्यग्बोध: संजायते, 'केवलणाणं' ति केवलज्ञानं-घातिकर्मक्षयेण लोकालोकाविर्भावकं संपूर्णज्ञानं, तच्च भवतीति शेषः, एवं कदाचित् क्रमेण 'भङ्गः' विनाश: 'भवति' जायते मिथ्यात्वस्येति । ननु विभङ्गेन जीवान् जानत: कथमवधिर्भवति, ? अवधिविभङ्गयोञ्जनाज्ञारूपयोः परस्परपरिहारस्थितत्वात् ?, सत्यं, परिणामविशेषात्, यथा मिथ्यात्वोदयवर्त्यपि सम्यक्त्वं याति तथेहापीत्यदोषः, उक्तञ्च-"मिच्छाओ संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥१॥" विभङ्गज्ञानी चावधिज्ञानी भवन्मतिश्रुतावधिसम्यक्त्वानि युगपल्लभते, यत उक्तम्-"विब्भंगाओ परिणमं सम्मत्तं लहइ मइसुओहीणि । तयभावंमि मइसुयं सुयलंभं केइ उभयंति ॥१॥” इति गाथाऽक्षरार्थ: ।। भावार्थस्तु दृष्टान्तबलेनावसेयः, स चायम् पून, अष्टमानुपलाक्षणात्वकलाङ्कतो विपरीत कस्यापि K Jain Educ a ternational For Personal & Private Use Only N ebrary og Page #62 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३९॥ आसीद्बालतपस्वी शिवशर्मस्तपोधनो धननिरीहः । षष्ठाष्टमदशमादिषु तपोविशेषेषु बद्धरतिः || १ || तस्यान्यदोर्ध्वबाहोरातापनया स्थितस्य रविदृष्टेः । कर्मक्षयोपशमतो विभङ्गबोधः समुदपादि ॥ २॥ संक्लिश्यमानसुविशुद्ध्यमानजीवांश्च तेन विज्ञाय । उत्पादगमननित्यत्वयोगिनो जीवभावांश्च ||३|| चिन्तयितुमेष लग्नो रागद्वेषादिवशगता जीवाः । विपरीतबोधवन्तः संक्लिश्यन्तेऽत्र संसारे ||४|| रागादितिमिरनिकरं विवेकदीपेन ये तिरस्कृत्य । सदृष्टितत्त्ववेश्मनि विशन्ति ते झगिति शुद्ध्यन्ति ॥ ५॥ एवं च तस्य मार्गानुसारिचिन्ताक्रमेण संजाता। अवधिज्ञानप्राप्तिः सम्यक्त्वमतिश्रुतैः साकम् ।।६।। उपपत्तिक्षममेतत् येन जिनभद्रगणिभिरप्युक्तम् । "अणभिनिवेसा हु कयाइ होइ सम्मत्तहेऊवि" ॥७॥ तदनु शुभाध्यवसायस्यनिहतघनघातिकर्मनिचयस्य । अक्षयमनन्तमनुपममुत्पन्नं केवलज्ञानम् ॥८॥ एवं कादाचित्कक्रमेण कस्यापि सर्वथा भवति । मिथ्यात्वस्य विनाशः पुनरुत्पत्तेरभावेन ॥९ ॥ एवं भङ्गद्वारं श्रुतदेव्यनुभावतः समाख्यातम् । क्रमसंप्राप्तं वक्ष्ये नवममितो भावनाद्वारम् ॥१०॥ भावण जह तामलिणा इड्डीविसया पुणो अणसणं च । पुणरवि खोहणकाले, लहुकम्माणं इमा मेरा ।।११।। भाव्यत इति भावना अनित्यत्वादिरूपा 'यथा' येन प्रकारेण 'तामलिना' तामलिश्रेष्ठिना गृहावस्थितेन भावितेति शेषः, ह्रस्वत्वं च भावनाशब्दस्य प्राकृतत्वात्, किंविषया ? इत्याह- 'ऋद्धिविषया' ऋद्धिः- सम्पत् सा विषयो यस्याः सा तथा, कथं भाविता ?, यथोक्तं केनचित् - "उद्भूताः प्रथयन्ति मोहमसमं नाशे महान्तं नृणां सन्तापं जनयन्त्युपार्जनविधौ क्लेशं प्रयच्छन्ति च । एता नीलपयोद्गर्भविलसद्विद्युल्लताचञ्चलाः, काले कुत्र भवन्ति हन्त ! कथय क्षेमावहाः सम्पदः ? ||१|| " 'पुनरनशनं चे' ति कर्तुकामेनेत्यध्याहाराद् यथा भावना भावितेति संटङ्कः, पुनः शब्दो विशेषणार्थः, शरीरादिविषयेति विशिनष्टि, सा चैवम् - " अनुसमयमरणशरणो विविधाऽऽधिव्याधिबाधया व्यथितः । मलमूत्ररुधिरवसतिः कस्य न वैराग्यकृद्देहः ? ||१|| ” व्यासेनाप्युक्तम्- "यदि नामास्य कायस्य, यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्व वारयेत् ||१||" अत एव कैश्विदुपदिष्टम्-" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव वपुषा कार्यः प्रयत्नो महान्, आदिप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ? ॥१॥" 'पुनरपि क्षोभणकाले' इति अपिश्चार्थस्तस्य व्यवहितप्रयोगात् न केवलमनशनकाले क्षोभणकाले च- अनशनप्रतिपत्तिसमयसमायातबल्यसुरकुमारारब्धध्यानच्यावनसमये च पुनः - भूयो यथा भावना भावितेति पूर्वपदानुवृत्तेर्योजना, यत्तदोर्नित्यसम्बन्धात् तथा, किं ? ४ ॥ ३९ ॥ For Personal & Private Use Only Jain Educatid national www.brary.org Page #63 -------------------------------------------------------------------------- ________________ नवपद व. यशो KA KB भावयितव्येत्याहृतपदेन संटङ्कः, कुत एवम् ? इति चेद् यतो लघुकर्मणामेषा मर्यादेति गाथाऽक्षरार्थः, ।। मिथ्यात्वभावना तु मिथ्यादृष्टिस्वामिकत्वादिति शिवशर्म - भावनीयं, भावार्थ: कथानकगम्यस्तच्चेदम् कथा अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे असेसदेसावयंसभूओ भूयप्पेयजक्खरक्खसाइदुठोवद्दवरहिओ हियाहियत्थविसयवित्राणाइ- भावसयसमिद्धासियविसिट्ठलोयाहिट्ठिओ वंगो नाम जणवओ, जो य वयनिवहनिरंतरोवि अवओ, खयप्पहाणगामनगराइट्ठाणोऽवि अक्खयप्पहाणगामनगराइट्ठाणो ना द्वार रम्मयाए परिहवइ सुरलोयं; तत्थ य ठाणठाणनिरिक्खिज्जमाणजिणभवणभवणाइविचित्तचित्तमंडवोवविठ्ठविलासिलोयसच्चविज्जंतसारनट्टगीयवाइयाविलासवित्थरा तामलित्ती नाम नयरी, जा य परिसक्कंतविलासिणिमणिनेउररावमुहरियदियंता नियविहववित्थरं साहइ व्व देसागयनराण, तत्थ य धणधन्नदुपयचउप्पयाइ-समिद्धिसमद्धासिओ सियकिरणकरनियरसरिसपसरंतकित्तिसंभारभरियभुयणंतरो तरणि व्व नियबंधुकमलाणं चंदोव्व कामिणीनयणकुमुयाणं इंदो व्व विबुहजणमणाणं परमाणंददायी तामली नाम मोरियवंससंभवो गाहावई होत्था, जो य चंदो सूरो इंदो पुण्णयणपहू विहस्सई व भाइ सोमत्ततेयईसरियदाणमइपयरिसगुणेहि, अण्णया य तस्स सुहसेज्जाए ठियस्स रयणीए पच्छिमजामे कुडुम्बजागरियं जागरमाणस्स एवं चिंता समुप्पण्णा, जहा-पुत्वोवज्जियसुकंयसंभारवसओ अस्थि मज्झ पुरिसपरंपरागयं अपरिमियं दविणजायं समं समसुहदुक्खसहपंसुकीलियवयंसेहिं धणधन्नदुपयचउप्पयाइसामग्गी य सह विणीयपुत्तयाइपरियणेण, पुव्वोवज्जिसुकयफलं च सव्वमेयं, यत उक्तम्-"धर्माज्जन्म कुले कलङ्कविकले जाति: सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥१॥" अत एव व्यासेनैवमुपदिष्टम्-“कामार्थों लिप्समानस्तु, धर्ममेवादितश्चरेत् । न हि धर्माद्भवेत्किञ्चिदुष्प्रापमिति मे | मतिः ॥११॥” इति । ता इयाणिपि सुकओवचयं करेमि जेण परलोएवि सुही भवामित्ति चिंतिऊण पहायप्पायाए रयणीए समुट्ठिओ सयणीयाओ कयं । गोसकरणिज्ज, हक्काराविओ सयणमित्ताइवग्गो साहिओ तप्पुरओ नियाहिप्पाओ अणुण्णाओ य तेण, कुडुंबभारं निक्खिविऊण जेट्टपुत्ते दितो दीणाणाहाईण दाणं मन्नावितो माणणिज्जवग्गं संभासितोसयणमित्तादि ट्ठिाभढे पुज्वपरिचिए लोए, जे इमे गंगाकूलवत्थव्वा वाणप्पत्थतावसा, तेसिं अंतिए पाणा(या)मपष्वज्जाए पव्वइओ, तक्खणं च गहिओ तेण अभिग्गहो जहा-अज्जप्पभिइ चेव जावजीवं छद्रेणं पारेयव्यं, तवोदिणे य K आयावणभूमीए सूराभिमुहेण उड्डबाहुणा आयावियव्वं, पारणगंमि तामालित्तीए नयरीए उच्चनीयमज्झिमकुलेहितो सुद्धोदणं पडिगाहिऊण जलथलणहयराण Jain Edu a ternational For Personal Private Use Only M elibrary.org Page #64 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥४१॥ राहाविहपएसे पातत्य आउच्छिक फल व कथा जंतूण एक्केक्कं भागं दाऊण चउत्थभागावसेसं एक्कवीसं एक्कवीसं वेलाओ पाणिए पक्वालिऊण भोत्तव्यं, एवंविहाभिग्गहेण य वट्टमाणस्स वोलीणा तस्स सट्ठिवाससहस्सा, तओ चिंतियमिमेण-“सढेि वाससहस्सा, तवं चरंतस्स मज्झऽइक्कंता। सुसियप्पायं जायं, तयठिसेसं सरीरंपि ॥१॥ ता जावऽज्जऽवि न पडइ, परिपक्कफल व कस्यवि अनायं । एयमिह ताव जुत्तं विहिमरणाराहणं इमिणा ॥२॥ इच्चाइ चिंतयंतो गओ तामलित्तिं नयरिं, तत्थ आउच्छिऊण खामिऊणं च नियनाइवग्गं अन्नं च पुव्वसंथुयपच्छासंथुयपासंडगिहत्थाइलोयं जहागयं पडिगंतूण कयाणसणो विवित्ते तहाविहप्पएसे पडिवण्णो पाओवगमं । इओ यं-रयणप्पहापुढवीए जोयणसहस्समेत्ताओ उवरिभागाओ अहो अहोलोयवत्तिभवणवासिदेवाणं असुरकुमाराण उत्तरदिसावत्थव्वाण अस्थि बलिचंचाभिहाणरायहाणी,-"जीए य फलिहभित्तंतराओ देवीओ पासिउं असुरा । उक्कंठाए आलिंगणुट्टिया जंति वेलक्खं ॥शा अविय-पसरंतविविहमणिकिरणनियरपरिभग्गतिमिरनिऊळंबा। चंदाइच्चपयासं विणा विरायंति पयवीओ (वीही) ॥२॥ अन्नं च-सच्छमणिभित्तिसंकंतनिययबिंबे कयन्नसंकाओ। कहकहवि संठविज्जति जत्थ दइयाओ असुरेहिं ॥३॥" तया य सा इंदविहूणा जाया, तओ तन्निववासिणो देवा देवीओ य अहं को सामी होहित्ति चिंतयंता तं बालतवस्सिं तामलिं तट्टियं पेच्छिऊण आगया तस्स समीवे, तओ-वज्जतमहरमद्दलहक्कढक्कासुसद्दसंवलियं । नच्चंतअसुररमणीमणिनेउररावरेहिल्लं ।।१।। विविहरसभावसंगयदइच्चगिज्जंतगेयरमणिज्जं । तच्चित्तरंजणत्थं आढत्तं तेहि पेच्छणयं ॥२॥ सोऽवि चिंतेइ-गीयं पलावमेत्तं नटुंपि विडंबणा विसं विसया । अन्नं किमेत्थ सारं? जंमि मणो मज्झ गच्छेज्जा ।।३।। ते ये पेक्खणयावसाणे विण्णविउं पयत्ता-अम्हे असुरकुमारा बलिचंचारायहाणिवत्थव्वा । दिव्वेण कयाऽणाहा, तुम्ह सयासं समणुपत्ता ।।४।। परकज्जरया तुब्भे, तुब्भे पणइयणवच्छला नाह ! । अस्सामियाण अहं ता तुब्भे सामिणो होह ।।५।। काउं नियाणमेत्थं उप्पण्णा अम्ह सामिणो ताहे । माणह असुरिंदसिरिं अणुहवह जहिच्छियसुहाई ॥६।। नाणाविहकीलाहि य कीलह समय दइच्चरमणीहिं । आणवह असुरजोहे हिययाहिप्पयेकज्जेसु ॥७॥ एसा असुरवरिद्धी एए असुरा इमाओ असुरीओ । तुम्हायत्तं सव्वं होही समुइण्णपुण्णवसा ।।८।। एवमाइविनत्तिं तेसिं सुणिऊण चिंतियं-एयं खु जए पयर्ड, सुकयं दुकयं व एत्थ जम्ममि । जं उवचिणेइ जीवो अणुहवइ तयं परभवम्भि ।।९।। तथा चोक्तम्-“शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥ सुखदुःखानां कर्ता हर्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सद्बुद्ध्या पुराकृतं भुज्यते कर्म ॥२॥" एवं च मएवि कयं, जं 88888888 For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥४२॥ कम्मं किंपि तस्स सयमेव । होही फलं नियाणं निरत्थयं किं करेमि तओ ? ।। १० ।। किं च विसयसुहोवदंसणेणं इमे मम उवलोभिंति, तं च परमत्थओ सुहमेव न होइ, जओ भणियं - "दुक्खाभावो न सुहं न ताइ सोक्खाइ जाई सोक्खाइं । मोत्तूणऽसुहाई सुहाई ताई जाई चिय सुहाई ॥१॥।” अविय विसाओऽवि दारुणाविवागा विसया, कहमेएस सोक्खबुद्धी जणस्स ?, तथा चोक्तम्- "विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ | १ || ” एवमाभावणानिविट्ठचित्तेणं च तेण ते अणाढाइज्जमाणा जहागयं पडिगया। सोऽवि अत्तणा सट्टिदिणा असणं पालिऊण मओ संतो ईसाणे कप्पे ईसाणवडिसए विमाणे ईसाणिंदत्ताए उवगण्णो, जओ य अड्डावीसलक्खसंखाण विमाणाणं असीइसहस्सपरिमाणाणं इंदसामाणियाणं तेत्तीसण्हं तायतीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं अन्नेसिं च बहूणं वेमाणियाणं देवाणं देवीणं च सामी । इओ य-ते बलिचंचारायहाणिवत्थव्वा असुरकुमारा तं अकयनियाणं ईसाणिदत्ताए उववण्णं जाणिऊण कोवाइट्ठा तमेव पएसमागतूण तामलिसरीरं वामपाए सुंबेण बंधिऊण तामलित्तीए नयरीए मज्झमज्झेणाकडूंति, उग्घोसिति य एस णं तामली बालतवस्सी सयंगहियलिंगे पावकम्मकारी मएवि सिरिहिरिपरिवज्जिए संपन्ने, ता मा कोई इमस्स नामग्गहणंपि करेज्ज, एत्थंतरंमि य ईसाणिदेण- को अहं कुओ वा केण वा सुकण एत्थुववण्णोत्ति, एमाइउवउत्तेण ओहिणाणाओ पुव्वभवो, दिट्टा य ते तहा आघोसणापुव्वं नियसरीरं कड्डोयड्डि करिता, तओ आसुरुतेण कूरदिट्ठीए निज्झाइऊण तेसिमुवरि मुक्का तेउलेसा, तीए डज्झमाणा महावेयणत्ता किमेयमयंडे अम्ह आवडियंति चिंतंता ओहिणा ईसाणिदं कुवियं पासित्ता पुणो २ खामिति, अपिय-“उवसंहर उवसंहर, कोवं सामी ! य पसीय अम्हाणं । न पुणो अविणयमेवं काहामो एत्थ जीवंता ||१|| एक्कं अवराहमिमं खमेसु पणइयणवच्छला जेण । हुंति इहं सप्पुरिसा दुहिए करुणापहाणा य || २ || एमाइ मन्नावंते य ते दहं ववगयकोवेण ईसाणिदेण साहरिया तेउलेसा, गया निव्वेयणा ते सट्टाणं, सोऽवि पयट्टो तक्कालोचिएसु मज्जणसिद्धाययणगमणपोत्थयवायणाइवावारेसु, तओ य सिद्धाययणदंसणुप्पन्नसम्मत्तपरिणामो देवभवाणुरुवाइं अणुहविऊण नाणाविहसुहाई अप्पडिहयसासणो होउण सामाणियाइदेववग्गेस कीलिऊण जहिच्छमच्छरसाहि समं विविहविणोएहिं पालिऊण दो सागरोवमाई साहियं नियमाउयं ततो चुओ महाविदेहे सिज्झिही । सुयएविपसाएणं चरियं तामलिरिसिस्स कहियमिणं। संखेवेणं नेयं वित्थरओ भगवईए उ || १ || व्याख्यातं मिथ्यात्वभावनाद्वारं नवमं तद्र्याख्यानाच्च समर्थितं मिथ्यात्वद्वारम् अधुना तदनन्तरोदितद्वितीयसम्यक्त्वद्वारस्यावसरः, तदपि यादृशादिभिर्नवभिर्भेदैर्व्याख्येयम् अतो 'यथोद्देशं निर्देश' इति न्यायात्प्रथमद्वारेण तावदाह Jain Education ternational For Personal & Private Use Only मिथ्यात्व भावनायां तामलि दृष्टान्त: ॥ ॥ ४२ ॥ www.jaibrary.org Page #66 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो जियरागदोसमोहेहिं भासियं जमिह जिणवरिंदेहिं । तं चेव होइ तत्तं इय बुद्धी होइ सम्मत्तं ॥१२॥ "जियरागदोसमोहेहिं' ति रज्यते-शुद्धस्फटिकनिर्मलोऽप्यात्मा अन्यथात्वपाद्यतेऽनेनेति राग:-मायालोभकषायरूप: स च द्वेष्टि-तांस्तान् प्राणिनः प्रत्यप्रीतो भवत्यनेनति द्वेष:-क्रोधमानकषायलक्षणः, तथा च वाचकमुख्य:- "मायालोभकषायावित्येतद्रागसज्ञितं द्वन्द्वम् । क्रोधो मानश्व पुनर्वृष इति समासनिर्दिष्टः ॥१॥" स च मुह्यति-हेयोपादेयार्थेषु विचित्तो भवत्यनेनेति मोह:-अज्ञानं मोहयतीति वा मोह:-मोहनीयमेव मिथ्यात्वादिस्वभावं स च ते जिता:-पराभूता निर्मूलोच्छेदकरणेन, नतु सतामेव निष्प्रभत्वमात्रापादनेन, सर्वथा घातिकर्मविनाशेन केवलोत्पादे भगवतां देशनासम्भवात्, रागद्वेषमोहा यैस्ते तथा तै: जितरागद्वेषमोहै: 'भाषितं' प्रतिपादितं 'यत्' जीवादि ‘इह' जगति जयन्ति रागादीनिति जिना:छद्मस्थवीतरागास्तेषां वरा:-सामान्यकेवलिनस्तेषामिन्द्रा:-चतुस्त्रिंशदतिशयैश्वर्यवन्तस्तीर्थकरास्ते जिनवरेन्द्रास्तै:, एतच्च विशेष्यपदं जितरागद्वेषमोहैरिति च विशेषणं, अनेन च सम्यक्त्वलक्षणभणने हेतुः सूचितः, तथा चोक्तम्-वीतरागा हि सर्वज्ञाः, मिथ्या न ब्रुवते वचः । तस्मात्तेषां वचः सत्यं, तथ्यं भूतार्थदर्शनम् ॥१॥” इति, 'तं चेव' ति तच्छब्दो यच्छब्दापेक्षया 'च:' पूरणे ‘एव:' अवधारणे स च भिन्नक्रम: ततस्तदेव 'भवति' जायते 'तत्त्वं' परमार्थसत्, नान्यद्रागादिदोषोपहतकपिलादिप्रणीतं, रागादिदोषवत्तां च कपिलादीनामसद्भूतैकान्तनित्यादिभावदेशनागम्येति भावनीयं, 'इति' एवंविधा 'बुद्धिः' मति: 'भवति' जायते 'सम्यक्त्वं' सम्यग्दर्शनमिति । ननु बुद्धिर्नाम मतिः, सा च ज्ञानमेव, सम्यक्त्वं तु तत्त्वश्रद्धानं, यदाह वाचक:-'तत्त्वार्थश्रद्धानं सम्यग्दर्शनं (तत्त्वा १-२) मिति, ततो यज्ज्ञानं न तदर्शनमिति कथमेतत् ?, अनोच्यते, बुद्धिजन्या तत्त्वरुचिरपि बुद्धिशब्देन विवक्षिता, कार्ये कारणोपचारात्, नच कार्यकारणभावोऽप्यनयोर्नास्तीति वाच्यं, तथा च पूज्या:- नाणमवायधिईओ दंसणमिठं जहोग्गहेहाओ। तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥१॥' अथवा सरससुन्दर आनन्दहेतुरयं मोदक इत्यादि गुणदर्शिका मतिलेकि रुचिः प्रतीता तद्विपरीता दोषग्राहिणी त्वरुचिः, तथेहापि लोकरूढ्या रुचिरूपैव बुद्धिर्विवक्षितेति न कश्चिद्दोष इति गाथार्थः ।।१२।। सम्यक्त्वे यादृशद्वारगाथेयमुपवर्णिता यथाबोधमितस्तस्या भेदद्वारं प्रपञ्चयते__ एगविहदुविहतिविहं चउहा पंचविह दसविहं सम्मं । दव्वाइकारगाइयउवसमभेएहि वा सम्मं ॥१३॥ 'एगविहदुविहतिविहं'ति, अत्र “नीया लोवमभूया य आणिया दीहबिंदुदुब्भावा” (नीता लोपं आनीताश्वाभूता दीर्घत्वबिन्दुविर्भावाः) JainEducK hemational For Personal Private Lise Only wAMA%brary.org Page #67 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥४४॥ इत्यादिलक्षणेनानुस्वारलोपे 'सम्मं' ति वक्ष्यमाणपदसम्बन्धेनैकविधं सम्यक्त्वमित्यादि योजनीयं, 'चउह' त्ति चतुर्धा - चतुर्भिः प्रकारैः सम्यक्त्वं भवतीति शेष:, 'पंचविह दसविहं ति पूर्ववद्योजनीयं तत्रैकविधं एकप्रकारमुपाधिभेदाविवक्षया निर्भेदमित्यर्थः, तद्यथा-तत्त्वार्थश्रद्धानं सम्यक्त्वमिति, उक्तं च-“त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः । श्रद्धानमेषां परया विशुद्ध्या, तद्दर्शनं सम्यगुदाहरन्ति ॥ १ ॥ त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषटाकायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धष्टिः ॥ २॥ " एतच्चानुक्तमप्यवसीयत इति सूत्रकृता न विवृतं, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह- 'दव्वा' इत्यादि, यथाक्रममेव सम्बन्ध:, तेन द्विविध द्रव्यादि, त्रिविधं कारकादि, चतुर्धा पञ्चविधं चोपशमभेदैः, कृतैकशेषद्वन्द्वपदत्वाच्चास्योभयत्र सम्बन्ध इति भावनीयं दशविधं च वाशब्दसूचितनिसर्गादिभेदैः, तत्र द्विविधं 'दव्व' ति सूचामात्रत्वाद् द्रव्यतो भावतश्व, द्रव्यतः शुद्धमिध्यात्वपुञ्जवर्तिनः पुद्गला एव, भावतस्तदुपष्टम्भजनितो जीवस्य तत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थ:, तेन निश्वयव्यवहारनैसर्गिकाधिगमिकपौद्गलिकापौद्गलिकादिभेदतोऽपि द्विविधमिति, निश्चयव्यवहाररूपं च "जं मोणं तं सम्मं जं सम्मं तमिह होइ माणं तु । निच्छयओ इयरस्स उ, सम्म सम्मत्तहेऊवि ॥ १॥ इति गाथातो भावनीयं, निसर्ग :स्वभावस्तस्मादुपदेशाद्यनपेक्षं यत्सम्यक्त्वं जायते तन्नैसगिकम्, आधिगमिकं तु परोपदेशापेक्षं, पौद्गलिकं क्षायोपशमिकभावभावि, क्षायिकमौपशमिकं चापौद्गलिकमिति । त्रिविधं सम्यक्त्वं 'कारग' त्ति पूर्वोक्तहेतोः कारकरोचकव्यञ्जकभेदाद्, आदिशब्दात्क्षायोपशमिकादिभेदतो वेति, उक्तञ्च "सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खड्यं च कारगाई पण्णत्तं वीयरागेहिं ॥ १ ॥ चतुर्धा सम्यक्त्वं, कैर्भेदैः ? इत्याह‘उवसमभेएहिं' ति बहुवचनस्य गणार्थत्वादौपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदैः, पञ्चविधमप्येतैरेव वेदकसहितैः, पदघटनादि तु पूर्ववत्, दशविधं वाशब्दसूचितप्रज्ञापनोपाङ्गङ्घ्ष्टभेदैः, तथा च तत्रोक्तम्- “निसग्गुवएसरुई आणरुई सुत्तबीयरुइमेव । अहिगमवित्थाररुई किरिया संखेवधम्मरुई ॥१॥” कथं द्विविधादिभेदं सम्यक्त्वमित्याह- सम्यग् - अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैः, कारकादिस्वरूपं च-जं जह भणियं तं तह करेइ सइ जम्मि कारगं तं तु । रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं ॥ | १ || सयमिह मिच्छद्दिट्ठी धम्मकहाईहि दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ||२|| मिच्छत्तं जमुइण्ण तं खीणंअणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं || ३ || उवसामगसेढिगयस्स होइ , For Personal & Private Use Only Jain Educhternational सम्यक्त्वे भेदद्वारम् गा. १३ ॥ ४४ ॥ elibrary.org Page #68 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥४५॥ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥४|| खीणे दंसणमोहे तिविहंमिवि भवनियाणभूतम्मि। निप्पच्चवायमउलं सम्मत्तं खाइयं होई ।।५।। उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायण सम्मत्तं तयंतरालंमि छावलियं ।।६।। बावीससंतमोहस्स सुद्धदलियक्खयमि आढत्ते । जीवस्स चरिमपोग्गलअणुहवणे वेययं होइ ।।७। जो जिणदिढे भावे चउविहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वा ।।८।। एए चेव उ भावे उवइटे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायव्लो ।।९।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥१०॥ जो सुत्तमहिज्जतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।।११।। एगपएऽणेगाई पयाइं जो पयरई उ सम्मत्ते । उदएव्व तेल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१२।। सो होइ अभिगमरुई सुयनाणं जेण अस्थओ दिटुं । एक्कारस अंगाइ पइन्नगा दिट्ठिवाओ य ॥१३।। दव्वाण सव्वभावा सव्वपमाणोहि जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्यो ।।१४।। दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरई सो खलु किरियारुई नाम ।।१५।। अणभिग्गहिपकुदिट्ठी, संखेवरुइत्ति होइ नायव्वो। अविसारओ पवयणे अणभिग्गहिओ य सेसेसुं ।।१६।। जो अस्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्चो ॥१७॥ इत्यादि ग्रन्थान्तरतोऽवसेयमिति गाथार्थः ।।१८।। व्याख्यातं भेदद्वारमधुना 'यथा जायत' इत्युच्यते काऊण गंठिमेयं सहसम्मुइयाए पाणिणो कोई। परवागरणा अन्ने लहंति सम्मत्तवररयणं ॥१४॥ 'कृत्वा' विधाय, कं ?-'ग्रन्थिभेदं' ग्रन्थि:- कर्मजनितो घनरागद्वेषपरिणामः, यथोक्तम्- “गंठित्ति सुदुब्भेओ कक्खडघणरूढगंठि व्व। जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥११॥" तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?- लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररलं' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-“सम्यक्त्वरत्नान्न परं हि रलं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥१॥" के? इत्याह-'प्राणिनः' प्राणाइन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि:श्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टाः," इति, ते विद्यन्ते येषां ते प्राणिनो- DORI४५॥ जीवाः, किं सर्वेऽपि ?, नेत्याह-'केचित्' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ' त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मति: सा For Personal Private Use Only Page #69 -------------------------------------------------------------------------- ________________ नवपदवृत्तिः मू. देव. व. यशो ।। ४६ ।। सहसंमतिः, कोऽर्थः ? - परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, केचिदित्थं लभन्ते, अन्ये कथमित्याह- 'परव्याकरणात्' परोपदेशाद् 'अन्ये' अपरे कृत्वा ग्रन्थिभेदं लभन्ते सम्यक्त्ववररत्नमिति पूर्वसम्बन्धः इति गाथाऽक्षरार्थेः ॥ भावार्थस्तु सप्ततिकागृहच्चूर्णितोऽवसेयः, स्थानाशून्यार्थं तु किञ्चिल्लिख्यते-इह कश्चिदनादिमिध्यादृनाष्टिर्नरकगत्यादिगतिचतुष्टयान्यतरगतौ वर्तमानो ज्ञानावरणादिसप्तप्रकारकर्मराशेर्यथाप्रवृत्तकरणसंपादितान्त:सागरोपमकोटाकोटिस्थितिकः सञ्ज्ञिपञ्चेन्द्रियपर्याप्तो मतिश्रुतविभंगानामन्यतरसाकारोपयोगे मनोवाक्काययोगत्रिकान्यतरयोगे तेजः पद्मशुक्ललेश्यानां क्रमेण विवक्षितजघन्यमध्यमोत्कृष्टपरिणामानामेकतरलेश्यापरिणामे वर्त्तमानोऽशुभप्रकृतीनां चतुः स्थानकरसं द्विस्थानकं शुभप्रकृतीनां द्विस्थानकरसं चतुः स्थानकं कुर्वाणो ज्ञानावरणान्तरायदशकदर्शनावरणनवकमिध्यात्वकषायषोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणरूपाः सप्तचत्वारिंशदध्रुवबन्धिनीः सर्वा एव बध्नन् परावर्त्तमानास्तु संभवद्भवप्रायोग्या अविशुद्धस्यायुर्बन्धाध्यवसानयोगादायुष्कवर्ज्या एव स्वीकुर्वाणः, तथाहि यदि तिर्यङ् मनुष्यो वा प्रथमं सम्यक्त्वलाभमुपार्जयति तदा देवगतिप्रायोग्या एवं सुरद्विकवैक्रियद्विकपराघातोच्छ्वासप्रशस्तविहायोगतिपञ्चेन्द्रियजातिसातोच्चैर्गोत्रसमचतुरस्रत्रसादिदशकस्वभावा एकविंशतिप्रकृतीर्वध्नाति, सुरनारकौ तु मनुष्यगतिप्रायोग्या एव मनुष्यद्विकौदारिकद्विकप्रथम संहननपराघातादिद्वाविंशतिं स्वीकुरुतः, सप्तमपृथ्वीनारकास्तु तिर्यद्रिकनीचैर्गोत्रसहिताः प्रागुक्तमनुष्यगतिप्रायोग्यद्वाविंशत्यन्तर्गता एवैकोनविंशतिप्रकृतीर्बन्धन्तीति । तथा पूर्वप्रकरणानिवृत्तिकरणसञ्ज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तर्मुहूर्तमात्रकालमानाभ्यां विशुद्धयमानः स्थितिघातरसंघातस्थितिबन्धगुणश्रेणीरपूर्वा (अ) पूर्वतराश्च प्रवर्त्तयन्नन्तरकरणमारभते, तथा चोक्तम्"ठिड्कडगाण एवं बहु सहस्सा अइच्छिया जाहे । संखेज्जइमे भागे सेसे अनियद्वियध्याए ॥१॥ आढवड अंतर सो अंतमुहुत्त तु ओ धरियं । तं पढमठिई जाणसु आईए मिच्छदलियस्स ॥ २॥ अंतमुहुत्ता उवरिं किंचणमुहुत्तगेण सरिसाउ । मिच्छत्तस्स ठिईड उक्किरइ तमंतर भणिये || ३ || " तत्र प्रथमस्थितौ मिध्यात्वदलिकवेदनादसौ मिध्याद्यष्टः, अन्तर्मुहूतेन तु तस्यामपगतायामन्तरकरणप्रथसमय एवं निसर्गतोऽधिगमतो वौपशमिकसम्यक्त्वमाप्नोति, यस्त्वन्तरकरणं न करोति स प्रथममेव यथाप्रवृत्नादिकरणत्रयेणैव विहितत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकं सम्यक्त्वं लभते, तल्लाभे च सम्यग्ज्ञानादिलाभ:, उक्तञ्च- "लभेण तस्स लभति हु आयहियं णाणदंसणश्चरितं । तं संसारसमुद्दे जीवेण अलखपु तु || १||" इति कृतं प्रसङ्गेन, यद्यपि चात्र सूत्रे स्वसंमत्या परव्याकरणाच्च सम्यक्त्वोत्पत्तौ दृष्टान्तसूचा न कृता तथाऽप्याद्यपदे श्रेयांसो द्वितीयपदे चिलातीपुत्रो निदर्शनमवगन्तव्यं तत्र श्रेयांसकथानकमिहैवाऽतिथिसंविभागव्रतभावनाद्वारे वक्ष्यति, चिलातीपुत्रकथा चेयम् For Personal & Private Use Only Jain Educationemnational सम्पक्त्वो त्याविधि गा. १४ ३ ।। ४६ ।। www.janbrary.org Page #70 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. पशो ॥४७॥ नयरंमि खिइपट्टे जियसत्तु नाम आसि नरनाहो । सयलतेउरसारा धारणिनामा य से देवी || १|| सो मतिखित्तभारो ती समं विसयोवखदुल्ललिओ । दोगुदगुब्व देवो गयंपि कालं न याणेइ || २ || तइया य तंमि नयरे निवसइ पुत्तो दियस्स एक्कस्स । चोहसविज्जाठाणाण पारगो जम्नदेवो नि || ३ || पंडियमाणी थद्धो सुइवाई जाइगव्विओ सो य दगुण नयरमज्झे, साहूजर्ण खिसई बहूहा || ४ || जिणसाराणस्स गिण्es अवण्णवायं च विविहिभंगीहिं । भइ य जणस्स पुरओ, सुइभावविवज्जिया एए ॥५॥ अह अन्नया कयाई समोसढो तत्थ बाहिरुज्जाणे । सुयिनामो सूरी, तस्सीसो सुव्वओ नामो || ६ || गोयरचरियपविडो सुणिउं धिज्जाइयस्स तं वत्तं । आगंतु गुरुपासे आलोएवं इमं भणइ ||७|| जइ तुब्भे अणुजाणह तोऽहं सक्खं समग्गलोयस्स । गंतु रायसहाएऽवणेमि पंडिच्चगव्वं से ||८|| तो भगइ गुरू अम्हं न जुत्तमेयं जओ इहम्हाणं । धम्मो खमापहाणो विरुज्झई सो विवाएणं || ९ || न य परिभवोऽवि एसो अवकोसपरीसहस्स सहणाओ । न य अतिथ तत्व सिद्धी, वायाओ जेण भणियं च ॥ १० ॥ "वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गती ||११|| एवं गुरुणा भणिए, सीसोऽपडिभणइ सुव्वइ सुयंमि । सइ सामत्थे तित्थष्पभावणाऽवस्स कायव्या ॥ १२ ॥ भणियं च 'पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कई अड्डेव य पभावगा भणिया ||१३||" एवं भणिऊण तओ नीहारिओ बंदिऊण गुरुचलणे । गुरुणाऽवि गुणं पिच्छंतएण न निवारिओ पच्छा ||१४|| भणिओ य तेण गंतॄण जण्णदेवा जहा तुम भद्द ! जिणसासणस्स निंद में विरयसि मूढजणपुरओ || १५|| तं किं अन्नाणाओं किं वा नाणेण गव्विओ संतो ? । जइ तावऽण्णाणाओ तो विरमसु भद्द ! एयाओ ||१६|| जओ- "जिणसासणस्स निंद कुणति अन्नाणओऽवि जे जीवा । ते हुति दुक्खभागी भवे २ नाणगुणहीणा ||१७||" उक्तञ्च "ज्ञानस्य ज्ञानिनां चैव निन्दाप्रद्वेषमत्सरैः । उपघातैश्व विघ्नैश्व, ज्ञानघ्नं कर्म बध्यते ||१८|| " अह जाणतो तो निवसभाएँ बहुसम्भलोयपच्चक्ख ? । कुणसु मए सह वार्य किं मूढजणं पयारेसि ? ||१९|| जो तुम्हें अम्हं वा हारिस्सइ तेण तस्स सीसेणं होयव्यन्ति पइण्णा इय भणिए तस्स सो कुविओ ॥ २० ॥ भणइ य-भो भो समणाहम ! गव्वभरिय जइ वहसि बायकंड्यं । तो एज्ज पहाए निवसहाए अवणेमि जेण तयं ॥ २१ ॥ एवंति मन्त्रिऊणं साहूवि समागओ निययवसहिं । उइयंसि दिवसनाहे उवडिओ नरवइसहाए ||२२|| पत्तो य जन्नदेवो, भणिओ समणेण भद्द ! एस अहं तुह हिज्जोवयणेणं समागओ नरवइसगासं ॥ २३॥ इण्हि च-राया सहाऍ सामी सब्भा एए विसिद्धलोया य। ता इह पमाणभूमी पभणसु जं किंपि भणिज्वं ||२४|| एत्यंतरंमि भणियं जन्नदेवेण भो ! भो ! अहमा तुम्भे, वेयाणुड्डाणविरहियत्ताओ मायंग व्व असिद्धो, For Personal & Private Use Only Jain Educationational |||४७ ।। www.o Brary.org Page #71 -------------------------------------------------------------------------- ________________ नवपद वृ. यशो ॥४८॥ परा मइला । जे पावह.? । अह मइलदेहवत्यहाप्रयनिग्रहः । सर्वभूतदया शोधात्तो जम्हा । न य हेऊ एस भणियव्यो ।।२५।। तयणुट्ठाणं सत्वं सोयविहिपुरस्सरं जओ भणिय। तुब्भे य असुइभूया, मलमइलियदेहवत्थेहिं ।।३६।। तो मुणिणा सम्यक्त्वो संलत्तं, लोयागमबाहिया पइण्णा ते । जम्हा जई पसस्था लोइयसत्थे य गिज्जति ।।२७।। तथा चोक्तम्- “साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि त्पादेचिला साधवः । तीर्थं पुनाति कालेन सद्यः साधुसमागमः ॥२८॥ वेदानुसारिभिरप्युक्तम्- “शुचिर्भूमिगतं तोयं, शुचिर्नारी पतिव्रता । तिपुत्रज्ञातं शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः ॥२९॥" हेऊवि ते असिद्धो जम्हा वेए विवज्जिया हिंसा । अम्हेवि तं न करिमो ता कह वेउत्तविहिरहिया ? ॥३०॥ उक्त च वेदे 'न हिंस्यात्सर्वभूतानीति' तयगुट्ठाणाभावो सोयाभावेण साहिओ जो य । सोवि अजुत्तो जम्हा सोयं खु अणेगहा भणियं ॥३१॥ तथा च वेदानुसारिणः-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥३२॥' सच्चाइसेवणाओ तो कह असुइत्तणं भवे अम्ह ? । अह मइलदेहवस्थेहऽसुइत्तणं तंपिहुं अजुत्तं ।।३३।। जओ भणियं “मलमइला पंकमइला धूलीमइला न ते नरा मइला । जे पावकम्ममइला ते मइला जीवलोयंमि ॥३४॥" इयं एवमाइवयणेहिं जाव स कओ निरुत्तरो तेणं । ताहे से सीसत्तं पडिवन्नो भावरहिओऽवि ।। ३५ ॥ उवसंहरिऊण तओ वायं साहू सभागओ वसहिं । अभिवंदिऊण सूरि & दिक्खं च दवावई तस्स ।। ३६ ।। पडिवन्नपालणं चिय महव्वयं होइ वीरपुरिसाणं । चितंतेणं तेणवि पडिवण्णा दव्वओ दिक्खा ।। ३७ ।। भणियं च- “छिज्जउ सीसं अह होउ बंधणं वयउ सव्वहा लच्छी । पडिवण्णापालणेसुं पुरिसाण जं होइ तं होउ ॥ ३८ ॥” अण्णया य–कत्थवि अत्थे संचोइयस्स से देवयाएँ परिणामो। भावेणवि संजाओ किंतु दुगुंछ न सो मुयइ ।। ३९ ।। सन्नायओऽवि सब्बे, उवसंता तस्स सावया जाया । नवरं भज्जाए कयं मूढाए कम्मणं तस्स ।। ४० ।। दिन्नं च भत्तपाणाइदाणवेलाए कहवि पच्छण्णं । अण्णाणाओ भुत्ते तयंमि सो जाओ सवियारो ।। ४१ ।। तो वयलोवभयाओ गहीयाणसणो मओ समाहिए। संपत्तो सुरलोयं, अपडिक्कंतो दुगुंछाए ।। ४२ ।। तेणं चिय वेरग्गेण सावि पडिवज्जिऊण पव्वज्जं । लज्जाएँ तमकहित्ता गुरूण कालेण कालगया ।। ४३ ।। पुवकयसुकयवसओ उववण्णा सावि देवलोयंमि । भुंजंति दिव्वलो(भो)ए दोवि तहिं देवभवजोग्गा ।। ४४ ।। इओ य–अस्थि इह भरहखेते मगहानामेण जणवओ रम्मो । तंमि पुरं रायगिहं गिहदेउलहट्टसोहिल्लं ।। ४५ ।। तत्थ धणसत्थवाहो वाहणधणधनसंपयाकलिओ । भद्दा य तस्स भज्जा दासी य चिलाइया तेसि ।। ४६ ।। अण्णया य–सो जण्णदेवदेवा ॥४८॥ तत्तो चविऊण आउयखयंमि । चेडीएँ तीएँ पुत्तो दुगुंछदोसेण संजाओ ।। ४७ ।। कयवयदियहेहिं तओ चिलाइपुत्तोत्ति से कयं नामं । संवड्ढिओ Jain Educa Koemabonal For Personal & Private Use Only w ibrary.org Page #72 -------------------------------------------------------------------------- ________________ नवपद वृ. यशो ॥४९॥ KO K५४ ॥ १च्या समाऽवि जाया रूवाइगुणेहि विक्खाया अस्थि धणसत्थवाहो तस्स सुया सुसमा यो अवसेवणाएँ सोवित्तु । कलाकलापणई ।। ५७ ॥ भो भो रायगिहमी ग वगंतूण संचलिया ॥५९॥ पत्ता रायाजा तव्वइयरं च आरक्लिए भणड कमेणं इओ य भज्जावि से चविउं ।। ४८ ।। । पंचण्ह सुयाणुवरिं जाया दुहियत्तणेणं भद्दाए । उवियसमयंगि अह सुंसुमत्ति तीसे कयं नामं ॥ ४९ । जुम्मंपच्छा बालग्गाहो चिलाइपुत्तो पिऊहि आणत्तो । दिल्लिं दिलियाएविहु तीएँ समं कुणई सोऽणालि ।। ५० ।। अह अण्णया य दिट्ठो, पिउणा से नीणिओ य गेहाओ! भमडंतो य कमेणं संपत्तो सीहगुहपल्लि ।। ५१ ॥ पल्लिवइसीहनायं समल्लिऊणं ठिओ य सो चंडो । कूरो दढप्पहारी, नित्तिसो सव्वकम्मेसु ।। ५२ ॥ तब्विगुणेहि पल्लीवइस्स कालेण बहुमओ जाओ होइच्चिय अहव इमं, सरिसा सरिसेसु रज्जंति ।। ५३ ।। उक्तञ्च–“मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् । ५४ ॥" वच्चंतेसु दिणेसुं पल्लिवई अण्णया मओ तत्थ । नियविक्कमेण सो चेव चोरसेणावई जाओ ॥५५।। इओ य.आऊरियलायण्णा नीसेस कलाकलावसंपुण्णा । सा सुंसुमाऽवि जाया रूवाइगुणेहि विक्खाया ॥५६।। सिट्ठा य तस्स पुरओ, रायगिहागंतुएण केणावि । तप्पडिबंधेण इमो चोरे सद्दाविउं भणइ ।। ५७ ।। भो भो रायगिहमी गच्छामो तत्थ धणवई पयडो । अस्थि धणसत्थवाहो तस्स सुया सुंसमा नाम ।।५८।। सा मह भज्जा होही, तुम्हाण धणं बहुप्पयारं च । एवं पलोभिया ते अब्भुवगंतूण संचलिया ॥५९।। पत्ता रायगिहमी रयणीए धणगिहे पविठ्ठा य । अवसेवणीऍ सोवित्तु गिहजणे हरियगिहसारा ॥६०॥ नीहरिया गेहाओ पल्लीवइणा य सुंसुमा गहिया । नाऊण धणो तव्वइयरं च आरक्खिए भणइ ।। ६१ ।। चोरेहिं जं विलुत्तं तं दव्वं सव्वमेव तुम्हाणं । गंतूण नियत्तावह मह दुहियं सुसुमं एक्कं ॥६२।। तो ते एवं भणिया, लग्गा चोराण मग्गओ सहसा । सोऽवि धणो सह पुत्तेहि निग्गओ तयणुमग्गेणं ॥६३।। एत्थंतरमि य-धणसत्थवाहदुक्खं, सुयाएँ विरहमि दारुणं नाउं । चोराण दंसणस्थव्व उग्गओ दिणयरो झत्ति । ॥६४॥ वच्चंतेही य दूरं सव्वेऽवि य पक्कणा गहियदव्वा । सह सुंसुमाए दिट्ठो, चिलाइपुत्तोऽवि दूरयरो ॥६५।। सनद्धबद्धकवएहिं तेहिं संपाविऊण | तं सिण्णं । हयविहयं काऊणं सव् उद्दालियं दव्वं ॥६६॥ तं वुत्तंतं दळु अग्गे काऊण सुसुमं चलिओ। आयट्टियकरवालो चिलाइपुत्तोऽवि तुरियपतो ॥६७॥ एत्यंतरंमि आरक्खिएहिं भणिओ धणो जहा अम्हे । भुक्खियतिसिया संता दुरं च विमुक्कनियदेसा ॥६८।। विसमा य इमा अडवी एसोऽवि | करालखग्गदुप्पेच्छो! तो किं इमीएँ एक्काएँ कारणे संसए पडिमो ॥६९।। नीतावप्युक्तम्-"त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥७०॥" वुत्तं धणेण भो! भो जइ एवं तो पयाह नियगेहं । अहयं पुण नियदुहियं घेत्तूणं आगमिस्सामि KA ॥७१।। एवं भणिऊण धणो, पुत्तेहि समं पयट्टिओ गंतुं । इयरेऽवि हु वाहुडिया, गहिउं रित्थं समत्थंपि ।।७२।। वच्चंतो जाव इमो नियडीहूओ चिलाइपुत्तस्स गिहमी रयणासया सुसमा नामाव । तपडिबंधणहानीसेस । ४४४४४ in E nerbang For Persona & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥५०॥ K सम्यक्त्वो त्पादेचिला तिपुत्रज्ञातं । ताव इमोऽविह तीसे सीसं खग्गेण गहिऊणं ॥७३॥ मा होउ मज्झ एसा मा वा एयाण चिंतयंतो य । वच्चइ तहेव पुरओ तेऽवि हु पेच्छंति तं देहं ।।७४|| सोयापूरियहियया पियपुत्ता सीसविराहियं देहं । गहिऊण पडिनियत्ता तिसाबुभुक्खाहि परितंता ।।७५।। तरुछायाएँ निविट्ठा, भणिया पिउणा य वच्छ! तुझेऽत्थ । गाढं छुहाभिभूया सक्कह न पयंपि गंतूणं ।।७६।। ता एण्हि-एक्कं जराएँ गहियं अन्नं धूयाए मरणदुक्खत्तं । मं मारिऊण भक्खह तो सुहिया जाह नियगेहं ।।७७॥ पुत्तेहिं भणियं हा हा अजुत्तमयं ताय ! तए अम्ह साहियं वयणं। एवं काउं अम्हे कस्स मुहं दंसइस्सामो? ।।७८।। एमेव जेट्टपुत्तेण भासियं तंपि वारियं तेहिं । एवं कमेण सव्वेहिं भासिए तो पिया भणइ ।।७९।। जइ एवं तो पच्छा एयं चिय मयकलेवरं खाह । भइणी' विगयरागा मुणिव्व वणपिडिमिच्छंता ।।८०॥ तो भक्खिऊण तं ते पत्ता गेहं चिलाइपुत्तोऽवि । तह वच्चंतो पासइ झाणगयं मुणिवरं एक्कं ।।८।। तं भणइ अहो समणा !, संखेवेण कहेसु मे धम्मं । अन्नह तुज्झवि सीसं छिन्दिस्सामी अहमिमंव ॥८२।। पडिबुज्झिहिन्ति उवओगपुव्वयं जाणिऊण मुणिणावि । उवसमविवेगसंवर पयत्तयं साहियं तस्स ।।८३।। तं सोऊणुवसंतो गंतूण विवित्तभुमिभायंमि । सो चिंतिउं पयट्टो एयाण पयाण को अस्थो ? ॥८४॥ हुँ नायमुवसमो ताव एत्थ कोहस्स जो परिच्चाओ । उइयस्स विहलकरणेण अणुइयस्सोदयनिरोहा ।।८५।। जओ-“दुग्गइगमणे सउणो सिवसग्गपहेसु किण्हसप्पोव्व । अत्तपरोभयसंतावदायगो दारुणो कोहो ॥८६॥" जावज्जीवं इण्हि होउ निवित्ती इमस्स ता मज्झ । इय चिंतिऊण मुक्कं करवालं दाहिणकराओ ।।९०॥ जोऽवि विवेओ मुणिणा, बीयट्ठाणंमि मज्झ आइट्ठो । तस्सवि भावत्थो दव्वसयणवत्थाइपरिहारो ।।८८।। जओ-"जत्तियमेत्ते जीवो संजोगे चित्तवल्लहे कुणइ । तत्तियमेत्ते सो सोयकीलए नियमणे निहइ ॥८९॥" एएऽवि परिच्चत्ता जावज्जीवाएँ ता मए इण्हि । इय चितिऊण सीसपि छडियं चत्तमोहेणं ॥९०।। इंदियनोइंदियपसरभंजणे संवरोऽवि किर होइ । सोऽवि मए पडिवन्नो विमुक्कदेहेण एताहे ।।९१।। काउस्सग्गेण ठिओ एवं परिचिंतिऊण स महप्पा । मुणिवइउवएसायत्तसत्तहियसारसंमत्तो ।।९२।। एत्थंतरंमि-सोणियगंधागयकीडियाहिं वज्जग्गधारतुंडाहिं । सो भक्खिउमारद्धो पायतलारब्भ जाव सिरं ।।९३।। तहवि न चलिओ झाणाओ किंपि जाओ य चालिणीसरिसो अड्ढाहियदियहेहिं मओ य पत्तो य सुरलोयं ।।९४।। भणियं च-"जो तिहिं पएहिं धम्मं समभिगओ संजमं समारूढो । उवसमविवेगसंवरं चिलाइपुत्तं नमसामि ॥९५॥ अहिसरिया पोएहिं सोणियगंधेण जस कीडीओ। खायंति उत्तमंगं, तं दुक्करकारगं वंदे ॥९६॥ धीरो चिलाइपुत्तो जो मुइंगलियाहि ॥५०॥ Jain Educa e rnational For Personal & Private Use Only w e brary.org Page #74 -------------------------------------------------------------------------- ________________ चालणिव्व कओ। सो तहवि खज्जमाणो पडिवन्नो उत्तमं अत्थं ॥९७॥ अड्ढाइज्जेहि राइंदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं । नवपदवृत्तिःम देव. अच्छरगुणसंकुलं रम्मं ॥९८॥" एवं संखेवेणं चरियं कहियं चिलाइपुतस्स । वित्थरओ विवरणाओ नेयं उवएसमालाए ॥९९।। श्रुतदेव्या: वशीप्रसादेन, सम्यकत्वं जायते यथा । इत्येतक्तथितं तस्य, दोषद्वारमथोच्यते ॥१००।॥५ ॥ सम्मत्तपरिभट्ठो जीवो दुक्खाण भायणं होइ । नंदमणियारसेट्ठी दिटुंतो एस्थ वस्थुम्मि ॥१५॥ सम्यक्त्वात्' अर्हच्छासनश्रद्वानलक्षणात् 'परिभ्रष्टः' च्युतः सम्यकत्वपरिभ्रष्टः, स तथाविधो 'जीवः' प्राणी 'दुःखानां' KB शारीरमानसानामसातोदयरूपाणां, कुगतिगामितयेति शेषः, 'भाजनं' पात्रं भवति' जायते, ननु प्रतिज्ञामात्रमेतद्, हटान्त: क ? इत्याशङ्कायामाहनन्दमणिकारश्रेष्ठी ‘दृष्टान्तो' निदर्शनं 'अत्र' वस्तुनि-सम्यक्त्वपरिभ्रंशाज्जीवस्य दुःखभाजनभवनलक्षणे, इति गाथाऽक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम् पुरा राजगृहपत्तने श्रेणिकराजकाले धनधान्यकनकरजतद्वीपदचतुष्पदादिसम्पदुपेतो नन्दमणिकारो गृहपतिरासीत्, तत्र च तदा श्रीमन्महावीरस्वामी समवसृतः, कौतुकादिना च नन्दमणिकारस्तत्समीपं गतः, भगवता च प्रारब्धा धर्मदेशना, प्ररूपितो नारकतिर्यनरामरभवेषु दुःखगहन: संसारः, व्याख्याता नि:शरणता प्राणिगणस्य, दर्शित: साधुश्रावकभेदेन द्विविध: संसारसागरोत्तरणहेतुर्धर्मः, तं च समाकर्ण्य प्रतिबुद्धा अनेके प्राणिन:, सोऽपि नन्दोऽत्रान्तरेऽभ्युत्थाय भगवन्तममिवन्द्य च श्रावकत्वं प्रपेदे । अन्यदा च त्रैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रव्राजनार्थं गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौषधिको बभूव, अस्तंगते रवौ विहित: सायंतनावश्यकविधिः, धर्मध्यानरतस्य चास्य कस्याञ्चिद्वेलायां पिपासावेदना प्रादुरभूत, ततस्तया बाध्यमानश्चिन्तयामास-न किञ्चिदुदकं विना जन्तूनां, यतो जलमन्तरेण गाढतृड्वेदनादोदूयमानमानसा प्रियन्त एव प्राणिनः, अत एव । लोका वापीकूपतडागादीन् जलाशयान् कारयन्ति, अतोऽहमपि यदि रजन्यां प्राणत्यागं न करिष्ये तदा कमपि जलाशयं कारयिष्ये, एवं च । मिथ्यात्वोदयप्रतिपतितसम्यक्त्वरत्नस्यानुचिन्तयतः कथमपि विभाता रात्रिः, प्रभातसमये च तथैव प्रतिपतितभावस्तथाविधविशिष्ट-प्राभृतकहस्तो गतो | राजकुलं, दृष्टो राजा, ढौकनीयार्पणपूर्वकं च याचितो जलाशयनिमित्तं भूमिखण्डं, दतं राज्ञा, कारयितुमारब्धस्तत्र वापी, कालेन निष्पन्ना सा, तस्या: इस कारितानि चत्वारि द्वाराणि, चतुर्वपि द्वारेषु कारिता: सहकाराधारामाः, तदासन्न एव विधापितो वैदेशिकयोग्य: प्रतिश्रयः प्रवर्त्तिता दानशाला, एवं च | प्रभूतद्रविणजातं व्ययित्वा तत्रैवातिमूर्च्छित: कदाचिदनुपक्रममणीयव्याधि विद्धवपुरातध्यानोपगतो मृत्वा तस्यामेव वाप्यां गर्भजशालूरत्वेनोदपादि, जकाले धनधान्यकनकरजननशावता च प्रारब्धा धर्मदेशनातं च समाकर्ण्य प्रतिबुद्धा करय प्रजाजनार्थ मवसृतः, कौतुकादिना च नातः साधुश्रावकभेदेन द्विविधः स भगवति सिन्धुविषयमुदायनराज ॥५१ lain Educe Kerational For Persona Private Use Only rary.org Page #75 -------------------------------------------------------------------------- ________________ नवपद सम्यक्त्व गुण: गा.१६ धनसार्थ व. यशो वाह कथा लोकाश्च तत्र विश्रामादिनिमित्तमायाता: प्रतिपादयन्ति-यथा धन्यः स नन्दमणिकारो येनेयमेवंविधारण्यभूमिरिव विविधकमलोपशोभिता सीतेव सन्निहितसदारामा वृत्ति:मू.देव. नवयौवनसुभगाङ्गनेव विशिष्टनरानन्ददायिनी वाापी समुत्पादिता, इत्यादि श्लाधादिकंच लोकैर्विधीयमानमाकर्ण्य तस्यान्यदा नन्दजीवस्य क्वचिदेवंविधं श्रुतपूर्व वचनमितीहापोहादि कुर्वतो जातिस्मरणमभूत्, ज्ञातवांश्च पूर्वभवप्रतिपन्नदेशविरतिभङ्गवृत्तान्तं, तत्कृतं च कुयोनिपातं, गतो विषादं, ततश्च सैव ॥५२॥ देशविरति: स्वीकृता, इतश्च प्रभृति प्रासुकजलं मे पानं शुष्कशेवालादिराहारः, एवं प्रतिपन्नव्रतस्यास्य व्यतिक्रान्त: कियानपि काल:, अन्यदा तत्रैव ग्रामनगरादिषु विहरन् पुन: समवसृतस्तत्र वर्द्धमानस्वामी, जातो लोकप्रवादः, जलाद्यानयनायातश्राविकासला-पश्रवणतस्तस्यापि शालुरस्य जाता भगवदर्शनवन्दनादीच्छा, निर्गतस्ततः, शुभाध्यवसायो गन्तुमारब्धः, अन्तराले च तुरङ्गखरखुरचूर्णितदेहो व्रताधुच्चारयित्वा स्वयमेव परिहत्याष्टादश पापस्थानानि मृतो देवलोकमुत्पन्न इति कथासक्षेपः, विस्तरस्तु ज्ञाताधर्मकथातोऽवसेयः । उक्तं चतुर्थं दोषद्वारं सम्यक्त्वस्य, अधुना गुणद्वारं पञ्चममाह सम्मत्तस्स गुणोऽयं अचिंतचिंतामणिस्स जं लहइ । सिवसग्गमणुयकुहसंगयाणि धणसत्यवाहोव्व ॥१६॥ सम्यक्त्वस्य' उक्तरूपस्य 'गुणः' लाभ: 'अयं' एष: अचिन्त्यमाहात्म्य: चिन्तामणिरचिन्त्यचिन्तामणिरिति शाकपार्थिवादिदर्शनान्मध्यपदलोपी समासस्तस्येति, अचिन्त्यमाहात्म्यता चाचिन्तितमोक्षादिफलप्रापकत्वात्, चिन्तामण्युपमानं च विशिष्टभावरत्नत्वादस्येति भावनीयं, यत: किं ?-यत् ‘लभते' प्राप्नोति सम्यक्त्वपरिणतो जीव इति शेषः, किमित्याह-शिवश्च-मोक्षः स्वर्गश्च-नाक: मनुजाश्च मनुष्या: शिवस्वर्गमनुजास्तेषां सुखानि| शर्माणि तै: संगतानि - सङ्गमा: शिवस्वर्गमनुजसुखसङ्गतानि, तानि यल्लभते जीव: एव सम्यक्त्वगुण इति भावार्थ:, क एव ? - धनसार्थवाह इव | प्रथमतीर्थकरजीव इवेति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्य:, तच्चेदम् - अस्मिन् जम्बूद्वीपे, द्वीपे पश्चिमविदेहसत्क्षेत्रे । अस्ति क्षितिप्रतिष्ठितनगरं सुरनगरसमविभवम् ।।१।। पालयति तत्तदानीं, प्रसन्नचन्द्रे नरेश्चरे नीत्या । तत्र धनसार्थवाहो बभूव निजविभवजितधनदः ।।२।। स वसन्तपुरं चलित: कदापि तद्योग्यभाण्डमादाय । जनबोधनाय पटहेन घोषणां कारयामास ।।३।। यथा-भो भो लोका: ! सम्प्रति धनोऽभुत: प्रस्थितो वसन्तपुरम् । तद् यस्य तत्र गमने वाञ्छाऽस्ति स तेन सममेतु ॥४॥ K पथ्यदनभाण्डमूल्यप्रवहणवस्त्रादि यस्य यन्नास्ति । तस्य स एव विधास्यति, तेनाक्षणं समस्तेन ।।५।। श्रुत्वा घोषणमेवं तस्य ततो विविधकार्यकृतचित्ताः । चेलु: सेवककृपणव्यवहारकप्रभृतयोऽनेके ।।६।। अत्रान्तरे-श्रीधर्मघोषसूरिः, कुतोऽपि तद्घोषणां समाकर्ण्य । प्रेषयति स्म मुनियुगं, समीपमथ माणिभद्रस्य For Personal Private Use Only ॥५२ Jain Educal Kerational walKIbrary.org Page #76 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥५३॥ ।।७।। सर्वाधिकारचिन्तनपरायणस्य खलु सार्थवाहस्य । तस्य सकासे प्रहितं यतियुगलं सूरिणा तेन ||८|| युग्मम् । निजगृहसमागतं तत् साधुयुगं वीक्ष्य माणिभद्रोऽथ । अभिवन्द्य विनयसारं, पप्रच्छागमनहेतुमसौ || ९ || साधुभ्यामुक्तम्- भो ! धर्मघोषसूरिभिरावां प्रहितौ समागतावत्र । धनसार्थपतेः श्रुत्वा, वसन्तपुरसंमुखं गमनम् ||१०|| तेन समं जिगमिषवोऽस्मत्पूज्या यदि च स बहुमति । कुरुते । इत्युक्तः सोऽवादीदनुग्रहः सार्थवाहस्य || ११ | किन्तुस्वयमेव गमन-समये सूरिभिरागत्य सार्थवाहोऽपि । भणनीय इति गदित्वा नत्वा तौ प्रेषयामास ॥ १२ ॥ गत्वा तपस्वियुग्मेन तेन सर्वं निवेदितं सूरेः । तेनाथ तदनुमन्य स्वधर्मनिरतेन संतस्थे || १३|| अन्यस्मिन्नहनि ततः प्रशस्ततिथिकरणयोगनक्षत्रे । प्रस्थानमेष चक्रे नगरादविदूरभूभागे ॥ १४ ॥ तत्रस्थस्यायाता आचार्यास्तस्य दर्शननिमित्तम् । बहुमुनिजनपरिवारा, दृष्टा धनसार्थवाहेन ॥ १५ ॥ उत्थायासनदानाद्युचितप्रतिपत्तिपूर्वमभिवन्द्य । किं यूयमपि समेष्यथ मया समं पृष्टवानेवम् ||१६|| अनुमन्यते यदि भवानित्येवं सूरयोऽपि तं बभणुः । आहूय सूपकारं तदनन्तरमुक्तावानेषः ||१७|| भो भद्र ! यद् यदा वामीषामनादि कल्पते किञ्चित् । मुनिपुङ्गवेभ्य एभ्यः तत्सर्वं देयमविकल्पम् ||१८|| एवं श्रुत्वाऽऽचार्येण पुनरप्युक्तं यथा न सार्थपते ! आहारादिकमित्थं विचिन्तितं कल्पतेऽस्माकम् ॥ १९ ॥ यन्न कृतं नानुमतं न कारितं किन्त्वचिन्तितं गृहिणा । आत्मार्थमेव रचितं प्रायोग्यं तद यतो व्रतिनाम ।।२०।। अत्रान्तरे धनस्य प्राभृतिकं कश्चिदर्पयामास । परिपक्कसुरभिसहकारसत्फलैः स्थालमापूर्णम् ॥ २१॥ तद्वीक्ष्य सार्थपतिना हृष्टेनोचे यथाऽनुगृणा । भगवन्तः ! संप्रति मामुचितफलग्रहणतो यूयम् ॥ २२॥ आचार्यैरुक्तम्- सम्प्रत्येव निवेदितमेवं भवतो यथा गृहस्थैर्यत् । आहारादि कृतं स्यात् स्वार्थं तक्तल्पतेऽस्माकम् ।।२३।। कन्दफलमूलकादि तु शस्त्रोपहंत न यत्तदस्माकम् । स्प्रष्टुमपि नोचितं स्यात् किं पुनरिह खादितुं ? भद्र ! ||२४|| तच्छ्रुत्वा तेन ततो, भणितमहो ! दुष्करं व्रतं भवताम् । शाश्चतसौख्यो मोक्षः सुखेन न प्राप्यते यद्वा ॥ २५ ॥ एवं यद्यपि भवतामस्माभिः स्तोकमेव किल कार्यम् पथि गच्छतां तथाऽपि स्यादपि तदवश्यमादेश्यम् ॥ २६ ॥ इत्युक्त्वा प्रणिपत्य प्रशस्य च प्राहिणोदसौ सूरीन् । तेऽप्युक्तधर्मलाभाः स्थण्डिलभुवमागताः शुद्धम् ||२७|| स्वाध्यायध्यानपरास्तत्र स्थित्वा विभावरीं सकलाम् । याताः प्रभातसमये (ग्रं. १५००) साकं धनसार्थवाहेन ।। २८।। तदा च तापयति महीपृष्टं शोषयति जलाशयांस्तृषं तनुते । नाशयति सरसभावान्निदाघसमयो गतो वृद्धिम् ॥ २९ ॥ एवंविधे च काले गच्छन् सततप्रयाणकैः सार्थः । विविधश्चापदभीमां प्राप्तो विषमाटवीमेकाम् ||३०|| सर्जार्जुनसरलतमालतालहिंतालसल्लकैर्वृक्षैः । अवरुद्धकरप्रसरः सूरोऽपि न लक्ष्यते यत्र ||३१|| अवान्तरे-ग्रीष्मेण धरावलयं समस्तमुत्तापितं विलोक्यैव । तस्याश्वासनहेतोः पयोदसमयः समायातः ॥ ३२॥ ततः - तडिदुच्चलप्रतापो ग्रीष्मं गुरुगर्जितेन For Personal & Private Use Only ॥५३॥ Page #77 -------------------------------------------------------------------------- ________________ नवपद धनसार्थ वाह कथा तर्जयति । धारासारप्रहरणविभीषणो वीर इव जलदः ॥३३।। एवंविधे च समये विज्ञाय धनोऽतिमार्गदुर्गमताम् । आपृच्छ्य सार्थिकजनं तत्रैवावस्थितिं चक्रे वत्तिम.देव. ॥३४।। भाण्डादिविनाशभयाद्विधाय किञ्चिच्च गुणलयनिकादि । तस्थुः सार्थिकलोका: वर्षानिर्वाहणनिमित्तम् ।।३५।। तदा च-सार्थस्य बहुजनत्वात् पथस्य व. यशो K बहुदिवसलवनीयत्वात् । अभ्यधिकदानभावाद्धनस्य सार्थे समस्तेऽपि ॥३६।। पाथेयादि क्षीणं पश्चात्तापं गतश्च तल्लोकः। लग्नश्च कन्दफलमूलभक्षणे ॥५४॥ पीडित: क्षुधया ॥३७।। तत:-कथितं धनस्य रात्रौ पल्यङ्कगतस्य माणिभद्रेण । नाथ ! यथा संपन्न: सार्थजनः क्षीणपथ्यदन: ।।३८।। कन्दफलमूलकाशी, तापसवृत्ति समाश्रित इदानीम् । लज्जां विमुच्य परिहत्य पौरुषं मुक्तमर्यादः ।।३९।। यत:-मानं मुञ्चति गौरवं परिहरत्यायाति दैन्यात्मतां, लज्जामुत्सृजति श्रयत्यकरुणां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृतीर्नानाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी क्षुधापीडित: ? ॥४०॥" एतच्चाकर्ण्य धनः क्षणमात्रं चिन्तया समाक्रान्त: । तामीर्ण्ययेव निद्रा, नुनोद तदनन्तरं तस्य ॥४१।। अत्रान्तरे रजन्याः, पश्चिमयामेऽश्चमन्दुरापाल: । आर्यामेकामपठद्धनसार्थपतिं समुद्दिश्य ।।४२।। 'पालयति प्रतिपन्नान् विषमदशामागतोऽपि सन्नाथः। खण्डीभूतोऽपि शशी कुमुदानि विकाशयत्यथवा ॥४३॥' श्रुत्वैतां सार्थपति: विमुच्य निद्रां विचिन्तयामास । स्तवनच्छलेन नन्वहमनेन संप्रत्युपालब्धः ।।४४।। तक्तोऽत्र सार्थमध्ये, गाढं दुःखार्दितोऽस्ति ? चिन्तयतः । सूरिप्रमुखा मुनयः, सहसा तस्यागताश्चित्तम् ।।४५।। हा हा नैतावन्तं, कालं तेषां मया महाव्रतिनाम् । नामापि सङ्ग्रहीतं, प्रतिजागरणादि दूरेऽस्तु ॥४६।। कन्दफलादि तु तेषामभक्ष्यामिह तेन ते महामुनयः । अत्यन्तदुःखभाजो मच्चेतस्तर्कयत्येवम् ।।४७।। अहह ! प्रमादमदिरादारुणता यत्सदा कुचिन्तासु । प्रेरयति जनं सद्विषयबुद्विचैतन्यमपहरति ।।४८।। तदिदानीमपि गत्वा प्रतिजागरणं करोम्युषसि तेषाम् । चिन्तयतस्तस्यैवं पठितार्या यामपालेन ।।४९।। 'संसारेऽत्र मनुष्यो घटनं केनापि तेन सह लभते । दैवस्यानभिलषतोऽपि यद्वशात्पतति सुखराशौ ॥५०॥' एतां च पठ्यमानामाकर्ण्य धनोऽपि चेतसा तुष्ट: । मुनिसङ्गमोऽनया मे सुखावहः सूचितो यस्मात् ।।५१।। अत्रावसरे पठितं कालनिवेदकेन-'भूषितभुवनाभोगो दोषान्तकरः समुत्थितो भानुः । दर्शयितुमिव तवायं समगुणभावेन मित्रत्वम् ॥५२॥' उत्थाय तत: कृत्वा प्रभातकृत्यानि सार्थवाहोऽपि । अगमत् सूरिसमीपं बहुभिः परिवारितो लोकैः ।।५३।। तत्र च गतेन तेन-कारुण्यस्य निवासो धृतेर्निधानं निकेतनं K नीते: । वेश्म चतुर्विधबुद्धेराधारः साधुधर्मस्य ॥५४॥ सन्तोषामृतजलधि: क्रोधोद्धतदहनसजलजलवाहः । श्रीधर्मघोषसूरिर्मुनिभिः परिवारितो दृष्ट: K ५५।। अभिवन्दितश्च भकत्या सह मुनिभिरसौ प्रहृष्टचित्तेन । सार्थप्रभुणाऽऽत्मानं कुतार्थमभिमन्यमानेन ।।५६।। गुरुणाऽभिनन्दितोऽसौ सादरमथ KS 800300308808006080 । Jain Educ a ternational For Personal & Private Use Only w eibrary.org Page #78 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥५५॥ धर्मलाभवचनेन । भवमूलकर्मकुलशैलदलनवज्रानलेनोच्चैः ॥५७।। उपविश्य ततोऽवादीद्धनो यथा नाथ ! पुण्यरहितस्य । रोहति न कल्पवृक्षो गृहे न वा पतति वसुधारा ।।५८।। यतः-संसारजलधिपोतं समतृणमणिलेष्टुकनकरिपुसुहृदम् । संप्राप्यापि भवन्तं सद्वर्मनिवेदकं सुगुरुम् ।।५९।। न श्रुतममृतसमानं वचनं . न कृता जगत्प्रशस्या च तव चरणकमलसेवा विहिता च न ते क्वचिच्चिन्ता ॥६०॥ युग्मम् । तदिदं प्रमादकरणं सहनीयं नाथ ! मामकं भवता । एतद्वचनावसितौ सूरिस्तमवोचदुचितज्ञः ।।६१।। यथा-सार्थपते ! सन्तापं मा गास्तवं येन सर्वमेवेह । कृतमस्माकं भवता पालयता क्रूरसत्त्वेभ्य: ॥६२।। आहारादि यथासंभवं च देशादियोग्यतासदृशम् । त्वत्सार्थिकलोकेभ्य: सर्वं संपद्यतेऽस्माकम् ।।६३॥ ततो धनेनोक्तम्-संस्थापना वचोभि: किममीभिर्नाथ ! बहुभिरप्युक्तै:?। लज्जे स्म सर्वथाऽहं प्रमादचरितेन खल्वमुना ॥६४॥ तस्मादनुग्रहं मे विधाय संप्रेषयस्व मुनियुग्मम् । तत्प्रायोग्यं किञ्चिद् येनाहं X संप्रयच्छामि ॥६५।। अप्रतिपात्यं भावं गुरुरपि विज्ञाय तस्य तमुवाच । एवं क्रियते सुन्दर ! किन्तु यतीनां यदिह कल्प्यम् ।।६६।। तज्जानात्येव भवान् सोऽपि प्रतिवक्ति नाथ ! जानामि । यदनुचितं साधूनां तन्नैव विभो ! प्रदास्यामि ।।६७।। तदनन्तरमाचार्यैस्तपस्विसङ्घाटक: समादिष्ट: । गमनार्थं तत्र धनोऽप्यभिवन्द्य गतो निजावासम् ॥६८।। क्षणमात्रेणायातं निजानुमार्गेण वीक्ष्य मुनियुग्मम् । अवलोकयति स्म धनस्तदा च तद्योग्यमशनादि ।।६९।। भवितव्यतानियोगाद् न यावदन्यन्निरीक्षितं किञ्चित् । स्त्यानमुपादाय धृतं यतिपुरतस्तावदुपतस्थौ ॥७०।। उक्तवांश्च-यदि कल्पनीयमेतत्तदाऽनुगृह्णीत कुरुत । मत्तोषम् । कल्पत इत्युक्त्वा तैमुनिभिरुपस्थापितं पात्रम् ॥७१।। ततश्च-परिवर्द्वमानशुभकण्डकेन तद्भावसारचित्तेन । निजजन्मजीवितधनं कृतार्थमभिमन्यमानेन ॥७२॥ दत्तं घृतं मुनिभ्य: परमानन्दोत्थपुलकिना तावत् । परिपूर्णमिति भणद्भिर्यावत्तैः संवृतं पात्रम् ।।७३।। अभिवन्द्य भावसारं तदनु प्रस्थापिताश्च तेनैते । प्रवितीर्णधर्मलाभा यथासमायातमुपजग्मुः ॥७४।। ततश्च सार्थवाहेन-तद्भावसारदानप्रभावतो बोधिबीजमुपचित्य । भव्यत्वपाककारणमपारभवजलधितीरापम् ॥७५।। निर्वर्तित: सुखौघ: सुरमनुजभवेषु शिवसुखसमानः । संसारमहाजलधिर्मुक्तितटी निकटमानीता ॥७६।। युग्मम् । तदनूत्तरोत्तरगुणक्रमेण समुपायॆ तीर्थकृत्त्वं च । तस्मात्त्रयोदशभवेऽनुभूयसिद्धि च संप्राप्त: ।।७७।। तत्त्रयोदशभवसूचिका चेय नियुक्तिगाथा, यथा- "धण १ मिहुण २ सुर ३ महब्बल ४ ललियंगय ५ वइरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज्ज ९ अच्चुय १० चक्की ११ सव्वट्ठ १२ उसभे १३ य ॥७८॥" एवं च तस्य-सम्यक्त्वबीजमात्रेऽप्यवाप्यते यदि तथा फलाकलना । साक्षात्सम्यक्त्वाप्तौ तदेह तक्ति न यद्भवति ॥७९।। तथाहि-अशमसुखनिधानं धाम संविग्नतायाः, भवसुखविमुखत्वोद्दीपने सद्विवेक: । नर-नरकपशुत्वोच्छेदहेतुनराणां, शिवसुखतरुमूलं शुद्धसम्यक्त्वलाभ: ।।८०। उक्तञ्च-“सम्यक्त्वमेकं . Jain Educ a tional For Personal Private Use Only ww.xMorary.org Page #79 -------------------------------------------------------------------------- ________________ अतिचारा गा. १८ मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्पम् । शङ्कादिदोषापहृतं विशुद्धं, न तस्य तिर्यङ्नरके भयं स्यात् ।।८१।। प्रस्तुतार्थोपयोग्येतक्तिञ्चिदत्र निवेदितम् नवपदवतिःम देव. वृषभाख्यानकाज्ज्ञेयः, शेषश्चरितविस्तरः ।।८२।। वृ. यशो व्याख्यातं सम्यक्त्वस्य पञ्चमं गुणद्वारमधुना क्रमप्राप्तं षष्ठं यतनाद्वारमुच्यते॥५६॥ ___ लोइयतित्थे उण पहाणदाणपेसवणपिंडहुणणाई। संकंतुवरागाइसु लोइयतवकरणमिच्चाई ॥१७॥ लोइयतित्थे'त्ति तीर्यतेऽनेनेति तीर्थ, तच्चेह द्रव्यतीर्थ नद्यादिसमभागरूपं, न भावतीर्थम्, अत एव लोके-जने साधु भवं वा लौकिकं तच्च तत्तीर्थं चेति तत्तथा तत्र, किमित्याह-स्नानदानप्रेषणपिण्डहवनादि, न कर्त्तव्यमिति शेषः, पुन:शब्दश्च विशेषणार्थः, तत एवं विशिष्टि-' Kलौकिकतीर्थे' गङ्गाकुशावर्तकनकखलादिके धर्मार्थिना धर्मनिमित्तं स्नानादि न विधेयं, तत्र स्नानं-शरीरस्य शौचकरणं दानं-धिग्जातिभ्यो वितरणं प्रेषणं अस्थ्यादेः प्रस्थापनं "पिंड' त्ति अवयवमात्रेण समुदायस्य विवक्षितत्वात्पिण्डप्रदानं-मृतपित्रादिनिमित्तं पिण्डपातकरणं 'हुणणं' ति हवन-वह्नौ घृतादिप्रक्षेपणं, आदिशब्दाद्विशिष्टयोगानुष्ठानतन्निवासादिग्रहः, कदा चेदं न कर्त्तव्यमित्याह-सङ्क्रान्तिश्च-उत्तरायणादि सं(उ)परागश्च-सूर्यचन्द्रमसोर्ग्रहणं तावादी येषां व्यतीपातादीनां ते तथा तेषु, अयमर्थ:-लौकिकर्तीर्थं गत्वा सङ्क्रान्त्यादिषु स्नानादि न कर्त्तव्यं, यद्वा पृथगेव सम्बन्धः, लौकिकतीर्थं स्नानादि न कर्त्तव्यं, सङ्क्रान्त्यादिषु च यल्लौकिकैस्तिलदानादि क्रियते तन्न कर्तव्यमिति शेषः, अयमेव चाभिप्रायो मूलवृत्तौ लक्ष्यते, 'हुणणाई' त्ति आदिशब्देन सूतकादिग्रहणात्, तथा 'लौकिकतप:करणं' वत्सद्वादश्यादिष्वनग्निपक्कभक्षणादि, न कर्त्तव्यमिति संबन्ध इति, आदिशब्देन च“पडिवन्नदंसणस य ण वंदिउं पणमिउं च कप्पंति । अन्नाइं चेइयाइं परतित्थियदेवयाइं च ॥१॥ धम्मग्गिट्ठिगवण्हिग अणाहसालातलायपवबंधे । पिप्पलअसंजयाणं पावारफलाइ गोदाणं ॥३॥' इत्यादि यदुक्तं ग्रन्थान्तरे तदपि सर्वं गुरुलघ्वालोचने यथाऽन्येषां स्थिरीकरणप्रवृत्या मिथ्यात्वादिविषयं न भवति तथा पर्यालोच्य विधेयमिति सूचितम्, एवं च कुर्वता सम्यक्त्वयतनाऽऽपराधिता भवतीति गाथाऽक्षरार्थः ।।१७।। व्याख्यातं यतनाद्वारं षष्ठं, सम्प्रत्यतिचारद्वारं सम्यक्त्वस्य सप्तममभिधीयत __एत्थ य संका कंखा विइगिच्छा अन्नतिथियपसंसा । परतिस्थिओवसेवा य पंच दूसंति सम्मत्तं ॥१८॥ अत्रे'ति सम्यक्त्वे चकारोऽनुक्तविशेषणसमुच्चये, ततो निश्चयतः प्रतिपतिते व्यवहारतो मलिनीकृते, किं ?-शङ्का काङ्क्षा ॥५६॥ Jain Educa t ional For Personal & Private Use Only www .brary.org Page #80 -------------------------------------------------------------------------- ________________ 0880RR विविचित्साऽन्यतीर्थिकप्रशंसा परतीर्थिकोपसेवा च, एता: पञ्च भवन्तीतिशेष:, जाताश्च किं कुर्वन्ति इत्याह-' दुषयन्ति' विकृति नयन्त्यपनयन्ति नवपदवृत्ति:मू.देव. वा सम्यक्त्वं, तत्र शङ्का-भगवदर्हत्प्रणीतात्यन्तगहनधर्मास्तिकायादिपदार्थेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु किमेवं स्यान्नैवमिति संशयकरणं, उक्तं हिवृ. यशो "संसयकरणं संका' सा तु देशसर्वभेदाद्विधिा, देशशङ्का देशविषया, यथा किमयमात्माऽसङख्येयप्रदेशोऽप्रदेशो वेति, सर्वशङ्का ॥५७॥ KS समस्तास्तिकायव्रात एव किमित्थं नेत्थं वेति, काङ्क्षा अन्यान्यसुगतादिप्रणीतदर्शनाभिलाष:, यथोक्तम्- "कंखा अन्नन्नदंसणग्गाहो' साऽपि तथैव से द्विधा, देशकाङ्क्षा-एकदेशविषया, यथा शोभनं सौगतदर्शनमेकं, अत्र चित्तजयप्रतिपादनात् तस्य च प्रधानमुक्त्युपायत्वादिति, सर्वकाङ्क्षा तु सर्वाण्येव कपिलकणभक्षाक्षपादादिमतान्यहिंसाप्रतिपादनपरत्वादिह लोके चात्यन्तिकक्लेशप्रतिपादकत्वात्सुन्दराणीत्यभिलाष: । 'विचिकित्सा' युक्त्यागमोपपन्नेष्वर्थेषु सत्सु फलं प्रति संमोहो, यथा-किमस्य महत: सिकताकणकवलकल्पतप:क्लेशस्यायत्यां मम फलसम्पदविता न वेति, उभयथा हि कृषीबलादीनां क्रिया: दृश्यन्ते-फलवत्यो निष्फलाश्चेति, उक्तञ्च-"संतंमि विचिकिच्छा सिज्झेज्ज न मे अयं अट्ठो' न चेयं शकैवेत्याशङ्कनीयं, सा हि सकलासकलपदार्थभाक्, तेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव, अथवा “विउगुच्छ' ति विद्वज्जुगुप्सा, विद्वांस:-साधवो ज्ञातभवस्वरूपत्वेन त्यक्तसर्वसङ्गास्तेषां जुगुप्सानिन्दा, यथाऽस्नानत: प्रस्वेदजलोपचितबहुलमलगन्धवपुषोऽमी, को वा दोषः स्यादेतेषां यदि प्राशुकजलेनाङ्गक्षालनं कुर्युरिति । 'अन्यतीर्थिकप्रशंसे' ति अन्येपरे सर्वज्ञप्रणीततीर्थवर्त्तिभ्यस्ते च ते तीर्थकाश्च-शाक्यादयस्तेषां प्रशंसा-स्तुतिरिति विग्रहः, सा च यथा-पुण्यभाज एते शाक्यादयो दयालुत्वादित्यादि, उक्तञ्च-“परपासंडपसंसा सक्काईणमिह वण्णवाओ उ' । 'परतीथिकोपसेवा चे' ति परतीर्थिका:- शाक्यादय एव तेषामुपसेवा-उपासना तत्पार्श्वगमनतद्वचनश्श्रवणतत्समीपावस्थानादिरूपा, तैः सह परिचय इति योऽर्थः, अत एव परपाषण्डसंस्तव इति संस्तवशब्देनान्यत्र परिचयो व्याख्यातः, यथोक्तम्- "तेहि सह परिचयो जो स संथवो होइ नायव्यो ।' सम्यक्त्वातिचारत्वं च शङ्कादीनां चित्तमालिन्यजिनाविश्चासादिहेतुत्वतो भावनीयमिति गाथार्थ: ।।१८।। अत्र च सूत्रानुपात्ता अपि शङ्कादिपदेषु मूलवृत्तौ प्रपञ्चितज्ञशिष्यानुग्रहाय दृष्टान्ता: सूचिताः, ते च सुखावगमाय सविस्तरा एव लिख्यन्ते, तत्र शङ्कायां तावज्ज्ञाताधर्मकथाप्रसिद्धगृहीतमयूराण्डकसार्थवाहपुत्रकथानकं कथ्यते 8॥५७॥ इहैव जम्बूद्वीपे भारतक्षेत्रालङ्कारभूता चम्पा नगरी, तस्या उत्तरपूर्वस्यां दिशि सुरभिशीतलच्छायविविधवनखण्डमण्डितं सर्वर्तुकप्रसवफलपचयकलितं For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ नवपद सुभूमिभागाभिधानमुद्यानं, तदेकदेशवर्तिमालुकाकच्छनिवासिन्येका वनमयूरी बभूव, सा चान्यदा स्वकालक्रमोपचितं कललताधारमनुपहतमखण्ड-पाण्डुरमण्डकयुममसूत, काङ्क्षायणं वृत्तिःमू.देव.श इतश्च तस्यामेव चम्पायां तदा जिनदत्तसागरदत्तपुत्रौ सहपांशुक्रीडितौ परस्परं मित्रत्वसंपन्नौ सार्थवाहसुतावभूतां, तौ च कदाचित्र कुशध्व सुभूमिभागोद्यानमुद्यानत्रियमनुभवितुमशनपानखाद्यस्वाधूपपुष्पगंधादि समादाय गणिकया देवदत्तया परिगतौ समागतौ, तत्र च पुष्करिणीषु नानाविधभङ्गीभिर्जलक्रीडां जोदा ॥५८॥ विधाय देवदत्तया सार्द्ध कामभोगलालसौ चिरं स्थित्वा तस्यैवोद्यानस्य रम्यरम्यतरान् प्रदेशानवलोकयन्तौ तमेव मालुकाकक्षं प्रविविशतुः, ततश्च सा वनमयूरी तावालोक्य वस्तमानसा महत: केकारवान् कुर्वती ततो निष्कम्य तदनतिदूरवर्त्तिवृक्षशाखााधिरुढा सार्थवाहपुत्रौ मालुकाकक्षं चानिमेषया दृष्ट्याऽवलोकयन्ती तस्थौ, तौ तु तां वनमयुरी तथा दृष्ट्वा परस्परं मन्त्रितवन्तौ-यथा भवितव्यमत्र केनचिक्तारणेन येनागतमात्रावेवावां न दृष्ट्वेयं वनशिखण्डिनी खण्डितेव महादुःखाभिभूता जाता, न चैतावतैव स्थिता, किन्तु वासवशविवशदृष्टिरितो निर्गत्याऽऽवां कक्षा च निरीक्ष्यमाणाऽऽस्ते, तदलोकयाव: कक्षान्तरं किमत्र कारणमित्यालोच्य सर्वत: कक्षान्तरं दृष्टवन्तौ तावद् यावदवलोकयांबभूवतुस्तदण्डकयुग्मं, गृहीत्वा च तत्तावागतौ निजवेंश्म, समर्पितं च स्वस्वदासानामेकैकं तद्रक्षणार्थमनया बुद्ध्या, यथा निष्पन्नमेतन्मयूरयुग्ममावयोः क्रीडायै भविष्यति, तयोश्च सागरदत्तपुत्र: स्वगृहीतमयूराण्डके शङ्कां कृतवान् यथा किमिदं निष्पत्स्यते नवेति, शङ्कापरिगतश्च स नित्यमागत्यानेकाभिरुद्वर्त्तनादिभिस्तद्बाधिकाभि: प्रति जागरणाभि: परिजागर्ति स्म, अन्त:सारपरीक्षणार्थं च तक्तर्णमूलमानीयानेकधा खलखलयति स्म, एवं च गच्छत्सु दिवसेषु तत्तथाऽननुकूलचेष्टाभिर्विशुष्कमालोक्य विषण्ण: सागरदत्तपुत्रो गतश्च पश्चात्तापं, यथा-किमिदमित्थं मयोद्वर्तनादिभि: खेदितं ?। जिनदत्तपुत्रस्तु तत्र नि:शङ्क एव नोद्वर्तनादि किञ्चित्कृतवान्, केवलं विधिना पालितवान, अन्यदा च स्वकालक्रमेण निष्पन्नो मयुरपोतो दृष्ट: तेन हृष्टमानसेनाकारितो मयूरपोषक:, सन्मानपुरस्सरं भणितश्च-यथाऽयं मयूरपोतो विशिष्टप्रायोग्यद्रव्यपरिपोषणाभि: शीघ्रमेव परिपुष्टो भवति नृत्तकलां च विशिष्टामभ्यस्यति तथा विधीयतां, तेनापि तद्वचनमनुमत्य गृहीतो मयूरपोतो नीत: स्वगृहं प्रारब्ध: पोषयितुमनेकद्रव्योपचारैः शिक्षितश्च विविधभङ्गीभिलास्यलीला तावद् यावदुन्मुक्तबालभाव: परिपूर्णमानोन्मानप्रमाणो विचित्रगुरुकलाकलापोपेत एकतालेनैवानेकप्रकारनृत्यकारी संपन्न:, दृष्ट्वा च तं तथोपात्तकलाकलापोपशोभितं । कलापिनं स मयूरपोषको नीत्वा जिनदत्तपुत्रपार्श्व समर्पितवानेनं, तेनापि तं तथाविधमालोक्य हर्षप्रकर्षोद्भिन्नरोमाञ्चक कावच्छादितवपुषा दत्तं विपुलं तन्मनोमोददायि तस्मै पारितोषिकं, संगोपितश्च स्वमयूरः, तेन च स्थानस्थानप्रवर्त्तितापूर्वापूर्वलास्यलीलाविनोदेन हृतहृदयीकृत: समस्तश्चम्पानगरीलोको ॥५८॥ जिनदत्तसुतेनेति । शङ्काभावाभावाभ्यां दोषगुणौ परिभाव्य विषयशङ्का परिहार्येति, तथा चोक्तम्-"जिणवरभासियभावेसु भावसच्चेसु भावओ For Personas Private Use Only RORS Lain E KO anal Meibrary.org Page #82 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥५९॥ मइमं । नो कुज्जा संदेहं संदेहोऽणत्यहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेऊ जंतहा य तं कज्ज। इत्थं दो सेट्ठिसुया अंडयगाही उयाहरणं ॥२॥" काक्षायां-कुशस्थलाभिधाननगरे कुशध्वजो राजा, कुशाग्रबुद्धिस्तस्यामात्य:, अन्यदा च राज्ञः केनापि विपरीतशिक्षावश्चौ प्राभृतमानीतो, न च कथितं यथा विपरीतशिक्षावेताविति, तत: कौतुकेन राजाऽमात्यौ तावारुह्याश्चवाहनिकायां निर्गतौ, ताभ्यामपहृत्यारण्यं प्रवेशितौ, निर्विण्णौ च नृपमन्त्रिणौ यावद्वल्गां तौ मुमुचतुस्तावत्स्थितावश्चौ, तत उत्तीर्णमात्राभ्यामेव ताभ्यामुच्छोटिते तत्पर्याणे पतितावेतौ तुरंगमौ, नरनाथमहत्तमौ च बुभुक्षापिपासापीड्यमानौ जलान्वेषणाय दिशौऽवलोकयन्तौ ददृशतुर्बलाका:,तदनुसारप्रवृत्तौ च प्राप्तवन्तौ विमलजलापूर्णसरोवरं, तत्र कृतस्नानादिव्यापारौ विश्रम्य क्षणमात्रं समासन्नतरुवरेभ्य: फलान्यादाय भुक्त्वा च पत्रशय्यायां सुप्तौ, द्वितीयदिने च तत: स्थानादुत्थितौ स्वनगराभिमुखं व्रजन्तौ प्राप्तौ। तुरगपदानुसारसमागतसैनिकलोकै: नीतौ कियद्भिरपि दिवसैः स्वनगरम् । ततो राज्ञा क्षुधा बाध्यमानेन कारयित्वा सर्वमाहारजातं प्रेक्षणकदृष्टान्तेन मनसिकृतेन भुक्तिमाकण्ठं, तेन चौत्पादिता महती पिपासा जनितोऽन्तर्दाहः कृता शूलव्यथा, तत: समासन्नलोकेन तदुपशमनाय विधीयमानेऽप्यग्निखेदादौ निरुपक्रमणीयसंचटितदोषैः क्षपितमस्यायुः,अभाजनीबभुवैहलौकिकसुखानामेष आकाङ्क्षादोषेण, अमात्यस्तु वमनविरेकादिकरणरूपां सद्वैद्योपदेशेन विधाय कायशुद्धि तक्तालानरूपलब्धाहारादिक्रमेणोपळह्य शरीरमाकाङ्क्षाविमुक्ताशय: समस्तसुखपरम्परापात्रमभूत्, एवं धर्मविषयेऽपरापरदर्शनाकाङ्क्षां कुर्वाण: प्राणी तत्साध्यसुदेवत्वादिसुखानि नाप्नोति, प्रत्युत मिथ्यात्वमुपगतो नारकादिभवपरम्पारामासादयति, अत इयमपि न कार्येति । विचिकित्सादिपदेषु यथादृष्टान्येवोदाहरणानि प्रदर्श्यन्ते, तत्र विचिकित्सायाम्-सावत्थीए नयरीए जिणदत्तो नाम सावओ अहिगयजीवाजीवो उवलद्धपुण्णपावो दुवालसविहसावयधम्मविहिसमुवेओ आगासचारी य, अण्णया णंदीसरवरदीवं जिणमहिमदंसणत्थं गओ तहिं, सो य देवपरिमलेन वासिओ जिणाण पूयं पेच्छंतो जत्तमहिमावसाणे सपुरि समागओ, तत्थ य तस्स महेसरदत्तो णाम मित्तो चिट्ठइ, तस्स मिलिओ तेण पुट्ठो ।-किमेरिसो अज्ज तव परिमलो अपुव्वो देवलोयतुल्लो?, तओ तेण परिकहियं-जहाऽहं नंदीसरवरचेइयपूर्व दटुं गओ, तत्थेस देवपरिमलो मे लग्गो, महेसरदत्तो भणइ-कहं तत्थ गओऽसिव्वो?, जिणदत्तो भणइ-आगासगामिणीए विज्जाए, महेसरो भणइ-मम देहि विज्जं, पसायं कुरु, जेणाहमवि आगासेण गच्छामि, सावएण | भणियं-पयच्छामि, किं तु दुस्साहा, तेण भणियं-साहिस्सामि, तओ साहणोवाओ कहिओ, जहा-किण्हपक्खचाउद्दसीए मसाणे गंतूण चउप्यायं सिक्कगं काउण उवरिं रुक्खे बज्झइ, हेट्ठा य अंगारखाइया कीरइ, पच्छा सिक्कगे आरुहिय मंतं अट्ठसयवारा परिजविय पाओ सिक्कगस्स छिज्जइ, एवं मंत ॥५९॥ Jain Educa K abonal For Personal & Private Use Only ww18brary.org Page #83 -------------------------------------------------------------------------- ________________ Xxx K पढिउं सव्वे छिदियव्वा, तओ आगासेण गम्मइ, मंतो य से दिण्णो, पडिवण्णं च तेण, अण्णया किण्हचउद्दसीए सामग्गि काऊण गओ मसाणभूमि, काङ्क्षायां वत्तिम.देव. तओ खाइरकट्ठविचि(चिति)ओ उवरिं रुक्खे सिक्कगं बंधेऊण ठिओ, पढइ अट्ठसयवारं मंत, चिंतेइ य,-एवं चत्तारि सिक्कगपाया छिदियव्वा, तओमुनिजुगुप्सा व. यशो Kण याणिमो सिज्झिहिइ णवा ?, इय चिंतिऊण उत्तिण्णो, पुणोऽवि चिंतिउं पवत्तो-दत्तो मम सावएण उवरोहेण मंतो, बहूणं च दिणाणं चाउद्दसी यां ॥६०॥ आगमिस्सइ, तओ पुणोऽवि आरुहिऊण सिक्कगं हे?ओ पेक्खइ खाइरअंगारचिई, तओ उत्तिण्णो, एवं जाव चडउत्तरं करेइ ताव इओ दक्खेण चोरेण दुर्गन्धोदा. | राइणो अंतेउरे खत्तं दाउण रयणकरंडिया पाविया, गेण्हिउं णिग्गओ, कुढिया पिट्ठओ लग्गा, तओ सो ताण भएण तंमि चेव उज्जाणे पविठ्ठो, कुढिएहिं चिंतियं-सो एस णासिही मारेस्सइ वा, तओ उज्जाणं वेढिऊण चिट्ठामि, पुणो पच्चूसे गहिस्सामि, सोऽवि तं णाउं उज्जाणा परिसक्कइ जाव जलंतो | दिट्ठो अग्गी मणुस्सो य उत्तरचडं करेमाणो, चिंतिउं पवत्तो-किमेयंति, तओ तस्स समीवे गओ, पुटुं च-कओ तुम किमत्थं वाऽऽगओ?, तेण भणियं| अहं एयाओ णयराओ विज्जासाहणजुओ विज्जं साहेडं, चोरेण भणियं एगचित्ताणं णिप्पकंपाणं विज्जा सिज्झइ, ण उण उत्तरचडाए, तेण भणियं ( सच्चमेयं, किन्तु आरुढो संतो बीहेमि कि विज्जा सिज्झिहिति नवत्ति, चोरेण भणियं-केण विज्जासाहणो मंतो दिण्णो?, तेण भणियं सावगेण, सो य. | मित्तो मज्झं, चिंतियं च तेण-सावगा कीडियाएवि पावं णेच्छंति, अओ सच्चमेव, एस साहेउं न सक्कइ, तओ तेण भणियं-अहं साहेमि, मम साहणोवायं मंतं च पयच्छ, अहं तुज्झ रयणकरंडियं देमि, तेण पडिवण्णं-एवं होउ, माहेसरो वितिगिच्छासमावण्णो चिंतेइ-इमा विज्जा सिज्झेज्ज ण वा ?, एसा उ पच्चक्खफलंति, तओ समप्पिया रयणकरंडिया, तओ चोरेण दढचित्तेण विज्जा साहिया, साहेउं आगासेण उप्पइओ, इयरोऽवि रायपुरिसेहिं पभाए गहिओ सलोत्तो य पाविओ रण्णो निवेइओ, रण्णा वज्झो आणत्तो, सूलीए आरोविउं णीओ, तओ विज्जासिद्धेण उवओगो दिण्णोकिं मम गुरुणो वट्टइ?, जाव पेच्छइ वझं णिज्जतं, तओ णयरस्सुवरि सिलं विउव्वइ, आगासत्थो लोयं भणइ-एस णिद्दोसो, पूएऊण मुक्को, दोऽवि सड्ढा जाया, एए वितिगिच्छाए दोसा तम्हा निव्वितिगिछेण होयव्वं ।। अहवा विउगुच्छत्ति वक्खायं, तत्थोदाहरणं-पच्चंतविसए सालिग्गामो णाम गामो, तत्थ धणमित्तो णाम सावगो वसइ, धणसिरी णाम धूया, तीसे विवाहे साहुणो आगया, तओ तेण हरिसं गएण णिमंतिया, वेलाकाले आगयाण साहूणं सा धूया पिउणा भणिया-पुत्ति ! तुम चेव साहुणो | ॥६०॥ पडिलाहेहि, तओ सा मंडिया विहूसिया पडिलाभेइ जाव जेट्ठासाढदिणेसु साहूणं जल्लपस्सेवेण अहिओ गंधो जाओ, तओ सा अग्घाइऊण चिंतेइJain Educ a tional For Personal Private Use Only w alebrary.org Page #84 -------------------------------------------------------------------------- ________________ नवपट- अहो अणवज्जो भट्टारएहिं धम्मो देसिओ, जइ पुण इमे साहुणो फासुएण पाणिएण ण्हाएज्जा तओ को दोसो होतो ?, तओ सा इहलोए कामभोए वृत्ति:म.देव.Kा जिऊण तस्स ठाणस्स अणालोइयापडिक्कंता कालं काऊण रायगिहे णगरे गणिया पोट्टे उववण्णा, गब्धगयाए चेव तीए गणियाए अरई उप्पण्णा, तओKSA व. यशो अणाए अणेगाणि गब्भपाडणाणि कारिया, तहावि आउयबलियत्तणेण ठिया जाव जाया, तओ तीए दासचेडीए समप्पिया जहा छड्डेऊण आगच्छ, जत्थ ॥ य सा तीए छड्डिया सो पएसो असुइगंधेण अईव वासिओ, तंमि णगरे तत्थ काले भगवं वीरो समोसरिओ, सेणिओ य तं णाउं सव्वबलेण वंदिउं गच्छइ, Kजाव अग्गिमसेण्णं तीए गंधमसहमाणं अण्णमग्गेण लग्गं, ताहे रण्णा पुटुं-किमेस लोओ अण्णपहेण गच्छइ ?, तओ एगेण भणियं-जहेत्थ दारिया अईगंधजुत्ता, तीए गन्धमसहंतो अण्णमग्गेण गच्छइ, तओ रण्णा कुतूहलेण गंतूण दिट्ठा, चिंतियं चऽणेणं-अहो एयाए रूवसंपया, गंधो पुण एरिसो, ता. गंतूण भगवंतं पुच्छिस्सं-कस्म कम्मरस एरिसं फलं?, तओ गंतु भगवंतं वंदइ परमेण विणएण, वंदिउं उवविट्ठो पुच्छइ-भयवं ! किं ताए पुत्वभवे कयं जेण रूवसंपओववेयावि दुग्गंधा ?, तओ तीए तिलोयणाहेण पुन्वभवो कहिओ, वेईयं च संपयं कम्मं, तओ तेण भणियं तीसे का गई भविस्सइ?, सावय ! सा तुज्झ पहाणभज्जा भविस्सइ अट्ठ संवच्छराणि, कहमहं जाणिज्जा?, तओ वीरेण भणियं-जा तुमं पासएहिं जिणिउं पट्ठीए वस्थं दाउं वाहिस्सइ तं | जाणेज्जाहि जहेसा सा, तओ धम्मं सोउं भगवंतं वंदित्ता नगरं पविट्ठो, सावि गयगंधा जाया, तओ सा आभीरेहि कारणागएहिं गहिया, रायगिहं णेऊण भज्जाए समप्पिया, तीए धीयत्ताए पडिवण्णा, मयहरपुत्तेणं सुहेण परिपालिया जोव्वणस्था जाया, रायगिहे कत्तियपुन्निमाए कोमुइचारो णाडगणट्टियाहिं | पेच्छणगाणि भवन्ति, तओ सा दारिया माउए समं पेच्छया आगया, तओ मयहरभज्जाए समं एक्कमि पेच्छणए पेच्छंती चिट्ठइ, तओ सेणिओ राया अभएण समं पच्छण्णरूवो तत्थेवागओ, तओ तीए रूवाइसयं दटुं अंगफासं च अगुहविय अज्झोववण्णो-कहं एसा मम भविस्सइत्ति, छलेण पत्थिओ | कामो, तीसे उत्तरीए णामंकियं मुदं बंधेऊण भणइ-मम केणावि मुद्दिया हरिया, अओ अभयकुमारेण पच्चक्खेण होऊण मणुस्सा सद्दाविया, जहा केणइ राइणो मुद्दा गहिया, दारेसु चिट्ठह, एक्केक्कं माणुसं पासिऊण मेल्लह, तेहिं तहेव सव् कयं, जाव तीए दारियाए ओढणए दिट्ठा, राइणो कहियं-चोरित्ति गहिया, तेणावि अंतेउरे णेयाविया, विभूईए परिणीया य, अईव इट्ठा जाया, कालेण पासएहि रमंति, जो य जिप्पइ सो पिट्ठीए वाहेयव्वो, तओ तीए राया । जिओ, तओ सेसराणियाओ जइ रायाणं जिणंति तओ पिट्ठीए पोत्तं दाउं उवरि हत्थं देंति, इयरी पुण पोत्तं दाऊण विलग्गा, रण्णा सामिवयणं सरिऊण हाँसयं, सा विलक्खिया पुच्छइ-किं तए हसियं?, राइणा भणियं-न किंचि, तहावि सा णिब्धेण पुच्छिउं पवत्ता, तओ रण्णा सव्वं पुन्वभवाइयं जिणभणियं JainEducad emational For Personat Private Use Only Page #85 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ॥६२॥ कहियं, तओ सा संवेगमावण्णा रायं विण्णवेइ-मुंचाहि दिक्खं पवज्जामि तओ राइणा मुक्का पव्वइया य । अओ दुगंछाए विवागं जाणिऊण ण कायव्वा दुगंछति । परपाषण्डप्रशंसायां शकटालकथानकं यथा- पाडलिपुत्ते नयरे कप्पगवंसे णंदवंसेण सममणुवत्तमाणे नवमे नंदंमि रज्जधुरं धारयंते कप्पगवंसपसूओ चेव सडालो नाम मंती, तस्स य पुव्वं सिरिवच्छोत्ति नामं आसि, पच्छा पुत्तसए समुप्पण्णे राइणा सयडालोत्ति नामं कयं पसरियसयसाहोत्तिकाउं, तस्स य चायभोयदक्खिण्णालवण्णाइगुणेहिं पुत्तसयस्सवि पहाणतमो थूलभद्दो नाम पुत्तो सिरिओ य सव्वकणिट्टो, इओ य-तत्थेव नयरे वररुई नाम धिज्जाइओ, सो य नवनवेण अट्ठत्तरसएण सिलोगाण नंदरायं ओलग्गह, तुट्ठोऽवि राया न किंचि से देइ, केवलं सयडालमुहमालोएइ, सो य मिच्छत्तंति काउं न पसंसइ, तओ वररुइँणा तमट्ठे जाणिऊण सयडालभज्जा ओलग्गिया, पुच्छिओ तीए, कहिओ तेण सब्भावो, ताहे तीए कहिंचि पत्थावे भणिओ भत्ता - कीस तुम वररुइस्स कव्वं नरिंदपुरओ न पसंससि ?, भणियं कहं मिच्छत्तं पसंसेमि, ? तीए भणियं उवरोहसीला खु महापुरिसा हुति, भावदोसो हु वज्जियब्व्वो, न य अणूवि सो तुज्झ अस्थित्ति पसंसेज्जसुत्ति, तहावि नेच्छइ पसंसिउं, तओ अण्णदियहंमि पुणो भणिओ, ताहे पुणो २ महिलाए भणिज्जमाणेण अण्णया राइणो पुरओ पढंतस्स वररुइणो भणियं मंतिणा - अहो सुभासियंति, तओ राइणा दीणाराण अट्ठसयं दिण्णं, एवं चैव दिणे २ दाउमादत्तो राया, तओ मतिणा चिंतियं-निट्ठिही रायकोसो एवंविहवएण, तो करेमि किंचि उवायं, तओ नंदं भणइ भट्टारगा ! किं तुब्भे एयस्स देह ?, तेण भणियं तुमे पसंसिओत्ति, सो भाइ- अहं पसंसामि लोइयकव्वाणि अविणट्टाणि पढइ, राया भणइ कहं लोइयकव्वाणि एस पढइ ?, सयंकयकव्वपाढगो खु एसो, सयडालेण भणियं मम धूयाओऽवि जओ पढंति, किंमंग पुण अण्णो लोओ ?, तस्स य मंतिणो सत्त धूयाओ, तंजहा- जक्खिणी १ जक्खदिण्णा २ भूइणी ३ भूयदिण्णा ४ सेणा ५ रेणा ६ वेणा ७, तासि च पढमा एक्कसंधिया एक्कवाराए सुयं सिलोगसयपि गिण्हइ बीया दुसंधिया एवं जाव सत्तमा सत्तवाराहि सुयं सिलोगसयपि गेण्हइ, तओ राइणो पच्चाययणत्थं अण्णदियहंमि कयसंकेयाओ अंतेउरे जवणियंतरियाओ धरियाओ सत्तवि कण्णगा, समागओ वररुई, पढियं सिलोगट्ठसयं, निसुयं ताहिं भणियं मंतिणा-देव ! जइ तुब्भे आइसह तो नियघूयाओऽवि हक्कारिऊण एवं पढावेमि, राइणा भणियं तुरियं हक्कारेत्ता पढावेसु, तओ जहाऽऽणवेइ देवेत्तिभणिऊण मंतिणा आणतो अंतेउरमहल्लओ, जहा -भद्दमुह ! एत्थ कहिंपि जइ मह धूयाओ आगयाओ संति ता सिग्धं रायसमीवमाणेस, एवं करेमित्ति भणिऊण गओ सो अंतेउरं, दिट्ठाओ तत्थ ताओ, गहिऊणं समागओ निवसमीवं, For Personal & Private Use Only Jain Educaternational पाषण्ड प्रशंसायां शक डालो ० ॥६२॥ elibrary.org Page #86 -------------------------------------------------------------------------- ________________ नवपद पायवडणुट्ठियाओ य नरवइस्स उवविट्ठा पिउसमीवे, भणिया जखिणी मंतिणा वच्छे ! जमेवंविहवण्णत्थोववेयं सिलोगट्ठसयं अज्ज वररुइणा पढियं तं वृत्ति:मू.देव. तुह एइ ?, तीए भणियं-आम, तो खाइ सुणावेसु रायाणं, तओ अक्खलियललियवाणीए सुणावियो राया, जक्खदिण्णाए दोण्णि परिवाडीओ जायाओ, KA व. यशोतओ सावि तहेव भणिया अमच्चेण, तीएवि तहेव सुणाविओ ताव जाव सत्तहिवित्ति, तओ रुद्रुण राइणा वररुइस्स दाणं वारियं, पच्छा सो ते दीणारे ॥६३॥ KA रत्तीए गंगाए नईए जंतेण धरिउं पहाए सयललोयपच्चक्खं गंगं थोऊण पाएण जंतमक्कमिऊण उच्छलिए दीणारे गंगा देइत्ति भणिऊणं तो गेण्हइ, K& तहाविहपवंचेण कओ सयलोवि लोओ हयहियओ, कालंतरे य निसुयं राइणा, तओ भणिओ सयडालो-जइ लोइयकव्वाणि पढइ वररुई तो कहं गंगा तुट्ठा दीणारे से देइ ?, तओ पढियं मंतिणा- “आडंबरस्स पाओ, पाओ डंभस्स विज्जया पाओ। गलगज्जियस्स पाओ, हिंडइ धुत्तो चउप्पाओ | ॥१॥" राइणा भणियं-जइ एवं तो किमेस सव्वोऽपि जणो तग्गुणगहणवावडो अणवरयं चिट्ठइ?, मंतिणा भणियं-देव ! अविण्णायपरमत्थो जणो, जइ | पुण न एवं तो तत्थेव गंतुं पेच्छामो कोउयंति, तओ तमत्थं पडिवज्जिऊण राइणा भणियं-पभाए चेव गमिस्सामो, एवं कीरउत्ति भणिऊण उढिओ मंती, गओ नियगेहं, वियालवेलाए आइट्ठो पच्चइयपुरिसो, जहा-गंतूण गंगाए अलक्खिओ अच्छिऊण जं किंचि वररुई ठवेइ तं आणेज्जसुत्ति, तेणवि संपाडियं । जहाइ8 मंतिणो, पहाया रयणी, कयगोसकायव्वो गओ मंती राउलं, रायवि समं मंतिणा गओ तइंसणत्थं, गंगं थुणंतो दिट्ठो वररुई, थए निव्वत्ते मग्गिउं । पयट्टो जंतं पाएण हत्थेण य, णत्थि, तओ विलक्खो जाओ, एत्यंतरंमि सयडालेणं जइ गंगा न देइ तो अहं देमि गिण्हसुत्ति भणिऊण कड्डिया दीणारपोत्ती, दंसिऊण राइणो समप्पिया तस्स, सोऽवि ओहामणाए नियमुहं दंसिउमपारयंतो नीहरिओ तट्ठाणाओ, पओसमावण्णो मंतिणो उवरि, छिड्डाणि से मग्गइ, । पयट्टो तस्स दासिं ओलग्गिउं, तीसे सयासे पुच्छइ निच्चमेव तग्गिहवइयरं, सावि मुद्धयाए सव्वं कहेइ, अण्णया सिरियस्स विवाहूसवे रण्णो ढोइयव्वंति | बुद्धीए तग्गेहे आओगो सज्जिज्जइ, तओ तीए साहियं वररुइणो, तेणवि लद्धं छिदंति चितियं, तेण चेडरूवाणि मोयगेहि उवयरिऊणाढत्ताणि पढावेडे, | “एहु लोउ नवि जाणई जं सयडालु करेसइ । राय नंदु मारेविउ सिरियउ रज्जि ठवेसइ ॥१॥" तं च परंपराए सुयं राइणा, परिक्खावियं पच्चइयपुरिसेण मंतिगिहं जाव दिट्ठाई आओगाई सज्जिज्जमाणाई, तओ कुविओ राया, आगओ सयडालो, जत्तो २ सयडालो पाएसु पडइ तत्तो २ | परम्मुहो ठाइ राया, ताहे गओ घरं मंती, तया य सिरिओ नंदस्स पडिहारो, सो हक्कारिऊण भणिओ-वच्छ ! राया तेण धिज्जाइएण वुग्गाहिओ अम्होवरि, ॥३॥ KA तो जाव कुलक्खयं न करेइ ताव कुलरक्खानिमित्तं तुमं रण्णो पायपडियं ममं मारेसु, सो नेच्छइ, सयडालो भणइ-अहं तालउडं विसं भक्खिहामि KOS Jain Education national For Personas Private Use Only Page #87 -------------------------------------------------------------------------- ________________ उपबंशयां श्रेणिक नवपदवृत्तिःमू.देव. व. यशो ॥६४॥ पायपडणसमए, तओ तुमं घायं करेज्जसुत्ति, तेण पडिस्सुयं, कयं च तहेव, एवं च सयडालेण अवि जीवियं परिचत्तं, न परतित्थियपसंसा कया, एवमण्णेणऽवि न कायव्वत्ति । ___ परतीर्थिकोपसेवायां तु सौराष्ट्रश्रावकोपदर्शनं, तक्तथानकं च मिथ्यात्वोत्पत्तिद्वारे संसर्गजमिथ्यात्वेऽभिहितमिति नोच्यते । ननु अन्येऽप्यनुपबृंहणादयोऽतिचारभेदा: सन्त्येव, यदाह- "संथवमाई य नायव्ये' त्यादिशब्दं व्याख्यानयन्तः पूज्यपादा:- "अण्णेवि य अईयारा आईसद्देण सूइया एत्थ । साहम्मिअणुववूहणमथिरीकरणाइया ते उ ॥१॥" तक्तिमत्र सूत्रे नियतसङ्ख्याप्रतिपादकं पञ्चशब्दोपादानं ?, सत्यमुपलक्षणत्वाददोषः, किञ्च. 'दूसंति सम्मत्त' मिति विशेषणेनेदं लक्ष्यते-सम्यक्त्वदूषकत्वेन शङ्कादयोऽतिचाराः, ततश्चान्येऽप्यनुपबृंहणादयो ये परिणामविशेषाः सम्यक्त्वं दूषयन्ति तेऽनुक्ता अप्येतज्जातीयकत्वादाक्षिप्ताः, न चैते न सम्यक्त्वदूषका:, यथाऽऽहुः पूज्यपादा:- “नो खलु अप्परिवडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणबूहणाईया ॥१॥" अत एषामप्युदाहरणानि श्रोत्हणां सुखावगमाय दर्शनीयानि, तानि च यद्यपि साधर्म्यवैधर्म्यभेदाद् द्विधा संभवन्ति तथाऽपि मूलवृत्तिकृता 'उपबृंहणायां श्रेणिकराजा स्थिरीकरणे आर्याषाढो वात्सल्ये वज्रस्वामी प्रभावनायां विष्णुकुमारादयो दृष्टान्ता यथायोगमभ्यूह्य वाच्या' इत्युक्तमतो मयाऽपि तान्येव प्रपच्यन्ते, अत्र चानुपबृंहणं नामोपबृंहणाया अकरणस्वभावम्, उपबृंहणा च ज्ञानदर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तद्गुणोक्तीर्तनरूपा, तस्यां श्रेणिको निदर्शनं, यत उपबृंहितोऽसौ देवादिभिः सद्भूतगुणश्लाघया, अथवा श्रेणिकेनोपबृंहणा संजयसाधोर्या कृता सा दृष्टान्ततया वाच्या, यतस्तक्तथानकमेवम्-पुरा मगधजनपदे राजगृहनगरस्वामी चतुरङ्गयूथिनींबलोद्दलितनिखिलारातिचक्र: श्रेणिकनामा नृपतिरासीत्, स चान्यदाऽश्चवाहनिकायां निर्गतो विकसितविविधकुसुमसमूहावच्छादितानेकद्रुमलतोपशोभिते समुत्पतनिपतन्नानाविधविहगावलीविराजिते मण्डिकुक्षिनाम्न्युद्याने तरुमूलव्यवस्थितमसमशमसमाधिनिषण्णमानसं परित्यक्तनिखिलपापस्थानं तपस्विनमेकमद्राक्षीत्, दृष्ट्वा च तमसौ अहो ! अपूर्वा काचिदेतस्य रूपलक्ष्मी: अनन्यसमाना सौम्यता असाधारणा क्षान्ति: अनन्यतुल्या नि:सङ्गतेत्यादि चिन्तयन् परं विस्मयमगात, विस्मितचित्तश्च नृपतिस्तदन्तिकमागत्य प्रदक्षिणाकरणपूर्वमभिवन्द्यानतिदूरदेशविहितासनपरिग्रहो विनयविरचिताञ्जलिपुटस्तमवोचत्, यथा-भगवन् ! भवान् किमिति तरुण एव विषयसौख्योपभोगकाले विशिष्टरूपविग्रहोऽ- प्यविग्रह: सकलभोगाङ्गपरित्यागसुस्थितं व्रतं कर्तुमारब्धवान् ? इति ज्ञातुमिच्छति सकौतुकं नश्चेत: तक्तथ्यतां यदीह नातिबाधकं स्वाध्यायादियोगानामित्युक्तः 16360606086038086038086038086038086880880000 ॥६४॥ Alternational For Personat Private Use Only w alibrary.org Page #88 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥६५॥ स मुनिस्तमुवाच महाराज ! श्रूयतां यदि कौतुकं, अहमनाथतादुःखदुःखितो नानाविधारातिभिः पराभूयमानस्तथाविधं कमपि माभीप्रदातारमपरमपश्यन्नत्यन्तनिर्विण्णो व्रतं कर्त्तुमारब्धवान्, एतच्चाकर्ण्य किञ्चित्सप्रहासवदनः श्रेणिकोऽवदत्-भगवन् ! एवंविधविशिष्टाऽऽकृत्युपलक्ष्यमाणगुणवत्त्ववशीकृताशेषसम्पदोऽपि तव कथमनाथत्वं ?, यतो " यत्राकृतिस्तत्र गुणा वसन्ती 'ति लोकप्रवादः, तथा “सूरे त्यागिनि विदुषि य वसति जनः स च जनाद्गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥१॥ | " एवंविधश्चान्यजनस्यापि नाथो भवति, यदि चानाथतामात्रमेव प्रव्रज्याप्रतिपत्तिहेतुस्तदाऽहमेव नाथो भवामि भवतः, मयि च नाथे न कश्चित्तव पराभवविधाता, अतो निराकुल एव विषयसुखमनुभव, इत्युक्तवति राजनि मुनिरवादीत्-राजन् ! सौर्यौदार्यादिगुणसूचकाकृतिमात्रेणैव न नाथैर्भूयते, नापि स्वयमेवानाथो भवान् मम नाथवतां कर्तुं शक्नोति न च त्वयि समाश्रतिऽप्यमी अरातयो मम पृष्ठं मुञ्चन्ति, अतः कथं निराकुलो विषयसुखमनुभवामि ?, इत्युक्ते मुनिना नृपतिराह - भदन्त ! आस्तां तावदपरम्, एतावन्मात्रं पृच्छामि, अहमत्र चतुरङ्गबलकलितराज्यसम्पत्समध्यासितोऽपि प्रतापावनामितानेकसामन्तोऽप्यवदलितवैरिनिकरोऽप्यप्रतिहताज्ञोऽपि सम्पद्यमानमानसाभीष्टपञ्चविधविषयसौख्योऽपि कथमनाथ: ?, कथय, मुनिराह - नरनाथ ! यथाऽनाथता मया विवक्षिता न तादृशी त्वया परिभाविता, मया स्वानुभूतानाथत्वविवक्षयेयमुपदर्श्यते, तथाहि पुरा कौशाम्ब्यां प्रभृतधनसञ्चयः पिता मे बभूव तत्पुत्रश्चाहं सजयाभिधानोऽतीव प्राणप्रियः पितुरभूतं, अन्यदा च ममाऽऽकस्मिको जनितसर्वाङ्गीणदाघवेदनोऽक्षिकुक्षिपर्शुकासु गाढशूलव्यथाप्रवर्त्तकस्तन्त्रमन्त्रमूलिकादिभिरपि सुदुर्वारो महाव्याधिरुदभूत्, तदभिभूतस्य च मम प्रगुणीकरणार्थमाहूताः पित्राऽनेके चिकित्साशास्त्रविशारदा वैद्या मन्त्रतन्त्रज्योतिष्कादिविदोऽन्ये च बहवो लोकाः, प्रारब्धास्तैरात्मीयात्मीयाश्चिकित्साः, न च स्वल्पोऽपि मे ताभिः प्रतीकार संपन्न, पिता च मे यः कश्चिदेनं प्रगुणीकरोति तस्य सकलमेव स्वहस्तेन स्वगृहसारे प्रयच्छामीति प्रतिपादयन् माता च मम दुःखदुःखिता हा वत्स ! कदा प्रगुषो भविष्यसीत्यादि विलपन्ती भ्रातरश्चि ज्येष्ठकनिष्ठा नानाविधान् अङ्गसंबाधनाद्युपचारान् विरचयन्तः भार्या च हा नाथ ! प्राणभ्योऽपि प्रियतम ! किमेतत्ते जातमित्यादि प्रलापान् कुर्वन्ती अन्योऽपि च स्वजनमित्रदासीदासादिपरिकरो गाढं मदुःखदुःखितात्मा क्षणमात्रमपि मत्सकाशममुञ्चन् न तिलतुषमात्रमपि दुःखमुपहृतवान् इत्थं चानाथतादुःखदुःखितस्य मे न कश्चित् किञ्चित्परित्राणं कृतवान्, ततोऽहं चिन्तयामास तीव्रगाढव्याधिवेदनाभिभूतः खलु अहमिदानी, न चेहैवेयं मे, किन्त्वन्यत्रापि नरकादिभवे विचित्रवेदना अनुभूतवान्, न चैतत्पीडितस्य माभीप्रदाता कश्चित्संभाव्यते एतन्मूलं च मेऽमी दुर्वाराः कषायारातयो, न च ममैवेवं किन्तु For Personal & Private Use Only ॥६५॥ Page #89 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥६६॥ सकलस्यापि संसारिणो जीवराशेः, अतो यदि कथञ्चिदितो विमुच्येयं ततः परित्यक्तसकलसावद्यः स्वस्य परस्य च नाथाताहेतुं व्रतं कषायारातिदर्पापहं चरिष्यामि, एवं च विचिन्तयतः परिगलन्त्यां रात्रौ क्षयं गता मे वेदना, ततश्च प्रभातसमये विहिततदुचितकर्तव्य आपृच्छ्य पितृप्रमुखं बान्धवजनं परित्यक्तसकलपापस्थानोऽनगारतां प्रपन्नः, तद् भो राजन् ! इदमत्र तात्पर्यं संसारिणां जीवानामनेकभवपरिवर्तनाखिन्नानां शारीरमानसानेकदुःखसम्पातपीडितानां नाम न कश्चित्परित्राणहेतुः मुक्त्वा धर्मम्, अतो मयाऽयं समाश्रित इति, श्रुत्वा च श्रेणिकः प्रहृष्टचेतास्तमुपबृंहितवान्-भदन्त ! सत्यमनाथत्वमुपदर्शितं भवता, सुलब्धं हि भवतो मानुषं जन्म, येनैवं सकलमपि जगदनाथं विज्ञाय परमनाथः कषायारातिदर्पोच्छेदकारी निः शेषशारीरमानसदुःखनिराकरणदक्षो धर्मः समाश्रितः, इत्याद्युपबृह्याभिवन्द्य च यो मया प्रश्नविधानेन भवतां स्वाध्यायविघ्नः कृतः स क्षमणीय इत्यभिधाय स्वाश्रयं जगाम यथा च श्रेणिकेन तस्योपबृंहणा कृता तथाऽन्येनापि कार्या, यो न करोति सोऽतिचरति सम्यक्त्वमिति प्रस्तुतार्थयोजनेति । इयं चोत्तरत्रापि योजनीयेति, अस्थिरीकरणमपि स्थिरीकरणस्याकरणरूपं, स्थिरीकरणं चाम्युपगतधर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादानमभिधीयते, तत्र चार्याषाढसूरिः स्वशिष्यस्थिरीकृतो दृष्टान्तः, तक्तथा चोत्तराध्ययनबृहद्वत्तितो यथादृष्टैव लिख्यते अस्थि वच्छाभूमीए अज्जासाढा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तेसिं गच्छे जो कालं करेति तं णिज्जावनि भत्तपच्चक्खाणाइणा, तओ बहवे णिज्जामिया, अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो देवलोगाओ आगंतुं मम दरिसणं देज्जासु, ण य सो आगता वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेति-सुबहु कालं किलिट्ठोऽहं, सलिंगेण चेच ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोइतो, पेच्छति ओहावेंते, पच्छा तेण तस्स पहे गामो विउव्वितो, णडपेच्छाए सो तत्थ छम्मासे पेच्छंतो अच्छिओ, ण छुहं ण तण्हं कालं वा दिव्वप्पभावेण वेएति, पच्छा तं सहरिडं गामस्स बहिं विजणे उज्जाणे छद्दारए सव्वालंकारविभूसिए विउव्वति, संजमपरिक्खत्थं, दिट्ठा तेण ते, गिण्हामि एएसिमाहरगाणि, वरं सुहं जीवतोत्ति, सो एगं पुढविदारयं भणइ आणेहि आभरणगाणि, सो भणति-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, ततो पच्छा गेहिज्जासि, भणइ-सुणेमि, सो भणइ- एगो कुंभकारो, सो मट्टियं खणतो तडीए अक्कंतो, सो भणति- 'जेण भिक्खं बलिं देमि, जेण पोसेमि नायओ । सा मे मही अक्कमइ, जायं सरणओ भयं ॥१॥ एत्थुवणओचोराइभयाओ अहं तुमं सरणमागओ, तुमं च एव विलुपसि, अओ ममवि जायं सरणओ भयं एवमण्णेसिवि उवणओ भाणियव्वो, तेण भण्णइ - अइपंडिओसि बालयत्ति, घेत्तूण आभरणगाणि पडिग्गहे छूढाणि, गओ पुढविकाइओ १ । इयाणिं आउक्कायदारओ बीओ, सोऽवि अक्खाणयं कहेइ, जहा एगो तालायरो For Personal & Private Use Only स्थिरीकरणे आर्याषाढ : ॥६६॥ Page #90 -------------------------------------------------------------------------- ________________ ki कहाकहओ पाडलओ नाम, सो अण्णया गंगं उत्तरंतो उवरिट्ठोदएण हीरइ, तं पासिऊण जणो भणइ-बहुस्सुयं चित्तकह, गंगा बहइ पाडलं । बुज्झमाणय भई नवपदवृत्तिःमू.देव. ते, लव किंचि सुभासियं ।।१।। तेण भणियं-जेण रोहंति बीयाणि, जेण जीवंति कासया । तस्स मज्झे विवज्जामि, जायं सरणओ भयं ॥२॥ वो अइवियक्खणोऽसि दारयत्ति भणंतेण सोऽवि तहच्चिय मुसिओ, एस आउक्काओ बीओ २ ॥ इयाणिं तेउक्कायदारओ तइओ, तहेव अक्खाणयं कहेइ-एगस्स ॥६७|| तावसस्स अग्गिणा उडओ दड्ढो, पच्छा सो भणइ-'जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडओ दनो, जायं सरणओ भयं ॥॥ अहवा-वग्घस्स मए भएण, पावओ सरणं कओ। तेण अंगं ममं दर्द, जायं सरणओ भयं ॥२॥' अइसयाणोऽसि वच्छगत्ति भणंतेणं सोऽवि मुसिओ, एस तेउक्काओ३ ।। इयाणिं वाउक्कायदारओ, सोऽवि तहेव अक्खाणयं कहेइ-जहा एगो जुवाणओ घणनिचियसरीरो आसि, सो पच्छा वाएण गहिओ, अण्णेण भणइ- लंघणपवणसमत्यो, पुट्विं होऊण संपयं कीस ?। दडगहियग्गहत्थो, वयंस ! किनामओ वाही ? ॥१॥ तेण भण्णइ-जेठ्ठासाढेसु | मासेसु, जो सुहो वाइ मारुओ। तेण मे भज्जए अंगं, जायं सरणओ भयं ॥२॥ अहवा-जेण जीवंति सत्ताई, निरोहंमि अणंतए । तेण मे भज्जए अंग, जायं सरणओ भयं ॥३॥ अइविसारओऽसि सुंदरत्ति भणंतो तस्सवि तहेव गेण्हइ, एस वाउक्काओ गओ ४ । इयाणि वणस्सइकायदारओ पंचमो, तहेव अक्खाणयं कहेइ, जहा-एगंमि रुक्खे केसिपि सउणाणं आवासो, तहिं च णं तेसि पिल्लगाणि जायाणि, पच्छा रुक्खब्भासाओ वल्ली उट्ठियां रुक्खं वेढंती उवरिं लग्गा, तयणुसारेण अण्णया सप्पेणारूहिऊण ते पिल्लगा खइया, पच्छा सेसगा भणंति-'जाव वुत्यं, सुहं वुत्थं, पायवे निरुवद्दवे । मूलाओ उठ्ठिया वल्ली, जायं सरणओ भयं ॥१॥' अइमेहावंतोसि पुत्तयत्ति भणंतो तस्सवि तहेव गिण्हइ, एस वणस्सइकाओ ५ ॥ इयाणिं | तसकायदारओ छट्ठो, सोऽवि पारद्धो तहेव अक्खाणयाई कहेइ, जहा एगं नयरं परचक्केण रोहियं, तत्थ बाहिरनिवासिणो मायंगा ते नगरमज्झाओ नागरएहिं निच्छुभंति, बाहिं परचक्केण घेप्पति, पच्छा केणइ भण्णइ-'अब्भितरया खुहिया, पेल्लंती बाहिरा जणा । दिसं वयह मायंगा!, जायं सरणओ k भयं ॥१॥' अहवा-एगत्थ नगरे सयमेव राया चोरो पुरोहिओ य भंडेइ, तओ दोवि हरंति, पच्छा लोओ तं वइयरं मुणिऊण अण्णमण्णं भणइ-'जस्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं वयह नागरया, जायं सरणओ भयं ॥१॥ अहवा एगंमि नयरे चोद्दसविज्जाठाणपारगतो छक्कम्मनिरओ सोमदेवो नाम दियवरो, सोमसिरी भारिया, तीए परितुलियरतिरुवजोव्वणलायन्नकलाकलावा सोमप्पभा णाम कण्णगा, संपत्तजोव्वणा य पलोइया जणएण, जायाणुराओ, तीए विरहे खिज्जतं दठूण निब्बंधे भारियाएं पुढेण साहिओ निययाभिप्पाओ, अव्वो मा मयणसरगोयरावडिओ खयं वच्चउत्ति भावेंतीए Jain Educa B ernational W ॥७॥ For Personal & Private Use Only ibrary.org Page #91 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥६८॥ भणिओ भत्तारो-धीरो हवसु, तहा करेमि जहा अनाओ च्चिय भुंजसि, अन्नयरदियहंमि भणिया धूयावच्छे ! एस अम्हाण कुलक्कमो पढमं जवखेण भुत्ता पच्छा भत्तारमणुगच्छति, ता कल्लं कसिणचउद्दसीए तमंधयारे रतिहरे अणालवंती माणेज्जषु जक्खं, तक्कालाणुरूवणिव्वत्तियकायव्वा गया रइहरं, आलिंगणचुंबणाइपुव्वयं जहिच्छमणुहविऊण रइसुहं खेयकिलंतो समद्धासिओ भट्टो निद्दाए, केरिसो जक्खो ?, संजायकोउयाए पुव्वांणीयसरावसंपुडत्थपदीवुज्जोएण दिट्ठो जणओ, अलमेण्हि संकाएत्ति, ‘सेवेमि निव्विसंकं इण्हि जगयं तु किं वियप्पेणं ? । रंगमि णच्चियाए अलाहि अंगुट्ठिकरणेणं ||१||' भावेंतीए समादत्तं निव्विसंकं सयलजणमोहणं मोहणं, अच्चंतरइकिलंताणि उग्गएवि दिणयरे न बुज्झति, ततो पइणो बोहणत्थं पढिया भट्टिणीए मागहिया- 'अचिलुग्गयए य सूलिए चेइयथूभगते य वायसे । भित्तीगयए य आयवे, सहि ! सुहिए हु जणे न बुज्झई ||१|| ततो इमं निसामिऊण पढियं से धूयाए- 'तुममेव य अंब ! हे लवे, माहु विमाणय जक्खमागतं । जक्खाहडए हु तायए, अण्णं दाणि विभग्ग ताययं ॥ | १ || ' इमं सोऊण भणियं से जणणीए -नव मासा कुच्छि धारिया, पासवणे पुलिसे य मद्दिए । धूयाए मे गेहिए हडे, सलणे असलणए मे जायए ॥१॥ पच्छा गयसको धूयाए सह भोगं भुजिउं पयत्तो । एत्थ अण्णपि तिविक्कमहायं ते कहियं तं पुण मिच्छत्तदोसदारंभि कहियं चेव, एत्थुवणओ जहा तीए भट्टिणीए भट्टस्स य तिविक्कमस्स सरणमसरणं जायं एवमम्हाणंपि तुमं सरणं चिंतिओ जाव तुमं चिय मुससि' अतिवियड्डोऽसित्ति भणतेण मुट्ठो तसकायदारओऽविद्द, पुणेोऽवि वच्चतेण दिट्ठा अलंकारभूसिया संजती, तेण भणिया- कडगा य ते कुंडला य ते, अंजियक्खि ! तिलयए य ते कए । पवयणस्स उड्डाहकारिए, दुट्ठसेहि ! कत्तोऽसि आगया ? || १|| तओ तीए भणियं - 'राईसरसवमेत्ताणि, परछिद्दाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि || १||' तहा 'समणोऽसि संजओ असि, बंभयारि समलेट्ठकंचणो । वेहारुय वायओ य ते, जेज्जो ! किं ते पडिग्गहे ? || २ || एवं ताए उड्डाहिओ समाणो पुणोऽवि गच्छइ, नवरं पेच्छइ खंधावारमेंतं, तस्स कीर निवट्टमाणो दंडियस्सेव सवतो गतो, तेण हरिथखंधातो ओरुहित्ता वंदितो भणितो य-भयवं ! अहो मम परमं मंगलं णिमित्तं च, जं साधू मए अज्ज दिट्टो, भयवं ! साणुग्गहत्थं फासुयएसणिज्जं इमं मोयगादिसंबलं घेप्पर, सो णेच्छति, भायणे आभरणगाणि छूढाणि मा दीसिहित्ति, तेण दंडिएण बलामोडिए परिग्गहो गहितो जाव मोयगे छुह ताव पेच्छ आभरणयाणि, तेण सो खरंडिओ, ताहे विलक्खीहूयं तं दट्ठूण दावियं निययरूवं चेल्लयसुरेण, भणिओ य एसो - किमेयं तए समाढत्तं ?, न जुज्जइ खलु तुम्हाण सयलसुओयहिपारगयाणं एवं विबुहजणगरहणिज्जं इयरजणबहुमयं ववसिउति, सूरिणा भणियं किं करेमि ? न केणइ देवत्तं साहियं, तेण दूरं विप्पलद्धोऽम्हि मोहपिसाएणं, चेल्लयसुरेण भणियं-न संपयं बाहुल्लेण तियसावयारो, जओ भणियं- "संकंतदिव्वपेम्मा विसयपसत्ताऽसमत्तकत्तव्वा । For Personal & Private Use Only Jain Educaemational वात्सल्ये वज्रस्वामी ॥६८॥ Chelibrary.org Page #92 -------------------------------------------------------------------------- ________________ नवपद अणहीणमणुयजम्मा (कज्जा)नरभवमसुहं न इंति सुरा॥१॥" ता न कायव्वो चित्तब्भमो, सव्वहा दढचित्तेण होयव्वं, अओ भण्णइ-जहा तेण चेल्लयसुरेण वृत्ति:मू.देव. आयरिओ धम्मे थिरीकओ तहा कायव् । अवात्सल्यमपि वात्सल्याकरणस्वभावं, वात्सल्यं च वात्सल्यभावेन साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं, तत्र | वृ. यशो वज्रस्वामी दृष्टान्त:, तक्तथा च मूलावश्यकविवरणे विस्तरेणोक्ता, अब तु स्थानाशून्यार्थं तद्गतमेव किञ्चिदुच्यते, जहा॥६९॥ तेण कालेणं तेण समएणं अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इब्भपुत्तो, सो य सडो पव्वइउकामो, तस्स य मायापियरो जत्थ २ तज्जोग्गं कन्नं वरेंति तत्थ २ सो विप्परिणई करेइ जहाऽहं पव्वइउकामोत्ति, इओ य-धणपालस्स दुहिया सुनंदा नाम, सा भणइ-ममं देह, ताहे सा तस्स दिना, तीसे य भाया अज्जसमिओ नाम पुव्वं पव्वइओ सीहगिरिसयासे, सा अन्नया आवनसत्ता संपन्ना, ताहे धणगिरी भणइ-एस ते गब्भो बिइज्जओ होही, अहं पव्वयामित्ति, तओ तीए अणुनाओ सीहगिरिसयासे गंतुं पव्वइओ, इमीएवि नवण्हं मासाणं साइरेगाणं दारओ जाओ, तत्थ य महिलाहिं आगयाहिं भण्णइ-जइ से पिया न पव्वइओ होतो तो लटुं होतं सो सण्णी जाणइ-जहा मम पिया पव्वइओ, तस्स एवं चिंतंतस्स जाईसरणं समुप्पण्णं, ताहे रत्तिं दिवा य रोवइ जेण निविज्जंती अंबा ममं मुयइ, तओ सुहं पव्वयामि, एवं च छम्मासा वोलीणा, अण्णाया आयरिया समोसढा, ताहे | अज्जसमिओ धणगिरी य आयरियं आपुच्छंति जहा जइ तब्भे संदिसह तो सन्नायगाणि पेच्छामोत्ति, एत्यंतरंमि सउणेण वाहितं, आयरिएहि भणियंमहालाभो तुम्हं, अज्ज जं सचित्तं अचित्तं वा लहेह तं सव्वं लएह, इच्छंति भणिऊण गया ते सन्नायिगेहं, उवसग्गिज्जिउमाढत्ता, एत्थंतरंमि अण्णमहिलाहिं भणिया सुनंदा-हला ! एयं दारगं एयाण समप्पेसु, तो कहिं नेहिति ?, पच्छा ताए भणिओ (ग्रन्थानम्-२०००) धणगिरीमए एवइयं कालं संगोविओ एत्ताहे तुमं संगोवाहि, पच्छा तेण भणिय-मा ते पच्छायावो भविस्सइ, ताहे सक्खि काउण गहिओ छम्मासिओ चोलपट्टएण पत्ताबंधिउं, न रोवइ, जाणइ सन्नी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिन्नो, हत्थे भूमि पत्ते भणति-अज्जो णज्जइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खह एयं, पवयणस्य आहारो भविस्सइ एस, तत्थ से वइरो चेव नामं कयं, ताहं संजतीण दिनो ताहि । | सेज्जायरकुले समप्पिओ, सेज्जायरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेति मंडेंति वा पीहगं वा देति ताहे तस्स पुब्बि, जाहे उच्चाराती आयरइस KB ताहे आगारं दंसेति कुवति वा, एवं संवड्डइ, फासुयपडोयारो तेसि इट्ठो, साहूवि बाहिं विहरंति, ताहे सा नंदा पमग्गिया, ताओ य निक्खेवगोत्ति न ॥६९॥ | देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जाओ, अन्नया साहू विहरंता आगया, तत्थ ववहारो राउले जाओ, सो भणति-मम एयाए। For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥७०॥ Jain Education दिण्णओ, नगरं सुनंदाए पक्खियं, ताहे बहूणि खेल्लणगाणि गहियाणि, रण्णो पासे ववहारच्छेदो, तत्थ पुव्वहुत्तो राया दाहिणतो संघो णंदा ससयणपरियणा वामपासे णरवइस्स, तत्थ राया भणति मम कएण तुब्भे जओ चेडो जाति तस्स भवतु, पडिस्सुयं को पढमं वाहरउ ?, 'पुरिसादीयो धम्मो 'त्ति पुरिसो वाहरउ, ततो नगरजणो आह-एएसि संवयितो माया सद्दावेउ, अविय माया टुक्करकारिया, पुणोऽवि पेलवपवत्ता, तम्हा एसा चेव वाहरउ, ताहे सा आसा हत्थी रहवसभे गहिय मणिकणगविविहचित्तेहि बालभावलोभावएहिं पासधरिएहिं भणइ - एहि वइरसामी ! एहि, ताहे पलोइंतो अच्छइ, जाणइ - जइ संघ अवमन्नामि दीहसंसारिओ भविस्सामि, अविय एसावि पव्वइस्सइ, एवं तिन्नि वारा सद्दावितो न एइ, ताहे से पिया भणतिजइ सुकयव्ववसाओ धम्मज्झयभूसियं इमं वइर ! । गेण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर ! ||१|| ताहेऽणेण तुरियं आगंतूण गहियं, लोगेण जयइ धम्मोति उक्कुट्ठी सीहनाओ कओ, ताहे से माया चिंतेइ मम भाया भत्ता पुत्तो य पव्वइओ, अहं किं अच्छामि ?, एवं साऽवि पव्वईया, सो वइरसामी पव्वाविऊण धणगिरिणा संजईणं चेव सयासे मुक्को, तेण तासि पासे एक्कारस अंगाणि सुयाणि पढंतीणं, ताणि से उवगयाणि, पयाणुसारी सो भगवं, ताहे अट्ठवारिसओ संजइपडिस्सयाओ निक्कालिओ आयरिअसयासे अच्छइ, आयरिया उज्जेणि गया, तत्थ वासं पडइ अहोधारं, से य पुव्वसंगइया जंभगा तेणंतेण वोलेंता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उइण्णा वाणियरूपणं, तत्थ बइल्ले उल्लदित्ता उवक्खडेंति, सिद्धे निमंतिंति, ताहे पट्टिओ जाव फुसियमत्थि ताहे पडिनियत्तो, ताहे तंपि ठियं पुणो सद्दावेंति, ताहे वइरो गंतूण उवउत्तो दव्वओ पुस्सफलादि खेत्तओ उज्जेणी कालओ पाउसो भावओ धरणिछिवणणयणनिमेसादिरहिया पहट्ठतुट्ठा य, ताहे देवत्ति काऊण णेच्छइ, देवा तुट्ठा भणंति-तुमं दट्ठमागया, पच्छा वेउव्वियं विज्जं देति, पुणरवि अन्नया जेठ्ठमासे सन्नाभूमि गयं घयपुण्णेहिं निमंतेन्ति, तर्थाव दव्वादिउवओगो, नेच्छितं, तत्थ से णहगामिणी विज्जा दिन्ना, एवं सो विहरइ, जाणि य ताणि पयाणुसारिलद्धीए गहीआणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाइ पुव्वगयं तंपिणेण सव्वं गहियं, जाहे वुच्चति पढाहि ततो सो एंतगंपि कुट्टेतो अच्छइ अण्णं सुणेंतो, अण्णया आयरिया मज्झण्हे साहूसु भिक्खं निग्गतेसु सन्नाभूमिं निग्गया, वयरसामीवि पडिस्सयवालो, सो तेसिं साहूणं विटियाओ मंडलीए रएता मज्झे अप्पणा ठाउं वायणं देति, ताहे परिवाडीए एक्कारसवि अंगाणि वाएति पुव्वगयं च, जाव आयरिया आगया चिंतेंति - लहु साहू आगया, सुणंति सद्दं मेघोघरसियमिव बहिया सुर्णेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेंति, मा से संका भविस्सइ, ताहे तेण तुरियं विटियाओ सट्ठाणे ठवियाओ, निग्गंतूण दंडयं गेण्हइ, पाए For Personal & Private Use Only mational वात्सल्ये वज्रस्वामी. ॥७०॥ www.brary.org Page #94 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥७२॥ | पमज्जति, ताहे आयरिया चितंति-मा णं साहू परिहविस्संति, ता जाणावेमि, ताहे रत्ति आपुच्छइ-अमुगं गामं वच्चामि, तत्थ दो वा तिनि वा दिवसे अच्छिस्सामि, तत्थ जोगपडिवन्ना भणंति-अम्हं को वायणायरिओ?, आयरिया भणंति-वइरोत्ति, विणीया, तहत्ति पडिसुयं, आयरिया चेव जाणंति, भणियं च-"सीहगिरिसुसीसाणं भई गुरुवयण सद्दहताणं । वइरो किर दाही वायणत्ति न विकोवियं वयणं ॥॥ (उप०माला) ते गया, साहूवि पए पडिलेहित्ता वसहिकालनिवेयणादि वइरस्स करेंति, निसेज्जा य से रइया, सो तत्थ विनिवठो, तेऽवि जहा आयरियस्स तहा विणयं पउंजंति, ताहे सो तेसि करकरस्स सव्वेसि अणुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेऽवि सिंग्धं पढेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विनासणत्थे पुच्छंति, सोऽवि सव् आइक्खइ, ताहे ते तुट्ठा भणंति-जइ आयरिया कइवयाणि दियहाणि अच्छेज्ज तो एस सुयक्खंधो लहू समप्पज्ज, जं आयरियसगासे चिरेण परिवाडीए गेण्हति तं इमो एक्काए पोरुसीए सारेइ, एवं सो तेसि बहुमओ जाओ, आयरियावि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविज्जउत्ति, पुच्छंति य-सरिओ सज्झाओ?, ते भणंति-सरिओ, एस चेव अम्ह वायणायरिओ भवतु, आयरिया भणंति-होहिई मा तुब्भे परिभवेस्सह अतो जाणावणानिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेण सुयं कण्णाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमुस्सारेइ, बितियपोरसीए अत्थं कहेइ, तदुभयजोगे कप्पोत्तिकाउणं, जे य अत्था आयरियस्सऽवि संकिया तेऽवि तेण उग्घाडिया, जावइयं दिठिवायं जाणंति तत्तिओ गहिओ, ते विहरता दसपुरं गया, उज्जेणीए भद्दगुत्ता णामायरिया थेरकप्पट्ठिया, तेसिं दिट्ठिवाओ अस्थि, संघाडओ से दिण्णो, गतो तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति, जहा किर मम पडिग्गहओ खीरभरिओ आगंतुगेण आवीओ समासासिओ य, पभाए साहूणं साहेइ, ते अन्नमन्नाणि वागरेंति, गुरू भणंति-ण याणह तुब्भे, अज्ज मम पाडिच्छओ एहिइ, सो सव्वं सुत्तत्थं घेच्छिहिति, भगवंपि बाहिरियाए वुच्छे ताहे आगओ, दिट्ठो सुयपुव्वो एस सो वइरो, तुढेहिं अवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढियाणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव अणुजाणियव्वोत्ति दसपुरमागया, तत्थ अणुण्णा आरद्धा ताव नवरं तेहिं जंभगेहि अणुण्णा उवट्ठविया, दिव्वाणि पुप्फचुत्राणि य से उवणीयाणित्ति, तया य सीहगिरी वइरस्स गणं दाऊण भत्तं पच्चक्खाइउं देवलोगं गया, वइरसामीवि पंचहि अणगारसएहिला संपरिवुडो विहरइ, जत्थ २ वच्चइ तत्थ २ उरालवत्रकित्तिसद्दा परिभमंति-अहो भगवंति, एवं भगवं भवियजणविवोहणं करतो विहरइ । इओ य-पाडलिपुत्ते ॥७१॥ णगरे धणो सेठ्ठी, तस्स धूया अतीव रूपवती, तस्स य जाणसालाए साहुणीओ ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सब्भावेण य लोगो Jain Educ & onal For Persona Private Use Only wwwMIbrary.org Page #95 -------------------------------------------------------------------------- ________________ कामियकामियओ, सेट्ठिधूया चिंतेति-जइ सो मम पती होज्ज तोऽहं भोगे |जिस्सं, इयरहा अलं भोगेहि, वरगा एंति, सा पडिसेहावेइ, ताहे साहति पव्वइयाओ- वात्सल्ये नवपदवृत्ति:मू.देव. सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वज्जं गेण्हिस्सं, भगवंपि विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते वज्रस्वामी वो पन्चइयगा फड्डगफडगेहिं एंति, तत्थ बहवे उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी?, ते भणंति-न हवइ, इमो?, तस्स सीसो, जाव अपच्छिमं वंदं,KSA ७॥ तत्थ पविरलसाहुसहितो दिट्ठो राइणा, वंदिओ, ताहे उज्जाणे ठिओ, धम्मो यऽणेण कहिओ, खीरासवलद्धी भयवं, राया हयहियओ कओ, अंतेउरे साहइ.K ताओ भणंति-अम्हेवि वच्चामो, सव्वं अंतेउरं निग्गय, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छज्जामित्ति चितंती अच्छति, बितियदिवसे पिया ka विनविओ-तस्स देहि, अह णवि अप्पाणं विवादेमि, ताहे सव्वालंकारविभूसियसरीरा कया, अणेगाहिं धणकोडीहिं सहिया णीणिया, धम्मो कहिओ, भगवं खीरासवलद्धीओ, लोओ भणति-अहो ! सुसरो भगवं सव्वगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होन्ता, भगवं तेसि मणोगय नाउं तत्थ & सयसहरसपत्तं पउमं विउव्वति, तस्स उवरि निविट्ठो रूवं विउव्वति अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयरस साहावियं, मा पत्थणिज्जो होहामित्ति तो विरूवेण अच्छइ, सातिसओत्ति, रायावि भणति-अहो भगवओ एयमवि अस्थि, ताहे अणगारगुणे वनेइ, पभूयसंखेज़्जदीवसमुद्दे विउव्वेत्ता०, ताहे तेण रूवेण धम्म कहेति । ताहे सेट्ठिणा निमंतिओ भगवं विसए निंदइ, जइ ममं इच्छइ तो पव्वयउ, ताहे पव्वतिया, तेण य भगवया ४ पयाणुसारित्तणओ पम्हुट्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए य गयणलद्धिसंपन्नो भगवं जाओ. अण्णया य एवं .. गुणविज्जाजुत्तो विहरंतो पुचदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं, पंथावि वोच्छिण्णा, ताहे संघो उवागओ, नित्थारेहित्ति, ताहे पडविज्जाए संघो X चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताहे सो असिएण सिहं छिदित्ता भणति-अहं भगवं ! तुम्ह साहम्मिओ, ताहे सोवि लइओ इमं सुत्तं सरंतेणं- “साहम्मियवच्छल्लंमि उज्जया उज्जया य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणाए य ॥१॥" ततो पच्छा उप्पइओ भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्थ य राया तच्चण्णियसडओ, तत्थ अम्हच्चयाणं सड्ढयाणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारुहणाणि वटृति, सव्वस्थ ते उवासगा पराइज्जति, ताहे तेहिं राया पुप्फाणि वाराविओ पज्जोसवणाए, सड्डा अद्दण्णा जाया, नत्थि पुप्फाणित्ति, ताहे सबालवुड्डा वइरसामि उवट्ठिया, तुब्भे जाणह जइ तुब्मेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणिते बहुप्पयारं गया उप्पइऊण माहेसरिं, तत्थ हुयासणं ॥७२॥ नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उद्वेइ, तत्थ भगवतो पितिमित्तो तडितो, सो संभंतो भणइ-किमागसणपओयणं ?, ताहे भणंति पुप्फेहिं पओयणं, सोKA Jain Educa& ematonal For Personal & Private Use Only STbrary.org Page #96 -------------------------------------------------------------------------- ________________ नवपद- ॥७३॥ मण-अणुग्णहा, भगव भणइ-अणुग्गहो, भगवया भणितो-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियअच्चणियनिमित्तं पउमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तस्थऽणेणं विमाणं विउव्विय, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं 3 गीयगंधव्वणिणाएणं आगासेण आगओ, तस्स पउमस्स वेढे वइरसामी ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह परं पाडिहेरं, अग्घं गहाय. निग्गया, KX तं वोलित्ता विहारं अरहंतघरं गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ, KA | सेसकहासंबंधो तत्तो चेव नायव्यो, पगयं च इमं, जहा तेण वइसमिणा दुभिक्खे संघं नित्थारेतेण साहम्मियवच्छल्लं कयं तहा कायव्वं, जइ न कुणइ तो अइयारोत्ति । अप्रभावनाऽपि प्रभावनाऽकरणस्वरूपा, प्रभावना तु (यथा २) तीर्थपराभवादावुपस्थिते तदुत्रतिहेतुचेष्टाप्रवर्तनात्मिका, तस्यां विष्णुकुमारो निदर्शनं, तक्तथा चेयम् - _ विश्चविश्वम्भरासारः, साराढ्यजनताकुल:। कुलकोटिसिमाकर्णिपुरग्राममनोरम: ॥१॥ रमानिवासराजीवराजीवरसरोगणः । गणातीताकरोद्देशो, A - देशेऽस्ति कुरुनामकः ।।२।। त्रिदिवमिव तत्र सुरभुवनभूषितं हस्तिनागपुरमस्ति । विबुधजनानन्दकरं सदोप्सरोनिवहरमणीयम् ।।३।। (आर्या) | तस्मिन्नरातिभूपालमत्तमातङ्गकेशरी । शरणायातसामन्तसन्तापजलदोदय: ॥४॥ उदयप्रतापराजिष्णुर्जिष्णुर्विष्णुसमः श्रिया । निजान्वयसरः पद्मोऽभवत्पद्मोत्तरो नृपः ॥५॥ सकलान्त:पुरसारा तस्य ज्वालाभिधा प्रियतमाऽभूत् । निजरूपनिर्जितरतिलावण्यविलासवासगृहम् ।।६।। (आर्या) तया च सह तस्य नृपतेर्जन्मान्तरोपार्जितपुण्यसंभारसंपादितं बुधजनप्रशंसनीयं जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिक्रान्त: कियानपि कालः, अन्यदा च सुखशय्यायामनाकुलनिद्रानुविद्धनयनयुगला ज्वाला महादेवी यामिन्याश्चरमयामे स्वप्ने निरभ्ररजनीरजनिकरकरनिकरावदातदेहं स्कन्धदेशविराजमानकपिलसटाकलापं शारदाभ्रमिव तडिद्वलयालङ्कृतमुपलक्ष्यमाणनिजोत्सङ्गमागतं सिंहपोतं ददर्श, दृष्ट्वा च प्राभातिकप्रहतानवद्यनादप्रतिबोधिता विधाय तक्तालोचितं | सकलकरणीयं परमानन्दनिर्भरा भर्तृसकाशमागत्य कथितवती, तेनापि स्वप्नशास्त्रानुसारेण प्रधानपुत्रजन्मादेशसंजनितासमानमन:सम्मदा सा तक्ताले समुद्भूतं सुखं सुखेन बभार गर्भ, संपाद्यमानयथासमयोपजायमानसकलदोहदा च परिपूर्णसमये प्रसूता देवकुमारोपमं दारकम्, अभिनन्दितो नृपतिः प्रियङ्करिकाभिधानया ॥७३॥ चेटया, दत्तपिच्छातिक्रान्तं पारितोषिकं, तदनन्तरं च स्थानस्थानप्रारभ्यमाणवाराविलासिनीसार्थनृत्यप्रबन्धं वाद्यमाननानाविधातोद्यनादबधिरितातिलब्रह्माण्ड XXX.४४ IX For Persona Private Use Only Page #97 -------------------------------------------------------------------------- ________________ विष्णु नवपद K वत्तिःम देव. वृ. यशो ॥७४॥ बन्दिनिवहविधीयमानविविधप्रस्तावपाठं सकललोकप्रमोदोत्पादकं प्रारब्धं राज्ञा वर्धापनक-यत्र प्रदानमयमिव सम्मदमयमिव सदुत्सवमयं वा । समजनि नगरमशेष गीतादिविलासमयमिव तत् ॥१।। समुचितसमये च प्रशस्तेषु तिथिनक्षत्रयोगकरणवारेषु शुभायां लग्नहोरायां प्रतिष्ठितं दारकस्य विष्णुकुमार कुमार इत्यभिधानं, वृद्धि गतो देहोपचयेन कलाकलापेन च, संप्राप्त: सकलजनश्लाघनीयं यौवनं, तत्र च वर्तमानो मातापितृसमाराधनपर: परोपकारपरायण: वृत्तांत कदाचिद्दिवस इव मित्रमण्डलसमन्वितः प्रश्नोत्तरादिविनोदेन अन्यदा च लक्ष्मण इव रामानुगतो नानाविधविलासनिर्वर्तनेन एकदा च समृद्धनृपतिरिव सम्पूर्णविषयग्रामोऽसमानसुखसन्दोहासेवनेन कियन्तमपि कालं निनाय, अन्यदा च पुनरपि ज्वाला चतुर्दशमहावप्नसूचितं सुरकुमाराकारं सुकुमारमसूत तनयं, तस्यापि जन्मनि निवर्तितो राज्ञा महानुत्सवः, कृतं चोचितसमये तस्य महापद्म इति नाम, शुक्लपक्षक्षपाकर इव सह कलाभि: प्रवृत्तो देहोपचयेन, क्रमेणाऽऽससाद सकलजनमनोहरं तारुण्यं, निवेशितश्च सजिगीष इति जनकेन यौवराज्ये । इतश्चास्त्युज्जयिन्यां नगर्यां श्रीधर्मनामा नृपतिस्तस्य च नमुचिर्मन्त्री, अन्यदा तत्र समवससार मुनिसुव्रतस्वामिनः शिष्योऽनेकमुनिनिवहपरिवृत: सुव्रताभिधानसूरिः, तद्वन्दनार्थं च निज २ विभूत्या व्रजन्नालोकित: प्रसादोपर्यवस्थितेन नमुचिमन्त्रिसमन्वितेन राज्ञा नगरीलोकः, भणितं च यथा-क्वैष लोकोऽकालयात्रायां गच्छति ?, नमुचिनोक्तं-देव ! प्रातरश्चवाहनिकागतेन मया श्रुतं यथाऽवोद्याने श्रमणा: केचनागता विद्यन्ते, अतस्तद्भवतो जनोऽयं तत्पार्थं गच्छति, राज्ञोक्त-वयमपि व्रजाम:, नमुचिनाऽभाणि-किंनिमित्तं तत्र | युष्माकं गमनं ?, यदि धर्मशुश्रूषया तदा वयमेव वेदविहितं सर्वलोकसंमतं भणामो धर्म, नृपतिनाऽवाचि-सत्यमेतद्, भवता कथ्यते धर्म:, केवलं तेऽपि । द्रष्टव्या महात्मानः, तथाऽवगन्तव्यं च कीदृशं ते धर्म प्ररूपयन्ति ?, तेनोक्तं-यद्येवं तर्हि गम्यतां, किन्तु तत्र गतैर्युष्माभिर्मध्यस्थैरासितव्यं येनाहं तान् । वादेन जित्वा निरुत्तरान् करोमि, तत एवमस्त्विति प्रतिपन्ने नृपेण सामन्तादिलोकसमेता गतास्ते, तत्र च दृष्टः प्रथमागतनागरकजनस्य धर्मदेशनां कुर्वाणो मुनिमण्डलमध्यवर्ती शशीव तानकरपरिकरित: सुव्रताचार्यः, प्रणम्य तं यथास्थानमुपविष्टेषु नरेन्द्रादिष्वकस्मादेवोक्तं सूरिसम्मुखं नमुचिमन्त्रिणा-यथा | भो ! भो ! यावत्सम्यग्विभाव्यते तावदज्ञातपरमार्था यूयं, यतः प्रत्यक्षानुभूयमानानन्दस्वरूपं विषयसुखमुत्सृज्याङ्गीकृत: सर्वपाषण्डिभू(दू)षितो विशिष्टजनपरिहृतो जिनधर्मः, तथा निजश्रियं परित्यज्य स्वीकृता भिक्षा, यद्वा मलमलिनदेहानामशुचितया पिशाचोपमानानां मुण्डितमुण्डतुण्डानां कियदेतत् ? अपिच-यत्र km त्रिपुरुषपूजा न समस्ति हविर्भुजो न वा हवनम् न द्विजजनप्रदानं धर्मः स कथं भवति मूढ ? ॥१॥ इत्याकर्ण्य अहो ! मूर्खशठोऽयमसमीक्षितवादी तत्किमस्योत्तरदानेनेति विचिन्त्य तूष्णीं स्थित: सूरिः, यत उक्तम्-"विद्वानृजुरभिगम्यो, विदुषि शठे चाप्रमादिना भाव्यम् । मूर्खार्जवोऽनुकम्प्यो ॥७४॥ Jain Educ a tional For Personal & Private Use Only WIVaibrary.org Page #98 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥७५॥ माभात, अन्येषां तु माहा समागमात् । सावनित्यानि ॥१॥ मूर्खशठः सर्वथा त्याज्य ॥१॥" स च हतप्रतिभ एव मुण्डो न किञ्चिदुत्तरं दातुं शक्नोतीति चिन्तयंस्तदुत्पासनार्थ पुनः पुनस्तदेव भणितुमारेभे, ततो | भणित: सूरिणाऽसौ- भो भोः किमेवमसम्बद्धमुल्लपसि?, यदि जल्पसामर्थ्यमस्ति तदा कुरु पूर्वपक्षं पञ्चावयववाक्योपन्यासेन, अत्रान्तरे पादयोर्निपत्य विज्ञप्तं सविनयमेकेन विनेयेन, यथा-भगवन् ! कोऽयं ? यदस्योपरि एवं संरम्भः समारभ्यते भवद्भिः, यत:- "गण्डस्थलोल्लसदमन्दमदप्रवाहगन्धावबद्धमधुपोद्धरवारणेन्द्राः । एकैकघातवशतोऽपि पतन्ति यस्य तस्य क्रमः किमु चकास्ति हरेर्मूगेषु ? ॥१॥" तदलमाक्षेपेण, दीयतामादेशो मा येनापनयामि वादगर्वमेतस्य, ततोऽनुज्ञातो गुरुणा स मन्त्रिणं भणितुमुपचक्रमे-भो यत्त्वयोक्तम्-आनन्दरूपं विषयसुखं, तदसम्बद्वं, यत: केषाञ्चिदसमसमुल्लसितसद्विवेकानां विषविकारसममेव विषयसुखमाभाति, तथाहि-त एवं चिन्तयन्ति, यथोक्तं व्यासेन- “एकैकशोऽपि निघ्नन्ति, विषया विषसंनिभाः । किं पुनर्न विवेकात्मा, यः समं पञ्च सेवते ॥१॥" अन्येषां तु मोहावष्टब्धचेतसां यद्यप्यानन्दरूपं प्रतिभाति तथाऽपि तेषामपि विद्युल्लताविलसितमेव स्तोककालिकमेतद्, यत उक्तम्- “सुखास्वादलवो योऽपि, संसारे सत्समागमात् । सवियोगावसानत्वादापदां धुरि वर्त्तते ॥१॥" किञ्च- "सुरतसुखं खलमैत्री सन्ध्यारागः सुरेन्द्रकोदण्डम् । कलिकालयौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥" यच्चोक्तं 'सर्वपाषण्डदूषितो जिनधर्मः,' तदप्ययुक्तं, यत: सकलपाषण्डिनामपि प्राणातिपातादिपरिहारात्मको धर्मः सम्मत एव, तथा चोक्तम्"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥१॥' 'विशिष्टजनपरिहृत'मिति यदुक्तं तदप्यसङ्गतं, यत: सर्वस्यापि धर्मस्य दया मूलं, सा चाविकलाऽत्रैव, यथावज्जीवतत्त्वपरिज्ञानात्, नान्यथा, अतोऽयमेव विशिष्टजनैसद्रियते सम्पूर्णधर्मफलकाम्यया, यच्च निजश्रियं परित्यज्येत्याधुक्तं तद्दूषणमेव न भवति, लक्ष्मीपरित्यागभिक्षाटनाङ्गीकारयोः सकलधार्मिकाभिप्रेतत्वात्, तथाहि-लक्ष्मी: तावत्प्राणिना सकलव्यसनमूलमिति त्याज्या, तथा चोक्तम्- “या गम्याः सत्सहायानां, यासु खेदो महद्भयम् । तासां किं यन्न दुःखाय, विपदामिव सम्पदाम् ? ॥१॥'' इति, भिक्षा तु विशिष्टगुणेत्युपादेया, तथा चार्षम्-“अवधूतां च पूतां च, मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरी वृत्तिं, सर्वपापप्रणाशिनीम् ।।१।।" तथा- “एकान्नं नैव भुञ्जीत । बृहस्पतिसमादपि । चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि ॥२॥" यद्वा (च्च) 'मलमलिने' त्याद्युक्तं तत्रापि मुनिजनस्य शास्त्रे स्नाननिषेधान्मलधारित्वं न दूषणं, यथोक्तं भवदार्षे- “स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्माक्तामं परित्यज्य, न स्नान्तीह दमे रताः ॥३॥" अशुचित्वं च ब्रह्मचारिणां भवदागम एव 'ब्रह्मचारी सदा शुचि' रित्यादौ निषिद्धम् । a tional य शास्त्र व भुञ्जीत । वृहस्पतिसमादाता च पूतां च, मूर्खाद्यैः पारा कि यन्न दुःखाय, विपदा ॥७५॥ Sain Educ For Persona & Private Use Only Sibrary.org Page #99 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥७६॥ शिरस्तुण्डमुण्डनमपि व्रतिनां शास्त्रोक्तमनुपालयतां भूषणं, न दूषणं यच्च यत्र त्रिपुरुषपूजा न समस्ती' त्याद्युक्तं तत्र विवक्षितत्रिपुरुषीपू (जा पू) जैव न भवति, रागाद्यनुगतत्वादितरपुरषवद्, रागाद्यनुगतत्वं चाङ्गनादिपरिग्रहादिलिङ्गान्यथानुपपत्तेः, तथा चोक्तम्- " कश्चिद्रागी भवति हसितोद्गीतनृत्यप्रपञ्चः, प्रद्वेष्ट्यन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभवनमतः सर्ववित्वं विरागः ॥१॥।” हविर्भुजो हवनमपि प्राणातिपातकारणत्वान्न सुन्दरं, प्राणातिपातकारणत्वं चास्य भवदागमे हविर्भुजः शूनापञ्चकमध्ये पठितत्वाद्, यथोक्तम्-“ कण्डनी पेषणी चुल्ली, उदकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य, तेन स्वर्गं न यात्यसौ ॥ १॥" न च हिंसानुगतमप्येतद्विहितानुष्ठानत्वात्स्वर्गायेति वचनीयं, यदाह व्यास:-‘यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? ॥१॥” दानं च यन्मोक्षार्थिभिर्दीयते तत्पात्रमन्विष्य देयं नैवमेव, पात्रं च विषयविरक्तत्वादिगुणोपेतं श्लाध्यते, तस्यैव संसारसागरपतज्जनरक्षणक्षमत्वात्, तथा चोक्तम्"विषयी विषयासक्तं, सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भं, न तुल्यदोषस्तु तारयति ॥ १ ॥ विषयी विषयविरक्तं, सधनोऽसधनं गृही गृहविमुक्तम् । सारम्भोऽनारम्भं, संचिन्त्य भवार्णवं तरति ॥ २ ॥ " एते च विषयविषपूर्णमानसाः कथं पात्रभृता भवन्ति ? इत्याहतप्रत्याहत्या यावदसौ मध्येसभं निरुत्तरीकृतस्तावत्साधुजनस्योपरि महान्तं प्रद्वेषं गतः, ततो रात्रावाकृष्टखड्गः समागतो मुनिहननार्थं, स्तम्भितो देवतया, प्रभाते च तदाश्चर्यमालोक्य राजा लोकश्च मुनिसमीपसमाकर्णितधर्माधर्मफल: समुपशान्तोऽङ्गीकृतवान् जिनधर्मं, नमुचिस्तु तथाऽपमानितो विलक्षीभूतो गतो हस्तिनागपुरं, महापद्मस्य मन्त्री जातः, तस्य च तदा सिंहबलनामा दुष्टसामन्तो विषमदुर्गबलेन देशमुपद्रवति, ततो महापद्येन पृष्टो नमुचि:, यथा-जानासि कमप्युपायं सिंहबलग्रहणे ?, नमुचिनोक्तं- सुष्ठु जानामि, ततो गत्वा तद्देशं निपुणोपायेन भङ्क्त्वा दुर्ग सिंहबलं च गृहीत्वा समागतो नमुचिः, अतितुष्टेन राज्ञा वरं वृणीष्वेत्युक्तोऽब्रवीन्मन्त्री-यदा याचिष्ये तदा दद्याः, एवं च यौवराज्यमनुपालयति महापद्मः, कदाचित्तदीयमात्रा ज्वालया कारितो जिनरथः, अन्यया च लक्ष्म्यभिधानया विमात्रा बह्यरथः, तयोश्चान्योऽन्यं विवादे प्रथमरथभ्रमणविषये समुत्पन्ने पद्मोत्तरेण नरपतिना द्वयोरपि निवारितौ रथौ, ततो महापद्मकुमारस्तमेवापमानं मन्यमानो निजमातुर्गतोऽकथयन्नेव महाटवीं, तत्र स्थित्वा तापसाश्रमे कानिचिद्दिनानि जनमेजयनरपते: पुत्रिकायां नागवतीकुक्ष्युत्पन्नायां मदनावल्यां कालनरेन्द्रेण सह युद्धे समापतिते निजपितुः पलायिते दिशो दिशमन्तः पुरादिपरिकरे भयेन तत्रैव तापसाश्रमे समागतायां प्रथमदर्शन एव दर्शितानुरागायां जातानुरागः कुलपतिना विसर्जितो गच्छन् प्राप्त: सिन्धुनन्दनपुरम्, तत्रोद्यानिकामहोत्सवे मदोन्मत्तमहाकरिणो For Personal & Private Use Only Jain Education Mternational विष्णु कुमार वृत्तांत ॥७६॥ www.athelibrary.org Page #100 -------------------------------------------------------------------------- ________________ नवपद- Kामाच्य क्रीडानगरनाराजा समा विमोच्य क्रीडन्तं नगरनारीजनं समानिनायालानस्तम्भमेतं महाकरिणं, विज्ञातव्यतिकरोऽसौ राज्ञा तत्रत्येन परिणायित: कन्याशतं, मनसा च समुद्वहति । वृत्ति:मू.देव. सदैव मदनावली, तिष्ठंश्च विशिष्ठसौख्येन अन्यदा रात्रौ सुप्तोऽपहृतो विद्याधराङ्गनया वेगवत्या, निद्रावसानावोदितापहारकारणयावत्तदा (च तया) वृ. यशो नीतोऽसौ वैताढ्यपर्वते सूरोदयं नगरं, समर्पित इन्द्रधनुर्नाम्नो विद्याधराधिपतः, परिणायितस्तेन स्वभार्याया: श्रीकान्ताया: सुतां जयकान्तां, तत्परिणयनोपजातकोपावागतौ ॥७७॥ च गङ्गाधरमहीधरौ तदीयमातुलभ्रातरौ प्रवरविद्याधरौ विजित्य सङ्गरे क्रमेण समुपार्जितसमस्तविद्याधराधिपत्यो वशीचकार वैताढ्यश्रेणिद्वयं, न च परितोषं कमप्युवाह मदनावलीविरहित:, अन्यदा च जगाम केनापि मिषेण तमेव तापसाश्रमं, तत्र तापसै: प्रवरपुष्पफलादिभिर्विहितोऽस्य सन्मानः, दत्ता च तत्रैवागतेनामुष्य मदनावली शतधनुःपुत्रेण जनमेजयेन, परिणीता च महाप्रमोदमुद्वहताऽनेन सा, ततो महाविभूत्या विद्याधरचक्रवर्तिसमृद्धिसमेतो गतो हस्तिनागपुरं, प्रविष्टो बन्दिजनस्तूयमानः, आनन्दितवांश्च प्रणामाधुचितप्रतिपत्तिकरणेन चिरवियोगदूनमानसौ जननीजनको विष्णुकुमारं च, अत्रान्तरे समवसृतः स एव मुनिसुव्रतस्वामिशिष्य: सुव्रताचार्यो य: कुलगहं क्षमाङ्गनाया: नन्दनवनं मार्दवसुरतरोर्निधानमार्जवधना-स्यालम्बनं मुक्तिवल्ल्या : क्रीडागृहं तप:श्रिय: स्वामी संयमसेवकस्य सहाय: सत्यबन्धोः पारिजातप्रसव: शौचकिंजल्कस्य पणितभूमिराकिञ्चन्यपण्यस्य यौवनं ब्रह्मचर्यमण्डनस्य, तस्य च निजोद्यानपालकादवगम्यागमनं नरपति: सपरिवार: समं विष्णुकुमारमहापद्माभ्यां वन्दनार्थमाययौ, तत्स्थानप्राप्तेन च करकमलकालतया मुखवस्त्रिकया मकरध्वजविजयगृहीतजयपताकयेव मुखदेशविनिवेशितया विराजमानो दक्षिणपार्श्वभागस्थापितेन रजोहरणेन शोभमानो विरचितपद्मासन: सूरिरभिवन्दितस्त्रि: प्रदक्षिणीकृत्य सपरिवारेण नरपतिना, सूरिणाऽप्यानन्दित: पापमलपटलप्रक्षालनजलेन धर्मलाभेन, समुपविष्टो नृपतिर्यथोचितस्थाने, भणितं च भगवता-भो भव्याः! दुरन्त: खल्वेष: जन्मजरामरणरौद्रजलजन्तुभीषण: शारीरमानसानेकदुःखसङ्घातानर्वाक्परपार-नीरपरिपूर्णश्चतुर्गतिमहाव-भीमो | मनोदुष्पवनप्रेरणाविषयावर्त्तघूर्णमानचटुलेन्द्रिययानपात्र: संसारसागरसमुद्रमध्यपतितरत्नमिव दुष्प्रापमत्र मानुषत्वं, विषमिव विपाककटुकं विषयसुखं, वीचय इव निरन्तरा: प्रसरन्ति कमपरिणतयः, नक्रादिक्रूरजलचरा एव समुच्छलन्ति भयावह । रागद्वेषादयः, गम्भीरपातालमिवातीवदुःखबहुलं श्रूयते नरकजालं, वडवानल इव बहलदाहहेतु: प्रवर्द्धते कषायदहनः, विषकन्दल्य इव विवशं जनं विदधति स्त्रिय:, तस्मादेतत्तरणवाञ्छया विधीयतां विविधव्रतफलकनिवहनिबद्धे ज्ञानकर्णधारविराजिते सम्यक्त्वकूपस्तम्भशोभिते प्रशस्ताध्यसायवायुपरि-पूर्णविविधतपोऽनुष्ठानसितपटकलिते परतीरवर्तिपरमगतिपुरीनिवासार्थिमुनिजनवणिक्सार्थपरिकरिते परमगुरुप्रणीते सद्धर्मयानपात्रे यत्नः, अपिच-अत्र चतुर्दशरज्ज्वात्मकेऽत्र लोके जनस्य संवसत: । अस्ति न कुत्रापि सुखं विमन्य For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥७८॥ विष्णुकुमार वृत्तांत निर्वाणपुरमेकम् ।।१।। द्वीविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदुर्गश्च ।।२।। परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पा: । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ।।३।। जेयो मोहपिशाच: पञ्चेन्द्रियनिग्रहो विधातव्य: । हन्तव्यो मदनगज: कषायदाव: प्रशमनीय: ॥४॥ यद्यपि च कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः । निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपत: कुरुते ।।५।। इतरस्त्वणुव्रतादिद्वादशभेदो जिनै: समाख्यात: । सुकरो बहुभङ्गतया यथा तथा भङ्गकाश्रयणात् ॥क्षा किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिता: प्रथमपथमेव ॥७॥ अत्रान्तरे विनयविरचिताञ्जालिपुट: पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्तनात् निर्विण्ण: समाकर्ण्य परमसुखावासं निर्वाणनिवासं तद्विषयजातश्रद्धातिशय: समुल्लसितजीववीर्यजनितसर्वविरतिपरिणतिय॑जिज्ञपत्भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावद्भवदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षां दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविघ्न: कुशलानुष्ठानक्षण: प्राणिनां, कर्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्ध व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो नगरं, निजनिलयगतेन चाकारिता मन्त्रिण: सहप्रधानपरिजनेन विष्णुकुमारश्च, भणितं च राज्ञा-भो ! भो समाकर्णितमेव भवद्भिर्भगवता वर्ण्यमानं संसारासारत्वं, तदिदानी सहृदयस्य नावावस्थानं युज्यते, किन्तूच्छेदनमेवास्य श्रेयः, अतो विष्णुकुमारं राज्येऽभिषिच्य करोमि प्रव्रज्याग्रहणेन सफलां मनुजत्वादिसामग्री, तत उक्तं कुमारेण-तात ! किमनिष्टोऽहं भवतो येन किम्पाकफलमिव मुखमधुरं परिणामदारुणं राज्यं मयि । निधाय स्वयं परिणतिपेशलं सकलकर्मव्याधिनिर्मूलनदक्षं दीक्षामहौषधं प्रतिपत्स्यते ?, तदहमपि त्वरितमेवानुचरिष्यामि, ततो राज्ञा तस्यापि प्रव्रज्याग्रहणनिर्बन्धमवबुध्याह्वायितो महापद्मो भणितश्च-पुत्र ! प्रतिपद्यस्व राज्यं येनाहं त्यक्तनि:शेषसङ्गः प्रवज्यां पालयामि, तेनोक्तं तात ! प्रतिपादय विष्णुकुमाराय येन तस्य भृत्यो भवामि, राज्ञोक्तं वत्स ! नाङ्गीकुरुते विष्णुकुमारः, स हि मयैव सह प्रव्रजिष्यति, ततो यदाज्ञापयति देव इत्यभिधाय तूष्णीं । स्थितवति महापद्म पित्रा सर्वोपाधिविशुद्धे वासरे महाविमर्दैन समस्तसामन्तचक्रसम्मत्या समागते सुविशुद्धलग्ने तस्यैव विरचितो राज्याभिषेकः, स्वयं च र त्रिकचतुष्कचत्वरादिष्वाघोषणापूर्वं दापितं दीनानाथादिलोकेभ्यो महादानं, पूजितो महाराध्यस्य भगवतस्स्तीर्थङ्करस्यापि पूजनीय: श्रीश्रमणसङ्घः, कारित: सर्वजिनायतनेष्वष्टाह्निकामहोत्सवः, प्रशस्तवासरे चानुगम्यमानोऽनेकैनरेन्द्रादिभि: समं विष्णुकुमारेण गतः सूरिपादान्तिकं, प्रवाजितश्च भगवता यथोचितविधानेन, | ततो वन्दित: पद्मोत्तरः सविष्णुकुमारो नरेन्द्रादिभिः, गुरुणा च धर्मदेशना प्रारब्धा, यथा-चत्वारि परमाङ्गानि दुर्लभानीह देहिनः । मानुषत्वं श्रुति: श्रद्धा, संयमे (च) वीर्यमेव चेत्यादि, क्रमेण च तथाविधक्षयोपशमवशत: स्तोककालेनैव गृहीता द्विविधाः शिक्षाः, जातो विषयविरक्ततया परित्यक्तगीताथोऽपि ॥७८॥ Jain Education international For Personal Private Use Only www.janabrary.org Page #102 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥७९॥ प्रधानगीतार्थः, कालान्तरेण चोत्पादितं सकलघातिकर्मविगममाधायातीतानागत-वर्त्तमाननिखिलपर्यायाध्या-सितलोकालोकाविर्भावकं केवलज्ञानं, महापद्मराजस्याप्यायुधशालायामुदपादि चक्ररत्नं कृतः सकलदिग्विजयः साधितं षट्खण्डं भरतक्षेत्रं जातो नवमश्चक्रवर्ती, यौ चैतावत्कालं स्थितौ रथौ तयोश्च प्रथमं जिनरथं नगर्यां पर्यटय विहिता समं जननीतोषेण जिनप्रवचनप्रभावना, तत्प्रभृति चानेको लोकः प्रपन्नो जिनशासनं, कारिता च तेन चक्रवर्त्तिनाऽनेकजिनभवनमण्डिता सकलभरतक्षेत्रभूमिः पद्मोत्तरमुनिस्तु केवलपर्यायेण विहृत्य कियन्तमपि कालं गतो निर्वाणं । विष्णुकुमारसाधोश्च विविधतपोविशेषविशोषितशरीरस्य ज्ञानदर्शनचारित्रपर्यायैः प्रवर्द्धमानस्योत्पन्ना नानाविधवैक्रियकरणगगनगमनादिलब्धयः, न चैतिच्चित्रं यदनुकलमविकलं सकलधर्ममाराधयतां साधूनां लब्धयः समुत्पद्यते, तथा चोक्तं- "चरणरजसा प्रशमनं सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणाद्वा ॥१॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पात - शक्तिश्च ॥ २॥ " इत्यादि । इतश्च सुव्रताचार्य: स्वशिष्यपरिकरितो मासकल्पेन विहरन् संप्राप्तो वर्षासन्नदिनेषु हस्तिनागपुरं, समवसृतो बाह्योद्याने, समागतां वन्दनार्थ नरेन्द्रादयः, प्रारब्धा धर्मकथा, निन्दिता मिथ्यात्वादयः पदार्थाः, प्रशंसिताः, सम्यक्त्वादयः, ततश्च केचिदवगतयथाऽवस्थिततीर्थकरवचनाः प्रव्रजिता, अपरे च श्रावका जाता:, अत्रान्तरे पूर्ववैरसस्मरणोपजातगाढकोपस्य नमुचिमन्त्रिणो मुनिच्छिद्रावलोकनपरस्य समागतो वर्षासमय:, यत्र - मार्गा दुर्गमतां गता विरहिणः शुष्यन्ति कामातुरा, निर्जित्येव निदाघमूर्जितरिपुं गर्जन्ति धाराधराः । आलोक्येव मलीमसोदयमितो हंसा गता मानसं जाता मासविहारिणोऽपि हि पुरा स्थानस्थिताः साधवः ||१|| एवंविधघनसमये, मुनिजनकोपेन याचितो राजा । पूर्वप्रतिपन्नवरो, दत्तश्च नृपेण भणितं च ॥ २ ॥ ब्रूहि तव यदभिलषितं स आह वेदोदितेन विधिनाऽहम् । इच्छामि यज्ञयजनं तन्मे तावन्ति दिवसानि ॥ ३॥ देहि स्वकीयराज्यं दत्तं राज्ञा च सत्यसन्धेन । अन्तःपुरं प्रविश्य स्वयं च तस्थौ मनुजनाथः ।।४।। राज्यस्थिते च तस्मिन् वर्द्धापनकार्थमागतास्तस्य । सर्वे पाखण्डस्थाः विमुच्य तं साधुजनमेकम् ||५|| अत्रान्तरे तदेव छिद्रं लब्ध्वा मुनीनाकार्योक्तवान्-भो ! भो ! समुत्सृजत मदीयं देशं विमुञ्चतेदानी मे नगरं, अद्रष्टव्यमुखा हि यूयं ये सकलजनसम्मतमपि समुचितं लौकिकाचारमुल्लङ्घयन्ति, नीतिशास्त्रप्रतिषिद्धश्च भवदाचारः, तथा चोक्तम्- " यद्यपि निपुणो योगी, छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारान्, मनसाऽपि न लङ्घयेत् ||१|| " किञ्च - "लोकवत्प्रतिपत्तव्यो, लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति, सदृशौ बालपण्डितौ ॥२॥" न चान्यदर्शनिभ्यो भवन्तः प्रधानतराः, ते च सर्वेऽप्यभिनवराज्यलाभेऽस्मद्वर्द्धापनाय समायाताः भवन्तस्तु गुरुदर्पाध्मातान्तःकरणा लोकव्यवहारबाह्या For Personal & Private Use Only Jain Educatenational DN ॥७९॥ brary.org Page #103 -------------------------------------------------------------------------- ________________ विष्णु नवपदवृत्ति:मू.देव. वृ. यशो ॥८ ॥ कुमार वृत्तांत न समागता इत्याधुक्तवति तस्मिन् सूरिरचोचत्-महाराज ! न वयं दर्पान्नागता:, किन्तु त्यक्तसकलसङ्गानां मुनीनां कल्प एषः, तथाहि भवदागमेऽप्युक्तम्“तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" लोकव्यवहारबाधाऽवि न काचिदस्माभिर्विहिता,, राजविरुद्धाद्यनासेवनाद, यच्चोक्तं देशत्यागं कुरुत यूयमिति, तच्चायुक्तं, यत:-"वतिनो जङ्गमं तीर्थं, सदाचारपरायणाः । न सन्ति येषु देशेषु कुतस्तेषां पवित्रता ? ॥१॥' किञ्च- "यमुपार्जयन्ति धर्म, कायक्लेशं विधाय मुनयोऽमी । साधयति तप:क्लेशेन, नरपतिः पालनात्तेषाम् ॥२॥' अपिच परैरप्यनायैः पराभूयमानानां तपस्विनां पार्थिव एव शरणं भवति, तथा च स्मृतिवाक्यम्-“दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां, सवेषां पार्थिवो गतिः ॥१॥' किञ्च-मनुनाऽपि सामान्येनैवैवमुक्तम्-"प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो, भवस्यस्य ह्यरक्षणात् ॥१॥' अत: किमिति निरपराधानेव साधूनिष्क्राशयसि देशात् ?, अथैवमेव भवतो न प्रतिभान्त्यमी तथाऽपि वर्षाकालं यावन्न किञ्चद्भणनीयं, तदूर्ध्वं निर्गमिष्याम इत्युदितवति सूरौ नमुचिरुवाच-भो ! भो ! किमत्र बहुना वाक्कलहेन ? यदि जीवितेन कार्ये तदा दिनसप्तकादागितो निर्गच्छत, तदुपरि तु बान्धवसममपि यदि विलोकयिष्यामि तदाऽवश्यं महानिग्रहेण | निग्रहीष्यामि, एवं च तन्निर्बन्धमवबुध्य मुनयः स्वस्थानमाजग्मुः, समारब्धश्च सूरिणा साधुमि: सार्द्ध पर्यालोच:-भो ! भो ! किमधुना कर्त्तव्यं ?, अयं हि वादकालविहितोत्तरदानप्रकोपितो मिथ्याभिनिवेशादेवमस्मान् खलीकरोति, अत्रान्तरे भणितमेकेन साधुना-विष्णुकुमारवचनादेष द्रुतमुपशमिष्यतीति संभाव्यते, ततो यद्यनेनोपशान्तेन प्रयोजनं तदाऽविलम्बेन मन्दरशैलादाहूय विष्णुकुमारमेतत्समीपं प्रेष्यतां, तत: सूरिणोक्तंकस्तत्र गन्तुं शक्ष्यति ? दूरदेशवर्ती न: स शैलो, यदि च कश्चिज्जनाचरणो विद्याचारणो वा भवति स एव तत्र गन्तुं शक्नोति, नान्य इति, ततोऽन्येन मुनिनोदितं यथाऽहमाकाशेन गन्तुं समर्थो नागन्तुं, सूरिणोक्तं-यद्येवं गच्छ स एवानेष्यति, तत: (स:) समुत्पतितस्तमालदलश्यामलं गगनमण्डलं, क्षणमात्रेण प्राप्तस्तमुद्देशं, दृष्टो विष्णुकुमारेणागच्छन्, | चिन्तितवांश्च, गुरुतरं किञ्चित्सवादिकार्यं तेनायं वर्षाकाल एव समायात: सोऽप्येवं चिन्तयन्तं तं विधिवत् प्रणम्य कथितवानागमनप्रयोजनं, स्तोकवेलायां च विष्णुकुमारोऽपि तमादायाऽऽकाशयानेन प्रवृत्तो गजपुराभिमुखं गन्तुं, गत: क्षणमात्रेण, वन्दिता: सूरयः, साधुद्वितीयो गतो नमुचिदर्शनार्थ, किञ्च-तं विमुच्य वन्दितः सर्वैरपि महानरेन्द्रादिभिः, सुखासनासीनेन च धर्मकथनादिपूर्व भणितं विष्णुना-वर्षाकालं यावत्तिष्ठन्तु मुनयस्तदुवं यद्भणिष्यथ k तक्तरिष्यामः, तस्य च महामत्सरभराक्रान्तान्त: करणस्य न किञ्चित्प्रतिभातं तद्वचः, केवलं सलिलमिव कर्णप्रविष्टं शूलमुपजनितवत्, ततश्च तेनोक्तं ८०॥ Jain Educashenabonal For Personal & Private Use Only walibrary.org Page #104 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ ८१ ॥ किमत्र पुनः पुनरुक्तेन ?, दिनपञ्चकमप्यवस्थानं नानुमन्यामहे, विष्णुनोक्तं नगराद्वहिरुद्याने तिष्ठन्तु ततः पुनरुदितोद्दीपितकोपेनोक्तं नमुचिना- तिष्ठन्तु तावदेतन्नगरोद्यानं मम राज्येऽपि सर्वपाषण्डिनामधमैरमीभीर्न स्थातव्यं तस्मात्त्वरितं मम राज्यं मुञ्चत यदि जीवितेन कार्य ततस्तदत्यन्तासहिष्णुताविलोकनेन्धनप्रज्वलितक्रोधवह्निना भणितं विष्णुना तथाऽपि पदत्रयस्थानं मुञ्च तेनोक्तं यदि पदत्रयोपरि द्रक्ष्यामि तदा लूनशीर्ष करिष्यामि, ततः समुत्पन्नदारुणकोपो वर्द्धितुं प्रवृत्तः, विवर्द्धमानश्च योजन लक्षप्रमितदेहः संवृत्तः, तस्मिश्च स्वर्गमर्त्यलोकयोरन्तरालमानमिव ग्रहीतुं तथा प्रवृद्धे कृते चानेन गाढमाक्रमेण क्रमदर्दरे-आकम्पिता सकाननशिलोच्चया वसुमतीयिमखिलाऽपि । उच्छलिता जलनिधयस्तरलतरङ्गस्फुरच्छफराः ||१|| उत्सृज्य मदं नष्टाः, भयविवशदृशो दिशो गजेन्द्राश्च । प्रतिपथगमनाः सरितः सर्वा अपि झगिति संपन्नाः ॥ २॥ त्रासवशीकृतचित्तं ज्योतिश्चक्रं च विघटितं सकलम् व्यन्तरसुराश्च सह भवनवासिभिदूर्रमुत्त्रस्ताः ||३|| अत्रान्तरे विहितभुवनत्रयक्षोभं महामुनिं कुपितमालोक्य सौधर्माधिपतिः प्रेषयामास तत्सकाशं स्वकीयगीतविद्याकुशलं गाथकसुरसुन्दरीसमूह, स च समागत्य मुनेः कर्णमूले कोपहन्तृभिर्वचोभिर्गातुं प्रवृत्तः यथोक्तं- "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ १॥ क्रोधो नाम मनुष्यस्य, शरीराज्जायते रिपुः । येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ २॥ अपि च- "एकः श्रीखण्डलेयेन लिम्पत्यागत्य भक्तितः । अन्यो वासी समादाय, संतक्ष्णोति क्षणं क्षणम् ||१|| एको ददाति वन्दित्वा, भोजनाच्छादनादिकम् । ताडयित्वा कशैरन्यो, निष्काशयति गेहतः ॥ २॥ एकः संस्तौति सुश्लोकैर्हृदयाल्हाददायिभिः निर्भर्त्सयति दुर्वाक्यैरन्यः कोपमुपागतः ॥ ३॥ इष्टानिष्टकरेष्वेवं, प्राणिषु प्राणवत्सलाः रागद्वेषौ न कुर्वन्ति, समभावाः सुसाधवः ॥४॥ अन्यच्च - "देशोनपूर्वकोटी, विहत्य यदुपार्जयेन्नरश्चरणम् । हारयति तत्समस्तं मुहूर्त्तमात्रेण कोपगतः ॥ ५ ॥ एवं किंनरखचरादयोऽपि कोपापहारिभिर्वचनैः । गायन्ति भीतचित्तास्त्रैलोक्यक्षोभदर्शगताः ॥ ६ ॥ इतश्च-आरब्धा जिनपूजा निःशेषसुरालयेषु शान्तिकृते । कायोत्सर्गस्थोऽजनि चतुर्विधः श्रमणसङ्घोऽपि ॥ ७॥ " अत्रान्तरे नमुचिस्तस्य क्षामणानिमित्तं यावदागत्य पादयोर्लग्नस्तावत्पादाग्रेणैवोत्पाट्य प्रक्षिप्तः पश्चिमसमुद्रे, विज्ञातवृत्तान्तेन तु भयवेपमानेन समागत्य महापद्मचक्रवर्त्तिना शान्तिनिमित्तसमायात समस्तसङ्घसमन्वितेन प्रसाद्यमानः स्तूयमानश्च देवादीनामुपशमकस्तावकवाक्यगीतकाव्यादिबन्धैः कथञ्चिदुपशमितो विष्णुकुमारः पुनघोरतरं तपो विधाय कञ्चित् कालं घातिकर्मचतुष्टयक्षयाविर्भूतलोकालोकाविर्भावक केवलज्ञानो विनाशितभवोपग्राहिकर्मचतुष्टयः प्राप्तोऽनन्नैकान्तिकात्यन्तिकमुखं विगतजरामरणादिनिःशेषदुःखं लोकाग्रवर्त्तिपरमपदम्, तद्भाताऽपि महापद्मो For Personal & Private Use Only ॥ ८१ ॥ Page #105 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:म. देव. व. यशो ॥८ ॥ विपाककटुकं चक्रवर्तिपदमालोच्य नरपतिसहस्त्रसहितो गृहीत्वा प्रव्रज्या विहितदुष्टाष्टाकर्मक्षयो मोक्षं गतः । उक्त प्रभावनायां विष्णुकुमारचरितं, भंगद्वारे प्रस्तुतार्थोपसंहारस्तु यथा विष्णुकुमारसाधुना प्रभावना कुता तथा सति सामर्थेऽन्येनापि करणीया, तदकरणे त्वतीचार इति ।। उक्तं सप्रसङ्गोदाहरणं सप्तमं गा. १९ सम्यक्त्वातिचारद्वारमधुनाऽष्टमं भङ्गद्वारमभिधत्ते संमत्तं पत्तंपि हु रोरेण निहाणगवं अइदुलहं । पावेहि अंतरिज्जइ पढमकसाएहि जीवस्स ॥१९॥ 'सम्यक्त्वं' व्याख्यातस्वरूपं 'प्राप्तमपि' लब्धमपि, हुशब्द: पूरणे, 'अंतरिज्जइ' त्ति सम्बन्धादपनीयते, कस्य ?-'जीवस्य' प्राणिनः, किंविशिष्टम् ? 'अतिदुर्लभं' दुःखेन लभ्यते यत्तत्तथा, अतिशयेन दुर्लभमितिविग्रहः, भावार्थस्त्वयमस्य-अनादौ संसारे परिवर्त्तमान एष जीवोऽभिन्नकर्मग्रन्थिन कदाचिदवाप्तवानतोऽतिशयदुष्षापमिदमित्युक्तं, केन किमिव दुष्प्रापमित्याह-रोरेण' रङ्केण निधानमेव निधानकं तदिव-श निधानकमिव, कै: ?- प्रथमकषायैः' अनन्तानुबन्ध्याख्यैः, प्रथमता चैषां प्रथमगुणघातित्वेन, प्रथमगुणश्च सम्यक्त्वं, तन्मूलकत्वाद्देशविरत्यादिगुणानां, कीदृशैस्तै: ?- पापैः' पापहेतुत्वाद्, यद्वा पापप्रकृतिरूपैरिति गाथाऽक्षरार्थ: । भावार्थस्त्व (यम)त्र-क्षायोपशमिकौपशमिकसम्यक्त्वापेक्षमेतद्गाथायां भङ्गद्वारं निर्दिष्टं, न क्षायिकापेक्षं, तस्य शुद्धाशुद्धभेदेन द्गिभेदत्वात्, तत्रापायसद्र्व्यविकला भवस्थकेवलिनां मुक्तानां च या सम्यग्ष्टिस्तच्छुद्धं क्षायिकं, तस्य च साद्यपर्यवसानत्वान्नास्त्येव भङ्गः, यदाह गधहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयाविर्भूता सम्यगद्दष्टि: सादिरपर्यवसाने" ति, या त्वपायसहचारिणी श्रेणिकादेरिव सम्यग्दृष्टिस्तदशुद्धं क्षायिकं, तस्य च सादिपर्यवसानत्वादस्ति प्रतिपात:, यदुक्तं गन्धहस्तिना-"तत्र याऽपायसव्व्यवर्त्तिनी, अपायो-मतिज्ञानांश: सद्रव्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी, श्रेणिकादीनां च सद्रव्यापगमे । भवत्यपायसहचारिणी सा सादिसपर्यवसाने'' ति, केवलज्ञानोत्पत्तावपायक्षये, अपायो-मतिज्ञानांशस्तक्षयेऽसौ भवति, न प्रथमकषायोदये, तक्ताले | तदुदयाभावात्, तत्क्षय एव तस्योत्पत्तेरित्यलं प्रसङ्गेन गमनिकामात्रफलत्वादारम्भस्येति, दृष्टान्ताश्चात्र कुरुडोक्तुरुडप्रभृतयः स्वमत्याऽभ्यूह्याः ।।१९।। गतमष्टमं भङ्गद्वारमधुना नवमं भावनाद्वारमुच्यतेमिच्छत्तकारणाई कुणंति नो कारणेऽवि ते धन्ना। इइ चिंतेज्जा मइमं, कत्तियसेट्ठी उयाहरणं ॥२०॥ ॥८२॥ मिथ्यात्वस्य-प्राग्व्यावर्णितस्य कारणानि-हेतवो मिथ्यात्वकारणानि-परतीर्थिकादिपरिचर्यापरिचयप्रभृतीनि 'कुर्वन्ति' विदधति यत्तदोर्नित्यसम्बन्धाद् Jain Educa t ional For Personal & Private Use Only wwalpaneibrary.org Page #106 -------------------------------------------------------------------------- ________________ ये 'नो' नैव 'कारणेऽपि' हेतावपि, राजादिजनिते जात इति शेषः, ते 'धन्याः ' पुण्यभाजो, वर्तन्त इति शेष:, 'इति' एतत् 'चिन्तयेत्' भावयेत् नवपदवृत्तिःमू.देव. मतिमान्' धीयुक्तः, अत्रार्थे को दृष्टान्त: ? इति चेद् ब्रूम:- कार्त्तिकाभिधान: श्रेष्ठी-वणिपति: कार्तिकश्रेष्ठी ‘उदाहरणं' दृष्टान्त इति गाथासमासार्थ: वृ. यशो ।।२०।। व्यासार्थ: कथानकगम्यस्तच्चेदम्॥८ ॥ K हथिणपुरंमि नयरे जियसत्तू नाम आसि नरनाहो । तस्स य कित्तियसेट्ठी विसिट्ठचिठ्ठासु पत्तट्ठो ।।१।। नेगमसहस्ससारो मणिरयणहिरण्णपुन्नभंडारो। KI दीणजणभुद्धारो पसिद्धसुविसुद्धववहारो ॥२॥ अवगयजीवाजीवो नायासवसंवरो विऊ बंधे । निज्जरवियारनिउणो मुक्खपयत्थंमि उज्जुत्तो ।।३।। निग्गंथे । पावयणे अणुरत्तो दुरचत्तमिच्छत्तो । बारसविहेऽवि सम्मं सावगधम्मपि अपमत्तो ।।४।। अन्नोऽवि गङ्गदत्तो तत्थेव सुसावओ तया सो य । मुणिसुव्वयजिणपासे | पव्वइओ भवविरत्तमणो ।।५।। तइया य तंमि नयरे बहुमासखमणकरणविक्खाओ । भागवयवयपहाणो वसइ परिव्वायगो एगो ॥६॥ सो य-पविसइ । पुरस्स मज्झे जइयच्चिय पारणाए कज्जेण । तइयच्चिय सव्वजणो अब्भुट्ठाणाइ से कुणइ ।।७।। तहाहि-कोऽवि निमित गेहे कोऽवि य पाएसु पडइ हिट्ठमणो। | कोऽवि हु वंदइ संथुणइ कोवि परिपूयए कोऽवि ।।८। नवरं कत्तियसिट्ठी उवविट्ठो चेव चिट्ठइ तओ सो । नाढाइ मज्झ एसुत्तिचिंतिउं कोवमावण्णो ।।९।। अण्णंमि दिणे मासस्स पारणे राइणा स सयमेव । सगिहमि भोयणत्थं निमंतिओ नेच्छई कहवि ॥१०॥ भणइ य नियहत्थेणं जइ परिवेसेइ कत्तिओ सिठी। मझं तो तुज्झ गिहे पारेमि न अनहा राय ! ॥११॥ पडिवन्नं तं रन्ना सिट्ठिसयासं गओ सयं चेव । दिण्णासणोवविट्ठो हिट्ठो आभासितो सिट्ठी ।।१२।। तो | तनिमंतणाई कहइ परिव्वायगस्स वुत्तंतं । पडिभणति कत्तिओ देव ! अम्ह एयं न जुत्तंति ।।१३।। सम्मत्तमइलणा खलु, जायइ एवं जओ तहावि तुहं । विसएर वसामि नरवर ! करेमि जं भणसि तं तेण ॥१४॥ एवं होउत्ति तओ भणियं राया गओ निययगेहं । भोयणवेलाए पुण सेट्ठीवि समागओ तत्थ ।।१५।। उवविट्ठो सो भयवं सिट्ठी परिवेसिउं समाढत्तो । तज्जइ तमंगुलीए परिवेसंतं अमरिसेणं ।।१६।। चिंतइ तओ सिट्ठी धिरत्यु जीवाण भोगसिद्धाणं । संवसणं गिहवासे एवंविहपरिभवावासो ।।१७।। धन्नो स गंगदत्तो जो चत्तकलत्तपुत्तगिहमित्तो । पत्तो संजमरज्जं मुणिसुव्ययसामिपासंमि ।।१८।। तइय च्चिय पव्वज्जं जइ गिण्हतो अहंपि ता इण्हिं । सम्मत्तमइलणाईपराभवं नेव पावितो ।।१९।। एवं विचिंतयंतो भुंजावित्ता गओ निवसगासं । विनविओ नरनाहो पव्वज्जमहं पवज्जामि ॥२०॥ | ताहे से निब्बंध रना नाउ विसज्जिओ संतो। आपुच्छिउँ कुडूंब तयाहिवत्ते ठविय पुत्तं ।।२१।। आढत्ताओ जिणवरगिहेसु अट्ठाहियाओ पवराओ। दीणाणाहाईणं 2 K पयट्ठियं विविहदाणं च ।।२२।। पूइज्जइ सिरिसंघो एत्थंतरयमि सुव्वयजिणिंदो । तत्थेव पुरे पत्तो समोसढो बाहिरुज्जाणे ॥२३।। नाऊण जिणागमणं | ॥८३॥ Jain Educati o nal For Personal & Private Use Only wwwmXbrary.org Page #107 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ।।८४। वंदणवडियाए आगओ सिट्ठी । नेगमसहस्ससहिओ धम्मं सोऊण पव्वइओ ॥२४॥ थोवेणवि कालेणं जाओ सो बारसंगसुयधारी । संगहियविहियसिक्खो यादृशद्वार गीयत्थो परमसंविग्गो ।।२५।। संवच्छराई बारस सामण्णं निक्कलंकमणुचरिउं । पच्छा विहियाणसणो कालं काऊण सुहझाणो ।।२६।। दोसागरोवमाऊ, गा. २१ बत्तीसविमाणसयसहस्सवई । इंदत्तेणुववण्णो सोहम्मवडिंसयविमाणे ॥२७॥ आवज्जियाभिओगियकम्मो अह गेरुओऽवि मरिऊण । अभिओगिय देवेसुं जाओ KA तव्वाहणत्ताए ।।२८।। भणिओ य तन्निओगियसुरेहि लीलाए विलसमाणो उ । एरावणकरिरूवं, विउव्व आरुहइ जेणिदो ।।२९।। ताहे विभंगनाणेण जाणिउं एस KA सिट्ठिजीवृत्ति । न विउव्वइ करिरूवं, हढेण भणिओ विउव्वइ य॥३०॥ दो करिवररूवाई, सक्केणवि जाणिऊण से भावं। दो रूवाई काउं पुढो २ तेसु आरुढो ॥३१।। एवं च जत्तियाई करेइ सो तत्तियाइं सक्कोऽवि । रूवाई विउब्वेडं, आरोहइ तेसु सव्वेसुं ।।३२।। तप्पसरभंजणत्थं च किंचि रोसागएण सक्केणं । वज्जेण हओ पच्छा ठिओ य साहावियगईए॥३३।। एवं च-सम्मत्तभावणाए कत्तियसिट्ठिस्स साहियं चरियं । सुयएविपसाएणं होउ सुणतो थिरो धम्मे ॥३४॥ व्याख्यातं सम्यक्त्वभावनाद्वारं, तद्व्याख्यानाच्च समाप्तं नवधाऽपि द्वितीयं मूलद्वारं सम्यक्त्वं, एतच्च चित्रशुद्धौ भित्तिशुद्धिवत्प्रासादस्थिरत्वे गर्त्तापूरकबन्धवद्गताङ्गीकारे मूलकारणम्, एतदन्तरेण तदभावात्, तथा चोक्तम्- "मूलं द्वार प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" अतस्तदनन्तरोद्दिष्टस्य व्रतानीत्यस्य तृतीयद्वारस्यावसरः, एतच्च सामान्योद्दिष्टमपि 'श्राद्धानामनुग्रहार्थं वक्ष्य' इति सम्बन्धाऽन्यथानुपपत्ते: श्रावकव्रतविषयं, श्रावकवतानि पञ्चाणुव्रतत्रिगुणव्रतचतु:शिक्षाव्रतभेदभिन्नत्वावादश, एतानि च मूलोत्तरगुणरूपाणि सर्वाण्यपि क्रमेणाभिधातुं प्रथमं प्रथमाणुव्रतमेव नवभिद्वारैर्यादृशादिभिर्विवरीषु: प्रथमद्वारं तावदाह दुन्नि सया तेयाला पाणइवाए पमाउ अट्ठविहो । पाणा चउराईया परिणामेऽद्रुत्तरसयं च ॥२१॥ प्रथमद्वारेण तावदाह-"दोन्न सया तेयाला'' द्वे शते त्रिचत्वारिंशदधिके, भेदानामिति गम्यतें, 'पाणइवाय'त्ति प्राणा:- वक्ष्यमाणरूपास्तद्योगात् । प्राणिन एव प्राणा:-, दण्डयोगाद्दण्ड: पुरुषो यथा, तेषामतिपातो विनाश: प्राणातिपातस्तस्मिन् प्राणातिपाते-प्राणातिपातविषये, स्वरूपमित्युपाहूतपदेन र योजना, भणितसङ्ख्या चेत्थमानीयते-पृथ्वीकायिकादयो वनस्पतिकायिकान्ता: पञ्च ५ जीवभेदाः, द्वीन्द्रियादिपञ्चेन्द्रियावसानैश्चतुर्भि:४ सह नव ९, ते च मनोवाक्कायलक्षणेन करणत्रिकेण गुणिता: सप्तविंशतिः २७, भूयः करणकारणानुमतिरूपयोगत्रयताडिता एकाशीतिः ८१, ॥८४॥ पुनरतीतानागतवर्तमानकालत्रयाभ्यस्ता द्वे शते त्रिचत्वारिंशदधिके भवतः २४३ । तथा ‘पमाओ अट्ठविहो' त्ति प्रमाद्यति-मोक्षमार्ग प्रति KA Jain Educa M emational For Personal & Private Use Only __wakarmlesbrary.org Page #108 -------------------------------------------------------------------------- ________________ नवपदत्तिम.देव. वृ. यशो ॥ शिथिलोमो भवत्यनेन प्राणीति प्रमादः, किंविशिष्ट: ? 'अष्टविधः' अष्टप्रकारः, तथा चोक्तम्-“अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागद्वेषावनास्थानं, स्मृतो धर्मेष्वनादरः ॥१॥ योगदुष्प्रणिधानं च, प्रमादोऽष्टविधः स्मृतः । तेन योगात्प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥२॥" इति, अयमपि प्राणातिपाते स्वरूपमिति पूर्ववत्सम्बन्धः । ननु केऽमी प्राणा यदतिपातविषयमेतत्स्वरूपं प्ररूप्यते, ? उच्यते, 'पाणा चउराईय' ति 'प्राणा:' इन्द्रियादय: 'चतुरादयः' चतुःप्रभृतयः, आदिशब्दात्षडादिपरिग्रहो, यथोक्तम्- "इंदियबलऊसासा पाणा चउ छच्च सत्त अटेव। इगि विगलऽसण्णसण्णी नवदस (ग्रन्थानम् २५००) पाणा उ बोद्धव्वा ॥१॥” इति, परिणामे-चित्तादिपरिणतिविशेषे यदष्टोत्तरशतं, भङ्गकानामिति गम्यं, तच्च प्राणातिपाते & स्वरूपमिति प्राग्वद्योगः, उद्दिष्टसङ्ख्या चैवं-संरम्भसमारम्भारम्भैस्त्रिभिर्मनोवाक्कायकरणकारणानुमतिन-वकताडितैः सप्तविंशतिः २७, पुन: कषायगुणितैरष्टोत्तरं शतं, संरम्भादिस्वरूपं चैवं-प्राणातिपातादिसंकल्प: संरम्भः, तक्तरणजनितः परिताप: समारम्भः, तत्क्रियानिष्पत्तिश्चारम्भः, तदुक्तम्-"संकप्पो संरम्भो परितावकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसि ॥१॥" स्यादेतद्-व्रतान्यत्र यादृशादिद्वारैर्व्याख्यातुमुपक्रान्तानि, तेषु च | प्रथमव्रतं प्राणातिपातपरिहारः, ततो यादृशद्वारे तस्यैव स्वरूपं वक्तुमुचितं, न प्राणातिपातस्य, यत: प्राणातिपात: प्राणविनाशोऽभिधीयते, तत्परिहारस्तु तद्विरति:, यदाह वाचकमुख्य:-"हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रत-(तत्त्वा० ७-१)" मिति, सत्यं, विषयविषयिणोरभेदोपचारादेतद्विषया निवृत्तिरप्येतच्छब्देनोपात्तेति न दोषः, एतच्चानपेक्षिताणुस्थूलविशेषस्य प्राणातिपातस्य स्वरूपाभिधानं यतिश्रावकयो: सामान्येनैव स्वामित्वप्रदर्शनार्थ, निवृत्तिस्तु यथासम्भवं भाव्येति गाथार्थ: २१।। व्याख्यातं यादृशद्वारमधुना भेदद्वारस्यावसरस्तत्प्रतिपादनायाह थूला सुहुमा जीवा संकप्पारंभजो य सो दुविहो । सवराह निरवराहो, साविक्खो तह य निरविक्खो ॥२२॥ थूला ___ 'स्थूला:' द्वीन्द्रियादयश्चक्षुरिन्द्रियग्राह्या: 'सुक्ष्माः' तद्विपरीता एकेंद्रिया: 'जीवा:' प्राणिनो, द्विविधा भवन्तीतिशेषः, सूक्ष्मत्वं च सूक्ष्मदृष्टिगम्यतया न तु सूक्ष्मनामकर्मोदयेन, तद्वतामतिपातनासम्भवात्, स्वायु:क्षयेणैव तन्मरणाभ्युपगमात्, अनेन जीववैविध्येनाश्रयायिणोरभेदोपचारात् प्राणातिपातो द्विविध: स्थूल: सूक्ष्मश्चैत्येतदुक्तं भवति, तेन प्राणातिपातभेदद्वारेऽपि जीवभेदाभिधानमदुष्टमेवेति सूत्रार्थः सूक्ष्मधिया भाव्यः, अन्यथापि प्राणातिपातद्वैविध्यमाह-'संकप्पारंभओ य सो दुविहो'त्ति सङ्कल्पश्च-मारयाम्येनं कुलिङ्गिनमित्येवं विकल्प: आरम्भश्च कृष्यादिरूप: सङ्कल्पारम्भौ ८५ ताभ्यां जातः सङ्कल्पारम्भजः, चशब्द: पूर्वापेक्षया समुच्चये, 'सः' पूर्वोक्त: स्थूलसूक्ष्मभेदेन द्विविधोऽपि प्रत्येकं द्विविध इति सम्बन्धः, य: Jain Education international For Persona 5 Private Lise Only Page #109 -------------------------------------------------------------------------- ________________ भेदाः नवपट वृत्ति:मू.देव. MEET २४ सङ्कल्पज: सोऽपि द्विभेद इत्याह-सापराधो निरपराध:, ‘सवराह'त्ति सूत्रत्वाल्लुप्तविभक्तिकं पदं, तत: सहापराधेन वर्त्तत इति सापराध:-प्रतिकूलकारी हिंसाया | जीवस्तद्विषयो वधोऽपि सापराध:, पूर्वेक्तादेव हेतोर्निर्गतोऽपराधान्निरपराधः, शेषं प्राग्वत्, एष च सर्वोऽपि सापेक्षस्य कर्तुर्यदा भवति तदा सापेक्षो, निरपेक्षस्य तु निरपेक्षः, अत्र च श्रावकेण स्थूलप्राणातिपातस्य निवृत्ति कुर्वता संकल्पजान्निरपराधान्निवर्तितव्यं, सापराधे तु गुरलवालोचनया सापेक्षक्रियया | उत्पत्तिश्च प्रवर्त्तितव्यं, न तु निरपेक्षता कार्या, आरंभजे तु न नियमः, किन्तु तत्रापि यतनया प्रवर्त्तिव्यमिति गाथार्थः ।।२२।। गतं द्वितीयद्वारमिदानी यथा जायते | गा.२३/ स्थूलप्राणातिपातविरतिरित्येतद्दारमुच्यते सम्मत्तमिवि पत्ते बीयकसायाण उवसमखएणं । तब्बिरईपरिणामो एवं सव्वाणवि वयाणं ॥२३॥ __'सम्यक्त्वे' सम्यग्दर्शने, अपिशब्दस्य भिन्नक्रम: सम्बन्धः, स च ‘प्राप्तेऽपि' लब्धेऽपि, अयमभिप्राय:-अप्राप्तसम्यग्दर्शनस्य विरतिपरिणामो & न जायत एव, अत: प्राप्तेऽपीत्युक्तं, 'द्वितीयकषायाणाम्' अप्रत्याख्यानाभिधेयानां 'उवसमखएणं' ति प्राकृतत्वात्परनिपात: तत: क्षयोपशमेनेत्यर्थः, 'तद्विरतिपरिणाम:' प्राणातिपातविरते: परिणामो, जायत इति शेष:, ‘एवं सव्वाणवि वयाणं ति एवं उक्तरूपेण द्वितीयंकषायक्षयोपशमलक्षणेन सर्वेषामपि-समस्तानामप्युक्तशेषाणां-मृषावादविरत्यादीनां, प्राप्तिरित्यध्याहृतपदेन सम्बन्ध इति गाथार्थ:, ।।२३।। उक्तं तृतीयद्वारमधुना चतुर्थमुच्यते पाणाइवायअनियत्तणमि इहलोय परभवे दोसा। पइमारिया य इत्थं जत्तादमगो य दिटुंता ॥२४॥ प्राणातिपातो-हिंसा तस्या अनिवर्त्तनमनिवृत्तिस्तस्मिन् प्राणातिपातानिवर्त्तने, इहलोकश्च परभवश्च इहलोकपरभवं, समाहारत्वादेकवचनं, तस्मिन् इहलोकपरभवे, यद्वा प्राकुतत्वाद्वचनव्यत्यय:-इहलोकपरभवयो: 'दोषा' दूषणानि, भवन्तीति शेषः, अत्र च को दृष्टान्त: ? इति चेत् आहपतिमारिका च 'अत्र' प्राणातिपातनिवर्त्तने यात्राद्रमकश्च ‘दृष्टान्तौ' उदाहरणे, चशब्दौ परस्परापेक्षया समुच्चये, इति गाथार्थः ।।२४।। भावार्थ: कथानकगम्यः, तयोश्चाद्यं तावक्तथ्यते लाटदेशे भृगुकच्छपत्तने गङ्गकाभिध एक उपाध्यायो बहुच्छात्रपाठको बभूव, मार्या तस्य नर्मदाभिधा तरुणी, सा चान्यदा तमुक्तवती, यथा-वैश्चदेवपूजाकाले बलिप्रक्षेपं कुर्वन्तीं मां काका उपद्रन्ति तत् मां तेभ्यो रक्षय, सोऽपि तस्याः कुटिलस्वभावतामजानान: छात्रान् अभाणीत्, ॥८६॥ यथा-प्रत्येकं भवद्भिर्भट्टिनी बलिविधानकाले काकेभ्यो वारकेण रक्षणीया येनैषा सुखेन तक्तरोति, तथेति प्रतिपन्ने तैस्तथा गच्छत्सु दिवसेष्वन्यदा | Jain Educaberational For Personal & Private Use Only 14 helibrary.org Page #110 -------------------------------------------------------------------------- ________________ विदग्धच्छात्रस्य वारको जातः, तेन चिन्तितं-नेयमतिमुग्धा, किन्तु वैशिकमेतदस्याः, तदहमद्यतनमहोरात्रमस्या गत्यागती विलोकयामीति विचिन्त्य नवपदवृत्ति: मू.देव. तयाऽलक्षित एव तद्व्यापारं निरीक्षितुमारेभे, यावद्विकालवेलायां घटं गृहीत्वोदकानयनाय नर्मदा प्रति प्रस्थिता, सोऽपि पृष्ठतो लग्नस्तच्चेष्टां व. यशो विलोकायतुं, साऽपि तत्तीरमासाद्य कक्षाबन्धं विधाय घटमवाङ्मुखं गृहीत्वा तरीतुमारब्धा, सोऽपि तयाऽविज्ञात एव तीक़ परं तीरमापत् क्षणमात्रेण, ॥८७॥ साऽपि परतीरमागत्य तद्देशवर्त्तिन एकस्य तरुणगोपालस्य समीपिं गत्वा चिरं रत्वा तथैवाऽऽयातुमारब्धा, अत्रान्तरे चौरा: कुतोऽपि कुतीर्थादिविभागमनवगच्छन्तो नदीमवतीर्णाः संसुमारेण गृहीताः, ततस्तं नानाविधताडनाभिस्ताडयतोऽपि तेन तानविमुच्यमानानावलोक्य तयोक्तं-यथा भो भद्रा: ! भवन्त: कुतीर्थावतीर्णा: सुंसुमारेण गृहीताः, न चायमेवंविधपृष्ठहननादिभिर्दूरमवसर्पति, किं न श्रुत: सुंसमारग्रहो युष्माभिः ?, तदनमक्ष्णोः कुञ्चत, ततस्तैस्तथा कृते दूरं पलायितोऽसौ, तच्च छात्रेण रात्रिविलसितं सर्वं विज्ञाय काकरक्षणवेलायां विजने जाते-दिवा बिभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जानासि, नेत्रकुञ्चनकानि च ॥१॥ इति पठता ज्ञावितं तस्याः, ततस्तया विज्ञाताऽहमनेनेति विचिन्त्योक्तं भवादृशविदग्धाप्राप्त्येदमनुष्ठीयते, किं करोमि ? यथा तथा कालयापनां विदधामि, इत: प्रभृति तु त्वमेव मम प्राणनाथ इति गदितः, तेनोदितंआ: ! पापे ! किमुपाध्यायस्यापि न लज्जसे ?, तया चिन्तितं-अस्यैवं वदतोऽयमाशय:- उपाध्याय: कण्टकप्राय आवयोस्तदेनं व्यापादयेति स्वमत्या परिभाव्य रात्रौ सुखप्रसुप्तो व्यापादित: क्षुरिकया, बहूनि खण्डानि कृत्वा क्षिप्तो जरपिटिकायां, परिस्थापनार्थं च विभातप्रायायां रजन्यां पिटिकां मस्तके कृत्वा गताऽटव्यां, परिस्थापनवेलायां च कुलदेवतया मस्तक एव स्तम्भिता पिटिका, ततो लज्जावशानगरमागन्तुमशक्नुवती कतिचिद्दिनानि तत्रैव निनाय, अन्यदा तु बाढं गाढबुभुक्षया दोदूयमाना लज्जां विहाय पत्तनं प्रविष्टा, भिक्षार्थं च गृहे २ ददत भिक्षां पतिमरिकाया । इति प्रलपन्ती रुदती च पीटतुमारब्धा, लज्जादयश्च गुणास्तावदेव प्राणिनां, प्रसन्ति यावबुभुक्षा पिशाचीव नोच्छलति, तथा चोक्तम्-“रूवं । सिरि सोहग्गं, नाणं माणं परक्कमं सत्तं । लज्जा इंदियविसओ, नवरि य एक्का छुहा हणइ ॥१॥" कियताऽपि च कालेन तस्मिन् कर्मणि क्षयोपशमं गते साध्वी: संमुखीदृष्ट्वा चिन्तितमनया-धन्या: खल्वेता विरक्तकामभोगा या: सर्वसावधनिवृत्तिं गृहीत्वा प्रकृष्टसन्तोषसुखतृप्तास्तिष्ठन्ति, K मया पुनः पापिष्ठया इहपरलोकविरुद्धमीदृशमनुष्ठितं यन्न त्यक्तुं न वा ग्रहीतुं शक्यते, पादयोः पतितुकामायाश्च पिटिका भूमौ निपतितेति ॥ ॥८७॥ द्वितीयकथानकम्-राजगृहनगरे कश्चिद्रमक: प्रतिवसति स्म, अन्यदा च तत्र कस्मिंश्चदुत्सवे लोको वैभारगिरिवरनितम्बवतिनि Jain Educlu lernational For Personal Private Use Only SORTibrary.org Page #111 -------------------------------------------------------------------------- ________________ विविधवनखण्डमण्डिते सर्वर्तुकोद्याने क्रीडानिमित्तमुद्यानिकायां निर्गत:, स च द्रमक: प्रहरद्वयप्रमाणे दिवसे भिक्षार्थ नगरमेव प्रविष्टः, उद्यानिकागमनव्यतिकरं नवपद हिंसाविरवृत्ति:मू.देव. लोकस्याजानानः प्रतिगृहं पर्यटितुमारेभे, न कश्चिदिक्षां प्रयच्छति, वक्ति च गृहरक्षपालादि:-यथोद्यानं गत: सर्वोऽपि लोक: खाद्यपेयचूष्यलेह्यादितिगुणा व. यशो गृहीत्वा अद्य, ततस्तत्रैव गत्वा याचस्वेत्युक्तं ...गत उद्यानं यावत्तावत्तत्र सकलोऽपि लोको भुक्त्वा प्रेक्षणकादिव्यग्रस्तिष्ठति स्म, न तस्य IICCHI कश्चिदुत्तरमपि ददाति, ततोऽसौ बुभुक्षितत्वादतिक्रुद्धः पर्वतस्योत्तुङ्गशृङ्गमारुह्य लोकस्य हननार्थमेकस्या: शिलाया अध: खनित्वा कोपाद्विस्मृतात्मा। तदध:स्थित एव तां पातायितुमारब्धः, तया च पतन्त्या स एव चूर्णित:, लोकश्च प्रलयकालघटितघटनावनघण्टाघोरघोषानुकारितदीयखटखटारवत्रासित इतस्ततो नष्टः, स च रौद्रध्यानो मृत्वा नरके दुःखभाजनं संवृत्तः ।। एवं च यथाऽसौ पतिमारिका द्रमकश्चप्राणातिपातस्यानिवृत्तौ दुःखभाजनतां गतौ KM इहपरलोकयोः एवमन्येऽपीति ।। अधुना पञ्चमं गुणद्वारमुच्यते जे पुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारग दामनगमाइयाणं च ॥२५।। ये पुन: प्राणिनो 'वधविरतियुताः' प्राणातिपातनिवृत्तिसमन्विताः, उभयोरपि लोकयोस्तेषां कल्याणमिति सम्बन्धः 'लोगेऽवीति' अपिशब्दस्य भिन्नक्रमत्वात् प्राकृतत्वेन वचनव्यत्ययाच्च, यथाशब्द उपप्रदर्शने, 'सूव'त्ति पदावयवेन पदसमुदायापेक्षणात्सूपकारगृहीतदारकस्य, सूत्रत्वाल्लुप्तषष्ठीकं पदं, न केवलमस्य दामनकादीनां च, मकारोऽलाक्षणिकश्चकार: समुच्चये, आदिशब्दारक्षेमादीनां चेति गाथासक्षेपार्थः। विस्तरार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि क्रमेणोच्यन्ते पुरा धान्यपुरग्रामे महासमृद्धिमतो माणिभद्रश्रावकस्य प्रशमादिगुणगणालङ्कृतो निष्कलङ्कसम्यक्त्वो गृहीताणुव्रतः स्वभ्यस्तसमयो यथार्थाभिधानो 18 धर्मरुचिस्तनयः, असौ कदाचिनिजवयस्यपरिवृतो ग्रामाद्वहिर्निर्गतः, स च कुतोऽपि समागतैश्चौरैपहृत्योज्जयनी नीतः, विक्रीतो राजसूपकारपाचे, नीत: स्वशाालां, भणितश्च-लावकादीनुच्छासय, तेनापि ते मुक्ताः, ततोऽसौ सूपकारेण बहु विरूपं भणित: पुनद्तक्तरणीयमित्युक्त्वा धृतश्च, याव द्वितीयदिने । तित्तिरादीन् मारयेत्युक्तो बभाण-नाहं मारयिष्यामि, ततो दुर्वचनैरपि भणितो यावन्नेच्छति मारयितुं तावक्तोपावेशविवशेन सूपकारेण ताडितो गाढं, ताड्यमानश्चा रटितुमारेभे, निकटगवाक्षवर्त्तिना च राज्ञा तमारटन्तमाकर्ण्य पृष्टं-किमेष रारटीति ?, तत एकेन पुरुषेण कथितं-यथाऽसौ सूपकारेण क्रयक्रितोऽपि तित्तिरादीन् ॥८॥ KM हन्तुमाज्ञापितोऽपि न हन्तुमिच्छति, राज्ञोक्तं पश्याम्येनमानयत, आनीतश्च राजसमीपं, पतितः पादयोः, भणितो राज्ञा-किमिति भो ! लावकादीन्न मारयसि ?, Jain Educho ternational For Personal & Private Use Only Gohelibrary.org Page #112 -------------------------------------------------------------------------- ________________ नवपद K वृत्ति :मू.देव. वृ. यशो ॥८९॥ 88888888808080808 तेनोक्तं-देव ! जीववध: प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-कि परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकृटिभीषणं ललाटपट्टमाधायोक्ता: सन्निहितपुरुषा:- अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगज:, तेन भापयितुमारब्धः, ततोऽसौ वक्ति-वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-"एक्कस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताणं किं सासयं जीयं? ॥१॥" ततो राज्ञोक्तम्-भो भो ! सूपकार ! ममैवेष समर्प्यतां, ततस्तेन यदादिशति देव इत्युक्त्वा मुक्तो नृपसमीपेऽसौ, राज्ञापि-एवंविधाभिग्रहाग्रहवानेष योग्योऽङ्गरक्षाकर्मणीति विभाव्य लक्षपाकतैलेनाभ्यज्य स्नापयित्वा अग्रासने च भोजयित्वा शरीररक्षाकर्माण नियुक्तः, समृद्धदेशाधिपतिश्च विहितोऽसौ, प्रभूतकालं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभूय तथाविधाचार्यसमीपेऽन्यदा धर्ममाकर्ण्य प्रवजितः । प्राणिवधनिवृत्तावेवं गुणोऽस्य दर्शितः। दामनककथानकं च-कश्चिन्मत्स्यबन्धो जालेन मत्स्यानादाय तथाविधजलाशयान्माघमासविकालवेलायामुत्तीर्णो निकटवर्तिनं श्रमणकमेकमप्रावरणमातापनां कुर्वाणमवलोक्यानुकम्पापरीतान्त:करणो जालेनावेष्ट्य गत: स्वगृहं, रजन्यां च पलालसंस्तारकसंनिविष्टोऽन्तिकोपविष्टाभीष्टविशिष्टभाया परिष्वक्तो ज्वलज्ज्वालाजालजटिलज्वलने निकटवर्त्तिन्यपि तुहिनकरनिकरवाहिनि वहति गन्धवाहे गाढं शीतवेदनाव्यथ्यमानकाययाष्टः कथं तथाविधनिरावरणस्थानवर्त्तिना महानुभावेन तेन तपस्विनेयमतिदुःसहा शीतपीडा विषोढव्येति पुनः पुनश्चिन्तयामास, कथञ्चिच्च प्रभातप्रायायां रात्रौ । समुत्थाय गतः साधुसमीपं यावद् दृष्टस्तथैवोर्ध्वस्थानस्थो मुनिः, भक्तिभरनिर्भरमना: पतित: पादयोरुत्सारितं जालं, अत्रान्तरे विदधानः कमलवनविकाशमसमप्रभाषाग्भारेण प्रसृततिमिररिपुविनाशं चाहिमरश्मिरुदयगिरिशिखरमारुरोह, साधुरपि समुत्सारयामास कायोत्सर्ग, धर्मलाभयित्वा च प्रारब्धा तस्य धर्मदेशना, प्रतिबुद्धस्तथाविधक्षयोपशमवशेन, परिणता मनस्यङ्गाङ्गीभावेन जीवदया, प्रकाशितं धीवरेण धीवरत्वं, ग्रहीतुं प्रवृत्तः प्राणिवधनिवृत्ति, साधुंनोक्तो-यथा सौम्य ! सुपर्यालोचितं कृत्वा गृह्यतां, न खल्वेवमेव गृहीतोऽभिग्रह: पालयितुं शक्यते, तेनोक्तं-पर्यालोचितमेवैतत्, न खल्वत्र स्ववशीकृतचेतसां किञ्चिदुष्करमस्ति, ततस्तन्निर्बन्धं साधुनाऽवबुध्य दनो जीववधनिवृत्यभिग्रहः, छित्त्वा जालं गतः स्वगृहं, अवगतवृत्तान्ता च ततस्तदुपरि रटितुमारब्धा तत्पत्नी, पुन: २ प्रेर्यमाणश्चावोचत्-भद्रे ! किमित्येवं पुन: पुना रारटीषि ?, न मया जीवता मत्स्यग्रहणजीविका विधेया, यत उक्तम्-“गच्छद्भिरपि प्राणैर्बुद्धिमता तन्न युज्जते कर्तुम् । उभयत्र यद्विरुद्धं दीर्घ भवभ्रमणकृदपथ्यम् ॥१॥' अत्रान्तरे Jain Education international For Personas Private Use Only Page #113 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो 118011 तदीयमहेलाकलकलाकर्णनान्मत्स्यपाटकवर्ती लोकः समस्तोऽपि मिलितः, तेनोक्तं-भो भो अस्मदीयकुलोत्पन्नोऽप्यतीव दयालुर्वर्त्तसे ?, न खलु जीवरक्षयाऽस्माकं धात्रा निर्वाहश्चिन्तितः, तत्प्रवर्त्तस्व जालमादायास्माभिः सह स्वयं नदीतटाभिमुखं मत्स्यग्रहणाय अन्यथा गले गृहीत्वाऽपि त्वां नेष्यामः, ततस्तदीयकर्कशवचनताडितो गतो नदीतटं समर्पितं तैर्जालं, प्रक्षिप्त जलमध्ये, मत्स्यपरिपूर्णमालोक्य सशूकमनसा जातानुतापेन पुनर्मुक्तं, निःसृताः सर्वेऽपि ततो मत्स्याः, केवलमेकस्य पक्षो भग्नः, ततः पुनरपि तैर्बलाक्तारेण प्रेर्यमाणो द्वितीयवारां प्रक्षिप्तवान्, तथैव दृष्ट्वा पुनर्मुक्तर्वाश्च, एवं तृतीयवारामपि ततो निरपेक्षीभूय तेनोक्तं-भो ! भो ! स्वजनाः ! मयैतन्निर्घुणं कर्म प्राणात्ययेऽपि न कर्त्तव्यं, यक्तिमपि भवद्भ्यो रोचते तक्तुरुत, ततस्तेऽपितन्नर्बन्धमवबुध्य तूष्णीं स्थिताः, असावपि तां प्राणातिपातविरतिप्रतिज्ञां कियन्तर्भापि कालमनुपाल्यानुकम्पागुणेन निवर्त्तितमनुष्यायुष्को मृत्वा राजगृहे नगरे श्रेष्ठिपुत्रः संजातः, भवितव्यतानियोगेन च तक्तुलं मारिदोषणोच्छादितं, लोकेन च मारिसञ्चारभीतेन तद्गृहं सर्वतो वृत्या वेष्टितं, असौ च बालकः पूर्वजन्मपरिपालितजीवदयाव्रतानुभावान्न मृतः, तथा चोक्तम्- "रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ | १ || ” अन्यदा च गृहपरिसरे परिसरन् सारमेयच्छिद्रमवलोक्य निर्गतः, तस्मिन्नेव पत्तने गृहे २ भिक्षाटनं कुर्वाणो वृद्धिं गतः, हट्टैकदेशेषु च रात्रौ स्वापं विधत्ते, अन्यदा च समुद्रदत्तवणिजा स्वकायहट्टस्थितेन शीतकाले तथाविधप्रावरणविकलस्तेनैव पथा शीताभिभूतदेहो व्रजन् वीक्षितः, ततोनुकम्पापरीत चेतसा स्वगृहं नीतः, कर्मकरवृत्या धृतश्च, अपरेद्युः साधुसङ्घाटकस्तद्गृह मिक्षार्थमागतः, तत्रैकेन साधुना द्वितीयस्य कथितं यथाऽयं द्रमकोऽस्य गृहस्य स्वामी भविष्यति, तच्च वचः समुद्रदत्तश्रेष्ठिना कटकान्तरितेनाकर्णितं, चिन्तितं च कथं मम पुत्रादयो न स्वामिनो भविष्यन्ति ?, अयं मम गृहस्य नायको भविता ?, तद् यावदद्यापि मुनिवचनं नावितथं संपद्यते तावद्व्यापादयामि केनदुपायेनैनमिति विचिन्त्याकारितः पूर्वपरिचितश्चण्डाल एको, दानसन्मानादिनाऽऽगृह्यैवैनमाज्ञापितवांस्तद्व्यापादनं प्रति, अभ्युपगतमनेन, अन्यदा हट्टमार्गे मायया याचितो द्रम्मानसौ चण्डालः श्रेष्ठिना, तेनोक्तम् इदानीं मम पार्श्वे न सन्ति द्रम्मा, यदि कञ्चिन्मदीयस्थानं प्रेषयसि तदा प्रयच्छामि ततः श्रेष्ठिना दामन्त्रक एव पार्श्ववर्त्ती प्रहितः, गतस्तेन सहितः, अनेन चान्तावसायिना चण्डालपाटकाद्दूरतरं नीत्वा तत्पण्यानुभावसंजनितकरुणेन श्रेष्ठ्यादिष्टमार व्यतिकरं बोधयित्वा भणित:- यदि त्वमितो दूरमपक्रामसि तदा भवतोऽङ्गली छित्त्वा श्रेष्ठिनः साभिज्ञानदर्शनार्थं त्वां जीवन्तं मुञ्चामि अन्यथाऽवश्यं मारयामीत्युक्तो भीतभीतोऽसौ जजल्प-मुञ्च मां यदादिशसि तक्तरोमिँ, प्रतिपन्ने गृहीत्वाऽङ्गुलीं मुक्तोऽसौ गतो मरणभयभीतोऽज्ञातचर्यया तस्यैव श्रेष्ठिनो गोकुलं, For Personal & Private Use Only Jain Educaternational दामनक दृष्टान्तः ॥९०॥ ahelibrary.org Page #114 -------------------------------------------------------------------------- ________________ नवपद वृ. यशो ॥९ ॥ स्थितस्तत्र तद्गेह एव वत्सपालकवृत्त्या, चण्डालेनापि दर्शिता तदङ्गली श्रेष्ठिन:, निराकुलचित्तः संवृत्तः श्रेष्ठी, गतोऽन्यदा गोकुलं विकालवेलायामश्चादिचतुष्पदानवलोकयन् वत्सरूपैः सहागच्छन्तं ददर्श दामन्नकम्, अचिन्तयच्च-कथमेष दामनको दृश्यते ?, अनुकुलवचनैराभाषित: प्रत्यायितश्च यथा द्रम्मलोभेन तेनैतत्कृतं न मदीयं मनोऽपाशकर्मसु प्रवर्त्तते, तक्तथय नि:शङ्कं तदीयवृत्तान्तं, तत: कथितोऽनेन, चिन्तयामास श्रेष्ठी-गाढबद्धपक्षपातो विधिर्दामनके, कथमन्यथैवं मारितोऽपि जीवनीति, तक्ति सत्यमेव मुनिवचनं भविष्यति?, अथवा भवतु किञ्चित्, 'अनिर्वेदः श्रियो मूल'मिति जनवाद:, तदन्यमेव मारणोपायमधुना विरचयामीति विचिन्त्य लिखितो निजुपुत्रस्य सागरदत्तस्य नाम्ना लेखः, विभातप्रायागं रजन्यां लेखमर्पयित्वा प्रहितो दामनको राजगृहाभिमुखं, प्राप्तोऽसौ प्रहरद्वयसमये तदासनवयुद्यानं, मार्गश्रमखिन्नश्च गले लेखं बद्ध्वा तत्रैव बहलतरच्छायपादपस्याध: प्रसुप्तः, अत्रान्तरे भवितव्यतानियोगेन तस्यैव श्रेष्ठिनो दुहिता सखीजनसहिता तदैव क्रीडानिमित्तमुद्यानमागता, दृष्टः पादपतलप्रसुप्त: स्वर्ग इव सलेखो दामनक: प्रत्यभिज्ञातश्च, तथैवाजाग्रतो ग्रन्थिमुन्मोच्य शनैर्गृहीतो लेख: सागरदत्तनाम तबहिर्विलोक्य, अतिचपलतयोद्वेष्ट्य वाचितश्च, यावत्तत्र लिखितम् 'अधौतपादस्यास्य विषं दातव्य'मिति, ततोऽसौ तमेवानुकम्पापरेण चेतसा निर्निमेषया दृशा विलोकयितुमारब्धा, चिन्तितवती च-ननु किमनेन वराकेणातिदारुणं वैरकारणमनुष्ठितं | येन तातेन विषं दापितमस्य, एवं च तं पुन: पुनर्निर्वर्णयन्त्या तदीयाङ्गप्रत्यङ्गनिरीक्षणादुपजातगाढानुरागया समादाय नयनकज्जलं नखशुक्त्या विषा (A दातव्येति विधाय भूय: संवर्तितो लेखस्तथैव गले संबद्धश्च, क्षणमात्रं तत्र च क्रीडित्वा सा गता गृह, सोऽपि क्षणान्तरे प्रतिबुद्धः समुत्थाय ततो गत: सागरदत्तसमीपं, समर्पितो लेखः, पितुर्बहुमानेन तेनापि सप्रश्रयमादाय निवेशितः शिरसि, उन्मोच्य वाचितश्च, यावदधौतपादस्य विषा दातव्येति, विषेति | तस्या एव कन्याया नाम, ततोऽसाववधारितलेखाभिप्रायो 'गुर्वादिष्टं न विकल्पये दिति वचनार्थमनुस्मरन् गत उपाध्यायपार्श्व, पृष्टो विवाहलग्नशुद्धि, असावप्यचिरात्परिभाव्य अद्यैवार्द्धरात्रेऽनयोर्लग्नशुद्धिरन्यदा तु वर्षद्वयनेत्यवादीत्, ततः सागरदत्तोऽचिन्तयत्-इत: प्राप्तवरा विषा इतश्चातिनिकटमेतल्लग्नमन्यच्च । दूरे तक्तिमुचितमिदानीम् ?, अथवा यद्भवति तद् भवतु आराध्यते तावल्लग्नमिति विचिन्त्य गत: स्वगृहं, प्राप्तेऽर्द्धरात्रे लग्नवेलायां निवर्त्तितो र गन्धर्वीववाहः, प्रभाते च समुद्गते मयूखमालिनि समागतः श्रेष्ठी गोकुलतो यावत्पश्यति दामनकं नवीनानुपहनिर्मोकधवलदुकूलपरिधानम्, अभ्युस्थितोऽनेनाभिवन्दितश्च, पृष्टः श्रेष्ठिना तनूजस्तद्व्यतिकरः, कथितस्तेन स लेखादिवृत्तान्तः, ततश्चेतसा सखेदोऽप्यदर्शितमुखविकारः साधु पुत्र ! कृतमिति प्रतिपाद्य चित्रशालिकावर्तिीन पर्यबैकदेशे समुपविश्याचिन्तयत्-अहो ! विजयी कर्मव्यवहारः, प्राणिनां यस्मिन्ननुकूलेऽपाया अप्युपाया भवन्ति, विपदोऽपि सम्पद: संपद्यन्ते, तदिदं । ॥९ ॥ Jain Educatio Inabonal For Personal & Private Use Only www.dainedorary.org Page #115 -------------------------------------------------------------------------- ________________ नवपद- वृत्तिःमू.देव. वृ. यशो ॥९२॥ RRRRRRRORS सत्यमेव संजातं यदुक्तं केनचित्-“अन्यथैव विधीयन्ते, पुरुषेण मनोरथाः । दैवेन प्राप्तिसद्भावात्, कार्याणां गतिरन्यथा ॥१॥" तदिदानी र दामनक समय नान्यथा मुनिभाषितमिति संभाव्यते, भवतु, तथाऽपि प्रारब्धाभिलषितार्थविषये पुरुषेण तदसिद्धावपि न विषादवता भाव्यं, प्रत्युत प्रयत्न: करणीयः, दृष्टान्तः यदुक्तम्-"प्रारभ्यते न खलु विघ्रभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्या: । विजैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥१॥” इत्यालोच्य समाहूता पत्नी, कथितं तदग्रे-यथा मया कुलदेवताया उपयाचितमेवं प्रतिपन्नमास्ते, यथा-यो मदीयां दुहितरं परिणेष्यति स एकाकी समागत्य गृहीतबलिपुष्पपटलकस्त्वां पूजयिष्यति, तदद्यापि कालवेलायां भगवत्याः पूजानिमित्तं जामाता यास्यति, ततो भवत्या सकलं तद्योग्यबलिपुष्पादिकं प्रगुणीकृत्य धरणीमित्यांमधाय स्वयं गतः श्रेष्ठी पूर्वपरिचितस्यान्यस्य चण्डालस्य पार्श्व, विधाय महान्तमुपचारं कारितस्तद्वधाभ्युपगम, समागतो गृह, अस्तगिरिशिखराभिमुखं प्रस्थिते च चक्रवाकबन्धौ दिनकरे बलिपटलकहस्त: प्रेषितो देवतार्चनव्याजेन नगरदूरवर्ति चण्डिकायतनं, गच्छंश्च हट्टपथेन दृष्ट: सागरदनेन हट्टव्यस्थितेन, आभाषितश्च-क्वोच्चालत एकक एव अस्यामवेलायां ?, तेनोक्वं-चण्डिकापूजनार्थ श्वशुरेण प्रहितः, ततः किञ्चित्तोपमादयक्तिम्-अहो ! शोभना वेला देवतार्चनस्य, अहो तातस्य बुद्धिकौशलमित्यभिधाय तमेव विपणावुपवेश्य स्वयं गृहीतबलिपटलको यावद्देवतार्चनं विधाय गच्छामि तावत्क्षणमात्रमत्रैव प्रतीक्षणीयमित्यभिधाय जगाम यममुखमिव चण्डिकायतनाभिमुखं, ततस्तत्प्रदेशवर्तिना सव्यवधानदेशानुपलक्ष्यमाणेन लक्ष्यवेधिना चण्डालेनाऽऽकर्णाकृष्टधनुषा शरेण विद्धः, आः ! केन पापेनाकारणवैरिणेदमनुष्ठितमिति ब्रुवाण: पतितो भूमौ, मिलितस्तदासन्नवर्ती लोकः, पारम्पर्येण समाकर्णितं समुद्रदत्तवणिजा तदीयं मरणं, अकरुणहदयस्तुष्टश्चित्तेन, तथाऽपि लोकापवादभयात् हा ! किमेतज्जातमिति ब्रुवाणो निर्गतो गेहात्, गच्छता च दृष्टो हट्टोपविष्टो दामनकः, पृष्टश्च-क्व गतः सागरदत्त:?, कथं च त्वमत्र स्थितः?, तेनोदितं-मम (स,बलाक्तारण गतश्चण्डिकापूजनार्थमहं । चात्रैव धृतः, ततस्तद्वचः श्रवणविदारणमाकर्ण्य हा हतो मन्दभाग्यो यन्निमित्तो मयैष दामनकवश्चिन्तितः स एव मम पुत्रो विधात्रा प्रतिकूलकारिणा हतः, अहो ! तदेतदाख्यानकं जातं- "यञ्चिन्त्यते परस्य तदुपैति स्वस्ये'' त्येवं चिन्ताकुलो झगिति समागतहृदयसंघट्टः पतितो भूमौ, पापकर्मा खल्वेषोऽपापे पापं चिन्तयतीत्येवं संजातरोषैः परित्यक्तः प्राणैः, सपुत्रः श्रेष्ठी मृतो, न च तदन्वयेऽन्योऽस्तीति श्रुतं राज्ञा, ततो जामाता दामनक एव भवत्वस्य गृहसारस्य स्वामीति परिभाव्य स्थापितः स एव श्रेष्ठिपदे, गच्छत्सु दिवसेषु कियत्स्वपि स्वभावानुरक्तया पत्न्या कस्मिंश्चिदवसरे कथितो ॥१२॥ लेखादिव्यतिकरः, ततः शेष स्वमत्यैव वितर्कितं यथा सर्वमेतन्मधावबद्धद्धिना श्रेष्ठिना कृतमिति । अन्यदा तु समुद्रटनर्वाणजा यानि पूर्व पारेसमुद्र तीक्षणीमित्यभि अहो तातस्य बुद्धिाल्यामवलायां ?, तनाव्याजन नगरदूरवति चीन Jain Educ a tional For Personal Private Use Only NHMbrary.org Page #116 -------------------------------------------------------------------------- ________________ वृ. यशो नवपद प्रेषितान्यभूवन् प्रवहणानि तानि तदीयपुण्योदयाकृष्टानि विशिष्टभाण्डपरिपूर्णानि समागतानि, वर्धापित: समागत्यैकपुरुषेण, दत्तं पारितोषिकं, चलितस्तदर्शननिमित्तं, वृत्तिः मू.देव. अर्द्धपथे नटप्रेक्षणकमद्राक्षीत् तत्र च प्रस्तावे गीता नवगीतगीतिका, यथा-"अणुपुंखमावहतावि अणस्था तस्स बहुगुणा हुंति । सुहदुक्खकच्छपुडओ, जस्स कयंतो वहइ पक्खं ॥१॥' तत् श्रुत्वा तेन सुवर्णलक्षण प्रसादं भाणयित्वा भणितो नट:-पुन: पठ, पाठावसाने द्वितीयलक्षं प्रसादीकृतं, एवं यावत् ।।९३॥ तृतीयमपि, अत्रान्तरे वणिग्जनासंभाव्यमानमहादानप्रवृत्तिं जनपरम्परया विज्ञाय राज्ञा द्वितीयदिवसे समाहूय पृष्टो दामन्नक:- किमर्थ लक्षत्रयदानं ?, किं परोपार्जितं वित्तं सुदेयं भवतीति हेतो: ?, किं वा प्रेक्षापूर्वकारितयेति, तेनोक्तं-देव ! विज्ञापयामि, प्रेक्षापूर्वकारितयंति मम मतिः, यते यथा कथञ्चिदपि & निजप्रस्तावा गतां पठता गाथां नटेन स्मृतिपथमानीतो मे स्वयमनुभूतो व्यतिकर इत्यभिधाय सविस्तरं चण्डालघातप्रभृतिवृत्तान्तवर्णनं गाथाश्रवणावसानं कृतं नरपतेः पुरतः, तत: सन्मानितो राज्ञा विसर्जितश्च गत: स्वगृहं विशिष्ट भोगभागी संवृत्त इति, एवं च प्राणातिपातविरतानामिह परत्र च दृष्टान्तद्वयानुसारेण गुणगणं परिभाव्यं तन्निवृत्तौ भव्यजनैर्यत्न आस्थेय इति गाथागर्भार्थः ।। २।। आदिशब्दोपात्तं तु क्षेमकथानकं कथ्यते पाटलिपुत्रे नगरे जितशत्रू राजा, तस्य क्षेमो नामामात्यः प्रधानश्रावकः, स च राज्ञोऽतिप्रिय इति कृत्वाऽन्येषां सामन्तादीनामप्रियः, ते च तस्य विनाशमिच्छन्तोऽन्यदा क्षेमपुरुषान् दानसन्मानादिभिर्वशीकृत्य राज्ञोऽभिमतत्वेन व्यापारितवन्तो, राजपुरुषैश्च प्राप्ता वयं क्षेमामात्यप्रयुक्ता इति ते भणितवन्तः, तत: समानायितः क्षेमो राज्ञा, भणितश्च-यथा त्वमप्येवमक्षेमंकर: ?, तेनोदितं-देव ! कीटिकाया अप्यहं नाक्षेमावहः, किं पुनर्भवत:?, R तथाऽपि राज्ञा वध्य आज्ञापितो, यश्च तत्रान्योऽपि वध्य आज्ञाप्यते स तस्यैव राज्ञोऽशोकवनिकायामनेकपद्मिनीपत्रसंछन्ना विचित्रकमलकुवलयकुमुदकलारोपशोभिता मकरादिरौद्रजलचरटुरवगाहा वापी समस्ति ततः पद्यान्यानाय्यते, तत्र प्रविष्टश्च मकरग्रहादिभिर्मस्यते इति क्षेमोऽपि तदेवादिष्टः, ततो गतोऽसावनेक-कौतुकार्थिजनपरिवृतस्तत्र, पठित्वा पञ्चपरमेष्ठिनमस्कारं भावसारमवदत् सकलजनप्रत्यक्ष-यथा यद्यहं राज्ञो द्रोहकारी घातकान् व्यापारयामास तदा मामेते मकरादयो भक्षयन्तु, नो चेद्देवता मे सान्निध्यं विधायैतेभ्यो रक्षतु, तत: साकारमनशनं गृहीत्वा प्रविष्टोऽगाधजलमध्यं, देवतासान्निध्येन च महन्तं मकरमेकमादाय तत्पृष्ठमारूढो बहूनि फलानि गृहीत्वोत्तीर्णः, समर्पितवांश्च राज्ञः, तुष्टेन चानुतापवता तेन क्षमित आलिङ्गितश्च, प्रतिपक्षनिग्रहपुरस्सरं | प्रवेशितश्च महाविभृत्या नगरं, णितश्च-कं ते वरं ददामि ?, क्षेमेणापि संवेगाद्यागनमानसेन निवार्यमाणेनापि वृता प्रवज्या, देवपूजादिपूर्वकं तथाविधाचार्यसमीपे से 80 प्रजितश्चेति प्रथमव्रतपालने गुण: ।। उक्तं गुणद्वारमधुना यतनोच्यते For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। ९४ ।। पाणाइवाऍ जयणा दारुयधन्नाइउदगविसयाओ । तसजीवे रक्खंतो विहिणा गमणाइयं कुज्जा ॥ २६॥ ‘पाणाइवाएँ’त्ति सप्तम्येकवचनान्तत्वेऽपि लघुत्वं 'एओयारा बिंदू पयनिणे हुन्ति लहुयाई' इति प्राकृतलक्षणेन, प्राणातिपातेवधनिवृत्तौ, तायामिति गम्यते, यतना- रागद्वेषरहितोऽशठव्यापारः, तदुक्तम्- "रागद्दोसविउत्तो जोगो असढस्स होइ जयणा उ । रागद्दोसाणुओ जो जोगो सा अजयणा उ || १|| " सा कर्त्तव्या भवतीति शेषः, किंविषया ? इत्याह- 'दारुये' त्यादि, दारूण्येव दारुकाणि-काष्ठानि धान्यंशाल्यादि आदिर्येषां त्रपुषादिफलशाकपत्रादीनां तानि धान्यादीनि उदकं जलमेषां द्वन्द्वे विषयशब्देन बहुव्रीहावेतद्विषयेत्यर्थः, तत्र दारुविषया तावदियमत्थंशुषिरादिकाष्ठपरिहारेण कुठारादिविपाटितस्य दारुणश्चक्षुषा निरीक्ष्य भूमौ प्रस्फोट्य च रन्धनादिनिमित्तमग्नौ प्रक्षेपणं, धान्यादिजलविषया तु कीटसंसक्तादित्यागतः परिमितवस्त्रपूतजलादानादितश्च यथाक्रममवगन्तव्या, एतदेवोपदेशद्वारेणाह 'तसे' त्यादि, त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदयवर्तिनो द्वीन्द्रियादयस्ते च ते जीवास्त्रसजीवास्तान् 'रक्षन्' पालयन् 'विधिना' सिद्धान्तनिर्दिष्टविधानेन गमनं चङ्कमणं तदादिर्यस्यावस्थानादेः तत् 'कुर्यात् विदध्यात् उपलक्षणं चैतत्स्थावराणामपि यथासंभवं रक्षां कुर्वश्चरेद्, यतो यतनाफलम् - "जयणा उ धम्मजणणी, जयणा धम्मस्स | पालणी चेव । तव्वुड्डिकरी जयणा, एगंतसुहावहा जयणा ||१|| जयणाए वट्टमाणो जीवो सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहगो भणिओ || २ ||" इति गाथार्थः ||२६|| व्याख्यातं यतनाद्वारमिदानीमतिचारद्वारमुच्यते बंधवहछविच्छेयं अइभार णिरोह भत्तपाणेसु । पढमवयस्सऽइयारे, कोहाईहिं ण उ करेज्जा ॥२७॥ बन्धश्च-रज्जुदामकादिभिः संयमनं वधश्च कसादिभिर्हननं छविः - त्वक् तद्योगाच्छरीरमपि छविस्तस्याश्छेदः - असिपुत्रिकादिभिः पाटनं छविच्छेदश्च | बन्धवधच्छविच्छेदमिति समाहारद्वन्द्वः, तन्नैव कुर्यादिति सम्बन्धः, 'बह' त्ति बाधमित्यन्ये, तथा भरणं भारोऽतीव भारोऽतिभारः, अनुस्वारस्य पूर्वलक्षणेन लोपे तं गवादिपृष्ठादौ प्रभूतस्य पूगफलादेर्न कुर्यात्, तथा 'निरोह' त्ति प्राग्वदनुस्वाराभाव:, निरोधनं निरोधः - अदानं तं 'भत्तपाणेसु'त्ति 'बहुवयणेण दुवयण- 'मिति प्राकृतलक्षणेन द्विवचनं, ततो 'भक्तपानयो:' भोजनोदकयोर्विषये निरोधं न विदध्यादित्यर्थः एतान् पञ्च 'प्रथमव्रतस्य' स्थूलप्राणातिपातविरतिरूपस्यातिचारान् अतिक्रमान्-वधविरतिमालिन्यानि, प्राकृतत्वाद्विभक्तिव्यत्ययः, एवं बन्धादीनां सामान्येनाकरणीयत्वोपदेशे सति मा भूत् प्रियपुत्रादेर्विनयग्राहणरोगचिकित्साद्यर्थमप्येतेषामकरणं व्रतमालिन्यभयेनेत्याह-'क्रोधादिभिः क्रोधः- कोप: स आदिर्येषां लोभादीनां तैः क्रोधादिभिर्न Jain Education Mternational For Personal & Private Use Only क्षेमकथा ॥ ९४ ॥ www.jaelibrary.org Page #118 -------------------------------------------------------------------------- ________________ ब छविछेदोऽप्येव प्रथममेव भीतपर्षदा श्रावकेण भवितव्यदाः श्रावकेण संग्राहाती वा चौरो वा पाठादिप्रयत कुर्यादित्यपवादः, अन्यथा करणे तु न प्रतिषेध इति भावः, अत्र चायमावश्यकचूायुक्तो विधि:-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थायी नवपद वा , तत्रानर्थाय तावदसावविधेय एव, अर्थाय त्वसौ द्विविध:- सापेक्षोऽनपेक्षश्च, तत्रानपेक्षो नाम यनिश्चलमतीव बध्यते, सापेक्षस्तु दामग्रन्थिना, यश्च त. यशो प्रदीपनकादिषु विमोचयितुं छेत्तुं वा शक्यते, एवं तावच्चतुष्पदानां बन्धः, द्विपदानां तु दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रादिर्वा यदि बध्यते ॥९५॥ K तदाऽनागाढं बन्धनीयो, रक्षणीयश्च प्रदीपनादितः, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्राह्या येऽबद्वा एवासत इति, वधोऽपि तथैव, नवरं निरपेक्षवधो-निर्दयताडना, सापेक्ष: पुनरेवं-प्रथममेव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽप्याज्ञां तदा मर्म मुक्त्वा लतया दवरकेण वा सकृविर्वा ताडयेदिति, छविछेदोऽप्येवं, नवरं निरपेक्षो हस्तपादकर्णादि यनिर्दयं छिनत्ति, सापेक्ष: पुनर्यद्गण्डादिकं छिन्द्याद्दहेद्वेति, तथाऽतिभारो KA | नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न स्यात्तदा द्विपदो यं भारं स्वयमुत्क्षिपति उत्तारयति च तं K वाह्यते, चतुष्पदस्य तु यथोचितभाराक्तिञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा भक्तपाननिरोधो इति, तथा & भक्तपाननिरोधोऽप्यर्थानादिभेदो बन्धवदृष्टव्यः, निरपेक्षो निर्दयं भक्तपाननिरोधो न कस्यचिद्विधेयो, मा भूत्तीक्ष्णबुभुक्षितस्य मरणमिति, सापेक्षस्तु । रोगचिकित्सार्थं स्याद्, वाचा वा वदेद्-अद्य ते भोजनादि न दास्यामि, शान्तिनिमित्तं चोपवासं कारयेत्, किं बहुना ?, यथा स्थूलप्राणातिपातविरमणस्यातिचारो । न भवति तथा सर्वत्र यतनया प्रवर्तितव्यं, बन्धादीनां चोपलक्षणत्वान्मन्वतन्त्रप्रयोगादयोऽन्येऽप्यत्रातिचारा दृश्या इति गाथार्थः ।।२७।। उक्तमतिचारद्वारमधुंना भङ्गद्वारमभिधीयते बंधाईणि (उ) आउट्टियाइणा जइ करेज्ज तो भंगो। बीयकसायाणुदए तिव्वाणं होइ सङ्घस्स ॥२८॥ बन्ध आदियेषां वधादीनां तानि 'तुः' अवधारणे भिन्नक्रमश्च आकुट्टिका-उपेत्य करणमादिशब्दानिरपेक्षस्य दपदिग्रहस्तेन विरत्यनपेक्षप्रवृत्तिभावेनेतियावत् । यदि कुर्यात्' विदध्यात् तदा भङ्ग एव' विनाश एवेति वक्ष्यमाणेन सम्बन्धः, प्राणातिपातविरतेरिति शेषः, द्वितीया:-सूत्रोक्तक्रमापेक्षया अप्रत्याख्यानावरणास्ते से च ते कषायाश्च, कष्यते-हिस्यते येन यस्मिन् वा प्राणी स कष:-कर्म भवो वा तस्यायो-लाभो येभ्यस्ते कषायाः, तथा चोक्तम्-"कम्मं कसं भवो वा कसमाओ सिं जओ कसाया ते ।" तेषामुदये-विपाके 'तीव्राणां' उक्तटानां 'भवति' जायते 'श्राद्धस्य' श्रावकस्य देशविरतिभाजः, ननु ॥९५॥ K बन्धादीनामप्रत्याख्यातत्वाक्तथं तक्तरणे भङ्गः?, अथ तेऽपि प्रत्याख्यातास्तर्हि सूत्रोक्तव्रतद्वादशसङ्ख्याविरोध:, एतेषामपि पृथक् प्रत्याख्यातत्वेन Jain E M For Personas Private Use Only Page #119 -------------------------------------------------------------------------- ________________ नवपद वृत्तिःमू.देव. व. यशो KA ॥१६॥ पाणतिपाते भावना मृषास्वरूपं गा.२८/ २९ भिन्नव्रतरूपतापत्तेः, सत्यं, प्राणातिपाते प्रत्याख्याते बन्धादयोऽपि प्रत्याख्याताः, तदुपायत्वात्तेषां, न हि कारणनिवृत्तिमन्तरेण कार्यनिरोध: कर्तुं शक्य:, अत आकुट्टिकया बन्धादिविधानेऽपि भङ्ग इति, यच्चोक्तम् 'अथ तेऽपि प्रत्याख्याता' इत्यादि, तच्चायुक्तमेव, विशुद्धहिंसाविरतिसद्भावे तत्संभवस्यैवाभावात्, यद्येवं कथं प्राक्तनद्वारेऽमीषामतिचारत्वमुक्तं?, सत्यमुक्तं, किन्तु विवक्षया, तथाहि-यदा मारयामीति सङ्कल्पाभावेऽपि कोपादिविवश: परप्राणप्रहाणमवगणयन् बन्धाधारभते तदा निष्करुणतया व्रतानपेक्षस्य देशेन विरतिभङ्गो, न सर्वात्मना, तथा प्रवृत्तस्याप्यग्रे प्राणातिपातासिद्धेस्तो भङ्गाभङ्गरूपविक्क्षयाऽतिचारत्वममीषामुक्तं, तदुक्तं-"न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावानियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥२॥” इति गाथार्थः ।।२८।। . उक्तं भङ्गद्वारमधुना भावनाद्वारं निगद्यते पणमामि अहं निच्चं आरंभविवज्जिआण विमलाणं । सव्वजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥२९॥ इह प्रतिपन्नप्रथमाणुव्रतेन श्रावकेण त्रिकालमप्येवं चिन्तनीयं, यथा 'प्रणमामि' प्रणिपतामि नमस्करोमीतियावत् अहमित्यात्मनिर्देशे 'नित्यं' सदा 'मुनिगणेभ्यः' साधुवृन्देभ्य इत्युत्तरेण सम्बन्धः, पष्ठ्याश्चतुर्थ्यर्थत्वाद्, यदुक्तं-'छट्ठी विभत्ती' भन्नइ चउत्थी' सा च प्रणमामीति क्रियायोगे, यथा-"तस्मै तत्त्वविदां वराय जगतः शास्त्रे प्रणम्ये 'ति, कीदृशेम्यः ? इत्याह-आरम्भविवर्जितेभ्यः, प्राकृतत्वात् क्तान्तस्य परनिपातः, विवर्जितः-त्यक्त आरम्भः-पृथिव्यायुपमर्दो यैस्ते तथा तेभ्यः, अत एव विगतो मलो-भावत: क्रोधादिरूपो येभ्यस्ते विमलास्तेभ्यः, विवर्जितारम्भत्वस्यैव विशेषणद्वारेण हेतुमाह- जगति' लोके 'जीवाः' सूक्ष्मबादरादिभेदभिन्ना एकेन्द्रियादिपञ्चेन्द्रियान्ताश्चतुर्दश, यदुक्तम्-“एगिदिय सुहुमियरा सन्नियर पणिदिया य सबितिचऊ । पज्जत्तापज्जत्ता भएणं चोद्दसग्गामा ॥१७॥" जगज्जीवा: सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेषां रक्षणंपालनं तत्र सम्यक्-सिद्धान्तोक्तविधिना उद्यता-उद्युक्ताः सर्वजगज्जीवरक्षणसमुद्यतास्तेभ्यः, विशेषणसाफल्यं च हेतुहेतुमद्भावेन भावनीयं, तथाहिरक्षायामनुयुक्ता नारम्भं त्यजन्ति न चात्यक्तारम्भा निर्मला भवन्तीति गाथार्थः ।।२९।। उक्तं नवभेदमपि प्रथमाणुव्रतमिदानी द्वितीयस्यावसरस्तदपि नवभेदमतः प्रथमभेदेन तावदाहa tional ॥१६॥ Jain Educ For Personal Private Use Only Alibrary.org Page #120 -------------------------------------------------------------------------- ________________ नवपद अणभूयं उब्भावइ, हूयं निण्हवइ तह य विवरीयं । गरिहा सावज्जं वा अलियं एमाइरूवं तु ॥३०॥ वृत्तिःमू.देव. 'अणहूयं' ति प्राकृतत्वाद् ‘अभूतं' असत्यं तद् ‘उद्भावयति' प्रकाशयति यदिति गम्यं, यथा श्यामाकतन्दुलमात्र आत्मा ललाटस्थो वृ. यशो हृदयस्थ: सर्वव्यापी वेत्यादि, असत्यत्वं चैतद्वचसामनुभवबाधितत्वात्, तथाहि-एतावन्मात्रत्वे आत्मन: सकलशरीराधारसुखदुःखाद्यनुभवो न भवेदिति ॥९७॥ सूक्ष्मधिया भावनीयं, सर्वव्यापित्वे शरीराबहिरपि चैतन्यमनभूयेतेत्यादि दोषजातं ग्रन्थान्तरत: परिभाव्यम्, एवं-“एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" इत्याद्यप्यभूतम्, एकात्मत्वे ह्येकस्य सुखदुःखबन्धमोक्षादिसद्भावे सर्वस्य तत्प्रसङ्गादिति, तथा 'भूतं' सत्यं तन्निह्ववते यदिति दृश्यं, यथा नास्त्यात्मा नास्ति परलोक इत्यादि, तथा विपरीतम्-अन्यथा यद्बवीतीति शेष:, यथा बलीवर्दोऽश्चादिरिति, अथवा यथा बौद्धाः प्राहु:-क्षणक्षयि ज्ञानमेवात्मा, साङ्ख्या वा नित्यैकस्वरूप इति, 'गरिहं' ति गाँ-निन्दां यक्तरोतीति गम्यं, यथा काण: कुब्जो दासस्त्वमित्यादि, ‘सावा' सपापं यद्वदतीत्यध्याहारः, यथा दम्यन्तां गोरथका इत्यादि, वाशब्दः समुच्चये, ‘अलीकं' अनृतमेवमादिरूपं तद्भवतीत्यध्याहृतक्रियया सम्बन्धः, उक्तञ्च-"यद् भावदोषवद् वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावधं वाऽपि यद्वाक्यं - तत्सर्वमनृतं विदुः ॥१॥" तथा आदिशब्दाद्यदात्मपरोभयेषां सङ्क्लेशोपघातादिहेतुस्तदनृतमिति गाथार्थः ॥३०॥ उक्तं यादृशद्वारं, भेदद्वारमधुनोच्यते कण्णागोभूमालियनासवहारं च कूडसक्खेज्जं । भेया य तस्स पंच उ हवंति एए जिणुद्दिट्ठा ॥३१॥ कन्या च-कुमारी गौश्च-बहुला भुमिश्च-भूरिति द्वन्द्वस्तासु विषयेऽलीकम्-अनृतं कन्यागोभूम्यलीकं, इहालीकशब्दस्य ह्रस्वत्वश्रुति: प्राकृतशैल्या, तच्च तथा न्यस्यते-निक्षिप्यते रक्षणायान्यपार्थे ध्रियत इति न्यासो-निक्षेपकस्तस्यापहरणमपहारश्च-अपलपनमिति पुन: समाहारद्वन्द्वः, एते चत्वारो भेदाः, K'च:' समुच्चये भिन्नक्रम: तेन 'कूटसाक्ष्य' च व्यंसकसभ्यत्वमिति पञ्चमः, अत एवाह-'भेदाः' प्रकाश: च: पूरणे 'तस्य' मृषावादस्य ‘पञ्च' ति पञ्चसङ्ख्या: तुशब्दैवकारार्थत्वात्पञ्चैव भवन्ति' स्युः ‘एते' कन्यालीकादय: 'जिनोद्दिष्टाः' जिनै:-वीतरागैरुद्दिष्टा:-कथिता इति । तत्र कन्यालीकमभिन्नकन्यां भिन्नकन्यां वक्ति विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणं, गवालीकं त्वल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वदति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणं, भूम्यलीकं परसक्तामप्यात्मादिसक्तां भुवं व्रते विपर्ययं वा, एतच्च शेषापदद्रव्यविषयालीकोपलक्षणं, यद्येवं द्विपदचतुष्पदापदग्रहणमेव पानाप्यत ॥९७॥ For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥९८॥ कस्मान्न कृतम् ?, अत्रोच्यते, कन्यालीकादीनामतिगर्हितत्वेन रूढत्वात्, न्यासापहारस्य च स्तेयस्वरूपस्याप्यपलापरूपतया मृषावादत्वादिहोपादानं पूर्वादिकेभ्यो भेदश्च कूटसाक्ष्यं तत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति-यथाऽस्याहमत्र साक्षी, अस्य चान्यपाप-समर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेद इति गाथार्थः ||३१|| व्याख्यातं भेदद्वारमधुना यथा जायत इत्येतदुच्यते दुगतिग दुग दुग दुग एक्कगेण एगेण होइ तिविहं तु । इग दुग इग एक्केणं वयाण एसेव गहणविही ॥ ३२ ॥ अस्या भावार्थ:-इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकव्रतप्रतिपत्तेर्बहुभङ्गत्वात्, तत् तदुल्लेखदर्शनार्थमियं गाथा, तत्र 'दुगतिग'त्ति द्विविधत्रिविधेन-करणकारणमनोवाक्कायस्वरूपेणैको भङ्गः सूचितः, श्रावकस्य सर्वत्रानुमतेरप्रतिषेधात्, यश्च भगवत्यां त्रिविधंत्रिविधेनेत्ययमपि भङ्गो भणितः स विषयविभागेन कस्यचिच्छ्रावकस्य कस्याञ्चिदवस्थायां क्वचिद्वस्तुनि कस्मिंश्चित्क्षेत्रादौ विज्ञेयो न सर्वत्र, भङ्गाभिलापश्चैवं न करोमि न | कारयामि मनसा वाचा कायेनेति, 'दुगदुग' ति द्विविधं द्विविधेन भङ्गत्रयं सूचितं पूर्वोक्तादेव हेतो:, एवमुत्तरत्रापि हेतुभाव्यः, उच्चारणं चेत्थं न करोमि न कारयामि मनसा वाचा १ मनसा कायेन २ वाचा कायेन ३ । 'दुगएक्कगेणं' ति अनेनापि त्रयो भङ्गाः, तदुक्तिश्चैवं न करोमि न कारयामि मनसा १ वाचा २ कायेन ३। 'एक्केण होइ तिविहं' तीत्यनेन द्वौ तौ चेमौ न करोमि मनोवाक्कायैः १ न कारयामि मनोवाक्कायैः २ । 'इगदुगे' त्यनेन तु षड् भङ्गाः, ते चेमे-न करोमि मनसा वाचा १ न करोमि मनसा कायेन २ न करोमि वाचा कायेन त्रयः ३, एवं न कारयामीत्यनेनापि त्रयः ३, सर्वे षट् 'एग इक्केणमित्यनेनापि षट्, ते च न करोमि मनसा १ वाचा २ कायेन ३, एवं न कारयामीत्यनेनापि त्रयः सर्वे षट्, षण्णामपि पदानां सर्वसङ्ख्या २१, तथा चोक्तं- “दुविहतिविहाइ छच्च उ तेसि भेया कमेणिमे हुति । पढमेक्के दुन्नि तिया दुगेग दो छच्च इगवीसा || १ || ” एषां च स्थापनाइते चोत्तरगुणाविरतसहिता अष्ट, तथा च निर्युक्तिकार : - "दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविणं, एगविहं चेव तिविहेणं ॥ १ ॥ एगविहं दुविहेणं एक्केक्कविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरओ चेव अट्ठमओ || २ ||" अस्यैव च षट्कस्याणुव्रतपञ्चकैकादिसंयोगापेक्षया षोडश सहस्राणि अष्टौ शतानि षडुत्तराणि भङ्गानां भवन्ति, तदानयनोपायश्च 550000 For Personal & Private Use Only Jain Educaernational विधान द्वारम् गा. ३२ ॥ ९८ ॥ library.org Page #122 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥९९॥ “एगवए छब्भंगा निद्दिठा सावयाण जे सुत्ते । ते च्चिय पयवुड्डीए सत्तगुणा छज्जुया कमसो ॥१॥" त्ति गाथातो बोद्धव्यः, तथाहिप्राणातिपाताख्ये एकस्मिन् व्रते ये द्विविधत्रिविधादय: षड् भङ्गास्ते च सप्तकेन ताडिता: षड्युताश्चोक्तसङ्ख्यां पूरयन्ति, यत:-षट् सप्तगुणा: षड्युताश्चाष्टचत्वारिंशद्भवन्ति ४८, इयं च सप्तगुणा षड्युता त्रीणि शतानि द्विचत्वारिंशदधिकानि ३४२, एतानि च सप्तगुणानि षड्युतानि चतुर्विंशतिशतानि २४००, एतान्यपि सप्तगुणानि षडधिकानि षोडश सहस्राण्यष्टौ शतानि षडुत्तराणि १६८०६ । अथवा प्रकारान्तरं कथ्यते प्राणातिपातादीनां पञ्चानां पदानामेकसंयोगेन पञ्च ५ द्विकसंयोगेन दश १० त्रिकसंयोगेन दश १० चतुष्कसंयोगेन पञ्च ५ पञ्चकयोगेनैक: १, तथा चोक्तम्- "पंचण्हणुव्वयाणं एक्कगदुगतिगचउक्कपणगेहि। पंच य दस दस पणगेक्कगो य संयोग नायव्वा ॥१॥" संयोगानयनोपायश्चायम्"उभयमुहं रासिदुगं हेट्ठिल्लानंतरेण भय पढमं । लद्धहरासिविहत्ते, तस्सुवरि गुणं तु संजोगा ॥१॥' अस्या भावार्थ:-उभयमुखम्उपर्यधोभावेन राशिद्वयं, द्वितीयपक्तावित्थं स्थापयित्वाऽधस्त्यराशेर-११३३७ त्यानन्तरो योऽडो द्विकस्तेनोपरितनराशेरन्तस्य पञ्चकस्य भागे हते जातं सार्द्धद्वयं ॥२॥ लब्धं च पुनरुपरितनाङ्केन चतुष्केन गुणितं जातं दश १०, द्विकसंयोगसङ्ख्येयं, एवमन्येऽपि संयोगा आनेतव्याः, नवरमुपरितनराशावागतदशाद्यङ्कस्यैवाधस्त्यराशित्रिकादिना भागहारादि कर्तव्यं, अथवा पञ्चानां पदानामेकसंयोगे प्रत्येकं पञ्च ५, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थप्रथमपञ्चमचारणया चत्वारः ४ द्वितीयतृतीयद्वितीयचतुर्थद्वितीय-पञ्चमचारणया त्रय: ३ तृतीयचतुर्थतृतीयपञ्चमचारणया द्वौर चतुर्थपञ्चमचारणया त्वेकः, सर्वे दश १० । एवं त्रिकादिसंयोगचारणाऽपि कर्तव्या, तथा चोक्तम्-“अहवा पयाणि ठविउं, अक्खे घेत्तूण चारणं कुज्जा । एक्कगदुगाइजोगे, भंगाणं संख कायव्वा ॥१॥' ततश्च प्राणातिपातादिपदानि द्विविधत्रिविधादिभिः षड्भि: पदैर्यान् भङ्गान् । लभन्ते ते प्रत्येकं संयोगसंख्यया गुणिता मीलिताश्चोक्तसङ्ख्यां पूरयन्ति, तथाहि-यथा प्राणातिपात: षट् भङ्गानाप्नोति, तथा मृषावादादयोऽपि, इत्येकसंयोगसङ्ख्यया पञ्चलक्षणया षड् गुणितास्त्रिंशत् ३०, तथा प्राणातिपातमृषावादद्विकयोगे यथा षट्त्रिंशत् तथा शेषद्विकयोगेऽपि, अत: षट्त्रिंशत् द्विकसंयोगैर्दशभिर्गुणितास्त्रीणि शतानि षष्ट्यधिकानि ३६० तथा प्राणातिपातमृषावादादत्तादानत्रिकयोगे यथा द्वे शते षोडशोत्तरे २१६ तथा शेषत्रिकयोगेऽप्यतो द्वे शते षोडशोत्तरे त्रिकसंयोगैर्दशभिर्गुणिते एकविंशति: शतानि षष्ट्यधिकानि २१६०, तथा प्राणातिपातादिचतुष्कयोगे यथा द्वादश शतानि षण्णवत्यधिकानि १२९६ एवं शेषचतुष्कयोगेऽपि, अतो द्वादश शतानि षण्णवत्यधिकानि चतुष्कसंयोगैः पञ्चभिर्गुणितानि ॥१९॥ Jain EducatA nabonal For Personal & Private Use Only wwayamalbrary.org Page #123 -------------------------------------------------------------------------- ________________ 44. | ३८७६० ineC070 HARE त्रिविधाद्याः 8 चतुःषष्टिशतान्यशीत्यधिकानि भवन्ति ६४८०, पञ्चकसंयोगस्य त्वेकत्वात्तद्गुणराशेः क्षयवृद्ध्यभावात्सप्तसप्ततिः शतानि षट्सप्तत्यधिकानीत्य- नवपद व्रतभंगाः वृत्तिःमू.देव. विविधवृ. यशो वस्थितैव सङ्ख्या, ७७७६ स्थापना चेयम्-2 :: व्रतयन्त्रस्थापना चेयम्-, भङ्गा- EEEEEE भिलापश्चैवं-प्राणातिपातं प्रत्याचक्षे द्विविध ॥१००॥ त्रिविधेनेत्यायेकसंयोगो, द्विकयोगे प्राणातिपातं प्रत्याचक्षे मृषावादं च द्विविधत्रिविधेन, प्राणातिपातं द्विविधत्रिविधेन मृषावादं द्विविधद्विविधेनेत्यादि श यावत् प्राणातिपातेन मूलपदस्थेन मृषावादात् सर्वपदगामिनो लब्धा भङ्गाः षट् ६, पुन: प्राणातिपातेन क्रमश: सर्वपदगामिना प्राप्ता: षट्त्रिंशद् ३६ ४ भङ्गाः, एवं शेषद्विकसंयोगेष्वप्यूह्यं, त्रिकयोगे प्राणातिपातं मृषावादमदत्तादानं च प्रत्याचक्षे द्विविधत्रिविधेन, प्राणातिपातं मृषावादं द्विविधत्रिविधेनादत्तादानं | द्विविधद्विविधेनेत्यादि यावत्प्राणातिपातमृषावादाम्यां स्वस्थानादचलिताभ्यामदत्तादानात्सर्वचारिणो लब्धा भङ्गाः षट् ६ ततो मृषावादचारणया षट्त्रिंशत् | ३६ प्राणातिपातचारणया तु द्वे शेते षोडशोत्तरे २१६, एवं शेषत्रिकयोगेष्वपि, चतुष्कयोगे त्रीणि पदानि तान्येव तुर्यपदं मैथुनं द्विविधत्रिविधेन । प्रत्याचक्षे, पुन: पदवयं तथैव मैथुनं तु द्विविधं द्विविधेनेत्यादि यावत्षट् ६ पुनः तृतीयपदस्य चारणया षट्त्रिंशत् ३६ द्वितीयपदस्य द्वे शते | षोडशोत्तरे २१६, प्रथमपदस्य द्वादश शतानि षण्णवत्यधिकानि १२९६, एवं शेषचतुष्कयोगेऽपि, पञ्चकयोगे तु चत्वारि तान्येव पञ्चमं च परिग्रहपदं द्विविधत्रिविधेन प्रत्याचक्षे, पुन: पदचतुष्टयं तथैव, परिग्रहपदं तु द्विविधद्विविधादिना यावद्भङ्गाः षट्, ततस्तूर्यपदचारणया षट्त्रिंशत् ३६ तृतीयचारणया द्वे शते षोडशोत्तरे २१६ द्वितीयचारणया द्वादश शतानि षण्णवत्यधिकानि १२९६ प्रथमचारणया तु सप्तसप्ततिः शतानि षट्सप्तत्यधिकानि ७७७६, एवं द्वादशवतभङ्गा अप्यूह्यास्तत्संख्या च-"तेरसकोडिसयाई, चुलसीजुयाइं बारस य लक्खा । सत्तासीइ सहस्सा, दो य सता तह दुरग्गा य ॥१॥" आनयनोपायचोद्भाव्यः, तथा येऽपि द्विविधत्रिधादिपदेषु षट्सु चारणा क्रमेणैकविंशतिभङ्गा लब्धास्तेऽपि पञ्चव्रतचारणया द्वादशव्रतचारणया वाऽन्यान्यां भङ्गसङ्ख्यामुपजनयन्ति, तदानयनोपायश्च "इगवीसं खलु भंगा निद्दिवा सावयाण जे सुत्ते । ते च्चिय बावीसगुणा इगवीसं पक्खिवेयव्वा ॥१॥" अनेन च लब्धं पञ्चव्रतभङ्गपरिमाणं यथा एकपञ्चाशल्लक्षा: त्रिपञ्चाशत्सहस्राणि शिषट्शतान्येकत्रिंशदधिकानी ५१५३६३१, प्रागुक्तसंयोगादिवक्तव्यतया चेदं लभ्यते, तस्य च मूलसंयोगगुण्यगुणकारागतक्रमेण याशी स्थापना ॥१०॥ Jain Educ a tional For Personal & Private Use Only wwRTibrary.org Page #124 -------------------------------------------------------------------------- ________________ w270070 नवपदवृत्ति:मू.देव. मा037youva4| व. यशो ॥१०॥ २२३२२२१११ भवति तादृश्युपदय॑ते, makalins अत्र चागतपदैकीकरणे उक्तसङ्ख्यापूर्तिर्भवति, द्वादशव्रतभङ्गसङ्ख्या त्वननेव क्रमेण स्वयमभ्यूह्येति, एवं तावदावश्यकनियुक्त्यभिप्रायेण भङ्गप्ररूपणा कृता, साम्प्रतं भगवत्यभिप्रायेणोपदय॑ते-" तिन्नि तिया तिन्नि दुया तिन्निक्केक्का य होंति जोएसु । तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥१॥" अस्य स्थापना- | अत्र चैकद्विकत्रिकसंयोगचिन्तनया एकोनपञ्चाशद् भङ्गा भवन्ति, तथा चोक्तम्-“मणवइकाइयजोगे करणे कारावणे अणुमईण । एक्कगद्गतियजोए सत्ता सत्तेव इगुवन्ना ॥१॥" एतेषां चायमभिलाप:-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचा कायेनेति त्रिविधत्रिविधेनैको भङ्गः १ त्रिविधद्विविधे त्रयो भङ्गाः, ते चैवं-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचेत्येकः १ मनसा कायेनेति द्वितीय: २ वाचा कायेनेति तृतीय: ३ त्रिविधैकविधेऽपि त्रयो, यथान करोमि न कारयामि कुर्वन्तं नानुजानामि मनसेत्येक: १ वाचेति द्वितीय: २, कायेनेति तृतीय: ३, द्विविधत्रिविधे च त्रयो, यथा-न करोमि न कारयामि मनसा वाचा कायेनैक:, न करोमि कुर्वन्तं नानुजानामि तैरेव द्वितीयः, न कारयामि कुर्वन्तं नानुजानामि तैरेव तृतीय: ३. द्विविद्विविधे तु नव, यथा करोमि न कारयामि मनसा वाचैक: १ मनसा कायेन द्वितीय: २ वाचा कायेन तृतीय: ३ न करोमि नानुजानामि मनसा वाचेत्यादयस्त्रयः ३, कारयामि नानुजानामि मनसा वाचेत्यादयोऽपि वय: ३, सर्वे नव, द्विविधैकविधेऽपि नव, तद्यथा-न करोमि न कारयामि मनसैक: १ वाचा द्वितीय: २ कायेन तृतीय: ३, न करोमि नानुजानामि मनसेत्यादयस्त्रय: ३, न कारयामि नानुजानामि इत्यादयोऽपि त्रय: ३, सर्वे नव ९, एकविधत्रिविधे तु त्रयो, यथा-न करोमि मनोवाक्कायैरेक: १, कारयामीत्येतैरेव द्वितीय: २ नानुजानामीत्येतैरेव तृतीयक: ३, एकविधद्विविधे तु नव, तद्यथा-न करोमि मनसा वाचैक: १ मनसा कायेन द्वितीय: २ वाचा कायेन तृतीयः ३, एवं न कारयामि नानुजानामीत्येतयोरपि त्रयस्त्रय: ३, सर्वे नव ९, एकविधैकविधेऽपि नव ९, तद्यथा-न करोमि मनसैक: १ वाचा द्वितीयः २ कायेन तृतीय: ३, एवं न कारयामि नानुजानाम्यनयोरपि त्रयस्त्रय: ३, सर्वे नव, सर्वे संयोगागतमीलने चैकोनपञ्चाशद्भवन्ति ४९, कालत्रयगुणने च सप्तचत्वारिंशदधिकं शतमिति १४७, तथा चोक्तः- "पढमेक्को For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१०२॥ तिन्नितिया, दोन्निनवा तिण्णि दोनवा चेव । कालतिएण य गुणियं सीयालं होइ भंगसयं ॥ १ ॥ एते च ये नव मूलभेदाः ( ग्रन्थाग्रम् ३०००) संयोगभेदाश्चैकोनपञ्चाशदत्र प्रतिपादितास्ते व्रतपञ्चकेन व्रतद्वादशकेन वा चिन्त्यमाना बहुतरां सङ्ख्यामापूरयन्ति, तदानयनोपायश्च"एगवए नव भंगा निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिय दसगुण काउं नव पक्खेवंमि कायव्वा ॥ १ ॥ इगुवन्नं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । तेच्चिय पन्नासगुणा एगुवन्नं पक्खिवेयव्वा ॥ २ ॥ " इति गाथाद्वयाद्रोद्धव्यः, भावना तु पूर्वोक्तैव, भङ्गसङ्ख्या तु पञ्चानां व्रतानां नवभिः पदैरियं-नवनवतिः सहस्राणि नव शतानि नवनवत्यधिकानि ९९९९९, एकोनपञ्चाशता त्वियं-एकत्रिंशत्कोटयश्चतुर्विंशतिलक्षाः नवनवतिः सहस्राणि नव शतानि नवनवत्याधिकानी ३१२४९९९९९, यद्वा प्रागुक्तसंयोगादिक्रमेणेमे सङ्ख्ये समानेये, तत्स्थापनाक्रमश्च द्वयोरपि यथाक्रमेणायं १४५ २४०१ १० २४०१० द्रष्टव्य: एवं द्वादशव्रत १७६४९१० ११७६४९० ५७६४८०१५ २८८२४००५ २८२४०५२४९ १ २८२४७५२४९ भङ्गसङ्ख्याऽप्यानेया, एषां च द्वादशादय एव गुणकारा:, यथोक्तम् “बारस१ २छावट्ठीविय ६६ वीसहिया दो य २२० पंच नव चउरो ४१५ । दो नव सत्त य७९२चउ दोन्नि नव य९२४ दो नव य सत्व ७२९ || १ || पण नव चउरो ४१५ वीसा य दोन्नि २२० छावट्ठि ६६ बारसे १२ क्को १य । सावगभंगाण इमे सव्वाणं हुंति गुणा ॥ २ ॥ इत्यादिक्रमेण भङ्गकस्वरूपं परिज्ञाय मृषावादविरतिः स्वस्वभावाद्यालोचनपूर्वकं स्वीकर्त्तव्येत्यध्याहृतपदसंटङ्कः, इत्थमेवासौ जायत इतिकृत्वा, कृत एवमिति चेद्ब्रूमः यत इत्यध्याहाराद् यस्माद् व्रतानां प्राणातिपातविरत्यादिनामेषः एवं उक्तरूपो 'ग्रहणविधिः' उपादानाम्नायो 'ज्ञात्वाऽभ्युपगम्य पालनं विरति 'रिति वचनात् तथा च नियुक्तिकार:- "सीयालं भंगसयं जस्स विसोहीए होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ || १||" इति गाथार्थः ॥ ३२ ॥ 4 ४१ 270 021 30 १० 4459 4 २२८०५ ५९०४९१ ५१०४१ Jain Educalternational उक्तं यथा जायत इति द्वारम् अधुना दोषद्वारमुच्यते अलियं च जंपमाणो मृगत्ताईणि लहइ दुक्खाणि । जायइ तहा (तह तस्स) निहणं वसुराया एत्थुदाहरणं ॥ ३३॥ 'अलीकं' अनृतं 'च:, ' पादपूरणे 'जल्पन्' ब्रुवन् 'मूकत्वादीनि' वाग्विकलत्वादीनि 'लभते' प्राप्नोति 'दुःखानि' असातोदयरूपाणि, For Personal & Private Use Only दोषे वसुरा जोदाहरणं गा. ३३ ॥१०२॥ www.weibrary.org Page #126 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू.देव. वृ. यशो ॥१०३॥ परलोक इति गम्यते, तदुक्तम्-''मूका जडाश्च विकलाः, वाग्धीना वाग्जुगुप्सिताः । पूतिगन्धिमुखाश्चैव, जायन्तेऽनृतभाषकाः ॥१॥" नन्वयं परलोके दोषः, इहलोके तस्य किं भवति ? इत्याह-'जायते' भवति च तथा तस्येह लोक इति शेष: 'निधनं' क्षयः, वसुराजा 'अत्र' अनृते 'उदाहरणं' दृष्टान्त इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यस्तच्चेदम् इहैव जम्बूद्वीपे भारतवर्षालङ्कारभूत: सूरसेनाभिधो देशः, तत्र मूर्त्तिमती नगरी, तस्यां हरिवंशगगनमण्डलमण्डनं सौम्यत्वकान्तिमत्त्वादिगुणसमुदयसमुपहसितचन्द्रोऽभिचन्द्रो राजा, तस्य पुत्रो वसुकुमारः, स चान्यदा विद्याग्रहणयोग्य इति मत्वा तन्नगरीवास्तव्यस्यैव क्षीरकदम्बकाभिधानोपाध्यायस्य सत्कारपूर्वकं समर्पितः, इतश्च तत्पुत्रः पर्वतको नारदश्च छात्रस्तदैव तत्पाद्यं पठितुमुपस्थितौ, ततस्तांस्त्रीनप्यसौ वेदमध्यापयितुं प्रवृत्तः, अन्यदा चाकाशचारिणौ साधू गच्छन्तौ तान् पठत: समालोक्यैकेन साधुना द्वितीयस्य कथितं-यथा य इमे वेदमधीयन्ते एतेषां द्वावधोगामिनावेक ऊर्ध्वगामीति, एतच्च क्षीरकदम्बकोपाध्यायेन श्रुतं, साधू च तद्वदन्तावेवादर्शनीभूतौ, उपाध्यायस्त्वधृत्या महत्या गृहीत:, चिन्तयति च-यथा मयैते वेदार्थज्ञाः कृता:, अन्यसकलशास्त्रविदश्च, अनेनाभिसन्धिना यथाऽमी अवगताशेषशास्त्ररहस्याः शास्त्रोदितानुष्ठानासेवनपूर्वकं परमपदमाराधयिष्यन्ति, यावदास्तां तत्, प्रत्युताधोगामिनौ द्वावेतेषां भविष्यतः, न च साधुवचनं मृषा, तदहो पश्यान्यथैव चिन्त्यन्ते पुरुषार्थाः पुरुषेण अन्यथा च भवन्ति, तदहमपि यावज्जराजर्जरितवपुः सकलपुरुषार्थनिर्वर्तनापटिष्टो न भवामि तावत्स्वहितमाचरामीति विचिन्त्य संसारविरक्तचित्तस्तथाविधाचार्यसमीपे प्रव्रज्यां प्रतिपेदे, उग्रतपश्चरणरतश्च कञ्चित्कालं भूत्वा लोकालोकप्रकाशनप्रत्यलं दिव्यं केवलज्ञानमुत्पाद्य नि:शेषकर्मकलङ्कविकलो मोक्ष प्राप्तः । वसुश्चाभिचन्द्रेण राज्ञा स्वराज्येऽभिषिक्तः, स्वयं च निष्क्रान्तः । ततो वसुराजा स्तोककालेनैवाप्रतिहतशासनो जातः । इतश्च अन्यदा मृगयागतेन लुब्धकेन केनचिन्नातिदूरवर्त्तिनं मृगमालोक्य कर्णान्ताकृष्टकोदण्डेन मुक्तो बाणो यावदसावग्रतः प्रतिस्खलिन: सम्मुखमेव समायातः, ततस्तेन चिन्तितं-किमेतदिति, यावदने गत्वाऽवलोकयति ताावदवगतं स्फाटिकशिलेति, ततोऽद्भुतं रत्नमेषा खलु शिला, एतदन्तरितमृगविप्रलब्धबुद्धिना हि मया बाणप्रेरणप्रयासो विहितः, इशरत्नानां च नृपतिरेव योग्य इत्यतो राज्ञो निवेदयामि येन विशिष्टरत्नदर्शनतुष्टो महाप्रसादं विदधातीति विचिन्त्याभिज्ञानं स किञ्चिद्विधाय गतो ॥१०३ वसुराजसमीपं, कथित: शिलावृत्तान्तः, ततोऽसौ तामानाय्यं प्रच्छन्नं प्रधानवैज्ञानिकै: सिंहासनं कारयित्वाऽऽस्थानमण्डपे न्यवीविशत्-तांश्च वैज्ञानिकान् . Jain Educa M ernational For Personal & Private Use Only www brary.org Page #127 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ १०४ ॥ सह तेन लुब्धकेन जनप्रसिद्धिपरिहारेच्छया प्रच्छन्नमेव व्यापादितवान्, तस्मिंश्च प्रदेशे न केचन प्रवेशं लभन्ते, ततो राजा सिंहासनोपविष्ट आकाशस्थ इव ज्ञायते, ततो राज्यान्तरेष्वप्येवं प्रसिद्धिरभूद्, यथा वसुराज आस्थानमाकाशगतो विदधाति सत्यप्रभावेन, नारदोऽपि तस्य सहाध्यायी स्वगृहं गतोऽनेकेषां छात्राणां व्याख्यानं करोति श्रावकधर्मं चानुपालयति, पर्वतकस्तु तत्रैव स्वशिष्येभ्योऽनेकेभ्यो वेदान् व्याख्यानयति, अन्यदा च नारदः स्वशिष्यपरिवारो गुरुभ्रातृस्नेहेन पर्वतकं द्रष्टुं तत्रैव समायातः, हर्षवशोद्भिन्नबहुलरोमाञ्चश्च प्रविष्टस्तद्गृहं दृष्टः पर्वतकेन कृता आसनदानादिका प्रतिपत्तिः, पृष्टा परस्परं सुखदुःखवार्त्ता, स्थित्वा च कियन्तमपि कालमुक्तं नारदेन भ्रातः ! क्रियतां व्याख्यानं, मा विमुखीक्रियन्तामिमे शिष्याः, न ह्यनध्यायायाहमायातः, तत: पर्वतको यद् वेदेषु यागविधानेऽर्द्धव्याख्यानमुक्तवान् तद्व्याख्यातुमारब्धः, तत्र चेदं सूत्रम् - "अजैर्यष्टव्यं" अस्य व्याख्याअजाः - छागास्तैर्यष्टव्यं यागः करणीय इति, अत्रान्तरे नारदेन भणितं मैवं वोचः, यागविधाने हि वर्षत्रयपर्युषिता व्रीह्मादयो न जायन्ते न रोहन्तीतिकृत्वाऽजा भण्यन्ते, तैर्यष्टव्यं, न तु छागैः, ततश्च तयोरुत्तरप्रत्युत्तरेण महान् विवादो जातः, तस्मिंश्च सति ताभ्यामुक्तं यथाऽस्माकं वसुराजस्तृतीयः सहाध्यायी बभूव सोऽत्रार्थे प्रमाणं, केवलं यो जेतव्यस्तस्य जिह्वाछेदो विधातव्यः, एवं प्रतिज्ञायां विहितायां नारदः समुत्थाय स्वच्छात्रपरिवारः स्वावासं गतः, पर्वतकोऽपि स्वकीयश्रोतॄन् विसृज्य मातृसमीपं गत्वा नारदवृत्तान्तं निवेदितवान्, ततस्तयाऽवादि - यथा नारदेन व्याख्यातं तथा तव पित्राऽपि एवं मम स्मृतिः, ततस्तेनोदितं यद्येवं भवतु मम जिह्वाच्छेदः, तयोक्तं वत्स ! मोत्सुको भूः, त्वया हि राजा प्रमाणमादृत आस्ते, अतस्तमेवोपसर्पामः, मा कदाचिदुपरोधवशीकृतो नृपतिस्त्वत्पक्षमपि पूरयति, एवमुक्त्वा गता सा सपुत्रा नृपसमीपं प्राप्ता दौवारिकभूमि, निवेदितं द्वारपालेन राज्ञः, यथा -देव ! उपाध्यायी पर्वतकश्च त्वां द्रष्टुमिच्छतः राज्ञोक्तं-प्रवेशय शीघ्रं असावपि यथाऽऽज्ञापयति देव इत्यभिधाय प्रवेशितवान्, ततो राज्ञा उपाध्यायीं पर्वतकं च प्रति कृतमभिवादनं, ताभ्यामप्युक्त आशीर्वादः, राज्ञाऽपि दापिते उपवेशनके भणितं प्रभूतकालादस्माकं स्मृतं किमम्बायाः प्रयोजनं मया ?, दीयतामादेशः, ततस्तयोक्तं व्याक्षेपबहुलतयैतावन्ति दिनानि भवद्भिः सह दर्शनं न कृतं यच्च कार्यं पुष्टं वत्सेन तत्पुनरेकान्ते भणनीयं ततो राज्ञा तद्वचनानन्तरमेव शीघ्रमुत्सारितः सकलो लोकः साऽपि पर्वतकं समीप एवं विधाय कथितवती नारदवृत्तान्तं जिह्वाच्छेदप्रतिज्ञावसानं, तदिदानीं कृत्यमकृत्यं च यदहं भणामि तदवश्यं त्वयाऽभ्युपगन्तव्यमिति, किं बहुना ?, यथा मम पुत्रो न जीयते तथा कर्त्तव्यं, ततस्तदुपरोधेन प्रतिपन्नं राज्ञा, अथवा कर्णविषं महाविषमेतत्, अपरिणतसत्तत्त्वामृतस्य कां न विडम्बनामुपजनयति ?, तदुक्तम्- "कर्णविषेण च भग्नः किं किं न करोति For Personal & Private Use Only Jain Educaernational वसुराज कथा ।। १०४ ।। 1 [brary.org Page #128 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥१०५॥ बालिशो लोकः । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१॥" ततो हृष्टा पर्वतकमाता, समं पुत्रेण निर्गता भवनात्, जातः सर्वनगर्यां जनप्रवादो यथा नारदपर्वतकयोर्महावादो राज्ञोऽग्रे प्रातर्भविष्यति, ततो राजा द्वितीयदिवसे संपूर्णमास्थानं दत्त्वा नारदपर्वतकावाकारितवान् तावपि सपरिवारौ समायातौ, उपविष्टौ च दत्तोपवेशनको उचितस्थाने, मिलिताश्च मन्त्रिमहामन्त्रिसामन्तप्रमुखा राजलोकाः, आयाताश्चानेके वेदविचक्षणाः, ततस्तेषु निजनिजस्थानोपविष्टेषु दिक्पालानां देवतानां चाघोषणां कृत्वा भणितं मध्यस्थपुरुषैर्नृपसम्मुखं देव ! नारदपर्वतकाभ्यां व्यवहारे त्वं प्रमाणीकृतस्तदिदानीं भवद्भिस्तत्सत्यं वक्तव्यं येन न प्रभवन्ति नदीवेगाः न छलन्ति शाकिनीभूतादयः वशीभवन्ति देवाः न दहति वैश्वानरः, सर्वथा यथा क्षीरकदम्बोपाध्यायेन व्याख्यातं तथा कथयन्तु भवन्तः, वसुराजेन भणितं नाहमलीकं भणामि, यतः सत्यवादित्वेनैवास्थानावसरमाकाशे करोमि, तस्मान्माऽत्र शङ्का कदाचित्कृथाः, यदुत वसुराजोऽसत्यवादीत्यभिधाय अजाः छागा यागविधाने क्षीरकदम्बोपाध्यायेन व्याख्याता इत्येवं मम स्मृतिः, ततोऽत्रान्तरे तस्य कुलदेवता कोपमुपगता सती चिन्तयामास अहह ! कथमनेन पापेन असत्यसन्धिना व्यलीकप्रतिपादनकलङ्केन कलङ्कितो निर्मलोऽपि निजवंशः, तद्दर्शयाम्येतस्येदानीं पापफलमिति विचिन्त्य तथा हतो यथा सिंहासनान्निपतितमात्र एव निधनमुपगतः, ततो लोकेन वसुराजस्य तथाविधामवस्थामवलोक्य पर्वतकोऽपि धिक्कारितः, नारदश्च सुरासुरगन्धर्वादिभिः संपूजितो, लोकसकाशात्परां श्लाघां प्राप्त इत्येवमनृतभाषणे दोष:, सत्यप्रतिपादने गुण:, . इत्येकेनाप्याख्यानकेन दोषगुणलक्षणद्वारद्वयं व्याख्यातमवगन्तव्यं, तथाहि गुणद्वारेऽपि सूत्रकृता नारद एव दृष्टान्तीकृतः, तथा च सूत्रम् जे मिउ सच्चं जंपंति निउणयं सव्वसत्तहियजणयं । ते इह पुज्जा रिसिनारयव्व सुगडं पुणो जंति ॥ ३४ ॥ 'ये' प्राणिनः 'मृदु' कोमलं 'सत्यं' अवितथं जनपदादिभेदवत् 'जल्पन्ति' भाषन्ते 'निपुणं' सुपर्यालोचितं 'सर्वसत्त्वहितजनकं ' समस्तप्राणिसुखप्रापकं 'ते' प्राणिनः 'इह' मनुष्यजन्मनि 'पूज्याः' अर्ध्या ऋषिनारदवत् 'सुगतिं' स्वर्गादिलक्षणां, पुनः शब्दो विशेषणार्थ:, स च परलोक इति विशिनष्टि, 'यान्ति' गच्छन्तीत्यक्षरार्थः ॥ भावार्थस्तु कथानकेनैवोक्त इति ।। अधुना षष्ठं यतनाद्वारमुच्यते बुद्धिं पुव्वं काऊण भासए अंधगोविव सचक्खुं । अप्पाणम्मि परम्मि य वज्जंतो पीडमुभओवि ॥ ३५॥ 'बुद्धि' मति 'पूर्वं' अग्रे 'कुत्वा' विधाय 'भाषते' वक्ति, गृहीतस्थूलमृषावादविरतिः श्रावक इति गम्यते, 'अन्धक इव' For Personal & Private Use Only ॥ १०५ ॥ Page #129 -------------------------------------------------------------------------- ________________ अतिचारा नवपट- वत्तिमदेव वृ. यशो ॥१०६॥ चक्षुर्विकल इव ‘सचक्षुषं' विद्यमाननेत्रं, सशब्दस्य विद्यमानार्थस्य ग्रहणं, यथा सलोमको, विद्यमानलोमक इत्यर्थः, ततोऽप्ययमत्र भावार्थ:- यथाऽन्धश्चक्षुष्मन्तं पुरतो विधाय गमनादि करोति, एवं श्राद्धो बुद्धि पूर्व कृत्वा भाषते, कोऽर्थः ? -प्रेक्षापूर्वकारी मत्या पर्यालोच्य भाषत इत्यर्थः, किं कुर्वन् भाषते ? इत्याह-'आत्मनि' स्वस्मिन् 'परस्मिन्' अन्यत्र, चशब्द: पूर्वापेक्षया समुच्चये, 'वर्जयन्' परिहरन् ‘पीडां' बाधां, न केवलं स्वपरयोः प्रत्येकं, किन्तु 'उभओऽवि'त्ति उभयोरपि समुदितयोरितियावत्, तत्र स्वपीडाजनकं यथा पिङ्गलस्थपते: खानितसर:सलिलस्थैर्यार्थिनृपतिप्रश्नानन्तरकथितात्म-सदृशपुरुषबलिदानप्रतिवचनं, तद्धि तथाविधान्यपुरुषाप्राप्तौ स्ववधाय तस्य जातमिति स्वपीडाजनकं, परपीडाजनकं कस्यचिच्चौरोऽयं यातीति वचनं, तद्धि नगरारक्षकादिना श्रुतं तद्वधाय भवतीति परपीडाहेतुः उभयपीडाजनकमप्येतदेव, यतस्तद्वचनश्रवणसमुपजातकोपात् कदाचित्तं हन्यादपि, नगरारक्षकादिश्च चौरादिकमित्युभयपीडाजनकमिति गाथार्थः ।। उक्तं यतनाद्वारमधुनाऽतीचारद्वारमभिधीयते सहसा अभक्खाणं रहसं च सदारमंतभेयं च । मोसुवएसं तह कूडलेहकरणं च वज्जेज्जा ॥३६॥ इह गृहीतस्थूलमृषावादविरतिः श्रर्वक सहसा' अनालोच्य अभ्याख्यानं' असद्दोषाध्यारोपणं, यथा चौरस्तवं पारदारिको वेत्यादि, सहसाऽभ्याख्यानं, तद्वर्जयेदिति तुर्यपादान्तेन संबन्धः, तथा 'रहसं च' त्ति चशब्देन अभ्याख्यानशब्दस्य सम्बन्धाद्रहोऽभ्याख्यानं च, तत्र रह:एकान्तस्तत्र तेन वा अभ्याख्यानं रहोऽभ्याख्यानं, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्ते, तथा 'स्वदारमन्त्रभेदं च' स्वकलत्रविश्रब्धभाषितान्यकथनं, दारग्रहणं चेह मित्रायुपलक्षणार्थ, 'च:' समुच्चये, तथा 'मोसुवएसं' ति मृषा-अलीकं तद्विषय उपदेशो मृषोपदेशः, त्वमिदमेवं च ब्रूहीत्याद्यसत्याभिधानशिक्षणं, तथा कूटलेखानां' असद्भूतार्थसूचकाक्षरलेखनानां करणं-विधानं कूटलेखकरणं तच्च ‘वर्जयेत्' परिहरेद्, यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्यातिचार एवैक आस्तां द्वितीयाभिधानमनर्थकम्, अभ्याख्यानस्यो भयत्राप्यविशेषात्, सत्यं किन्तु रहोऽभ्याख्यानमेकान्तनिमित्तवितर्कमात्रपूर्वकं संभाव्यमानाभ्याख्येयार्थाभिधानम्, इतरत्त्ववितर्कपूर्वमेवेति विशेषः, नन्वभ्याख्यानमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार: इति, सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतभङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपतयाऽतिचारः, यदा पुनस्तीव्रसङ्क्लेशादभ्याख्याति | For Persona 5 Private Use Only १०६।। JainEDIA bnational walpamorary.org Page #130 -------------------------------------------------------------------------- ________________ नवपद तदा भङ्ग एव, व्रतनिरपेक्षत्वात्, आह च-"सहसभक्खाणाई जाणंतो जड़ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ वृत्तिःमू.देव. अइयारो ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशनजनितलज्जादितः वृ. यशो स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वादतिचार एव, तथा मृषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न ॥१७॥ वादयामीत्यत्र वा व्रते भङ्ग एव, न वदामीति व्रतान्तरे तु न किञ्चन तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्त्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्तनाच्च भग्ना KA भग्नरूपत्वाव्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्स वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा 'मृषावाद' इति मृषाभाषणं मया प्रत्याख्यातं इदं पुनर्लेखनमिति भावनया 8 मुग्धबुद्धेर्वतसव्यपेक्षस्यातिचार इति गाथाऽर्थः ।।३४।। गतमतिचारद्वारमधुना भङ्गद्वारं प्रतिपाद्यते अब्भक्खाणाईणि उ जाणंतो जड़ करेज्ज तस्स भवे । भंगो पावस्सुदए मूलं सो सव्वदुक्खाणं ॥३७॥ _ 'अभ्याख्यानं' प्रागुक्तस्वरूपं तदादिर्येषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्यो तयावत् | 'यदि कर्यात्' चेद्विदध्यात्तदा 'तस्य' मृषावादवतिनो 'भवेद्भङ्गः' संपद्येत विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये' पातकस्य ( विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मूलं' कारणं ‘स तु स पुनः विनाश: 'सर्वदुःखानां' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्द: प्रथमपादान्तवर्त्यप्यत्रार्थवशात्सर्वशब्देन योजित इति गाथार्थः ।।३७।। गतं भङ्गद्वारं, सम्प्रति भावनाद्वारमुच्यते तेसिं नमामि पयओ साहूणं गुणसहस्सकलियाणं । जेसि मुहाउ निच्चं सच्चं अमयं व पज्झरइ ॥३८॥ इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'- प्रणिपतामि, क्रियायोगे चतुर्थी पूर्ववत्, सूत्रे च षष्ठी | चतुर्थीस्थाने, यत उक्तं- "छठिविहत्तीएँ भण्णइ चउत्थी' ति 'प्रयत:' प्रयत्नवान् ‘साहूणं' ति साधयन्ति पौरुषेयीभिः क्रियाभिर्मोक्षमिति KB साधवस्तेभ्यः, कीदृशेभ्यः ? इत्याह-'गुणसहस्रकलितेभ्यः' गुणा:-मूलोत्तरगुणलक्षणास्तेषां सहस्राणि अष्टादशशीलाङ्गसहस्ररूपाणि तै: कलिता- ॥१०७॥ युक्तास्तेभ्यः, अनेन नामादिसाधुव्यवच्छेदेन भावसाधुभ्य इत्युक्तं भवति, तेभ्यो नमामि, येषां किमित्याह-येषां 'मुखात्' वदनात् 'नित्यं सदा ‘सत्यं' For Persona Private Use Only www.extrervoro Page #131 -------------------------------------------------------------------------- ________________ रूपं नवपद ऋतं चतुर्विधं कायमनोवागजिह्मताऽविसंवादनरूपं जिनमतप्रसिद्धमेव, तथा च वाचकमुख्यः- "अविसंवादनयोगः, कायमनोवागजिह्मता चैव। स्वाभ्यद वत्तिम.देव सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१॥" अथवा दशविधं सत्यं दशवैकालिकनियुक्तिप्रसिद्धं, तदुक्तम्-“जणवय सम्मय ठवणा, तादिस्व व. यशोनामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य॥१॥" 'अमृतमिव' पीयूषमिव आह्लादकत्वात् ‘पज्झरइ'त्ति प्रक्षरति प्रसरति निर्गच्छतीतियावदिति गाथार्थः ॥३८॥ उक्तं मृषावादभावनाद्वारं, तद्वचनाच्च समाप्तं नवप्रकारमपि मृषावादव्रतम्, अधुनाऽदत्तादानाख्यं गा.३९ तृतीयाणुव्रतं नवभेदमभिधित्सुः क्रमागतं प्रथमद्वारमाह सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि । एयस्स उ जा विरती होइ अदत्ते सरूवं तु ॥३९॥ स्वामी च-प्रभुर्जीवस्तु-आत्मा स्वामिजीवौ ताभ्यामदत्तम्-अवितीर्णं स्वामिजीवादत्तं, 'द्वन्द्वात्परं पदं प्रत्येकमभिसम्बध्यते इति न्यायाददत्तशब्दस्य प्रत्येकं सम्बन्धः, स्वाम्यदत्तं जीवादत्तं च, तत्र यद्वस्तु हिरण्यादिकं स्वामिना स्वयं न वितीर्णं तत्स्वाम्यदत्तं, यत्तु पश्वादिजीवरूपं स्वपरिग्रहवर्ति कश्चिद्विनाशयति तत्तस्य जीवादत्तं, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमता:, सर्वस्य जीवराशेर्जीवितकाम्यत्वात्, तदुक्तम्- "सव्वे जीवावि इच्छन्ति, जीविउं न मरिज्जिउं"। तथा 'तित्थयरेणं' ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थ-सम्यग्दर्शनादिपरिणामस्तदनन्यत्वात् सङ्घश्च तीर्थं, तत्करणशीलस्तीर्थकरस्तेन तीर्थकरेण, अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यं, ततो यद्गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत्तीर्थकरेणादत्तमिति, ‘तहेव य गुरूहि ति यथा स्वाम्यदत्ताद्यदत्तं तथैव 'गुरुभिः' आचार्यादिभिरदत्तं यद् द्विचत्वारिंशद्दोषनि-मुक्तमपि गुरूणामननुमत्या भुज्यते तद्गुर्वदत्तमिति, यदुक्तम्-" सत्तविहालोगविवज्जिए भुंजमाणस्स तेणियं होइ" त्ति, सप्तविधालोकश्च-"ठाण दिसि पगासणया भायण । पक्खेवणा य गुरु भावे । सत्तविहो आलोओ सयावि जयणा सुविहियाणं ॥१॥" ति गाथातोऽवगन्तव्यः, एतस्य चतूरूपस्यादत्तस्य या र विरति:-निवृत्तिः, ग्रहणं प्रतीति शेष:, 'भवति' जायते 'अदत्ते' अदत्तादानव्रते ‘स्वरूपं' स्वभाव: 'तु' छन्द: पूरणे इति गाथार्थः ।।३९।। कथितं | याशद्वारमधुना भेदद्वारमाख्यायतेसच्चित्ताचित्तोभयदुपयचउप्पय तहेव अपयं च । जेण य चोरंकारो विसओऽदत्तंमि सो नेओ॥४०॥ ॥१०८॥ सचित्तं च-सचेतनमचित्तं च-अचेतनमुभयं च-मिश्रं सचित्ताचित्तोभयं, किमेतावद्भेदमित्याह-द्विपदं चतुष्पदं च द्विपदचतुष्पदं, वस्त्विति KA For Persona Private Use Only JainEdiKO) M orary.org Page #132 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१०॥ शेषः, समाहारत्वादेकवचनमनुस्वारलोपस्तूभयत्रापि प्राकृतत्वात्, तत्र सचित्तं द्विपदं-जीवन्मनुष्यादि अचित्तम्-अर्हत्प्रतिमादि उभयं-हाराद्यलङ्कृतसीमन्तिन्यादिचतुष्पदं च सचित्तमश्वादि अचित्तमैरावतप्रकृत्यादि उभयं नक्षत्रमालाद्यलङ्कृतगजादि, एतच्च द्विपदादि सचित्तादिरूपं विषयोऽदत्ते ज्ञेय इति तुर्यपादेन सम्बन्ध:, किमेतावानेवादत्तविषय: ?, नेत्याह-अपदं च, कथं ?-'तथैव' तेनैव सचित्ताचित्तोभयप्रकारेण, तत्र सचित्तमपदंसजीवधान्यादि अचित्तं-स्वर्णादि मित्रं-कम्बलीबद्धमुद्गादि, अनेन च नवभेदमदत्तादानमुक्तम् अथवा बहुतरभेदत्वमस्याह-"जेण य चोरंकारो विसओऽदत्तमि सो नेओ' त्ति येन च चौरङ्कार:-चौरोऽयमिति शब्दप्रत्ययप्रवृत्ते: “विषयो' गोचर: ‘अदत्तस्य' अदत्तादानस्य स 'ज्ञेयः' ज्ञातव्यः, षष्ठीसप्तम्योरर्थं प्रत्यभेदाददत्तस्येति व्याख्यातं, भावार्थस्त्वयं-येन येन द्रव्यादिनाऽपहतेन चौरोऽयमिति व्यपदिश्यते तत्तद्र्व्यादिसम्बन्धेन स सोऽदत्तादानभेद इति गाथार्थः ॥४०॥ उक्तं भेदद्वारमधुना यथा जायत इत्युच्यते गुणठाणगंमि तह परिणयंमि जीवस्स कुगइभीयस्स । वयगहपरिणामो च्चिय होइ दढं तिब्बसस्स ॥४॥ गुणा:-सम्यग्ज्ञानदर्शनचारित्ररूपास्तेषां स्थानं-तिष्ठन्त्यस्मिन्निति स्थानं-शुद्ध्यशुद्धिप्रकर्षापकर्षकृत: स्वरूपभेदो, यथाऽध्यवसायस्थानमिति, तस्मिन् 'तथापरिणते' तेन स्वरूपेण आगमोक्तेन परिणते, कोऽर्थः ?-मिथ्यादृष्टिगुणस्थानकादाराभ्य मोहनीयादिकर्मण: स्थितिघातादिक्रमेणोत्तरोत्तरगुणस्थानावाप्तौ, यद्यपि चात्र सामान्येन 'गुणठाणगम्मि' इत्युक्तं तथाऽपि देशविरतिगुणस्थानक इति गम्यते, यतोऽत्र तृतीयाणुव्रतं यथा जायत इति द्वारेण व्याख्यातुमुपक्रान्तम्, एतच्चात्रैव गुणस्थानके संभवि, न शेषेषु, अस्य च तथा परिणामोऽयं-सम्यक्त्वलाभानन्तरं पल्योपमपृथक्त्वप्रमाणस्थितिघाते एतद्भवनं, अस्मिंश्च जाते 'जीवस्य' आत्मन: 'कुगतिभीतस्य' दुर्गतिवस्तस्य अविरतिमूलकर्मबन्धभीरोरितियावत्, व्रतमिह प्रस्तावाददत्तादानविरतिरूपं तस्य ग्रहो-ग्रहणं तत्परिणाम:-तदध्यवसायः 'चिय' त्ति पूरणे 'भवति' जायते 'दृढम्' अत्यर्थं 'तीव्रश्रद्धस्य' उत्कटनिजाभिलाषस्य, कोऽर्थः ?-"परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावइ परम्मि लोए अपरिमियमणंतयं सोक्खं ॥१॥" इत्यभिप्रायवत इति गाथार्थः ॥४१।। गतं यथा जायत इति द्वारम्, अधुना चतुर्थं दोषद्वारमुच्यते जे पुण करंति विरई अदिन्नदाणस्स नेह लोहिल्ला । ते मंडियविजया इव चोरा पावेंति दुक्खाइं ॥४२॥ ये पुनः, प्राणिन इति शेष:, 'कुर्वन्ति' विदधति 'विरति निवृत्तिं 'अदत्तादानस्य' अवितीर्णग्रहणस्य चौर्यस्येतियावत् 'ने' ति निषेधे ॥१०९॥ For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ कथा नवपदवृत्तिःमू.देव. त. यशो ॥११०॥ 'इह' मनुष्यलोके 'लोहिल्ल'त्ति, प्राकृतेऽस्त्यर्थे इल्लं, तथा चोक्तम्- 'आलं इल्लं चास्त्यर्थे' ततो लोभवन्त इत्यर्थः, 'ते मंडियविजया इव मण्डिक चोर'त्ति 'बहुवयणेण दुवयण' मिति वचनात् मण्डिकविजयाविव 'चौरौ' तस्करौ ‘प्राप्नुवन्ति' लभन्ते 'दुःखानि' शूलारोपणोद्वन्धनादीनीति गाथार्थ: ॥४२।। भावार्थ: कथानकगम्यस्तच्चेदम् विश्चविश्वम्भराभोगचूडालङ्कारसन्निभा । अवन्तीदेशप्रसरा, श्रीमदुज्जयनी पुरी ।।१।। यस्यां विपणिवीथीषु, वीक्ष्य रत्नादिसन्तती: IKE पानीयमात्रसंशेषं, मन्यन्ते सागरं जनाः ।।२।। यस्यां च विततोत्तुङ्गरम्यहावलीश्रियः । स्वर्गिणामपि चेतांसि, हरन्ति विप्रलोकिता: ।।३।। औदार्यदाक्ष्यदाक्षिण्यशौर्यवीर्यादिसद्गुणैः । यन्निवासी जनो भाति, धर्मकर्मनिषण्णधीः ।।४।। तस्यामरातिसामन्तमत्तमातङ्गकेशरी । अनीतिकौमुदीभानुर्जितशत्रुर्महीपतिः ।।५।। सिक्तोऽप्यरिपुरन्ध्रीणां, सन्ततं नेत्रवारिभिः । प्रतापदहनो यस्य, जाज्वलीति स्म कौतुकम् ।।६।। यस्य से च-रागः सन्नीतिशास्त्रेषु, विचित्तत्वं कुकर्मसु । नि:स्पृहत्वं परस्त्रीषु, लाम्पट्यं गुणसङ्ग्रहे ।।७।। तस्य भूमीपतेर्मान्यो, बन्धुकैरवचन्द्रमाः । अचल: सार्थवाहोऽभूदुदग्रनवयौवनः ।।८।। अपि च-रूपेण पुष्पधन्वानं, धनेन नरवाहनम् । जिगाय यो महासत्त्वः, सत्त्वेन च युधिष्ठिरम् ।।९।। इतश्चनिःशेषकलाकुशला निरुपमलावण्यरूपसौभाग्या । तस्यामभून्नगर्या विलासनी देवदत्ताख्या ।।१०।। या च-कन्दर्पसर्पदष्टानां, संजीवनमहौषधी । सम्भोगसुखरत्नानां, रोहणाचलकाश्यपी ।।११।। अपिच-अस्पृश्यतैव यद्देहो, मन्ये धात्रा विनिर्मित: । अन्यथा कथमम्लानि, सौकुमार्य भवेत्तनो:? ।।१२।। द्यूतकरचक्रवर्ती तवैव बभूव मूलदेवाख्यः । नि:शेषकलाकुशलो धूर्तपतिर्धीमतां धुर्यः ।।१३।। तत्र भावानुरक्ता सा, तमेव परिपश्यति । अग्रत: पृष्ठतो द्वारि, मध्ये हट्टे गृहेषु च ।।१४।। मूलदेवोऽपि तद्रागात्तद्वियोगे न कुत्रचित् । लेभे रतिं दिवा रात्रावासने शयनेऽपि वा ।।१५।। ततश्च-जीवलोकं सुखं सारमन्योऽन्यमनुरक्तयोः । आसेवमानयोर्जातस्तयोः काल: कियानपि ।।१६।। अन्यदा च समायातः, स वसन्तमहोत्सवः । यत्रोद्यानगता: पौरा, नानाक्रीडा: प्रचक्रिरे ।।१७।। अचल: सार्थवाहस्तु, तदोद्यानमुपागतः । ददर्श देवदत्तां तां, मूलदेवसमन्विताम् ।।१८।। ततोऽसौ चिन्तयामास, धन्यः कोऽप्येष सधुवा । योऽनया मृगलक्ष्मेव, पौर्णमास्या विराजते ।।१९।। अहो सौभाग्यसम्पत्तिरहो लावण्यमुत्तमम् । अहो यौवनमेतस्या, यूनामुन्मादहेतुकम् ।।२०।। अहो नव्यो विषग्रन्थिरियं धात्रा विनिर्मिता । यत्संभोगे जन: सौख्यं, संत्यागे दुःखमश्नते ।।२१।। ॥११०।। तत:-तत्संजाताभिलाषेण, चिन्तयित्वैवमादिकम् । समीपे प्रेषितस्तस्यास्तेन सङ्गमको नरः ।।२२।। तेनोदिता च सा गन्तुं, गृहं तेऽद्य समेष्यति । Jain Educa& ernational For Personal & Private Use Only ww b rary.org Page #134 -------------------------------------------------------------------------- ________________ नवपद त्वत्सङ्गमाभिलाषेण, सार्थवाहोऽचलाभिधः ।।२३।। तयोदितं समायातु, तूर्णं स्वागतभाजनम् । धनदं स्वयमायान्तं, गृही को न समीहते ? ॥२४॥ पति-मदेव. इत्युक्त्वा सा गता गेहं, सोऽपि सार्थपतेः पुरः । सप्रहर्ष समागत्य, तद्वृत्तान्तं न्यवेदयत् ।।२५।। तत: प्रदोषकालेऽसौ, कृत्वा स्नानविलेपने । वृ. यशो गृहीतालङ्कृतिमित्रः, समेतस्तद्गृहं गतः ।।२६।। यच्च-रत्नदीपकृतोद्योतं, चित्रकर्मोपशोभितम् । लक्ष्मीकुलगृहं लोकलोचनानन्ददायकम् ।।२७|| ॥११॥ Kउपविष्टश्च तत्रासौ, स्वयं दत्तासनस्तया । कृताम्रिक्षालनो वासशय्यायां विनिवेशितः ॥२८॥ उचितप्रतिपत्त्या च, तदीया मित्रमण्डली । प्रस्तुतैर्विदग्धालापैरनुरागविवर्द्धनैः ।।२९।। स्थित्वा क्षणं गता यावत्स्वस्थानान्यचलस्तत: । सद्भावसारमारेभे, रन्तुमेष तया समम् ॥३०॥ साऽपि नानाविधैर्बन्धप्रयोगकरणैस्तथा । तं ररञ्ज यथाऽन्यासां स्त्रीणां नामापि नेच्छति ॥३१।। तत्प्रभृत्येव तुष्टोऽसौ, वस्त्रालङ्कारभोजनैः । नानाविधोपचारैश्च, KA सेवते तामहर्निशम् ।।३२।। केवलं कुट्टिनीभीता, तमेषा बहु मन्यते । ज्वलदङ्गारकल्पं तु, चेतसा कल्पयत्यलम् ।।३३।। मूलदेवो यतस्तस्याश्चित्ताभीष्टोऽचल: पुनः । कुट्टिन्या अर्थलोभिन्या, उपरोधात्प्रवेशितः ॥३४॥ परं-कृत्रिमेणापि रागेण, तया सोऽप्यनुवर्तितः । तथा यथा दिवा रात्रौ, पुष्ठं नैव स मुञ्चति | ॥३५।। अत एवोक्तम्-“कारिमकयाणुरागाण वित्तमटुं परत्तमाणीणं । वेसाण कवड्डीणं वसं गओ को जए चुक्को? ॥३६॥" इतश्च-अचलो यत्प्रभृत्यस्य, विवेश भवनं धनी । तत्प्रभृत्येव नायाति, मूलदेवस्तदालयम् ॥३७॥ ततोऽसौ तद्वियोगाग्नितीव्रसन्तापतापिता । कुट्टनीमन्यदोवाच, मूलदेवं प्रवेशय ॥३८।। प्रसर्पदेषकन्दर्पविषवेगविधूर्णितम् । तं विना मां यतो मात: ! कोऽन्यः सुखयितुं क्षम: ? ॥३९।। तयोदितं यथा वत्से !, सत्यमेव त्वया कृतम् । यदेतन्नीतिशास्त्रेषु, पण्डितैरनुघुष्यते ॥४०॥ अपात्रे रमते नारी, गिरौ वर्षति माधव: । नीचमाश्रयते लक्ष्मीः, प्राज्ञ: प्रायेण निर्द्धनः ।।४।। मुक्त्वाऽचलं यतो मूर्खे !, समस्तगुणसागरम् । नि:स्वं द्यूतरतं धूर्त, मूलदेवं त्वमिच्छसि ।।४२।। देवदत्तया भणितम्-मातर्न रूपतारुण्यधनाढ्यत्वादिसद्गुणे। लुब्धाऽहं किन्तु विज्ञानकौशले तत्तु यादृशम् ।।४३।। मूलदेवः समस्तीह, तादृशं न सुरेष्वपि । जनन्योक्तं-विज्ञानेनापि नो हीनोऽचलोऽयं मूलदेवतः ।।४४।। (युग्मम्) तयोदितं यथा मातमॆवं वोचोऽसमञ्जसम् । अनयोरन्तरं यस्माद्भानुखद्योतयोरिव ॥४५॥ जनन्योक्तं यथा वत्से !, यद्येवं तत्परीक्ष्यताम् । अनयो: को गुण: कस्य ?, तयोक्तं साधु साध्विदम् ॥४६।। गच्छ त्वमम्ब ! तत्पार्थ, मद्वचनात्तं न्यवेदय । यथाऽद्य देवदत्तायाः, इक्षुवाञ्छोदयो हि भोः ! ॥४७।। ततस्तदन्तिकं गत्वा, तदुक्तं सा न्यवेदयत् । सोऽपीक्षुसंभृतां गन्त्री, ॥१११॥ प्रेषयामास तद्गृहम् ।।४८।। ततोऽसौ प्राह तां वत्से !, श्रेष्ठिन: सर्वमद्भुतम् । विभवो दानशक्तिश्च, महत्त्वं प्रियभाषिता ।।४९।। मुहूर्त्तमिव मौनेन, KA Jain Education national For Personal & Private Use Only wwwIRarary.org Page #135 -------------------------------------------------------------------------- ________________ दोषद्वारे नवपद- 68 सविषादं विलम्ब्य सा । मूलदेवस्य विज्ञानं, स्मरन्ती समभाषत ।।५०॥ मत्ता करेणुकाऽहं किं ?, क्षिप्तो येनैवमग्रतः । ममायमिक्षुसंभारः, वत्तिम.देव. संस्कारपरिवर्जितः ॥५१।। इदानीं गच्छ मातस्त्वं, मूलदेवमिदं वद । येन तस्यापि विज्ञानसारासारत्वमीक्ष्यते ।।५२।। तत: सा मूलदेवस्य, पा मलदेवस्य मण्डिकवृ. यशो समीपमागमद् द्रुतम् । संदेशं देवदत्तायाः, अवादीच्च सविस्तरम् ।।५३।। सोऽपि तत्कथनस्यान्ते, जगाम द्यूतमण्डपम् । जित्वा द्यूतकरांस्तत्र, ललौ कथा ॥११॥ दश कपर्दकान् ॥५४॥ शराव, संपुटं द्वाभ्यां, सारेक्षुयष्टिके । चतुर्जातादिकं शेषैः, क्रीत्वा गेहमुपागतः ।।५५।। ततोऽसाविक्षुयष्टी ते, घटित्वा व्यङ्गलान्यथ । चक्रे लघूनि खण्डानि, शूलाग्रैः स बबन्ध च ।।५६।। चतुर्जातकसंस्कारं, तेषां कृत्वाऽतिपेशलम् । शरावसंपुटे पश्चात्, स्थापयामास धूपिते ॥५७।। आहूय देवदत्तायाः, दासचेटी ततोऽर्पयत् । शरावसंपुटं साऽपि, गत्वा तस्या न्यवेदयत् ।।५८।। तदेतन्मूलदेवेन, स्वामिनि ! प्रेषितं शतव । अम्बामुखेन संदिष्टं, यत्त्वया तस्य धीमतः ।।५९।। ततः स सादरं पाणी, प्रसार्य प्रतिगृह्य तत् । प्रोवाच जननीमम्ब !, पश्य पश्यान्तरं नृणाम् ॥६०॥ यतः- व्ययित्वाऽपि बहुद्रव्यमिक्षूणां भक्षणार्हताम् । अचलो न तथा चक्रे, मूलदेवो यथा सुधीः ।।६।। गाढमन्युभरावेगवशवर्तिन्यसावपि । न ददावुत्तरं किञ्चित्तत्प्रभृत्येव केवलम् ।।६३।। छिद्राणि मूलदेवस्य, वीक्षितुं सा प्रचक्रमे । दुष्पापाणि न चैतानि, विषयासक्तचेतसाम् ।।६३|| यदुक्तम्-"कोऽर्थान् प्राप्य न गर्वितो? विषयिणः कस्यापदोऽस्तं गता: ?, स्त्रीभिः कस्य न खण्डितं भुवि मन: ? को नाम राज्ञां । प्रियः ? । कः कालस्य न गोचरान्तरगतः ? कोऽर्थी गतो गौरवं ?, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥६४॥" ततोऽन्येधुस्तयाऽभाणि सार्थनाथोऽचलो यथा । त्वमद्य देवदत्ताऽग्रे, स्वस्य ग्रामगमं वद ॥६५॥ मूलदेवं गृहे येन, सा प्रवेशयति द्रुतम् । । ततः प्रदोषवेलायामागत्य निगृहाण तम् ।।६६।। एवमुक्तेन तेनापि, सर्वमेतदनुष्ठितम् । देवदत्ता ततो हष्टा, मूलदेवमथाह्वयत् ।।६७।। विज्ञाय तं समायातमचलस्तज्जिघृक्षया । पुरुषैर्वेष्टयामास, सर्वतस्तनिकेतनम् ।।६८।। मूलदेवो भयत्रस्तः, पर्यङ्काधो व्यवस्थितः, । खड्गव्यग्रकरस्तस्मिनचलोऽपि समागतः ॥६९।। उपविष्टश्च पल्यलेऽवगम्य तमध: स्थितम् । देवदत्ता समादिष्टा, स्नानहेतुप्रसिद्धये ॥७०॥ आदेशानन्तरं सर्वं, तस्य निष्पाद्य शासनम् । समस्तस्नानपोतं च, बभाणैतदसावमुम् ।।७१।। एतत्त्वद्वचनान्नाथ !, स्नानाय प्रगुणीकृतम् । आसनादि तदुत्तिष्ठ, स प्राहात्रैव मज्ज्यताम् ॥७२।। पल्यङ्कारूढ एवाह, यत: स्नास्यामि सुन्दरि ! तयोदितं भवत्वेवं, किन्तु शय्या विनश्यति ।।७३।। सोऽवदच्छोभनामन्यां, कारयिष्याम्यहं ॥११२॥ प्रिये ! । तस्मादानीयतामेतच्चिन्तया किं तवैतया ? ।।७४।। तत: सोद्वेगचित्ताऽसौ, तं तत्रैव व्यवस्थितम् । स्नपयितुं समारेभे, शनैर्नात्युष्णवारिणा सार्थनाथोऽचलो यथावतेन तेनापि, सर्वमेतटा भयत्रस्तः, पर्यङ्का Jain Educ a tional For Personal Private Use Only wi brary.org Page #136 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। ११३ ॥ ॥ ७५ ॥ तद्भावं स तु विज्ञाय तथा क्षुद्रतया जलम् । चिक्षेपोष्णं यथाऽधःस्थो, दह्यमानः स निर्गतः ॥ ७६ ॥ तं निर्यातं स वीक्ष्याह, गृहीत्वा केशसञ्चये । किं करोमि तवेदानी, प्राप्तक्षुण्णस्य कथ्यताम् ? ॥७७॥ सोऽब्रवीद्रोचते तुभ्यं, यत्तदेव विधीयताम् । ततोऽसौ चिन्तयामास, महात्माऽसावहो ! अयम् ।। ७८ ॥ मनागपि न दीनत्वमापन्नव्यसनोऽपि यः । प्रकाशयति यद्वाऽत्र, सतामेतत्कुलव्रतम् ।। ७९ ।। यदुक्तम्- “विपदि न यस्य विषादः सम्पदि हर्षो रणे च धीरत्वम् । तं भुवनतिलककल्पं जनयति जननी सुतं विरलम् ॥ ८० ॥ किञ्च विरला एव संसारेऽनवाप्तव्यसना जनाः । अनुपायजीविनः स्थायिसौख्या वाच्यविवर्जिताः ॥ ८१ ॥ उक्तञ्च "कस्य वक्तव्यता नास्ति ? सोपायं को न जीवति ? । व्यसनं केन न प्राप्तं ?, कस्य सौख्यं निरन्तरम् ? ॥८२॥ विचिन्त्यैवं ततस्तेन, मामप्येवंविधापदि । विमुञ्चेस्त्वं महाभाग !, गदित्वैवं विसर्जितः ||८३ || पराभवपदापन्नो मूलदेवो व्यचिन्तयत् । स्वमुखं दर्शयिष्यामि कथं लोकस्य साम्प्रतम् ? ॥ ८४ ॥ यतः - "धनमानविहीनेन, नरेणापुण्यभोगिना । सवासा यत्र नेष्यन्ते, गन्तव्यं तत्र कुत्रचित् ॥ ८५ ॥ इत्येवं चिन्तयित्वाऽसौ, बिनातटपुरं प्रति । प्रवृत्तो गन्तुमेकाकी, स्वल्पपाथेयसंयुतः ॥ ८६ ॥ गच्छंश्च दिवसैः कैश्चित् संप्राप्तोऽसौ महाटवीम् । क्षीणसंबलकस्यास्य, सद्घटः मिलितस्ततः ।। ८७।। सक्तुपोट्टालिकाहस्तस्तं वीक्ष्यैष व्यचिन्तयत् । पाथेयेनाहमप्यस्य, लङ्घयिष्ये महाटवीम् ॥८८॥ ततस्तेन समनुं प्रवृत्तो यावदागतः । मध्याह्नसमयस्तीव्रस्ततो वीक्ष्य सरोवरम् ॥ ८९ ॥ मार्गासन्नतरं सारं, तथा न्यग्रोधपादपम् । छायायां तस्य विश्रान्तौ तौ क्षणं सद्धस्ततः ॥ ९० ॥ उत्थाय नीरतीरे च भूत्वा सक्तूनभक्षयत् । दास्यत्येष ममाप्येवं मूलदेवस्त्वचिन्तयत् ॥ ९१॥ आलापमप्यकुर्वाणस्तेन सार्द्ध च सद्घटः । सक्तुपोट्टलिकां बद्ध्वो, चचाल कृपणाशयः ।। ९२ ।। मूलदेवोऽपि मे चिन्तामग्रे क्वापि करिष्यति । एवमालोचयंश्चित्ते, तत्पृष्ठे व्यलगत्पुनः ।।९३।। दिनत्रयं व्यतिक्रान्तमेवं तस्य तदाशया । महाटवीं व्यवच्छिद्य, ग्रामनैकट्यमागतौ ।।९४।। मूलदेवस्ततश्चित्ते, व्यवस्थापितवानिदम् । एतदाशानुभावेन, लङ्घितेयं महाटवी ||१५|| उपकर्तुं तदेतस्य शक्यते न मयाऽधुना । संकल्प्यैवमवादीत्तं, भो भो भद्र ! यदा मम ॥ ९६ ॥ राज्यलाभं विजानीयास्तदाऽऽगच्छेर्ममान्तिकम् । येन प्रत्युपकारं ते, यथाशक्ति करोम्यहम् ॥ ९७ ॥ युग्मम् । इत्येवमुक्त्वा तं स्वयं ग्रामं विवेश सः। भिक्षार्थं तत्र लब्धाच, कुल्माषाः पूरिता पुटी ।। ९८ ।। व्यावृत्तः संप्रवृत्तश्च, तडागाभिमुखं ततः । भिक्षार्थं ग्राममायान्तं साधुं मासोपवासिनम् ।।९९।। दृष्ट्वा संकल्पयामास, धन्य एष महामुनिः । अहो ! पुण्यैर्ममात्रैवं दृष्टिमार्गमुपागतः ॥ १०० ॥ कुल्माषांश्च विमुच्येमान्, नापरं देयमस्ति For Personal & Private Use Only ॥११३॥ Page #137 -------------------------------------------------------------------------- ________________ कथा गाय शुचिर्भूत्वा, फलायत्वा स्वपुत्रिकाम् समातच, दण्डाघातैः K नवपद दोषद्वारे मे। तदेतद्दानतोऽप्यद्य, करोम्यात्मकृतार्थताम् ।।१०१।। एवं चिन्तयता तेन, भक्तिनिर्भरचेतसा । साधुराभाषितो नाथ !, कल्पन्ते यद्यमी तव ।।१०२।। वनिमदेव स्वीक्रियन्तामिमे तर्हि, ममानुग्रहकाम्यया । मुनिरप्येवमुक्तस्तानुपयुज्य गृहीतवान् ।।१०३।। युग्मम् ।। मुनिकुल्माषदानेन, मूलदेवोऽतितोषितः । श्रमण्डिकवृ. यशो सपयःपयोदनादेन, गाथाऽर्द्धमथ गीतवान् ।।१०४|| "धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए ।' अत्रान्तरेऽसौ भणितो देवतया॥११४॥ यत्त्वमहिसे वत्स ! याचस्व निर्विशङ्ख तद्गाथापश्चिमार्द्धन, तेनोक्तं- "गणियं च देवदत्तं दंतिसहस्सं च रज्जं च" ॥१०५॥ ततो देवतयाऽभाणि, याचितं वत्स ! यत्त्वया । भविष्यति चिरात्तत्ते, मुनिदानानुभावतः ।।६।। ततो भिक्षाटनं कृत्वोपभुज्य चलित: पुन: । गच्छंश्चैकपुरं प्राप्तस्तत्र दैशिकमण्डपे ।।७।। प्रसुप्तो रात्रिशेषे च, स्वप्नेऽसौ रविमण्डलम् । मुखे विशन्तमालोक्य, प्रतिबुद्धस्तदैव च ।।८।। दृष्टस्तथाविध: स्वप्नो, देशिकेनापरेण च । कथितश्चोत्सुकीभूय, तेन कार्पटिकाग्रतः ।।९।। तैरुक्तम्-आदित्यमण्डलाकारं, सर्पिर्गुडसमन्वितम् । स्वप्नानुभावतोऽद्य त्वं, | मण्डकं समवाप्स्यसि ।।१०॥ तत: प्रहृष्टाचित्त: सन्, भिक्षाकाले समागते । भ्राम्यंस्तल्लब्धवानेकं, मण्डकं स यथोदित्तम् ।।११।। मूलदेवोऽपि विज्ञाय, स्वप्ने तेषामकौशलम् । समुत्थाय शुचिर्भूत्वा, फलपुष्पसमन्वितः ।।१२।। गत: सुखासनस्थस्योपाध्यायस्य समीपकम् । कृतपूजोपचारश्च, स्वणं तस्य न्यवेदयत् ।।१३।। सोऽपि तस्य तदाकर्ण्य, ग्राहयित्वा स्वपुत्रिकाम् समादिदेश सप्ताहाभ्यन्तरे राज्यमुत्तमम् ।।१४।। बिन्नातटपुरं प्राप्तो, मूलदेवः क्रमेण च । नगरारक्षकै रात्रौ, क्षेत्रद्वारे च वीक्षित: ।।१५।। गृहीतो लोषहस्तश्च, दण्डाघातैः प्रताडितः । शरावमालिकां कण्ठे, कारितो बाहुबन्धनः ।।१६।। आरोप्य रासभं नेतुमारब्धो वध्यभूमिकाम् । एवं कष्टदशां प्राप्तश्चिन्तयामास चेतसि ।।१७।। किमन्यथा वचो देव्याः, उपाध्यायस्य चाधुना । मदीयापुण्यसंभारभाराक्रान्तं भविष्यति ।।१८।। अत्रान्तरे-अपुत्रो नृपतिस्तत्र, जगाम यममन्दिरम् । पञ्चदिव्याभिषेकोऽभूत्ततस्तानि भ्रमन्ति च ।।१९।। समायातानि तत्रैव, पथि यत्र स नीयते । वध्यभूमि ततो हस्ती, विधाय गलगर्जितम् ।।२०।। करेण तं समादाय, निजस्कन्धमरोपयत् । हेषारवं तुरङ्गश्च, चक्रे श्रवणसौख्यदम् ।।२१।। उद्दण्डपुण्डरीकं चोपरिष्टात् शिरसोऽभवत् । वीजितं तत्क्षणादेव, चञ्चच्चामरयोर्युगम् ।।२२।। अनाहतोऽपि गम्भीरस्वरं दध्वान दुन्दुभिः । पतिता पुष्पवृष्टिश्च, वृष्टं गन्धोदकं तथा ।।२३।। सर्वतो बन्दिवृन्दस्योत्तस्थौ जयजयारवः । सान्निध्यतुष्टमनसो, ननृतुश्च K पुराङ्गनाः ।।२४।। एवं महाविभूत्या च, मूलदेवो नृपोऽजनि । सामन्तादिजन: सर्वस्तदाज्ञां प्रतिपन्नवान् ।।२५।। दिनेषु केषुचिद्राज्ये, क्रमेण स्थिरतां K"१ Kगतो चिन्तितं किं ममैतेन, राज्यलाभेन यस्य मे ।।२६।। वियोगो देवदत्तायाः, वर्त्तते दु:खहेतुक:? । संपत्ति: किं च मे श्लाघ्या, यस्यां न Jain Educa l ernational For Personal & Private Use Only wwmayanme ibrary.org Page #138 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥११५॥ प्रियमेलकः? ॥२७॥ यत:-"निवासो यत्र तत्रास्तु, यत्तद्भवतु भोजनम् । य इष्टजनसंयोगस्तद्राज्यं बन्धनं परम् ॥२८॥" इष्टा च देवदत्ता मे, जीवितादपि वर्त्तते । तत्तामानाययाम्येवं, विचिन्त्योज्जयिनी प्रति ॥२९॥ प्रेषित: प्रयतो दूत:, प्रचुरप्राभृतान्वितः । गतोऽसौ दृष्टवांस्तत्र, | जितशत्रुमहीपतिम् ।।३०।। प्रणामपूर्वमेतस्य, ढौकनीयं समर्प्य स: । प्रोवाच मूलदेवाख्यो, बिन्नातटनराधिपः ॥३१।। प्रेषयामास मां देवपादान्तं | प्रीतमानस: । संग्रहे देवपादानां, देवदत्ता विलासिनी ।।३२।। तदर्थमनुमन्यध्वं, तत्र तद्गमनाय ताम् । एवं दूतवचः श्रुत्वा, हृष्टचित्तोऽवदन्नृपः ।।३३।। कियन्मात्रमियं दूत ! त्वत्प्रभोर्येन केनचित् कार्यमार्य ! समस्तीह, तदन्यदपि कथ्यताम् ।।३४।। एतद्राज्यमिमे लोका, इदं द्रव्यमिमे वयम्। स्वाधीनं सर्वमेवेह, त्वत्प्रभोरिति बुध्यताम् ।।३५।। एवमुक्त्वाऽथ सन्मान्य, दूतं वस्त्रादिदानत: । तूर्णं प्रस्थापयामास, समं तेनैव तां नृपः ।।३६।। मूलदेवोऽपि तल्लाभप्रीतचेतस्तया समम् । पराभिश्च वरस्त्रीभिभूपलक्षम्या विराजित: ।।३७।। मुनिदानतरो: पुष्पप्रायं वैषयिकं सुखम् । इच्छातीतभवत्प्राप्तिर्बुभुजे भुजविक्रमी ॥३८॥ इतश्च मूलदेवस्य ज्ञात्वाऽसौ राज्यसम्पदम् । आयात: सद्धटष्टक्को, पृष्टो राजोदितश्च सः ।।३९।। यत्र ग्रामे भवानास्ते, स तवैव परं पुन: । नागत्य दर्शनं कार्यमेवमुक्त्वा विसर्जितः ।।४०।। इतश्चोज्जयनीपुर्या, सार्थवाहोऽचलाभिध: । अन्यदा चिन्तयामास, यथा किल शरीरिषु ॥४१।। स एव श्लाघ्यते कीर्तिरासमुद्रान्तगामिनी । यस्य प्रह्लादयत्युर्वीमिन्दोः कान्तिरिवोज्जवला ।।४२।। सा च दानेन तपसा, पराक्रमबलेन वा । विज्ञानज्ञानसंपत्त्या, जायते यश:(ल)शालिन: ।।४३।। एतेषु च-तपोऽतिदुष्करं तावद्वणिज: (?) प्रायो न विक्रमः । विज्ञानज्ञानलाभश्चानुपासितगुरो: कुत:? ॥४४॥ तद्दानेनैव सत्कीर्तिमर्जयामि यथोचिति । तेनापि स्वभुजोपात्तवित्तस्यैषा प्रशस्यते ॥४५।। अतो देशान्तरं गत्वा, द्रव्यं तावदुपार्जये। ततो दीनादिदानेन, वर्द्धयिष्यामि तामहम् ॥४६॥ एवं च चिन्तयित्वाऽसौ, देशान्तरगमोचितम् । विविधं भाण्डमादाय, कारयित्वा च घोषणाम् ॥४७।। प्रशस्ततिथिनक्षत्रलग्नवारांशदर्शने । चचाल दीनकीनाशवणिग्वर्गादिभिः सह ।।४८॥ अपि च-अखण्डखण्डतातङ्कप्रणयार्थिशिखण्डिकः । लोकलोचनदात्यूहानन्दसन्दोहदायकः ।।४९।। लसद्दानजलोत्पीलनिर्वापितमहीतल: । अचलो गन्तुमारेभे, प्रावृषेण्य इवाम्बुदः ।।५०।। अखण्डितप्रयाणैश्च, व्रजन्नेष विविक्षितम् । नगरं संप्राप्तो धीमानाहितक्रयविक्रयः ।।५१।। समुपात्तमहालाभोऽचलन्नुज्जयनी प्रति । मध्ये बिन्नातटं गच्छंस्तत्र भाण्डं प्रवेशयन् ५२।। अदत्तशुल्कं किमपि, गृहीतः शौल्कशालिकैः । नीतो राजसभां दृष्टो, मूलदेवनृपेण सः ।।५३।। प्रत्यभिज्ञाय भणितो, भो ! भो ! भो ! KA सार्थनायक ! । किं मां प्रत्यभिजानासि, भीतभीतो बभाण स: ।।५४॥ को न प्रत्यभिजानाति, देव ! त्वां नरनायकम् ? । सुविशुद्धयशोराशिनिरुद्धभुवनोदरम् national K Jain Educa & For Personal Private Use Only ww. brary.org Page #139 -------------------------------------------------------------------------- ________________ नवपदवत्तिःम देव. व. यशो ॥११६॥ दोषद्वारे मण्डिककथा ॥६२।विभावरी याति, राजन पेजकांण ? । उद्वेजितं या च भ्रमण रात्रौ, पुरस्यातचीता देव ५५।। पुन: प्राह ततो राजा, श्रेष्ठिन्नैवमुदाहर । विशेषप्रत्यभिज्ञानं, यतस्त्वं गृह्यसे मया ।।५६।। एवमुक्तो न स श्रेष्ठी, यावत्प्रत्युत्तरं जगौ । स्वकेशकबरी तावत्प्रदोदाहरन्नृपः ।।५७।। स्वकीयचरितं तस्य, ततोऽसौ लज्जयान्वित: । भीतश्चोक्तो नरेन्द्रेण, लज्जसे किंनिमित्तकम्, ? ।।५८ /किं वा बिभेषि भो श्रेष्ठिस्त्वं मे यदुपकारकः । एवमाश्वास्य सन्मान्य, वस्त्रालङ्कारदानतः ।।५९॥ विसर्जितो गत: श्रेष्ठी, निजावासं क्रमेण च । पुरीमुज्जयिनी प्रापदमन्दानन्दनिर्भरः ।।६।। इतश्च मूलदेवस्य, राज्यं पालयतोऽन्यदा । उल्ललास महारौद्रस्तस्करोपद्रवः पुरे ॥६१।। आर्त्यांगत्य कुर्वन्ति लोका: प्रचुरमारवम् । | अनाथमिव ते देव !, मुष्यते तस्करैः पुरम् ।।६२।। यत्र यत्र गृहे देव !, द्रव्यसंभावना क्वचित् । सुप्तोत्थितैस्तत्र तत्र, क्षत्रं पतितमीक्ष्यते ।।६३।। एकं द्वे त्रीणि वा यत्र, क्षत्राणि निपतन्ति नो । न सा विभावरी याति, राजन्नत्र पुरेऽधुना ॥६४॥ लोकानामेवमारावं; समाकर्ण्य महीपतिः । जातलज्जः समाहूय, दण्डपाशकमब्रवीत् ।।६५।। भो ! भो ! प्रमत्तता किं ते, वर्त्तते निजकर्मणि ? । उद्वेजितं पुरं सर्व, येनैवं क्षत्रपातकैः ।।६६।। स प्राहदेव ! रोष परित्यज्य, विज्ञप्तिः श्रूयतां मम । नोपलब्धो मया चौरो, गाढयत्नवताऽप्यलम् ।।६८।। तथा च भ्रमणं रात्रौ, पुरस्यान्तर्बहिस्तथा । समं पदातिवृन्देन, करोमि प्रतिवासरम् ॥६८॥ तण्डक: स्वामिनः (तण्डकांश्चाभितः) कृत्वा, स्थाने २ चतुष्किकाः । निविष्टाश्च तथा देव !, | नोपलब्धस्तथाऽप्यसौ ॥६९।। एवं तस्य वच: श्रुत्वा, चिन्तयामास भूपति: । नूनं धूर्ततमः कोऽपि, स यो नैवमपीक्ष्यते ॥७०।। तदद्य स्वयमेवाहं, | यतिष्ये तनिरीक्षणे । एवं संचिन्त्य संतस्थे, यावदस्तं गतो रविः ॥७१।। तमोभरनिरुद्धे च, सर्वतो मण्डले दिशाम् । नीलं पटमपावृत्य, प्रासादानिर्गतो नृपः ।।७२।। चतुष्कचत्वरारामशून्यदेवकुलादिषु । भ्रान्त्वा भ्रान्त्वा स निर्विण्णस्तस्करं न समैक्षत ।।७३।। ततो रात्रेरतिक्रान्ते, यामयुग्मे नराधिपः । सुप्तो हट्टकुणीकोणमुपश्रित्य श्रमान्वितः ।।७४।। अत्रान्तरे समायातस्तस्करो मण्डिकाभिध: । बभाण मूलदेवं सः, कस्त्वं ?, कार्पटिक: प्रभो ! ॥७५॥ यदि त्वं सत्यमेवेह, प्रभुं मामभिमन्यसे । तदुत्तिष्ठ समागच्छे:, करोमि त्वामपीश्वरम् ।।७६।। श्रुत्वैवं मूलदेवोऽपि, स्वचेतस्यकरोदिदम् सैष संभाव्यते नूनं, यन्निमित्तो मम श्रमः ।।७७।। तदुत्तिष्ठामि गच्छामि, पश्याम्येतस्य चेष्टितम् । किं करोति क्व वा याति ?, धृष्टोऽयं वीक्ष्यते यतः ॥७८॥ एवं संचिन्त्य चलितः, समं तेन गतश्च सः । एकं धनपतेर्गेह, क्षत्रद्वारेण तत्र च ।।७९।। प्रविश्य हेरितं पूर्व, द्रव्यमादाय निर्गत: । आरोप्य तच्छिरस्यसकृतोऽसावात्मनः पुनः ।।८०॥ स्वयं च खड्गमादाय, प्रस्थितः पृष्ठतस्तत: । गतो यावत्पुरद्वार ॥११६॥ Jain Educ a tional For Personal & Private Use Only w s brary.org Page #140 -------------------------------------------------------------------------- ________________ नवपद दत्वाऽवस्वापिनी ततः ।।८।। प्रतोलीद्वारपालानां, द्वारमुद्घाट्य वेगत: । भूमिगृहमनुप्राप्त:, पुरदूरव्यवस्थितम् ।।८२।। तत्र प्रवेशित: पूर्व, मूलदेवस्ततः वृत्ति:मू.देव. स्वयम् । प्रविश्याहितसङ्केतां, भगिनीमादिदेश स: ।।८३।। भद्रे ! प्राघूर्णकस्यास्य, महादरपुरःसरम् । पादधावनमाधेहि, देहि भद्रासनं परम् ।।८४।। ततः व. यशो सा तूर्णमुत्थाय, समागच्छोपविश्यताम् । अत्रेति स्थानमेतस्य, ससंभ्रममदर्शयत् ।।८५।। अन्धकूपान्तकत्वेन, प्रत्यासन्नीकृतान्तके । मूलदेवोऽप्यजानानो, ॥११७॥ निविष्टस्तत्र विष्टरे ।।८६।। साऽपि पानीयमादाय, पादं प्रक्षालनच्छलात् । यावदुत्पाटयत्यस्य, कूपप्रक्षेपणोद्यता ।।८७।। सौकुमार्यगुणाधिक्यनवनीतजयावहम् । तावत्तदंहिसंस्पर्शमनुभूय व्यचिन्तयत् ।।८८।। यथा पादतलेऽमुष्य, मृदुत्वमनुभूयते । तथा मन्येऽहमेषोऽत्र, कश्चित्सौख्यनिधिर्नृपः ।।८९।। किञ्चरूपलावण्यसौभाग्यभाग्यसम्पत्तिसङ्गतः । सदेह: कामदेवोऽयं, नूनं रत्या विवर्जितः ॥९०।। मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयाद्दीपालिकाकोटी, यावदक्षतजीवित: ।।९१।। एवं संचिन्त्य तं कूपं, प्रदानुपलक्षितम् । भावानुरक्तया शीघ्रं, पलायस्वेति संज्ञितः ॥९२।। तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ।।९३।। भ्रातर्धात: ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गत: ।।९४॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यासि मदने, त्वं, वदन्नेवं च धावित: ।।९५।। मूलदेवोऽपि तं ज्ञात्वा, वेगानिकटमागतम् । आश्रित्य चत्वरस्तम्भमेकमन्तरित: स्थितः ।।९६।। सोऽपि कङ्ककृपाणेन, तमुद्देशमुपागतः । तमेव स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥९७।। यद्वा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो लोकस्तथा चोक्तं महात्मभिः ।।९८।। "कामशोकभयोन्मादचौरस्वप्नायुपप्लुताः । अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥९९॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो 2 मयेति च । प्रहृष्टौ चौरराजानौ, स्वं स्वं स्थानमथो गतौ ।।२००॥ विभातायां विभावर्यामुद्गते दिननायके । कुतप्रभातकर्त्तव्यो, राजा स्वल्पपरिच्छदः ॥२०१।। अश्ववाहनिकाव्याज, कृत्वा चौरदिक्षया । हट्टमार्गेण निर्यात:, क्षिपन् दृष्टिमितस्तत: ।।२०२।। अत्रान्तरे हट्टमेकं समाश्रित्य, विदधत्तूर्णनक्रियाम् । विलोचनव्यथाव्याजाद‘वच्छादिताननः ।।३।। विशीर्णवस्त्रखण्डैश्च, पिनद्धचरणद्वय: । राज्ञो दृष्टिपथं प्रापत्तस्करो मण्डकामिधः ॥४॥ साभिज्ञानेन केनापि, प्रत्यभिज्ञाय तं नृपः । विधाय कमपि व्याजं, चलित: स्वगृहं प्रति ।।५।। तस्य चाकारणाहेतोः, प्राहिणोदङ्गरक्षकम् । K आहूतस्तेन स त्रस्तोऽचिन्तयन्निजचेतसि ।।६।। न स व्यापादितो नूनं, विभावर्यां मया नरः । अकाण्ड एव तेनेदं, राज्ञ आकारणं मम ।।७।। भाव्यो Kह्यन्यायवृक्षस्य, तदिदानी फलोदय: । क्वचित्सर्पोऽपि यद्वा स्यान्न गोधैव बिले बिले ॥८॥ तद्भवतु किमप्यत्र, यामि तावन्नृपान्तिकम् । ॥११७॥ For Personal Private Use Only Page #141 -------------------------------------------------------------------------- ________________ अभिन्नमुखरागोऽहं, यदियं सात्त्विक स्थिति ||९|| अलक्षितनिजाकाराः, धीराः स्युः समदर्शिनः । उत्कर्षदैन्यरहिताः, संपत्सु च विपत्सु च ॥ १० ॥ इत्यादि चिन्तयन्नेव गतोऽसौ राजमन्दिरम् । अभ्युत्थानादिना राज्ञा, संपूज्योक्तो रहस्यदः ॥ ११॥ भो ! भवन्तमहं किञ्चिदर्थये चेद्ददासि मे । ग्राह्यतां गृहिणीं शस्तां, स्वकीयभगिनीं मम || १२|| स उवाच कियन्मात्रं द्विपदाद्येतद्बाह्यकम् । जीवितव्यमपि स्वामिस्त्वदायत्तं हि मादृशाम् || १३ | गृह्यतां तदियं कन्या, ततो राज्ञा विवाहिता । प्रेमप्रदर्शनेनास्याश्चित्तमेष जहार च ॥ १४ ॥ तदुद्दिष्टघिनाद्यस्य, सन्मानादिपुरस्सरम् । जग्राह मण्डिवाजा, ज्ञात्वा तं निर्द्धनं ततः ॥ १५ ॥ निग्राह्योऽयमनाचार, इदानीं येन भूभुजाम् । निर्दिष्टे दुष्टशिष्टेषु, नीतौ निग्रहपालने || १६ || एवं विचिन्त्य पञ्चत्वं प्रापितोऽसौ महीभुजा । वेदयित्वा महद् दुःखं, विचित्रैर्यातनाशतैः ॥ १७ ॥ एवं मण्डिकवृत्तान्तः, सङ्क्षेपेण निवेदितः । उत्तराध्ययनवृत्तेर्विस्तरेणावबुध्यताम् ॥१८॥ अदत्तादानदोषेऽत्र, तावदेकं कथानकम् । उक्तं च मण्डिकस्यातो, विजयस्याधुनोच्यते ॥ २१९ ॥ अस्ति रम्यतानिरस्तसमस्तसुरलोकलोचनानन्ददायिस्थान २ वीक्ष्यमाणप्रेक्षणकादिविविधविलासविस्तरविस्तरद्तुच्छसच्छायमहोत्सववितीर्यमाणदीनानाथातिथिप्रभृतिप्रभूतजनकाञ्चनादिपदार्थसार्था सार्थिकवास्तव्यादिभेदभिन्नलोकसङ्घातसंजनितप्रमोदपरिदृश्यमानसदापुष्पितप्रचुरचम्पका चम्पाभिधाना नगरी, तस्यां बन्दीकृतारातिसामन्तसीमन्तिनीसमूहविधीयमानशुद्धान्तवधूविविधचरणपरिचरणोपलक्ष्यमाणप्रौढप्रतापः प्रतापाक्रान्तविक्रान्तभूपालमौलिमालामाल्यमलनदुर्ललितपादपल्लवो लव इव विषमशरशरासनवशीकृतोद्दामरामो जितशत्रुनामामहीपतिरासीत्, तस्य कुलक्रमसमागतासमशेमुष्युपहसितामरमन्त्रिणि मन्त्रिमण्डले निवेशितराज्यचिन्ताभारस्य सकलान्त: पुरप्रधानया नयविनयशालिन्या शालीनतादिगुणकलापधारिण्या धारिण्याख्यया प्रवरदेव्या सह सुखं विषयसौख्यं समनुभवतोऽतिचक्राम कियानपि कालः, अन्यदा च तन्नगर्यामविचार्यानार्यचर्यापरोऽत्यन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वोपार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापह्रियमाणप्रधानगृहसारोऽपरंपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्वचतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुग्नफणिपतिफणाचक्रवाले सत्यपि भवति भूपाले नगरीयमराजिकेव देव ! बाढमुपद्रुता तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति तदिदमाकर्ण्य देवः प्रमाणं, राजाऽप्यश्रुतपूर्वं तत्तथाविधमुपश्रुत्य नागरिकवचनं | महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्णं स्थित्वा क्षणं इतः प्रभृति सर्वं सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यसर्जयत्, Jain Educaternational For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ।। ११८ ।। दोषद्वारे विजयचोरकथा ॥११८॥ Library.org Page #142 -------------------------------------------------------------------------- ________________ नवपद | क्षणाच्चाह्वाय्य नगररक्षकाधिपतिमब्रवीत् भो ! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवसं मुष्यमाणामपि मोषकैगरी न स्वयं पालयसि, वृत्ति:मू.देव. नापि मम वार्ता ज्ञामयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तवैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव वृ. यशो इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभुत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादिनिलयेषु आकारादिभिस्त-दुपलक्षणाक्षणिकचित्तवृत्ति: 2 ॥११९॥ सपरिवारो दिवसमतिवाहितवान, अत्रान्तरे सकलजगच्चक्षुरप्यहमेतस्यैवं प्रयत्नवतोऽपि न शक्नोमि तं तस्करमुपदर्शयितुमतो धिगK मामित्युत्पन्नगुरुविषादादिवास्तमुपागते गभस्तिमालिनि कियन्मात्रमेष तस्करोऽहमेनमुपदर्शयामीत्युद्दाममत्सरादिव क्षणमात्रं सरागमुल्लस्य तत्सामर्थ्यवन्ध्यताजातवैलक्ष्यादिव विच्छायीभूय क्षयमुपगतायां सन्ध्यायां पश्य मत्साहाय्यानिपुणमीक्ष्यमाणोऽप्यारक्षिकलोकेनासौ न मनागप्युपलक्षित इत्यद्भुतोद्भूतहर्षप्रकर्षादिव तारतारकनिकरानट्टहासच्छदानिव दर्शयन्त्यां रजन्यां तयैव च तद्गोपायनार्थमिव सर्वत: प्रसारिते नीलपट इव सकललोकलोचनप्रसरहारिणि बहलतिमिरपटले स विजयचौर एकस्मिन्नीश्वरसद्मनि दुरारोहतरे पद्माकारं क्षत्रं पातयित्वा समस्तमपि गृहसारमादाय | स्ववासमयासीत्, क्षणमात्रेण विभातायां विभावर्यां क्व यासि एष गृहीतोऽसीति संभ्रमादिव सर्वत: प्रसारितकरे समुत्थिते सहस्ररश्मौ किमद्यापि सुप्यते युष्माभिरवलोक्यतां क्षत्रमिति वार्ता निवेदयितुमिव तद्द्वारेणैव गृहान्त: प्रविष्टे रश्मिमण्डले क्षत्रावलोकनसंभ्रमाकुलितगृहजनकलकलोम्मिलिते नगरारक्षकादि (ग्रन्थाग्रम् ३५००)लोके स विजयतस्करः कुतोऽपि तथाविधभवितव्यताकालपाशकाकृष्टो विहितस्नानविलेपनाशनाद्यलङ्कारशृङ्गार: समं पुत्रेण तत्रैव जनसमाजमध्ये समाजगाम, तत्र चायं तथाविधदुरारोहप्रासादे पद्माकारं लघुद्वारं क्षत्रमालोक्य कथं नु नामैवंविधदुरारोहस्थानमारुह्यासावीशमतिचित्र क्षत्रं कृतवान् ? कथं चानेनैवान्तः प्रविश्य सकलगृहसारमादाय निर्यात इत्याश्चर्यमेतदित्यादि वदतो जनस्यालापान् श्रुत्वा ननु 8 सत्यमेवैष जना मन्त्रयन्ते कथमहमत्र प्रविष्टो निर्गतो वा कथं वा मयेदमीदृशं कृतमिति विचिन्तयन् स्वसामर्थ्यविज्ञानोपजातविस्मय: स्वयमेव स्वकृतकर्मासम्भावनया क्षणं कपाटपट्टायमाने वक्षसि क्षणं विकटकटीतटे क्षणं पुत्रमुखे क्षणं क्षत्रद्वारे चक्षुरपातयत्, ततश्चासौ तथाविधविशिष्टचेष्टाविष्टतनुतया । तत्स्थाननिकटवर्तिभिरेवारक्षकैरिङ्गिताकारादिभिरयमेव चौरो नान्य इत्यवबुध्य दण्डाघातताडनापुरःसरं विहितपृष्ठतोमुखबाहुबन्धनो राज्ञ: समीपमुपनिन्ये, K तेन च विविधविडम्बनापूर्वकं वध्यभूमावुपनाय्य विचित्रयातनाभिर्दशविधप्राणेभ्यः पृथक्कारित इति ।। अत्र च मण्डकोदाहरणेनादत्तादानदोषद्वारस्य Kगतत्वाद्विजयोदाहरणं तच्छास्त्रप्रसिद्धैवंविधोदाहरणबाहुल्यख्यापनार्थम्, अनेन च मण्डिकाइदाहरणद्वयेनात्रैव जन्मन्यनेकदुःखावसानमदत्तादानामित्येतद्दोषद्वारं For Personas Private Use Only KRNational ww. brary.org Page #143 -------------------------------------------------------------------------- ________________ नवपद मा.धर KB निरूपितम्, इदानीमेतत्परिहारे यो गुणस्तदुपदर्शनाय पञ्चमं गुणद्वारमाहवृत्तिःमू.देव. परदव्वहरणविरया गुणवंता पडिमसंठियसुसीला । इहपरलोए सुहकित्तिभायणं णागदत्तो व्व ॥४३॥ गुणद्वारे ___ यत्तदोर्भवन्तीति क्रियायाश्चाध्याहारादेवं योजना-ये 'परद्रव्यहरणविरता:' परेषां द्रव्यं परद्रव्यं तस्यं हरणं परद्रव्यहरणं-परद्रव्यापहरणं वृ. यशो KA नागदत्त तस्माद्विरता:, कोऽर्थः ? -अन्यदीयद्रविणचोरणानिवृत्ताः, तथा गुणा: सम्यक्त्वादयस्ते विद्यन्ते येषां ते तथा, असाधारणविशुद्धजीवधर्मोपेता:, किञ्च- कथा प्रतिमा-दर्शनप्रतिमाद्या कार्योत्सर्गो वा तत्र संस्थिता: प्रतिमासंस्थिताः, तथा शोभनं शीलं-चारित्रं येषां ते सुशीला:, प्रतिमासंस्थिताश्च ते सुशीलाश्च ते तथा, कायोत्सर्गस्थिता: सचारित्राश्चेत्यर्थः, इह-अत्र जन्मनि परलोके-अन्यभवे, ते किमित्याह-सुखं च-शर्म कीर्तिश्च-यश:कीर्ती तयोर्भाजनां-स्थानं यद्वा शुभा-पुण्या या कीर्तिस्तस्या भाजनं, भवन्तीति सम्बन्धः, क इव ? 'नागदत्त इव' नागदत्ताभिधानश्रेष्ठिपुत्र इवेति गाथाऽक्षरार्थः ।।४३।। भावार्थस्तु कथानकगम्यस्तच्चेदम् वाराणसीपुरीए जियसत्तुनरेसरस्स वरमित्तं । धणयत्तो नामासी सेट्ठी सुविसिट्ठगुणजुत्तो ॥१।। जिणसासणंमि रत्तो नियगुरुजणचरणसेवणासत्तो। साहम्मियजणभत्तो मयमच्छरदोसपरिचतो ।।२।। मयरद्धउव्व रूवेण तह य थिरयाए अमरसेलोव्व । गंभीरयाए जलहिव्व जो य धणउव्व रिद्धीए ।।३।। तस्सासि हिययदइया सिरिव्व कण्हस्स धणसिरी भज्जा । लायण्णरूवजोव्वणसोहग्गकलाकलावड्डा ।।४।। जम्मंतरसुचरियसलिलसित्तवरपुण्णपायवफलव्व।। विसयसुहमणुहवंताण ताण कालो गओ कोऽवि ।।५।। अह अन्नया कयाई रयणीए पच्छिमंमि जामद्धे । पेच्छइ सुहं पसुत्ता वरसुमिणं धणसिरी तुट्ठा ॥६। जह नागदेवयाए हारो ओयारिउं सकंठाओ । खित्तो मह वच्छयले उज्जोइयदसदिसाचक्को ।।७।। पाहाइयमंगलगेयसद्दमायन्निऊण एत्ताहे ।। Bउठेऊण पहट्ठाए साहिओ सो य दइयस्स ।।८।। तेणवि भणियं कुलकमसमागया नागदेवया अम्हं । तीए पसाएण पिए ! होही तुह सुंदरो पुत्तो ।।९।। तइयच्चिय संभूओ गब्भो तीसे पहाणगुणकलिओ। तस्साणुभावओ च्चिय, जाया सा अहियसोहग्गा ।।१०।। जिणबिंबसंघपूयादोहलेसुं पसत्थरूवेसुं ।। | माणिज्जतेसु सुहंसुहेण संपुण्णमासेसु ।।११।। निम्मलगुणोववेओ समुज्जलो जणियजणमणाणंदो । अण्णंमि दिणे. जाओ मुत्ताहारोव्व से पुत्तो ।।१२।। वद्धाविओ य सेट्ठी चेडीए पियंवयाभिहाणाए । दिण्णं च तेण अह पारिओसियं चिंतियब्भहियं ।।१३।। तत्तो उठेऊणं सेट्ठी गंतूण सूइभवणंमि । दट्टण " पुत्तयं तो वद्धावणयं करावेइ ॥१४॥ जयमंगलतूरपसत्थरवं, रवपूरियसव्वदिसाविवरं । वरकामिणिनट्टपहट्ठजणं, जणचित्तविलासपउत्तधणं ।।१५।। १२०॥ Jain Edu a ternational For Personal & Private Use Only meibrary.org Page #144 -------------------------------------------------------------------------- ________________ नवपद धणकंचणतोसियदीणजणं, नयणु(जणउ)च्छवकारियपत्थय(घ)णं । घणकुंकुमवारिविइण्णछडं, छडिउज्जलतंदुलथालसयं ।।१६।। सयवत्तुवसोभियपुण्णघडं, वृत्तिःमू.देव. घडलक्खपलोठियतेल्लवहं । वहमारिनिवारियविस्सयणं, सयणव्व विमोइयगुत्तिजणं ।।१७।। वित्ते वद्धावणए एक्कारसमंमि आगए दियहे । पुत्तस्स तओ वृ. यशो K नामं पइट्ठियं नागदत्तोत्ति ।।१८।। जं नागदेवयाए दिण्णो हारच्छलेण मे एसो। सुमिणमि ता इमं चिय नाम जुत्तंति कलिऊणं ।।१९।। अह वडिउं पवत्तो, ॥१२॥ K कमेणिमो सेयपक्खचंदव्व । देहोवचएण तहा कलाकलावेण पवरेणं ।।२०।। वच्चइ पिउणा सद्धि जिणभवणे मुणिवराण य समीवे । जाओ य भावियप्पा निसुणंतो तत्थ जिणवयणं ।।२१।। भणियं च-नवनवसंवेगो खलु नाणावरणक्खओवसमभावो । तत्ताहिगमो य तहा जिणवयणायण्णणस्स गुणा ।।२२।। पत्तोऽवि जोव्वणं सो तओ य मयरद्धयस्स कुलभवणं । मण्णइ विसं व विसए समुज्जओ धम्मकज्जेसु ।।२३।। जा जाउ इंति कुलबालियाओ लायण्णरूवकलियाओ। नेच्छइ वीवाहेउं ता ताओ निव्वुईरत्तो ।।२४। तो तस्स पिऊहिं वियाणिऊण विसएसु निप्पिवासत्तं । दुल्ललियमित्तगोट्ठीए विरइओ नवरं पक्खेवो ॥२५।। मित्तुवरोहेण तओ, अणिच्छमाणोऽवि निययचित्तेणं । वच्चइ आरामविहारवाविदेउ(ऊ)लमाईसु ॥२६।। वच्चंतेसु दिणेसु य, अहऽण्णदियहे पभायसमयंमि । सहसंबवणुज्जाणं गओ समं मित्तवग्गेणं ।।२७।। पुण्णफलभारनमिएहिं सउणजणसेविएहिं तुंगेहिं । सप्पुरिसाण व अणुहरइ जं च सहयारनिवहेहिं ।।२८।। जत्थ य सरणागयसीयरक्खणत्थं वसंति सच्छाया । दिति पवेसं तरुणो मणयंपि न तरणिकिरणाणं ।।२९।। जं च नवचूयमंजरिकवलणकलकलिरकोइलरवेणं । वीसामत्थं आमंतेइ व पहियाण संघायं ॥३०॥ दीसंति विविहसुमणोमणोहरे तंमि नंदणवणे व्व । पेच्छइ मज्जणवाविं कमलुप्पलकुवलयाइण्णं ॥३१॥ संमज्जिऊण तत्थ य जहिच्छियं मित्तमंडलेण समं । निविडतडसंनिविटुं जिणमंदिरमणुपविठो सो ॥३२॥ जम्मि वरकणयनिम्मियकलसावलिफुरियकिरणपंतीओ। जिणझाणजलणडझंतकामजालाउ व सहति ।।३३।। जं च पवणपहोलिरधयलग्गरणिरघग्घरयकिंकिणिरवेण । भणइ व्व मह सरिच्छं, कहेह जइ अण्ण सुरभुवणं ।।३४|| अविय-कुपइट्टियंपि रम्मं सुरूवयं विगयरूवसोहंपि । अणुवहणयपायजघंपि गमणसत्तीएँ परिचत्तं ॥३५।। तंमि य पुवपविठ्ठा विसिट्ठचेट्ठावरिट्ठगुणचिट्ठा। लायण्णरूवलट्ठा, कलाकलावंति पत्तट्ठा ।।३६।। जुवईजुवयणमणहारिदेहसोहाएँ विजियसुररमणी । रमणीयअहिणवुब्भिन्नजोव्वणा कुवलयदलच्छी ॥३७।। सहियायणेण सहिया दिट्ठा जिणबिंबपूयणट्ठाए । वरपत्तछेज्जकम्मं विरयंती | K विविहभंगीहिं ।।३८।। दट्ठण तीएँ निरुवमविणाणाइसयभावियमणो सो । चितइ अहो णु सच्चो एस सिलोओ जयपसिद्धो ॥३९॥ दाने तपसि शौर्ये च, विज्ञाने विनये नये। विस्मयो हि न कर्त्तव्यो, बहुरत्ना वसुन्धरा ।।४०॥ एत्यंतरंमि तीयवि समुट्टियाए जिणिंदपूयत्थं । सच्चविओ सो निययंगचंगिमानिज्जियअणंगो OTHER 868686 For Personal Private Use Only Page #145 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. ॥१२२॥ ॥४१॥ तस्सोवरि अणुराओ संजाओ तीएँ तक्खणच्चेव । अहवा पहाणवत्थुमि कस्स नहु होइ पडिबंधो ? ॥४२॥ तह कहवि तीएँ एसो पलोइओ गा. धर जायमच्छरेणेव । जह पंचसरेणेसा पहया पंचहिवि बाणेहिं ॥४३।। मयणसरपेल्लियाइवि इमीएँ लज्जाए ठाविओ अप्पा । कुलबालियाण अहवा एसा गुणद्वारे अंगुट्ठियाभरणं ।।४४|| वरविच्छित्तीए तओ पूयं काउं जिणिंदचंदस्स । नीहरिया जिणभवणा पुणो २ तं पलोयंती ॥४५।। जिणवंदणकयचित्तो, सोऽविय काऊण नागदत्त उत्तरासंगं । दाउं पयाहिणतियं जिणनाहं थोउमाढत्तो ॥४६॥ जय तिहुयणसंतावयमयरद्धयगस्यमाणनिम्महणा ! । जय दूसहरोसानल- कथा विज्झावणपयंडजलवाह ! ॥४७॥ जय सुक्कज्झाणामयअवहरियकसायविसमविसवेग ! । जय उवसग्गपरीसहपिसायअक्खलियसमचित्त ! ॥४८॥ जय घाइकम्मतमपडलफेडणुल्लसियकेवलुज्जोय !। जय चउगइगमणभमंतजंतुसंताणकयताण! ॥४९॥ जय नमिरसुरासुरमउडकोडितप्पडणमसिणपावीढ ! । जय सेसकम्मकुलसेलदलणवज्जासणि नमो ते ॥५०॥ एवं थोऊण जिणं पूयाइसयं पलोइऊणं च । आपुच्छइ नियमित्ते, कस्सेसा का य वरकन्ना? ॥५१।। निययकलाकोसल्लं ठाणंमि पयासियं इमं जीए। विरयंतीएँ सहत्थेहि जिणवरिंदस्स वरपूयं ।।५२।। नूणमयं अणुरत्तो एयाए तेण पुच्छए एवं । इय कलिऊणं तेहिवि भणियं किं तं न याणेसि ? ॥५३।। पियमित्तसत्यवाहो एत्थेव पुरीएँ अस्थि वत्थव्यो । नागसिरी तब्भज्जा नागवसू ताण एस सुया ॥५४॥ आबालभावउच्चिय एईएँ कलासु आसि कोसल्लं । किं पुण विलासनट्टावयंमि तारुण्णए दाणिं ? ।।५५।। किञ्च-लायण्णाइगुणेहिं विणिज्जिया लज्जियाओ व न इंति इहं । एईए रंभाई सुरंगणा मणुयलोयंमि ।।५६।। एयाए देहसोहावलोयणे विरहमसहमाणव्व । हयहियया देवावि हु अणिमिसनयणत्तणं पत्ता ।।५७।। जो जो रूवाइगुणो चिंतिज्जइ कोऽवि एयदेहमि । सो सो अउव्वभावेण जणइ चित्ते चमक्कारं ।।५८।। एक्कोऽस्थि किंतु दोसो इमीए जं नाणुरूववरलाभो । अवलोइयाए तुमए इण्हि पुण सोऽवि पम्हुट्ठो ॥५९।। तो भणइ नागटनो निरत्थओ वयणवित्थरो एस । तुब्भेहिं समाढत्तो मह भावमयाणमाणेहिं ।।६०।। मणयंपि न मज्झ जओ अणुराओ एत्थ पुच्छणे हेऊ । किं तु इमीए विण्णाणकोसले कोउहल्लंति ॥६१।। इच्चाइ जंपमाणो निग्गंतूणं जिणिंदभवणाओ। सह मित्तमंडलेणं समागओ निययभवणंमि ।।६२।। अह सावि दिव्वकन्ना नागवसू नियसहीहि परियरिया । संपत्ता नियभवणं हियएणं तं चिय वहंती ॥६३।। तत्थ य न । सुयइ न हसइ, नाहरणं लेइ नालवेइ जणं । बोल्लावंतीण पुणो पडिवयणं देइ न सहीणं ।।६४।। एयावत्थं च तयं नाउं माया समागया भणइ । वच्छे ॥१२२॥ अ! कहेसु किं ते देहे पीडानिमित्तंति ? ॥६५।। तीए भणियं-अंब ! न याणामि अहं पीडाए कारणं सरीरंमि । किं तु महादाहो मे वियंभिओ सव्वदेहमि KA Jain Education emanal For Personal Private Use Only www.janeibrary.org Page #146 -------------------------------------------------------------------------- ________________ नवपद K वृत्ति:मू.देव. वृ. यशो ॥१२३॥ 8888888888888 ॥६६॥ परिहासपेसलाए सहीएँ एत्थंतरंमि संलत्तं । नयणंजलीहि पीओ किं न सलोणो जणो अहियं ।।६७।। तो तुहिक्का होउं जाव न किंचिवि करेइ पडिवयणं । भणिया सावट्ठभं ताव इमीएवि तज्जणणी ॥६८।। मा अंब ! कुणह तब्भे एयाएं कए मणमि उब्वेयं । अहयं एयसरूवं वियाणिऊणं कहिस्सामि ॥६९।। सह परियणेण जणणिं विसज्जिउं भणइ पियसहि ! कहेसु । जं दुक्खकारणं तुह अक्कहिए नस्थि पडियारो ॥७०।। लोओऽवि जओ जंपइ एवं 2 थवियाण मोत्तियाणऽत्थ । तीरइ नो काउं जे मुल्लं सुवियक्खणेणावि ।।७।। किञ्च-जहा खारो हारो तुह ससिकरा बाणनियरा, जलं जालाजालं मलयजरसो अग्गिसरिसो । जलद्दा सतावं जणयदि जहा यंगधरिदा, तहा मण्णे नूणं मयणदहणो तावदि तुम ॥७२।। एवं च तुह सरूवं सामण्णेणं वियाणियं चेव । कस्सोवरि तुह चित्तं अणुरत्तं? कहसु ता मज्झ॥७३|| सोऊण सहीवयणं, तो तीए चिंतियं नियमणमि । सच्चमिमीएँ भणियं अक्कहिए जं न पडियारो ॥७४॥ किं चाभणियं मए वियाणियं मह सरूवमेयाए । लिंगेहि ता किमज्जवि, गोविज्जइ चिंतिउं भणइ ।।७५।। सहि ! जाणसि च्चिय तुमं, पहायसमयमि अज्ज | जिणभवणे । पूर्व विरयंतीए जिणिदबिंबस्स सविसेसं ॥७६।। तारायणपरियरिओ, ससिव्व नियमित्तमंडलसमेओ। दिट्ठो पहिट्ठचित्तो, सेट्ठिसुओ नागदत्तोत्ति ॥७७।। तेण ममं नयणखडक्कियाए पविसित्तु चित्तभवर्णमि । अवहरियमविण्णायं, विवेयरयणं अइमहग्धं ।।७८।। तापभिई च न याणे, किं वा जंपामि किं च रोयामि । किं वा हसामि किं वा सुयामि इच्चाइ सव्वाई ॥७९॥ ताए भणियं पियसहि ! संपइ मा ऊसुया तुम होसु । अइरा समीहियत्थो जह होइ तहा तुह करेमि ।।८०॥ एवं भणिऊण तओ नागसिरीए सयासमुवगंतुं । जिणभवणगमणमाई कहिओ तव्वइयरो सयलो ।।८१।। तीएवि निययदइयस्स सोऽवि पडिभणइ अम्ह धूयाए । ठाणेच्चिय अणुराओ, जाओ अहवावि जुत्तमिणं ।।८२।। उत्तमकुलप्पसूया उत्तमठाणमि चेव रज्जति । मोत्तुं महागयंदं, किं करणी जंबुयं महइ ? ॥८३।। ता तह करेमि संपइ जह मज्झ सुयाएँ तेण सह जोगो । संजायइ अणुरूवो रईएँ मयरद्धएणेव ।।८४॥ एवं भणिउं तत्तो, धणयत्तगिहमि उठिऊण गओ। अब्भुट्टिओ सविणयं तेणवि कय उचियपडिवत्ती ।।८५।। पुट्ठो य कि पओयणमालंबेऊण आगया तुझे? । अपओयणा पवित्ती, न होइ जं बुद्धिमंताणं ।।८६।। पियमित्तेणवि भणियं एक्कं तुम्हाण दंसणं चेव । उत्तमजणावलोयणमुत्तमकल्लाणहेउं जं ॥८७।। नीईएवि भणियं-“दट्ठव्या रायसहा, दट्ठव्वा राइपूइया पुरिसा । जइवि न हवंति अत्था तहवि अणत्था खयं जंति ।।८८॥" बीयं पुण मह धूया नागवसू नाम से अस्थि विक्खाया। सा अणुरत्ता गाढं, तुह पुत्ते नागदत्तमि ।।८९।। तीएँ समप्पणहेउं, समागओ ता करेह तह तुम्भे । एयाए नागदत्तो पाणिग्गहणं जह ॥१२३॥ करेइ ॥९०॥ धणदत्तो तो चितइ तं एवं जं जणो भणइ विसमं। एत्तो वग्यो एत्तो य दुत्तडी भीसणायरा ।।९१।। पच्चक्खं (पव्वज्ज) मज्झ सुओ a tional For Personas Private Use Only 280888 Jain Educ w oolbrary.org Page #147 -------------------------------------------------------------------------- ________________ नागदत्त नवपद अहिलसइ इमोऽवि देइ नियधूयं । एवं ववस्थिए ता पडिवयणमिमस्स किं देमि ? ॥९२।। नियपुत्तस्स सरूवं अहवा साहेमि ताव एयस्स । तो प्रतिम.देव. उचियं होही पच्छा तं चेव काहामो ।।९३॥ इय चिंतिऊण कहियं पुत्तसरूवं तओ इमेणावि । पडिभणिय मज्झ सुया, सुमिणेवि न इच्छई अनं कथा वृ. यशो ॥९४॥ तीऍ जणणीएँ जओ जह चिट्ठा तग्गया महं सिट्ठा । ताए जाणामि अहं अवि मरइ न मण्णए अण्णं ।।९५।। धणदत्तेणवि भणियं जइ एवं ॥१२४॥ ता भणामि नियपुत्तं । तप्पडिवयणे पुणरवि तुज्झ सरूवं कहिस्सामि ।।९६।। वच्च तुमं नियगेहं एवं भणिउं विसज्जिए तंमि । पुत्तो बहुप्पयारं भणिओ न य मण्णए किंपि ॥९७।। इओ य-तत्थेव पुरवरीए वसुदत्तो नाम आसि वणिपुत्तो । जियसत्तुणा नियत्तो जो नगरारक्खियत्तंमि ।।९८।। | भवियव्वयाएँ एसो, तम्मि य दियहमि परिभमंतो य । संपत्तो पियमित्तस्स सेट्ठिणो गिहदुवारंमि ।।९९।। एत्थंतरंमि केणवि पओयणेणं विणिग्गया | दिट्ठा। सा नागवसू तेणं नियगेहदुवारदेसंमि ॥१००॥ दंसणमित्तेणं चिय सो तीऍ उवरि झत्ति अणुरत्तो । अहवा भवाभिनंदीण इत्थिया रायहेऊओ ॥१॥ तो पविसिऊण गेहं पियमित्तो तेण जाइओ कण्णं । तेणवि भणियं एसा दिण्णा धणयत्तपुत्तस्स ।।२।। अण्णस्स विइण्णाओ अण्णस्स पुणोऽवि नेय दिज्जति । कुलबालियाओ जम्हा नीईयवि भणियमेयंति ।।३।। "सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति धार्मिका: । सकृत्प्रदीयते कन्या, | त्रीण्येतानि सकृत्सकृत् ।।४।।" एवं भणिओऽवि इमो मोहवसेणं पुणोऽवि संलवइ । जत्तियमेत्तं इच्छसि, दव्वं तुह तत्तियं देमि ।।५।। देसु मह निययधूयं तओ सहासेण सेट्ठिणा वुत्तं । मज्झ गिहमि महायस ! नो विक्कायंति कण्णाओ ॥६।। एवं च निसुणिऊणं विलक्खवयणो विणिग्गओ तत्तो । अवलोइउं पयत्तो छिद्दाई नागदत्तस्स ।।७।। एयंमि जीवमाणे मह एसा नेय होहिई कण्णा। मारेमि ता इमं लहु मणसा एवं विचितंतो ।।८।। अण्णमि दिणे तत्थ य रण्णो आसाण वाहणनिमित्तं । नयरीओ निग्गयस्सा कण्णाओ कुंडलं पडियं ।।९।। निययावासगएण य नायं रण्णा तओ | समाइट्ठो । सो चेव य वसुदत्तो निरिक्खमाणेण तेण तयं ।।१०।। नयरी' बहिपएसे दिट्ठो भवियव्वयानिओएणं । चउरंगपोसहत्थो अट्ठमिपव्वंपि Kएगागी ।।११।। उज्जाणे पुव्वुत्ते पडिमं पडिवज्जिउ वियालंमि । वच्चंतो जिणभवणं सेट्ठिसुओ नागदत्तोत्ति ।।१२।। तओ य-जा कित्तियंपि एसो उवउत्तो जाइ ताव तेण तयं । दिटुं कुंडलरयणं उज्जोवियदसदिसायक्कं ।।१३।। अत्थमणंपिव दट्ठण अत्तणो गयणमंडलाहिंतो । पडिय भएण तं K(तह) तरणिमंडलं धरणिवÈमि ।।१४।। तं दट्ठण नियत्तो लग्यो मग्गंतरेण अण्णेण । तप्पुट्ठीऍ विलग्गो वसुदत्तो सो विचिंतेइ ।।१५।। किं एस झत्ति ॥१२ वलिओ किं वा मग्गंतरेण लग्गोत्ति । एत्थंतरमि तेणवि दिटुं तं कुंडलं तत्थ ।।१६।। सो चिंतिउं पयत्तो, वलिओ कुंडलभएण नूणमिमो । ता एयं KA Jain Edu a temational For Personal & Private Use Only whatanelibrary.org Page #148 -------------------------------------------------------------------------- ________________ नवपद-18 बनिर .वृ. यशो चिय छिदं पत्तं एयस्स मरणाय ॥१७॥ इय चिंतिऊण गहिऊण कुंडलं तयणुमग्गओ लग्गो । ताव गओ जा पत्तो चेइहरं नागदत्तोत्ति ॥१८॥ पडिमागयस्स तत्थ य गलंमि से बंधिऊण तं तेण । आहूया नियपुरिसा पयंसियं कुंडलं तेसि।।१९।। भणियं च एस पावो रण्णो गहिऊण कुंडलं पत्तो। एगंते थवणत्थं ता गहिओ बंधिउं च इमं ।।२०।। उवणेह निवसमीवं तेहिवि संपाडिऊण से आणं । नीओ रायसयासं कहियं च इमं जहा देव ! ॥२१॥ तुम्हेस कुंडलं पाविऊण तस्सेव थवणकज्जेणं । एगंतगओ पत्तो संपइ देवो पमाणंति ।।२२।। तव्वयणायण्णणजायगरुयरोसारुणच्छिजुयलेणं । जुत्ताजुत्तं . अवियारिऊण तो राइणा भणियं ।।२३।। भो ! भो ! रयणिविरामे विगोविऊणं नयरमझमि । आरोविज्जउ एसो सूलाए अणज्जवावारो ॥२४॥ तो वसुदत्तेण इमो धरिओ लहिऊण राइणो वयणं । रयणीऍ बंधिऊणं जाए य पहायसमयंमि ।।२५।। रत्तकणईरमालोवमालिओ रत्तचंदणविलित्तो ।। आरोविऊण खंजे खरंमि लुयपुच्छकन्नम्मि ।।२६।। छित्तरियधरियछत्तो पुरओ वज्जतडिडिमो नयरे । भामेउं आढत्तो भणइ य वसुदत्तवयणेणं ।।२७।। एगो मायंगजुवा वच्चंतो तस्समीवदेसंमि । एएण निवइसंतं अवलत्तं कुंडलं लोय ! ।।२८।। अवराहेण इमेणं विडंबणाकरणपुचमेवमिमो । वज्झवसुहाए निज्जइ परुठनिवइस्स आणाए ॥२९॥ सोऊण तस्स वयणं दारुणमेयं जणो विचितेइ । किं एवमिमो जंपइ किमलीयमुयाहु सच्चमिणं? ॥३०॥ आरुहिऊणं ताहे पासायसिरंमि कोऽवि तं दटुं । भणइ इमं नरवइणा अवियारियमेयमादिटुं ॥३१।। जम्हा ण एरिसागिईए जुज्जए कम्ममेरिसं कहवि । तत्थत्थो वयइ परो जुज्जइ एयपि कम्मवसा ||३२।। जओ भणियं-"कम्माइं नूणं घणचिक्कणाई अइकढिणवज्जसाराई। नाणड्डयपि पुरिसं पंथाओ उप्पहं निति ॥३३॥" अन्नत्थ गवक्खत्था तयवत्थं नियवि काऽवि तं बाला । पलवइ सकामहियया अहो न जुत्तं कयं विहिणा ।। ३४।। जं गुणरयणनिहीविहु एसो संपाविओ इममवत्थं । अण्णा उ भणइ जीसे एस पइ सा हया अज्ज ॥३५।। जइ एएणं चिय सह न मरिस्सइ चितई तहा । अवरा । जीसे दिट्ठिपहं चिय एस गओ सावि इह धन्ना ॥३६॥ किं पुण कंठविलग्गा इमस्स जा एवमाइ आलावं । निसुणंति नागवसूवि दटुं तं ! गेहमारूढा ॥३७|| पासित्तु रायमग्गेण तं निउत्तेहि नीयमाणं च । हाहा हयम्मि एवं विलवंती मुच्छिया सहसा ॥३८॥ सा तारिसया तेणं दिट्ठा भवियव्वयानिओएणं । चितइ पेच्छ मदत्थं पत्तेयं केरिसमवत्थं ? ||३९|| जइ मज्झ कहवि होही इमाओ वसणाओ मोयणोवाओ । ताऽवस्सं एईए मणोरहे पूरइस्सामि ॥४०॥ इय सो चितंतो च्चिय नीओ नरवइनरेहि वज्झभुवं । भणिओ य पाव रे इठदेवयं सुमरसु ! इयाणि ॥४१।। तो ॥१२५॥ सरियजिणमयत्थो सिद्धाणालोयणं स दाऊणं । गिण्हइ पच्चक्खाणं सागारं सुद्धपरिणामो ॥४२॥ इओ य-सा नागवसू किह किहवि चेयणं पाविउँ सगिह lain E n ematon For Personas Private Use Only Page #149 -------------------------------------------------------------------------- ________________ नवपद एव। जिणपडिमाणावासं गंतुं पूइत्तु जिणइंदे ।।४३।। काउस्सग्गेण ठिया सासणदेवीपसायणट्ठाए । एगग्गमणा एवं काऊणं तीएँ विन्नत्तिं ।।४४।। सच्चं नागदत्त वृत्ति:मू.देव. चिय सन्निझं जइ जिणभत्ताण कुणसि तं देवि ! । ता पसिय नागदत्तं मोयसु एयाओ वसणाओ ॥४५।। तब्भत्तिपवणिया सा समागया जत्थ नागदत्तो कथा वृ. यशो KI सो। आरोविउमाढत्तो, सूलाएँ तडत्ति सा भग्गा ॥४६।। अण्णाएं चडाविज्जइ जाव इमो ताव सावि दोखंडा। संजाया तइयाविहु एवं तो रायपुरिसेहि ॥१२६॥ K ४७।। रज्जए उव्विद्धो तुट्टा साऽओ पुणोर एवं । वाराउ तिण्णि जाए भणइ इमं रुसिय वसुदत्तो ॥४८॥ खग्गेण लुणह सीसं, इमस्स रे रे ! नरा ! K तओ तेहिं । मुक्को असिप्पहारो इमस्स जा कंठदेसंमि ।।४९।। तो देवयावसाओ जाओ सो पुप्फमालियारूवो । तं दटुं भीएहिं नरेहि रण्णो समाइ8 KA K ॥५०॥ भणियं रण्णावि झडति मज्झ पासंमि आणह तयंति । इय अच्चभुयचरियं पलोइयं जस्स तुज्झेहिं ।।५१।। जं आइसई देवोत्ति भणिय तो तेहिं . तस्स पासंमि । सो आणीओ भणिओ, रन्ना संमाणिऊण बहुं ।।५२।। भो ! भो ! न तुमं कत्ता, इमस्स कज्जस्स चेठिएणेव । तुह संतिएण कहियं, | किंतु फुडं साह सब्भावं ।।५३।। जस्सेह विलसियमिणं तो सो पडिभणइ सामि ! जइ अभयं । देसि तुम तस्स तया कहेमि नो इहरहा कहवि ५४।। एवं हवउत्ति तओ भणिए रण्णा कहेइ जहवत्तं । मूलाओ आरब्भा तो रण्णा हत्थिखंधमि ।।५५।। आरोविओ पुरीए भमाडिओ अप्पणा सम एसो । वज्जताउज्जपढंतभदृगिज्जन्तगेएहिं ॥५६।। इयरोऽविहु निव्विसओ आणत्तो हियअसेसदविणोहो। रण्णा पभणंतेणं वयणमिणं बहुसहामझे ।।५७॥ रे ! रे ! अण्णज्ज तुह अज्ज नागदत्तेण रक्खियं जीयं । छुट्टेज्ज कह णु इहरा जीवंतो मह सयासाओ? ॥५८।। मुक्को रण्णा निययं गिहमणुपत्तो स नागदत्तोऽवि । जणयंतो नियजणणी, जणयाइजणस्स परिओसं ।।५९।। पियमित्तसत्थवाहो, समागओ तत्थ तो कुमारस्स । साहइ नागवसूए काउस्सग्गाइवुत्तंतं ।।६०।। तो परितुट्ठो मण्णइ तप्परिणयणाइ तस्स विण्णत्तिं । हिट्ठो इमो य कारइ, सुहदिणे तीएँ परिणयणं ।।६।। वित्ते पाणिग्गहणे महाविभूईएँ नागदत्तो उ। सोहइ नागवसूए जुत्तो रामव्व सीयाए ॥६२।। जम्मंतरकयसुकयाणुभावसंपज्जमाणसुहनिवहो । अह सो तीएँ समाणं उवभुंजइ माणुसे भोए ।।६३।। अन्नम्मि दिणे पासायवरगओ सह पियाएँ कीलतो । दट्ठण पुरवरीए सोहं हासेण भणइ पियं । K ६४।। पिहुपायारनियंबा चलग्गरंगंतपरिहसारसणा । सुरभवणसिहरओतुंगचंगघणकलसरमणीया ॥६५।। रमणीयवासंभवणोवसोहिसुन्दरगवक्खनयणिल्ला। पिच्छविए एस पुरीवि तुज्झ करणिं समुव्वहई ।।६६।। सा भणइ कि अमीए नाह ! असंबद्धवयणरयणाए । चिट्ठामो खणमेगं, विउसिटेणं विणोएणं ॥१२६॥ ॥६७।। पण्हुत्तरगूढचउत्थमाइणा भणइ नागदत्तो तो । जइ एवं ता सुंदरि ! निसुणसु पणहुत्तरं एक्कं ।।६८।। सह पवणेणं इठ्ठा, निदाहदाहढुयाण Jain Educa& ernational w brary.org ४४४४XXA For Personal Private Use Only Page #150 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ॥ १२७॥ के हुति । पंकयदलच्छि ! का वा गयाण पाणप्पिया कहसुं ॥ ६९॥ लहिउं पढिज्जमाणंपि तीऍ भणियं करेणुया (करेऽणुया) नाह ! | तो विम्हण पढियं, अन्नं लहु नागदत्तेण ॥७०॥ पुच्छंति थोवलोभा भवसुहहेऊ जणस्स को सिट्ठो ? । केरिसया वा नगरी, न होइ परचक्कदुल्लंघा || ७१|| अप्पायारा उत्तरामिमस्स कहिऊण जंपइ तओ सा । गूढचउत्थं किंचिवि, सक्कयभासाएँ पढसु पिय ! || ७२ || प्रसरति मनसिजवायौ लीलालसनयनपल्लवविलासा । कं मदवशं न कुरुते, " पढियं तो नागदत्तेण ॥ ७३ ॥ इयरीयवि सुचिरं चिंतिऊण रंजियमणाऍ भणियमिणं । पिययम ! लद्धमिमंपि हु, यौवनवनकन्दली बाला ॥७४॥ ता बुद्धिपयरिसं से, अवलोइय भणइ नागदत्तोऽवि । भणसु पिए! किंवि तुमपि जेण अहयं | वियाणामि ।। ७५ ।। तो पभणइ नागवसू अद्धाबंधेण विरइयमउव्व । गूढचउत्थइगूढं पिययम ! सुण एगचित्तो तं ॥ ७६ ॥ मा रातु भावहारक नीतीनां निलयदा नवर कीर्ते । धौतस्वनरपते ता क्षीणार्त्तिगृहा सुगतकीला ॥७७॥ सुइरं विचितिऊणं लद्धे कहकहवि भणइ तो एसो। साहु अउव्वं सुंदरि ! पढियं लद्धं व किच्छेणं ॥ ७८ ॥ मालतीहारनीहारक्षीराभा दानवस्तुता । स्वकीयकीर्त्तिधौतेव, तूर्यपादोऽस्य तु प्रिये ! ॥ ७९ ॥ भारती वरदाऽस्तु ते, भावियचित्ततेणं, इमस्स चिंतिय पुणो पुणो चेव । परिवत्तं तस्सेसा बुद्धी सुंदरयरा जाया ॥ ८० ॥ माराणुभावहारगपाएण इमाए कामविजयित्तं भणियं गुणाण सारं तं पुण विरलं जओ आह ||८१|| अह्नाय वह्नौ बहवो विशन्ति शस्त्रैः स्वदेहानि विदारयन्ति । चित्राणि कृच्छ्राणि समाचरन्ति, | मारारिवीरं विरला जयन्ति ॥ ८२ ॥ एयं पुण एवं चिय, कहन्नहाऽहं विवेयजुत्तोऽवि । विसयासत्तो चिट्ठामि एत्थ वीसरिय अत्ताणं || ८३ || एमाइ चिंतयंतो, नागवसूऍ स एवमाभट्ठो। पिययम ! किमण्णचित्तो व दीससे संपयं कहसु ? ॥८४॥ | तो जाव नागदत्तो हिययगयं कहइ तीऍ सब्भावं । आसन्ने ताव घरे अक्कंदरवो समुच्छलिओ ॥८५॥ अविय हा पुत्त ! पुत ! पियमाइभत्त ! हा नाह ! कहिं गओ साह ? । हा भायभइणिवच्छल ! कह छलिओ हय कयंतेणं ? ॥ ८६ ॥ हा सामिय ! गुणगणमणिकरंड ! एमाइबहलहलबोली । विलवंति माइभज्जाभयणीपणईण सद्देहिं ॥८७॥ तं सोऊ नागवसू भणइ पियं णाह ! किं इमं एवं । अक्कंदंति वराया विलवंता करुणसद्देहिं ? ॥८८॥ भणइ पिए! जमदंडो सो अज्ज इमाण निवडिओ गेहे । पेक्खंताणवि जेणं गिहसामी निहणमुवणीओ ।। ८९ ।। माया नो भज्जा नो भइणी नो नो य पणइवग्गो य । नो अत्था सुसमत्था रक्खंति जमेण हीरंतं ॥९० ।। ता अम्हाणवि एसो न पहुप्पड़ जा अकज्जपडियारो । अवियाणियआगमणो जमराओ सव्वनासयरो ।। ९१।। तावुज्जमं करेमो सुंदरि ! सव्वन्नुभासिए धम्मे । बहुविहजम्मणजरमरणरोगसोगाइअंतयरे ॥ ९२ ॥ तीए वुत्तं तुमए जं दिट्ठ विसयनिरभिलासित्तं । For Personal & Private Use Only Jain Educatinational ॥१२७॥ www.brary.org Page #151 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:म.देव. वृ. यशो ॥१२८॥ तं चिय इमेण वेरग्गहेउणा पोढयं नीयं ।।९३।। जम्हा निमित्तमित्तेण चेव बुझंति केवि कयउण्णा। जेसि जिणिदधम्मो, सुपरिचिओ पुव्वजम्मंमि ॥९४|| अतीचारा ता जुत्तं चिय एवं कीरउ मॉपि अणुमयं नाह ! । तुज्झाणुमग्गलग्गा लंघिस्समहपि भवजलहिं ।।९५।। एवं च तीऍ वयणं, सोउं संजायबहलरोमंचो। गा. ४४ पिइमाइजणं आपुच्छिऊण तेहिंपिऽणुण्णाओ ।।९६।। महया विच्छड्डेणं काराविजिणिदभवणमहमहिमो । दीणाणाहपयट्टियदाणो संघस्स कयपूओKA ९७।। सुट्ठियसूरिसमीवे निक्खंतो से पियाऽवि पडिवण्णा । समणत्तं तस्सेव य महत्तराए समीवंमि ।।९८।। चरिऊण चिरं कालं कलंकमुक्कं तओ समणधम्मं । आराहियविहिमरणाई दोऽवि पत्ताई सुरलोयं ।।९९।। एवं जहा सो किर नागदत्तो, अदत्तदाणाइ नियत्तचित्तो । इहन्नजम्मे य सुहिक्कठाणं, जाओ तहऽन्ने य भवंतु सत्ता ।।२००।। ॥ इति नागदत्ताख्यानकं समाप्तमिति ।। उक्तं तृतीयाणुव्रतस्य पञ्चमं गुणद्वारमधुना षष्ठं यतनाद्वारमाह उचियकलं जाणिज्जसु धरिमे मेए कलंतराइसु य । पडियस्स य गहणंमी जयणा सव्वत्थ कायव्वा ॥४४॥ - उचिता चासौ कला च उचितकला-अष्टगुणलाभादिलक्षणा तां 'जानीयात्' अवगच्छेत्, अदत्तादानव्रतीति शेषः, क्व क्वेत्याह-'धरिमे' ध्रियते-स्थाप्यते तुलादौ परिमाणावगमाय यत्तद्धरिमं-गुडादि तस्मिन्, तथा मीयते-परिच्छिद्यते असृतिप्रसृतिसेतिकादिमानेन यत्तन्मयं धान्यादि तत्र, तथा कलान्तरं-वृद्धिप्रयुक्तधनस्य लाभादानं तदादिर्येषां, आदिशब्दादेकदाने द्वयादानादिग्रहः, तानि तेषु कलान्तरादिषु, चशब्द उचितकलाविशेषज्ञापनार्थः, कलान्तरे शतं प्रति द्रम्मपच्चकाद्यादानलक्षणे उचितकला, तथा पतितस्य-भूम्यादावस्तस्यान्यदीयद्रव्यस्य, च: समुच्चये, स च ग्रहणे चेति योज्य:, ग्रहणम्-आदानं तस्मिंश्च, किंबहुना ?, उपदेशसर्वस्वमाह-'यतना' गुरुलाघवालोचनप्रवृत्तिलक्षणां 'सर्वत्र' सर्वस्मिन् क्रयविक्रयादौ कार्ये कर्त्तव्या' विधेयेत्यक्षरार्थः, भावार्थस्त्वयम्-गुडादौ धान्यादौ कलान्तरादौ च देशकालाद्यपेक्षमुचितमेव लाभे गुह्णीयात्, पतितादानेऽप्यल्पदोषबहुगुणालोचनया 2 काष्ठलोष्टादिकं उचितं गृह्णीयात्, न हिरण्यादिकं, यदुक्तम्-"अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं सव्वासु पडिसेवासु, एयं अत्थपयं विऊ ॥१॥” इति गाथार्थः ।।४४ ।। गतं यतनाद्वारमधुनाऽतिचारद्वारमाह तेनाहडं च तक्कर-पओगकूडतुलकूडमाणं च । तप्पडिरूवं च विरुद्धरज्जगमणं च वज्जेज्जा ॥४५।। R॥१२८॥ For Personal Private Use Only Page #152 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १२९ ॥ स्तेना:-चौरास्तैराहृतं-आनीतं कुङ्कमादि स्तेनाहूतं, 'वज्जेज्ज' तिगाथान्तस्य सर्वत्र सम्बन्धात् 'वर्जयेत्' त्यजेत् चकारः परस्परापेक्षया समुच्चये, तथा तस्करप्रयोगकूटतुलाकूटमान चेत्येकं पदमतिचारद्वयप्रतिपादकं, अस्य चार्थ:- तस्कराः मलिम्लुचास्तेषां प्रयोगो-हरणक्रियायां प्रेरणं 'हरत यूय- 'मित्यनुज्ञा तस्करप्रयोगः, कूटा-प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला कूटतुला, कूटं-न्यूनमधिकं वा मानं कुडवादि कूटमानं कूटतुला च कूटमानं च कूटतुलाकूटमानं तस्करप्रयोगश्च कूटतुलाकूटमानं चेति पुनर्द्वन्द्वः, तच्च वर्जयेत्, अथवा “नीयालोयमभूया य आणिया दीहबिंदुदुब्भावा ।" इति लक्षणेनानुस्वारलोपेन तस्करप्रयोगं वर्जयेदिति भिन्न एव सम्बन्ध:, कूटतुलेत्यादिस्तु भिन्न एवेति, तथा 'तत्प्रतिरूपं च ' तेन प्रस्तुतेन व्यवह्रियमाणेन घृतादिना वा व्रीह्यादिना वा प्रतिरूपं सदृशं वसादि पलञ्ज्यादि वा यत्र स तथा तं, व्यवहारमिति शेषः, अथवा तस्यव्यवह्रियमाणस्वर्णादेः प्रतिरूपं-सदृशं युक्तिस्वर्णादि तत्प्रतिरूपं तेन यो व्यवहारः स तदभेदोपचारात्प्रतिरूपस्तं च वर्जयेत् तथा विरुद्ध:- प्रतिपन्थी, स च प्रस्तावात्स्वराज्यापेक्षया द्रष्टव्यः, तस्य राज्यं कटकं देशो वा तत्र गमनं विरुद्धराज्यगमनं तच्च वर्जयेत्, अतिचाररूपता चैषामेवंकाणक्रयेण लोभदोषाच्चौराहृतं प्रच्छन्नमाददानश्चौरो भवति, यदुक्तम्- "चौरचौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥" इत्यतश्चौर्यकरणाद् व्रतभङ्गो, वाणिज्यमेव मया क्रियते न चौर्यमिति बुद्ध्या च व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः स्तेनाहृतं । तस्करप्रयोगस्तु द्विविधत्रिविधेन गृहीतादत्तादानविरतेर्यद्यपि भङ्ग एव, तथाऽपि भवदानीतं मोषमहं निगमयिष्यामि भक्तकादि च भवतामहं दास्यामि किं भवन्तो निर्व्यापारास्तिष्ठन्तीत्युक्तिभिचौरान् प्रेरयतः चोरयत यूयमित्यहं न भणामीत्यभिसन्धिना तद्व्यापारणं परिहरतो व्रतापेक्षित्वादतिचारः । तथा कूटतुलादितत्प्रतिरूपयोः परवञ्चनारूपत्वात्ताभ्याम- दत्तादानविरतेर्भङ्ग एव केवलं क्षत्रखननाद्येव चौर्य, कूटतुलादि तत्प्रतिरूपकरणं तु वणिक्कलैवेति स्वकल्पनया व्रतरक्षणोद्यतस्यातिचारावेताविति । विरुद्धराज्यगमनं तु यद्यपि स्वस्वाम्यननुज्ञातपरकटकादिप्रवेशस्य “सामीजीवादत्त" मित्यादिलक्षणयोगेन तत्कारिणां चौर्यदण्डयोगेन चादत्तादानरूपत्वाद्भङ्ग एव, तथाऽपि विरुद्धराज्यगमनं कुर्वता मया वाणिज्यमेव क्रियते न चौर्यमित्यभिसन्धिना व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचार इति, अथवाऽनाभोगादिनाऽतिक्रमादिना वा पञ्चानामप्यतिचारत्वं चिन्त्यमिति गाथार्थः ॥४५॥ भङ्गद्वारमधुनाऽभिधत्ते जो चिंतेइ अदिन्नं गेण्हामि पयंपए तहा गिण्हे । अइयारेसु य वट्टइ पुणो पुणो तस्स भंगोऽस्य ॥४६॥ For Personal & Private Use Only ९॥ १२९ ॥ Page #153 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १३०॥ 'य: ' प्राणी 'चिन्तयति' वितर्कयति, किमित्याह- 'अदत्तं गृह्णामि' अवितीर्ण लामि, अनेन मनोव्यापार उक्तः, वाक्कायव्यापारप्रतिपादनायाह'पयंपए तहा गिरिह' त्ति तथाशब्दः समुच्चये द्वयमध्यवर्त्ती चोभयत्रापि योज्यते, ततोऽयमर्थः यः केवलं चिन्तयति, तथा प्रजल्पति वक्ति चादत्तं गृह्णामीति, न केवलं जल्पति तथा गृह्णाति आदत्ते च कायेन तदिति सम्बन्धः, न केवलमेतत् त्रयं करोति, 'अतिचारेषु च' पूर्वोक्तस्तेनाहृतादिषु 'वर्त्तत पुन: पुन: ' भूयो भूयस्तेषु प्रवृत्तिं करोति 'तस्य' प्राणिनोऽतिसक्लिष्टस्य 'भङ्गः' विनाश: 'अत्र' अदत्तादानव्रतविषये इति गाथार्थः ॥ ४६ ॥ भणितं भङ्गद्वारमधुना भावनोच्यते जे दंतसोहणंपि हु गिण्हंति अदिण्णयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥४७॥ ये मुनीन्द्रा इति सम्बन्ध:, 'दन्तशोधनं' दशनशलाका तदपि, अपिशब्दादास्तां स्वर्णादि, दशनशोधनमपि, अथवाऽपिशब्दः (ब्दात्) भस्मगोमयादि, 'गृहणन्ति' आददते अदत्तमेव अदत्तकं - अननुज्ञातं स्वामिनेति भाव: 'नच' नैव, मन्यते जगतस्त्रिकालावस्थामिति मुनयस्तेषामिन्द्रा इवेन्द्रा मुनीन्द्राः, प्रधानयतय इति हृदयं, 'तेसिं' "छट्टिविभत्तीऍ भण्णइ चउत्थी'' ति लक्षणेन 'तेभ्यो' मुनीन्द्रेभ्यः 'नमामि' प्रणिपतामि 'प्रयतः ' आदृतः 'निरभिष्वङ्गेभ्यः ' द्रव्यादिप्रतिबन्धरहितेभ्यः वीतरागेभ्य इतियावत्, पुनः किंविशिष्टेभ्यः ? - गुप्तयो मनोवाक्कायनिरोधरूपा विद्यन्ते येषां ते गुप्तास्तेभ्यः, अर्शआदित्त्वान्मत्त्वर्थीयात्प्रत्यये रूपम्, अनेन च गाथासूत्रणैवंविधसाधुनमस्कारद्वारोपात्तादत्तादानविरतिगुणबहुमानरूपा भावना सूचितेति गाथार्थः ॥ ४७|| भणितं भावनाद्वारं, तद्भणनाच्च तृतीयाणुव्रतमुक्तं, सम्प्रति चतुर्थस्यावसरः, तदपि यादृशादिनवद्वारम्, अतः क्रमप्राप्तं प्रथमद्वारेण चतुर्थव्रतं निरूपयन्नाह अट्ठारसहा बंभं नवगुत्तीपंचभावणासहियं । कामचउवीसरहियं दसहा वा अठ्ठहा वावि ॥ ४८॥ कीदृशं ब्रह्मचर्यमिति स्वरूपाजिज्ञासायां शिष्यस्योच्यते- 'अष्टादशधा ब्रह्मेति ब्रह्मशब्देन ब्रह्मचर्यमभिधीयते, 'पदैकदेशे पदसमुदायोपचारात्’तच्च अष्टादशभिः प्रकारैरष्टादशधा त्रिविधं त्रिविधेन वैक्रियादौदारिकाच्च निवृत्तेः, यदुक्तं वाचकमुख्येन "दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥” पुनः कथम्भूतमित्याह-“नवगुप्तिपञ्चभावनासहितं' For Personal & Private Use Only भंगभावना द्वारे गा. ४६ / ४७ ॥१३०॥ Page #154 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१३॥ नव गुप्तयो-ब्रह्मचर्यरक्षणप्रकारा: स्त्र्यादिसंसक्तवसतिविसर्जनादयो यत्र तत् नवगुप्ति, भावनाभिः सहितं, कियत्यो भावना: ? इत्याह-पञ्च, यदिवा नव च ता गुप्तयश्च नवगुप्तय: पञ्च च ता भावनाश्च पञ्चभावनाः, नवगुप्तयश्च पञ्चभावनाश्च ताभिः सहितं, तत्र नव गुप्तयो यथा-"वसहि १ कह २ निसिज्जि ३ दिय ४ कुटिंडतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभसणा ९ य नव बंभगुत्तीओ ॥१॥" भावना: पञ्च इमा:-"आहारगुत्ती १ अविभूसियप्पा २, इत्थिं न निज्झाइ ३ न संथवेज्जा ४ । बुद्धे मुणी खुद्दकहं न कुज्जा ५, धम्माणुप्पेही संधए बंभचेरं ॥१॥" भूय: किंविशिष्टं ?, उच्यते-“कामचतुर्विंशतिरहितं' काम्यन्ते-अभिलष्यन्ते ये ते कामास्तेषां चतुर्भिरधिका विंशतिश्चतुर्विंशतिः, सा चैवं-संप्राप्तासंप्राप्तभेदाद्विविध: कामः, तत्र संप्राप्तश्चतुर्दशविधो दृष्टिसम्पातदृष्टसेवादिलक्षण:, तदुक्तं दशवैकालिकनियुक्तौ-"दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥१॥ हसिय ४ ललियो ५ वगूहिय ६ दंत ७ नहनिवाह ८ चुबणं चेव ९ । आलिंगण १० आयाणं ११ कर १२ सेवण १३ ऽणंगकीडा य १४ ॥२॥" तत्र च दृष्टिसम्पात:-स्त्रीणां कुचाद्यवलोकनं १ दृष्टिसेवा च भावसारं तदृष्टेदृष्टिमीलनं २ संभाष:-संभाषणमुचितकाले स्मरकथाभिर्जल्प: ३ हसितं वक्रोक्तिगर्भं प्रतीतं ४ ललितं पाशकादिक्रीडा ५ उपगूहितं-परिष्वक्तं ६ दन्तनिपातो-दशनच्छेदविधि: ७ नखनिपातो-नखरदनजाति: ८ चुम्बन-वक्रसंयोग: ९ आलिङ्गनंगात्रसंश्लेषः १ आदानं-कुत्रापि ग्रहणं ११ 'करसेवणं'ति प्राकृतशैल्या करणासेवने तत्र करणं-नागरकादिप्रारम्भयन्नं १२ आसेवनं-मैथुनक्रिया १३४ अनङ्गक्रीडा च अस्यादावर्थक्रियेति १४ । अयं प्रथमपादद्वयोनगाथाद्वयोक्तः सम्प्राप्तकामश्चतुर्दशधा, असम्प्राप्तकामश्च दशधैवम्-“प्रथमे जायते । | चिन्ता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्धनिःश्चासश्चतुर्थे ज्वरमादिशेत् ।।१।। पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे तु भवेत्कम्पः, उन्मादश्चाष्टमे तथा ।। २।। नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ॥' अथवा दशवैकालिकनियुक्त्यनुसारेणैवमसम्प्राप्तकामो दशविध:-तथा च | तदुक्तम्-"तत्थ असंपत्तोऽत्था १ चिंता २ तह सद्ध ३ संभरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ तब्भावे | ९ ॥१॥ मरणं च १० होइ दसमं''ति, अस्या अर्थ:-तत्रासंप्राप्तकामोऽयं 'अर्थे'ति अर्थनमर्थ:-अदृष्टेऽपि विलयादौ श्रुतेस्तदभिप्रायमात्रमित्यर्थः । १ तत्रैवाहों रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता २ तथा श्रद्धा-तत्सङ्गमाभिलाष: ३ स्मरणं-कल्पिततद्रूपस्यालेख्यादिविनोद: ४ विक्लवता-॥१३ तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता ५ लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ प्रमादः-तदर्थमेव सर्वारम्भेष्वप्रवर्त्तनं ७ उन्मादो-KA Jain EducatX abonal For Personal & Private Use Only ww. brary.org Page #155 -------------------------------------------------------------------------- ________________ नष्टचित्ततया आलजालभाषणं ८ तद्भावः-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टा ९ मरणं च-शोकाद्यतिरेकेण प्राणत्याग: १० इत्थमसंप्राप्तकामो यावद्देववृत्तिम.देव. दशविध: । दश चतुर्दश च मीलिताश्चतुर्विंशतिस्तया रहितं-त्यक्तम् । अन्यथा वा ब्रह्मचर्यस्वरूपमभिधीयते-दशधा वाऽष्टधा वा, अपिवाशब्दावथवार्थो, द्वारं वृ. यशो KA ततोऽथवा दशधा ब्रह्माथवाऽष्टधेति, तत्र दशधा गन्धहस्त्युक्त दशविधमैथुनादिरूपकामप्रत्येकवर्जनया, तथा च तदुक्तम्-“मैथुना १ नुस्मृति २॥१३२।। संस्कार ३ स्पृहे ४ न्द्रियालोक ५ वृष्यरस ६ विषया ७ विकथा ८ सत्कृति ९ संसक्तसेवा १० भेदाद्दशविधादब्रह्मणो निवृत्तिरिति । Kगा. ४८ अष्टधा त्वेवम्-"स्मरणं १ कीर्तनं २ केलि: ३, प्रेक्षणं ४ गुह्मभाषणम् ५ । सङ्कल्पो ६ ऽध्यवसायश्च ७, क्रियानिवृत्तिरेव ८ च ॥१॥ एतन्मैथुनमष्टाङ्गं, प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥२॥" इति अपिशब्दस्त्वेतदाह-एवमाद्यनेकप्रकारं ब्रह्मव्रतस्वरूपं विज्ञाय विवेकिना यथौचित्यं व्रतग्रहणं विधेयमिति गाथार्थः ।।४८।। व्याख्यातं यादृशद्वारेण चतुर्थाणुव्रतम्, अधुना यावद्भेदद्वारस्यावसरः, ततो यावन्तो भेदा अस्य संभवन्ति तदुपदर्शनायाह ओरालियं च दिव्वं तिरियं माणुस्सयं पुणो दुविहं । माणुस्स सदाराईकाए सयकारणाईहिं ॥४९॥ अत्र च विषयविषयिणोरभेदोपचाराद् यावभेदं मैथुनं, ताव दैव तद्विरतिरित्यभिसन्धिना 'ओरालियं चे-' त्यादि गाथासूत्रमुक्तम्, अस्य चैवं व्याख्या-द्विविधं मैथुनं, तदाह-औदारिकं च दिव्य' मिति उदारैरुरालैर्वा वैक्रियाद्यपेक्षया स्फारैरघनैश्च पुद्गलैर्निर्वृत्तमौदारिकं औरालिकं वा शरीरं तद्विषयं तत्सम्बन्धि वा मैथुनमप्यभेदोपचारादौदारिकं, तिर्यङ्मनुष्यसम्बन्धीतियावत् अत एवाह सूत्रकृत्.. तिरियं माणुस्सयं पुणो दुविहं' ति पुन:शब्दस्य विशेषणार्थत्वादौदारिकमिति विशिनष्टि तत्किमित्याह-"द्विविधं द्विभेदं, कथम् ?, उच्यते-तिरश्चामिदं तैरश्चं, मनुष्याणामिदं मानुष्यक, तिर्यक्सम्बन्धि नरसम्बन्धि चेत्यर्थः, चकार: समुच्चये, स च भिन्नक्रमस्तेन दिव्यं चेति योज्यते, दिवि भवं दिव्यं-देवलोकसम्बन्धि, वैक्रियमितियावत्, इदं च यद्यपि करणादिभेदेन सर्वमप्यनेकविधं तथाऽपि रूपलक्षणभेदत्वात्तद्वारेणैव शेषावगतेश्च मानुष्यमेवानेकविधमुपदिदर्शयिषुरुत्तराद्धमाह-'माणुस्स' त्यादि, प्राकृतशैल्याऽत्रानुस्वारलोपात् मानुष्यं मैथुनं 'स्वदारादिकाये' स्वकलत्रपरकलत्रवेश्यादिशरीरविषये 'स्वककारणादिभिः' स्वकेन-स्वकरणेन कारणानुमतिभ्यां च विचिन्त्यमानमनेकविधं, भवतीति गम्यत इति गाथार्थः ।।४९।। ॥१३॥ उक्तं यावद्भेदद्वारम्, अधुना यथा जायत इत्युच्यते, तत्र मैथुनव्रतं येन प्रकारेण जायते तदाह Jain EducIKlternabonal For Personal & Private Use Only welebrary.org Page #156 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥१३३॥ दुविहं तिविहेण विउब्वियं तु एगविहतिविह तिरियंमि । मणुयं चरिमे भंगे पच्चक्खाणं चउत्थवए ॥५०॥ अत्र प्रत्याख्यानं 'चतुर्थव्रते' इति तुर्यपादेन सर्वत्र सम्बन्धः, ततश्च द्विविधंत्रिविधेन-न करोमि न कारयामि मनोवाक्कायैरेवंविधभङ्गकलक्षणेन वैक्रियमैथुनविषयं प्रत्याख्यानं जायते इति शेष: चतुर्थाणुव्रते, भावार्थश्चायम्-श्रावकस्यानुमते: सर्वत्राप्रतिषेधात् सामान्येन वैक्रियदेव्यादिसत्कं द्विविधविविधभङ्गकेन मैथुनविरमणं भवति, तिर्यङ्मनुष्यमैथुनविरति: केन २ भङ्गेनेति चेदुच्यते-'एगविहतिविह तिरियमि मणुयं चरिमभंगे' त्ति, अत्र सूत्रत्त्वात्तृतीयाविभक्तिलोपेन KU एकविधत्रिविधेन न करोमि मनोवाक्कायैरेवंविधभङ्गकेन तिरश्चि-तिर्यग्विषयं प्रत्याख्यानं, मनुजं च-मनुष्यविषयं पुनर्विषयविषयिणोरभेदोपचारात् 'चरिमे भंगे' त्ति चरमेण भड्रेन-एकविधैकविधलक्षणेन, न करोमि कायेनेत्येवंरूपेणेत्यर्थः, सप्तम्यास्तृतीयार्थत्वात्, तात्पर्यार्थश्चायं-गवादीनां वृषभादिसंयोजनप्रकारेण तिर्यविषयमैथुनकारणानुमत्योः प्रायश: श्रावकेण निषेद्धुमशक्यत्वात् तैरश्चमैथुनप्रत्याख्याने एकविधत्रिविधलक्षणो भङ्ग उक्त:, मानुषे स्वस्वापत्यविवाहादौ । कारणानुमतिभावाबलवव्यापारतया मनोवचननिरोधस्य च दु:शक्यत्वादेकविधैकविधेनेत्युक्तं, मनोवशत्वादिस्वयोग्यतापरस्य तु परेणापि प्रकारेण प्रत्याख्यानग्रहणसम्भवात् शेषा अप्यष्टौ भङ्गाः पदवयेऽप्यनिषिद्धा एष्टव्या इति गाथार्थः ।।५।। उक्तं यथा जायत इति द्वारम्, अस्य सम्प्रति दोषद्वारावसरः, दोषाश्चैहिका: पारत्रिकाश्च, तौहिका मातृभगिनीगमनादय:, पारत्रिका नपुंसकत्वादयः, तान् द्वेधाऽप्येकगाथया प्राह _ गिरिनयरे तिन्नि वयंसियाउ वादो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चेव दोसा य ॥५१॥ 'गिरिनगरे' गिरिनगराभिधानपत्तने 'तिस्रो वयस्याः' विसंख्या मित्रभावमापन्नाः स्त्रियो द्वौ 'यमलजौ' युग्मभ्रातरौ 'वणिक्सुता च' वाणिजकपुत्री, मैथुनानिवृत्तेरैहिकदोषभाजनं संवृत्ता इति गम्यते, परभवे 'नपुंसकत्वं' षण्ढत्वं 'दौर्भाग्यं' दुर्भगत्वं च 'दोषा:' दूषणानि, चकारादन्येऽपि, तदुक्तं- “मेहुणवयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा तिंदू जोणीसूलं रुहिरवाहो ॥१॥" त्ति, इत्यादयोऽपि दृश्याः , इति गाथाऽक्षरार्थः ।।५।। भावार्थ: कथानकेभ्योऽवसेयः, तेषु च प्रथमं तावदिदम्- इहैव जम्बूद्वीपे भारतवर्षमध्यखण्डालङ्कारभूतसौराष्ट्रविषये गिरिनगरं नाम पत्तनं, तत्र तिस्र इभ्यदुहितर: परस्परप्रीतिभावापन्ना उदग्रयौवनवर्त्तिन्यो जिनमतिप्रियङ्करीधनश्रीनामधेयाः, जिनदत्तप्रियमित्रधनदत्ताभिधैर्महाश्रेष्ठिपुत्रैः परिणीताः, तासु च जिनमतेर्भत जिनदत्तो गृहीताणुव्रतः श्रावकः, Jain Educa M emaboral For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ व. यशो KA नवपद तत्सङ्गत्या जिनमतिरपि श्राविका, केवलं प्रियङ्करीधनश्रीमैत्र्या नात्यन्तं जिनधर्मस्थिरमतिः, जातश्चैकैकस्तासां पुत्रः, अन्यदा च तिस्रोऽप्युज्जयन्तगिरि दोषद्वारे वत्तिम.देव. नेमिनाथवन्दनाय गताः, तस्य च रम्यरम्यतरप्रदेशावलोकनेनोत्पन्नाधिककौतुका अपरापरप्रदेशादिक्षया विचरन्त्यः प्राप्ताश्चौरैर्गृहीता नीताश्च पारसकूलं, गा. विक्रीता वेश्यानां हस्ते, ताभिश्च शिक्षितो वेश्याजनोचितो वैशिककलाकलापः, जाता अत्यन्तप्रसिद्धा वेश्याः । इतश्च तत्पुत्रा अपि स्वपितृभिरेकोपाध्यायसमीप गिरिनगर॥१३४॥ एव पाठिता: कालक्रमेणोपारूढा यौवनं, समानशीलतया चान्योऽन्यं सख्यवंत:, कारिता: पितृभिर्दारसङ्ग्रह, जिनदत्तपुत्रश्च पितृसंसर्गादेव श्रावकत्वमनुपालयति, KA वयस्या K इतरौ च न तथा, अन्यदा चालोचितवन्तस्ते-किमनेन प्रभूतेनापि पितृपर्यायागतेन धनेन ?, नातरत्यागभोगभ्यामपि कचित्पुरुषस्य श्लाघा, प्रत्युत इतरजनोपालम्भ एवात्र, तथा च लोकप्रसिद्धो दोहक:-“पियरि विढत्तइ दव्वइ, ठिद्विरिका न करेइ । सई विढवा सइ विलसणा, विरला जणणि जणेइ ॥१॥" तस्माद्वयमपि किमपि देशान्तरं गत्वा निजभुजाभ्यामुपायं वित्तमुचितत्यागभोगैः सफलयामो मनुष्यजन्मेति | परिभाव्य स्वपितुराज्ञया गृहीतदेशान्तरगामिभाण्डा महत्या सामग्र्या नावा समुत्तीर्य समुदं गता: पारसकूलं, दर्शितवन्तस्तत्रत्यस्य लोकस्य स्वभाण्डानि, अत्रान्तरे समागतास्तास्तिस्रोऽपि तत्समीपमुपात्तोदात्तवेषालङ्कारा वेश्या:, कथितं तदग्रे पार्श्ववर्त्तिना लोकेन-यथैतासां स्वयमत्रत्यनृपतिना प्रसाददानमीदृशं . कृतमास्ते-ये केचिदत्रोपागच्छन्ति व्यवहारगत्या तैरेतासां षोडशोत्तरं २ शतं दत्त्वैताभिरेव सह विषयसुखमनुभवनीयं, ततो वणिक्पुत्रैः । एवमस्त्वित्यभिधायोचितताम्बूलादिदानपूर्वकं तद्गृहाणि विज्ञाय प्रेषितास्ता: स्वगृहाणि, स्वयं च भाण्डप्रतिभाण्डक्रयविक्रयादिव्यापारेण दिवसमतिवाह्यास्तं । गते चक्रवाकबान्धवे गभस्तिमालिनि प्रवृत्तेऽभिसारिकासार्थपरमानन्दजनके सन्ध्यासमये मन्दमन्दमुन्मिषत्सु परिदृश्यमानेषु तारतारकेषु क्रमेण तिमिरनिकरापूर्यमाणासु समस्ताशासु धृत्वा स्वस्थाने रक्षपालान् षोडशोत्तरं २ शतं द्रम्माणामादाय तासां गृहाणि जग्मुः, ताभिश्च तदागमनप्रतीक्षणा क्षणिकचेतोवृत्तिभिरवलोक्य तान् आगतांश्चक्रेऽभ्युत्थानासनदानाद्युपचारः, स्थिताश्च कियच्चिरमपि परिहास्सादिविनोदेन, नीताश्च क्रमेण स्वशयनीयस्थानानि, K तेषु च जिनदत्तपुत्रः श्रावक: संपुटकं च खटिकां च गृहीत्वा समायातः, स च क्षणमात्रं जिनमत्या सह संभाषणादि विधाय प्रदीपान्तिकवाव संपुटकमुच्छोट्य लेखक गणितुमुपचक्रमे, साऽपि तदन एवोपविष्टा, कियत्याऽपि वेलयाऽवादीत्-आर्यपुत्र ! कुत: स्वागतं ?, प्रष्टव्योऽसि, तेनोदितं-गिरिनगरात्, ततः सा स्वनगरनामग्रहणादानन्दिता विशेषेणोज्जयन्तादिवा मापृच्छ्य निजगाद-सन्ति तत्र जिनदत्तप्रियमित्रधनदत्ता महाश्रेष्ठिपुत्राः ॥१ सपुत्रका: क्षेमेण?, तेनोदितं-सन्ति, किंतु किं विशेषेण तद्वार्ता पृच्छ्यते ?, तयोदितं-वयं तिस्रोऽपि तैर्विवाहिता अभूवन्, एकैकपुत्रकं च JainEd Tremational For Personat Private Use Only M itrary.org Page #158 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१३५॥ Jain Educat प्रसूतवत्यः, ततश्चैौरैरिहानीय वेश्याहस्ते विक्रीताः, तेनोक्तं वयं ते त्रयोऽपि युष्मत्पुत्राः, अहं तावज्जिनदत्तपुत्रो जिनवल्लभः, इतरौ तु प्रियमित्रधनदत्तपुत्रौ प्रियावहधनावहनामकाविति, अन्ये त्वाहुः, यथा कुलदेवतया जिनवल्लभस्यार्द्धपथे सवत्सगोरूपमुपदर्शितं, गोसमीपोपविष्टवत्सपृष्ठे च तेन भवितव्यतावशादमेध्यखरण्टितांहे: प्रोञ्छनं कृतं, ततो वत्सेन स्वमातुः कथितं तया च मानुषभाषयोदितं वत्स ! कियदेतदस्य दुश्चेष्टितं ?, अयं हि पापकर्मा निजमात्रा सममद्य भोगान् भोक्तुमुद्यतो विद्यते, ततस्तद्वचनश्रवणोपजातशङ्को जिनमतिगृहं प्रविष्टः स एव सर्वोदन्तं पृष्टवान्, ततस्तया कथिते स्ववृत्तान्ते मम माता सा त्वमितरे तु मम मित्रयोर्मातरावित्यवोचत्, ततः सा साध्वसेनोत्थाय तस्य ग्रीवायां विलग्य रोदितुं प्रवृत्ता, सोऽपि तथैव, तत: परस्परं सुखदुःखप्रच्छनेन क्षणमात्रं स्थित्वा जिनवल्लभेनोक्तम्- अम्ब! मया तावन्मनागकार्यं नाचरितं ताभ्यां तु मम सुहद्भयां स्वस्वजननीपार्श्वगताभ्यां किमपि कृतं भविष्यतीति न वेद्मि तद् यामि तज्ज्ञापनायेत्यभिधाय यावद्गतस्तावदुपभुक्ते ते ताभ्यां तत आहूय द्वावप्येकत्रं भणितमनेन यथैतास्ता अस्मन्मातरस्तिस्रो याचौरैस्तदाऽपहृताः, ततोऽतिदूरं विषादमुपगतावेतौ, संबोधितौ जिनवल्लभेन यथा भवत्येवंविधमनिवृत्तविषयाभिलाषाणां प्राणिनां तत्मात्कार्यनिष्ठा भवामः, किं विषादेन ?, ततो मोचिताः सर्वैरेव प्रभूतवित्तवितरणेन स्वमातरः, आगन्तुं प्रवृत्ताः स्वदेशाभिमुखम्, अन्तरा च पर्यालोचितं स्वजननीभ्यां सह प्रियमित्रधनदत्तपुत्राभ्यां स्वनगरमनुप्राप्तौ स्वजनवर्गस्य किमुत्तरं दास्याव: ?, तन्न युक्तं स्वदेशगमनमावयोः, ततोऽन्यतोमुखमाहितं प्रवहणं, तन्मातृभ्यां च परमविषादमागताभ्यामतिवाहित आत्मा समुद्रमध्ये, मुक्ते च कलङ्कभीतेनेव जीवितेन, जिनवल्लभस्तु स्वमातरं गृहीत्वा समायातः स्वनगरं तन्मुखादेव ज्ञातवृत्तान्तैर्बहुभिर्लोकैर्गृहीतान्यणुव्रतानि, सोऽपि तथाविधस्थविरान्तिके मात्रा सह प्रवज्यामादाय विधिना परिपाल्य गतः सुरलोकम्, अन्ये तु वदन्ति - सर्व एव सजननीकाः प्राप्ताः स्वनगरं विशिष्टसंवेगागतमानसा बभूवुः पञ्चाणुव्रतधारिणः परमश्रावका एवं विज्ञायान्येनापि न कार्योऽतिप्रसङ्गो मैथुने, किन्तु विरतिः कार्येति । द्वितीयकथानकम् सूरसेनाविषये मथुरा नगरी, तस्यामसाधारणरूपलावण्यादिगुणगणालङ्कारधारिणी समस्तकलाकलापकुशला कुबेरसेना नाम गणिका, तस्याश्चान्यदा कथञ्चिद्गर्भसम्भवे महती शरीरबाधोदपादि कथितं वैद्यस्याग्रे तेन चादिष्टं यथा युग्मगर्भदोषोऽयं, न तु रोगदोषः, ततस्तदम्बयोदितं- २४ ॥१३५॥ हे वत्से ! प्रसवसमये महती ते बाधा भविष्यत्यत औषधादिना गालय गर्भमेनं, तयोक्तं को हि नाम जानान एवंविधमतिदारुणं पातकमङ्गीकरोति ?, ernational For Personal & Private Use Only Ibrary.org Page #159 -------------------------------------------------------------------------- ________________ नवपद वृत्तिःमू.देव. वृ. यशो ॥१३६॥ तस्मादस्तु इत्थमेवायं गर्भो, यद्भवति तद्भवतु, ततश्च कालक्रमेण प्रसूता दारकदारिके, जनन्योक्तं-परित्यजैते, कुबेरदसेनाऽब्रवीद-अम्ब ! वयस्यात्रिदशरात्रमनुपाल्य त्यक्ष्यामि, एवमस्त्विति प्रतिपन्ने कुबेरदत्तकुबेरदत्तानामाड़े मुद्रिके घटयित्वा तयोरेव कण्ठे बद्ध्वा दिव्यमञ्जूषां च सुयन्त्रिताकदृष्टान्तः कारयित्वा तन्मध्ये ते गर्भरूपे प्रक्षिप्य दशमदिवसे यमुनायां प्रवाहिते, प्रभातसमये च सौर्यपुरवास्तव्यकाभ्यां महेश्वरदत्तयक्षदत्तनामकाभ्यां श्रेष्ठिकाभ्यां शरीरचिन्तां विधाय यमुनातट एव शौचमाचरट्यां ददृशे सा लोलकल्लोलमालयोह्यमानाऽऽगच्छन्ती मञ्जूषा तटनिकटम्, आगता च गृहीत्वोद्घाटिता यावत्तावदवलोकितं मध्येमञ्जूषं बालकयुग्ममेकं, तयोरनुपमरूपधारको दारकोऽपरा च दारिकेति, ततो महेश्वरदत्तेनाभाणि-भो यक्षदत्त ! सुरूपमेतद्युग्मकं कस्यचित्, केवलमित्थमेवमुक्तं व्यसनपरम्परां मरणं वा प्राप्स्यति अत: संगोप्यतामेतत्, ततो यक्षदत्तेनोक्तं-यद्येवं पुत्रो ममार्ग्यतां पुत्रिका स्वयमेवोररीक्रियतां, महेश्वरदत्तेन त्वेवमस्त्वित्यभिधाय कुबेरदत्तां स्वयं गृहीत्वा कुबेरदत्तं च तस्यार्पयित्वा स्वगृहमाययौ, कालेन च ते तद्गृहयोः सुखंसुखेन वृद्धिमुपगते, यथौचित्यमेकोपाध्यायसमीपे एव कलाग्रहणं कारिते, जातश्च तयोः परस्परं स्नेहः, क्रमेण चोपारूढौ यौवनं, उचितसमये च श्रेष्ठिभ्यां को ह्यनयोरतिस्नेहवतोर्वियोगं करिष्यतीति पर्यालोच्य कारितं परस्परमेव पाणिग्रहणम्, अन्यदा च द्यूतविनोदेन तिष्ठतोस्तयोः संचारिता ग्रहणके स्वनामाङ्कमुद्रा कुबेरदत्तया, कुबेरदत्तोऽपि तामालोक्य स्वमुद्रया सहैकघटनामचिन्तयत्कथमेतन्मुद्राद्वयमेकघटनं समाननामन्यासं चिरन्तनमावयोः ?, एकोदरोद्भूतापत्यतयैवावां क्वापि नाभूव, न च ममास्या उपरि कदाचिद्भार्याबुद्धि-(ग्रन्थानम् ४०००)-स्तद्गत्वा पितरावापृच्छामि, देवगुरुशपथदानपूर्वं च पृष्टौ तौ यथावत्कथितवन्तौ मञ्जूषालाभवृत्तान्तं, हा ! न सुन्दरमाचरितमित्यभिधाय कुबेरदत्तायास्तं वृत्तान्तं प्रकथ्य पितृगृहं च तां प्रस्थाप्य स्वयं मथुरायां व्यवहारबुद्ध्या गतः, तत्र च भवितव्यतावशेन तस्या एव निजमातुः कुबेरसेनायाः कथञ्चिद्गृहं गतः, दृष्टा सा, जातानुरागो भाटीप्रदानपूर्वं तयैव सह विषयसुखमनुभूतवान्, क्रमेण च सैव स्वपरिगृहे धृता, पुत्रश्च छ जातः । इतश्च कुबेरदत्ता तदैव वैराग्यमूरीकृत्य, सुव्रतागणिनीसमीपे सविस्तरा धर्मदेशनामाकर्ण्य संजातचरणपरिणामा पप्रच्छ-भगवति ! यन्मया निजभ्रातरि भर्तुबुद्ध्या चेष्टमानया पातकमुपार्जितं तच्छोधनोपायो भवदीयप्रव्रज्या भवति न वा?, गणिन्योक्तं-भद्रे ! भवति, यत उक्तमस्मदागमे"सव्वावि य पव्वज्जा, पायच्छित्तं भवंतरकडाणं । पावाणं कम्माणं तो एत्थं नस्थि दोसोत्ति ॥१॥' तत इदमाकर्ण्य प्रवर्द्धमानशुभा- ॥१३६॥ ध्यवसायया तयोक्तं-यद्येवमविलम्बितं प्रयच्छ मे भगवति ! स्वकीयदीक्षां, तयाऽपि तद्योग्यतामवगम्य दीक्षिता सा, गृहीतद्विविधशिक्षा कालेन Jain EducK e rnational For Personal & Private Use Only w ibrary.org Page #160 -------------------------------------------------------------------------- ________________ 12000 चति विरुद्धवादि कौतुकमामात परमस नवपद Kषष्ठाष्टमदशमद्वादशादितपोविशेषशोषितशरीरा ब्रह्मचर्यभावनाः पञ्चापि विशेषेण पुन: पुनरावर्तयन्ती विशुद्धनवब्रह्मगुप्तिपरिपालनपरा वृत्ति:मू.देव. प्रशस्ताध्यवसायस्थानकारोहणक्रमेण संजातावधिज्ञानावरण-कर्मक्षयोपशमाऽवधिज्ञानमन्वावापत्, तेन ज्ञात: कुबेरदत्तो मात्रा सह विषयाननुसेवमानः, व. यशो ततस्तत्प्रतिबोधनार्थंगणिनीमापृच्छ्य जगाम मथुरापुरी, तद्गृहैकदेश एवानुज्ञाप्यावग्रहं स्थितवती, पित्रोः समक्षं च कदाचित्तं बालकमादाय॥१३७॥ वत्स ! त्वं मे पुत्रोऽसि भ्राताऽसि भ्रातृजोऽसि देवरोऽसि, त्वत्पिता मे भ्राता पिता भर्ता श्चशुरश्च, तव जनन्यपि मम माता श्वश्रूः सपत्नी भ्रातृभार्या चेति विरुद्धवचोभिरुल्लापयन्ती क्रीडयति स्म, ततः कुबेरदत्तो बभाण-आर्ये ! किमेवमसमञ्जसं जल्पसि ?, साध्वी प्रोवाचमहानुभाव ! नासमञ्जसं, यदि कौतुकमाभाति तदा शृणु क्षणमात्रमवधार्य, तत: कथित: सर्वोऽपि जन्मप्रभृति वृत्तान्त:, ततश्चाहो ! दारुणमज्ञानं यद्वशेन मयेदमकृत्यमाचरितमिति परमसंवेगागतहृदयो निर्विण्णकामभोग: प्रवजितः, कुबेरसेनाऽपि तत्प्रभृति ब्रह्मचर्यरक्षणपरा विशिष्टश्राविकाऽभूत् । इत्यनिवृत्तिदोषान् विज्ञाय निवृत्तौ यतितव्यमिति ।। समाप्तं द्वितीयं कथानकम् ।। अधुना वणिक्सुतोदाहरणं | तृतीयमुच्यते हस्तिनागपुरे रम्ये, सार्थवाहो महेश्वरः । तत्पत्नी वसुमत्याख्या, गर्भिणी साऽन्यदाऽभवत् ।।१।। तत्रैव तामसौ मुक्त्वा, स्वयं देशान्तर गतः । वाणिज्यार्थं क्रमेणैषा, प्रसूता पुत्रिकां तत: ।।९।। वृद्धि गता च दिवसैर्न चायातश्च तत्पिता । ज्ञापितं वसुमत्याऽस्य, त्वत्पुत्र्युद्वहनोचिता ।।३।। संदिष्टममुनाऽमुष्यै, कन्यां त्वं परिणायये: । लगिष्यन्ति यतोऽत्रैव, मे दिनानि कियन्त्यपि ॥४॥ तयाऽपि मथुरापुर्या, पुत्री सा परिणायिता । आगतः सोऽपि कालेन, तत्र भाव्यनियोगत: ।।५।। जामातृगृह एवास्थान सम्बन्धं विवेद स: । प्रावृट्कालश्च तत्रास्य, समेतस्तिष्ठतस्तथा ॥६॥ जातश्च दिवस: कैश्चित्तस्यालापादिपूर्वक: । दुहिला सह सम्बन्धः, परदारानिवृत्ततः ॥७॥ वर्षावृत्तौ स्वकं धाम, जगामावसरे प्रियाम् । अपृच्छत् क्व त्वया पुत्री, प्रदत्ता ? साऽपि साञ्जसम् ।।८।। अवोचन्मथुरापुर्या, तत आनायि तामसौ । स्वभुक्तां यावदद्राक्षीद्गतस्तावद्विलक्षताम् ।।९।। साऽपि तं पितरं | ज्ञात्वा, लज्जयाऽन्तः प्रविश्य च । शीघ्रमुबन्धनं कृत्वा, प्राणत्यागमथाचरत् ।।१०।। गाढानुपातज्वलनज्वालाऽऽलीलीढमानस: । सूरीणामन्तिके KB दीक्षां, सद्यो जग्राह तत्पिता ॥१। अन्यद्वा वणिक्सुतोदाहरणमुपदेयते एकस्मिन् ग्रामे देवानन्दनामा वणिक् प्रतिवसति स्म, तस्य पत्नी गुणवत्यभिधाना, तत्पुत्री सुन्दरी, सा च ग्रामान्तरवास्तव्येन यशोनन्दनामधेयेन ॥१३७॥ For Persona & Private Use Only Jain Education international Page #161 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥१३८॥ कुलपुत्रकेण परिणीता, क्रमेण चास्या उदपादि नन्दाभिधः पुत्रो, गतो वृद्धिमुपारुढो यौवनं च परिणायितः पितृभ्याम् अन्यदा च मरणपर्यवसानतया जीवलोकस्य मृतस्तत्पिता यशोनन्दः, सा च सुन्दरी तन्माता जाता दुश्चारिणी, ज्ञाता च नन्दपल्या कथितं च नन्दस्य यथा त्वन्माता न शोभना, न चासौ तद्वचनमनुमन्यते, अन्यदा च रजन्यामेकदेवकुले सा सुन्दरी केनचिद्विटेन सह दत्तसङ्केता तस्यैकाग्रमनं प्रतीक्षमाणा यावत्तिष्ठति स्म तावत्तत्पुत्रो नन्दोऽपि केषाञ्चित्खिड्गप्रायाणां पुरुषाणां मिलितस्तस्यैव देवकुलस्य द्वारभूमिमाजगाम, ते च पुरुषाः कथञ्चित्तन्मध्यप्रविष्टास्तामेकाकिनीं विलोक्य ताम्बूलादिदानपूर्वं प्रार्थितवन्तः क्रमेण तया सह सर्वेऽपि रमित्वा कियत्याऽपि वेलया बहिर्निर्गत्य तमेव नन्दं प्रवेशितवन्तः, सोऽपि घोरान्धकारे तामजानानश्चिरं रन्त्वा कथञ्चिदात्मीयवस्त्रबुद्ध्या तदीयाम्बरमेव परिधाय ततो निर्गत्य च स्वगृहमाययौ, प्रभातप्रायायां च रजन्यां स्वजननीवस्त्रसंवीतशरीरः स्वभार्यया पृष्ट उपालब्धश्च पाप ! किमेतदाचरितं ?, जनन्यैव सह क्वापि नोषितो रात्रौ ? न ह्यन्यथा वस्त्रपरावृत्तिसंभवः, ततः सोऽपि दत्तोपयोगः सत्यमिदमिति विज्ञाय गाढपश्चात्तापदहनदह्यमानमानसो निर्विण्णकामभोगस्तथाविधाचार्यसमीपे प्रवव्राज । परदारानिवृत्तवृत्तीनां सत्त्वानामेवमिहलोक एव दोषान् विभाव्य विवेकिभिस्तन्निवृत्तैरेवासितव्यमित्युपदेशपरः सर्वकथानकभावार्थ इति गाथार्थः ॥ ५१ ॥ व्याख्यातं दोषद्वारम्, अधुनाऽवसरागतं गुणद्वारमुच्यते परपुरिसवज्जणाओ, इह परलोए य लहइ क्ल्लाणं । एत्य सुभद्दा सीया महासई दोण्णि दिट्टंता ॥ ५२ ॥ परपुरुषः - स्वभर्तुरन्यस्तस्य वर्जनं रागबुद्ध्या त्यागस्तस्मात्स्त्रीति गम्यते, किमित्याह- 'इह' अत्र भवे 'परलोक च' अन्यजन्मनि 'लभते' प्राप्नोति ‘कल्याणं' शिवं, ‘अत्र' अस्मिन्नर्थे सुभद्रा शीता च द्वे अपि कथम्भूते ? इत्याह- 'महासइ' त्ति महासत्यौ 'दोण्णि' त्ति द्वो 'दिवंत' त्ति दृष्टान्तौ निदर्शने इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकाभ्यामवसेयस्ते चेमे गुणद्वार गा. ५२ इहैव भारते क्षेत्रे दक्षिणार्द्धमध्यमखण्डालङ्कारभूतोऽस्त्यङ्गा नाम जनपदः, तत्र चम्पा नाम नगरी जितशत्रुनराधिपस्य राजधानी, तस्यां चोपलब्धजिनाभिहितनिखिलजीवादितत्त्वोऽस्थिमज्जाप्रेमानुरागरक्ततया देवादिभिरपि जिनशासनाक्षोभ्यसत्त्वो दीनानाथादिदानोपभोगयोग्योपार्जितप्रचुरवित्तो जिनदत्तो नाम श्रावकः प्रतिवसति स्म, तस्य चानुरूपादिगुणसमुदया दयादानादिविशिष्टधर्मानुष्ठानानुशालिनी जिनदासी नाम भार्या, तयोश्च जन्मान्तरोपात्तपुण्योदयानुरूपमिहलौकिकं पञ्चप्रकारं विषयसुखमनाबाधितधर्ममार्गमनुभवतोः कालक्रमेणोदपादि सन्निहितसकलगामिभद्रा सुभद्रा नाम कन्या, ९॥ १३८ ॥ For Personal & Private Use Only Jain Education international www.janbrary.org Page #162 -------------------------------------------------------------------------- ________________ नवपद- सा च शुक्लपक्षप्रतिपच्चन्द्रलेखेव प्रतिदिवसोपचीयमाननिखिलदेहावयवा समुपात्तोदात्तकलाकलापा च प्रथमे वयसि वर्तमाना कदाचिदवलोकिता KA वृत्ति:मू.देव. तत्रैव प्रयोजनवशादागतेन शाक्यभिक्षूपासकपुत्रेण बुद्धदासेन, विस्मयस्मेरचक्षुश्च चिरं निरीक्ष्य तस्यां संजातगाढानुरागो गृहं गत्वा तद्वरणबुद्ध्या वृ. यशो K जिनदत्तपार्श्वे निजकपुरुषान् प्रेषयामास, जिनदत्तोऽपि तानुचितप्रतिपत्त्या सन्मान्याप्राक्षीदागमनकार्य, तेऽपि च कथितवन्त: सर्वं, ततो जिनदत्तोऽवादीत्॥१३९॥ Kउचितमेवेदं, केवलमन्यधार्मिको ह्ययमतो न ददाम्यहमात्मपुत्रिकाममुष्य, ततो गत्वा तै: कथितं श्रेष्ठिवचनं बुद्धदासस्य, सोऽपि तदनुरागविह्वलितमानसो व्यचिन्तयत्-कथं पुनरेषा मया लभ्या ?, हुं ज्ञातं-करोमि कपटश्रावकत्वं, शिक्षयामि तेषां सामाचारीमिति परिभाव्य गतः साधुसमीपम्, अभिवन्द्य च भणितवान्-भोः ! भोः साधवः ! अहं भवभयत्रस्तो भवतस्त्राणमाश्रितः स्वधर्मरक्षया यूयं तन्मां रक्षत रक्षत, तैरपि तद्भावमपरिज्ञायोपदिष्टो यतिधर्मः, तेनोक्तं-नाहमेनं कर्तुं समर्थो, गृहस्थावस्थोचितमेव मे किमपि धर्मस्वरूपं वदत, ततस्तै: श्रावकधर्म उपदिष्टो, गृहीतस्तेनापि पूर्व कपटवृत्त्या पश्चादनवरतश्रवणेन भावसारं, कथितं च गुरुपरतो यथा-कन्यानिमित्तमेवायं, मया धर्मोऽनुशीलितः । साम्प्रतं भावतोऽप्येष, प्रतिपन्नो यथोदितः ।।१।। तत: पञ्चाणुव्रतसप्तशिक्षाव्रतरूपं धर्ममङ्गीकृत्य गुरुमूले जातो विशिष्टश्रावकः, कारयामास सततं जिनभवनेषु स्नात्रयात्राद्युत्सवपरम्परां, | प्रतिलाभितवान् प्राशुकैषणीयाहारादिना जैनसाधुवर्ग, प्रस्तावानुरूपं प्रवर्त्तते स्मान्येष्वपि साधर्मिकवात्सल्यादिकृत्येषु, ततो जिनदत्तोऽपि कालक्रमेण तं तथापरिणतश्रावकधर्म विज्ञाय दत्तवान् स्वदुहितरं तस्मै, महाविभूत्या च विशिष्टलग्नादौ कारितवान् पाणिग्रहणं-क्रमेण चासौ कतिचिद्दिनानि तत्रैव तया सह सद्भावसारं कामभोगसुखमनुभवन्नासाञ्चक्रे, अन्यदा च भणितो रहसि श्वशुरको जामात्रा-तात ! मुच्यतामियमात्मपुत्री येनागच्छति श्वशुरकुलं, जिनदत्त उवाच-पुत्र ! युक्तमेवैतत्कुलस्त्रीणां यत् श्वशुरकुले निवसनं, केवलमतिप्रबलो मिथ्यात्वविषयविकारः प्राणिनां, अनेन हृत्पूरकेणेवाघूर्णिता न चेतयन्ति कृत्याकृत्यविभागं न विदन्ति भाष्याभाष्यस्वरूपं न पर्यालोचयन्ति स्वपरयोर्गुणदोषनिमित्तं, ततश्च यथा कथञ्चित्प्रवर्त्तन्ते | परपरिवादेषु कुर्वन्त्यलीकालजालप्रदानानि प्रच्छादयन्ति प्रकटानपि सतः सुशीलतादिगुणविस्तरान्, एवं च स्थिते गाढमिथ्यात्वावष्टब्धस्वभावभवत्पित्रादिजनमध्ये KHदु:खमवस्थानमाकलयामि स्वपुत्र्याः, तेनोक्तं-तात ! पृथकस्थाने सुखेन धारयिष्यामीति मा विचित्तो भूः, तत: श्वशुरेणोदितं-यद्येवं कुरु यथासमीहितं, KB कित्वाऽऽत्मा रक्षणीयो दुष्टकषायवेतालेभ्यः, पालनीयं महाप्रयत्नेन जिनधर्मप्राप्तिधनं कुबोधचरटेभ्यो, यतो दुष्प्रापमेतदतीव संसारे, तथाहि-प्राप्यन्ते ॥१३९॥ | पुत्र ! अनेकशो महाजनपूज्या: सौराज्यसम्पदो लभ्यन्ते यथाऽभिलषितपरिपूरिताशा वैमानिकादिदेवावकाशा:, न पुनरासाद्यते विशिष्टस्वर्गापवर्गसंसर्गहेतुरयं Jain Educa t ional For Personal Private Use Only ____wwecorary.org Page #163 -------------------------------------------------------------------------- ________________ रयम् नवपदवत्तिम.देव व. यशो ॥१४०॥ वदनैषीत् तावात श्वेतभिक्षुानचितः, त्वमापा ज्वलति शीलं न भवायदगृहममा जिनपतिप्रतिपादितो महाधर्म इत्येवमनुशिष्यैनं स्वपुत्रीं चाहूय-पुत्रि ! गन्तव्यमिदानीं भवत्याः श्वशुरकुले, तत्र च मिथ्यात्वबहल: खलु त्वदीय: सुभद्रोदाह श्वशुरकुललोकः, ततश्च तथा २ चेष्टितव्यं यथा नायाति प्रवचनमालिन्यं नोपहास्यतामुपैति जिनधर्मो नाङ्गीकरोति मिथ्यात्वमेष ते भर्तेत्यादि | शिक्षयित्वा द्वयमप्युचितप्रतिपत्तिकरणपूर्वं व्यसर्जयत्, गतेन च स्वस्थानं बुद्धदासेन पृथगावासेन स्थापिता सुभद्रा, सा चानुदिवसं जिनभवनगमनपूजाचैत्यवन्दनयत्युपासनप्रतिलाभनास्वाध्यायकरणधर्मध्यानासेवनादिसद्धर्मव्यापारपरायणा ‘भर्तृदेवता: कुलस्त्रिय' इति नीतिवाक्यमनुस्मरन्ती च परमान्त:प्रीत्या सर्वस्थानेषु तच्चित्तमनुवर्तमाना यावत् दिनानि कानिचिदनैषीत् तावत्तदीयश्वश्रूभ्रातृजायादिवर्गो वैधर्म्यमत्सरेण तद्भर्तुः पुरतो भणितुं प्रवृत्तो-यथेयं न सुशीला त्वन्महिला, यतो देववन्दनव्याजेन जिनालयेषु गत्वा तिष्ठति श्वेतभिक्षुभि: सहालापादिपरा चिरं कालं, तेऽपि चागच्छन्त्यनवरतमस्या वेश्मनि भिक्षादिव्याजेन तिष्ठन्ति महती वेलां, न चायमतिसंघर्षों विमलशीलशालिनामुचितः, त्वमपि मूढो यो निजकुलक्रमसमागतं बुद्धधर्ममुत्सृज्य KA भार्याऽनुवृत्त्या श्वेताम्बरधर्ममाश्रितः, तत: स तद्वचनमलीकं मन्यमानोऽभ्यधात्, “अपि चलति मेरुचूला ज्वलति ज्वलनो जलेऽप्यविश्रान्तम् । न त्वस्या: संभाव्यः, शीलभंशो महासत्याः ।।१।। येऽपि च महाव्रतं धारयन्ति सितवाससोऽतिभवभीताः । तेषामपि यदि शीलं न भवेत् कस्यापरस्य स्यात् ? ॥२॥ देवगृहे यच्च चिरं तिष्ठत्येषा न सोऽप्युपालम्भ: । यतयस्तत्र व्याख्यां कुर्वन्ति शृणोति सा च यतः ।।३।। आयान्ति यद्गृहममी भिक्षादिनिमित्तमस्तपापचयाः । स्वानुग्रहेच्छया तन्मयैव ते नित्यमाहूताः ।।४।। जिनधर्ममपि न भार्यानुवृत्त्याऽहं स्वीकृतवान्, किन्तु तापच्छेदकषशुद्धतामस्यावलोक्येत्यादिवचनैर्निर्लोठितो विलक्षीभूय स्थितः, केवलं तच्छिद्रान्वेषणपरो बभूव, अन्यदा च मासक्षमणपारणके समायात एकस्तपस्वी तद्गृहं, तदक्षिण च पवनप्रेरितः प्रविष्टस्तृणावयवो, न चाप्रतिकर्मशरीरतया तमसावपनीतवान्, सुभद्रा च महाभक्त्या तद्भिक्षादानायोत्थिताऽवलोक्य । जलप्लवप्लावितमेकं तदक्षि सूक्ष्मेक्षिकया पश्यन्त्यद्राक्षीन्नयनैकप्रदेशावलग्नं तत्तृणं, मा भूनिष्पतिकर्मतनोर्मुनेरेतदक्षिविघातायेति चिन्तयन्त्येव जिह्वाग्रेण । यावदपनीतवती तत्तावत्तदीयललाटतिलक: संक्रान्त: साधुभालतले, अनाभोगयोगतश्च न लक्षितस्तया निर्गतश्च साधुः दृष्टस्तदीयस्वस्रा ननन्द्रा चल तिलकभूषितललाटपट्टः, तत आहूय बुद्धदासं संदर्य च तं मुनि भणितवत्यौ-किमिदानीमुत्तरं करोषि ?, ततोऽसावचिन्तयत्-किमेतदसंभाव्यमालोक्यते?, अथवा तत् नास्ति संविधानं यत्संसारे न संभवति, अत एव च नीतावुक्तम्-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥ तस्मात्किमसंभाव्यमिति प्रतनुरागस्तदुपरि जातो विपरिणतश्च मनाग् धर्मात्, ज्ञातश्चायमर्थः a tional कान्तः साधुमाल दशावलग्नं तत्तृणं, मा भावान, सुभद्रा च महाभव Jain Educ For Personal Private Use Only ww & brary.org Page #164 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १४१ ॥ कथञ्चित्सुभद्रया, चिन्तितं च-न सुन्दरमापतितमेतद् यन्मन्निमित्तेन भगवच्छासनस्य मालिन्यमजनि, तत्कथमपनेतव्यमिदं ?, न चानपनीतेऽस्मिन्नाजन्म | मम धृतिर्भविष्यति, तत्करोमि साकारानशनेन शासनदेवताप्रसादनाय कायोत्सर्गमितिविचिन्त्य विधायोपवासं सन्ध्यासमये रचितविशिष्टजिनप्रतिमापूजा स्थिता शासनदेवताऽऽराधनाय कायोत्सर्गेण, गृहीतवती च चेतस्यभिग्रहं यदि ममायमभिलषितार्थो न सेत्स्यति तदा न पारणीयः कायोत्सर्गः, अङ्गीकृतोऽयमेव च मया चरमोऽनशनविधिः, एवं च कृतनिश्चया यावत्कियतीमपि रात्रिं निर्गमितवती तावत्तदीयढसत्त्वताऽऽकम्पिता स्वशरीरप्रभाजालेन दशापि दिशः समुद्योतयन्ती समायाता शासनादेवता -श्राविके । किं ते प्रियं करोमीति वदन्ती, ततोऽसावपि समुत्सारितकायोत्सर्गा व्यजिज्ञपत्जिनशासनापवादो यथाऽयमपयात्यकारणायातः । कुरु मे तथा प्रसादं सत्यं यदि जिनमते भक्ता ॥ १ ॥ देवता बभाषे -श्राविके ! अत्रार्थे चित्तखेदं मा कार्षीः, तथा करोमि यथा प्रातरेव शासनोन्नतिर्भवति, अद्य रजन्यवसाने चम्पापुर्याश्चतस्रोऽपि प्रतोत्यस्तावन्नोद्धरिष्यन्ति यावत्त्वया चालनीव्यव - स्थापितोदकच्छटाभिर्नाच्छोटिताः, न च त्वया यावदन्याः स्त्रियो न गतास्तावत्तत्र गन्तव्यमित्युक्त्वा तिरोदधे देवता, सुभद्राऽपि स्वाध्यायविनोदेन यावद्रात्रिशेषमतिवाहयन्त्यास्ते स्म तावदुचितसमये समुत्थाय प्रतोलीद्वारपालैरुद्घाटयितुमारब्धाः प्रतोल्यो, नोद्घटिताः, मिलितः प्रचुरो लोकः, परम्परया व्यज्ञायि जितशत्रुनरपतिना, समागतः स्वयं, तेनापि न कथञ्चित्पारिता उद्घाटयितुं, ततो धूपकडुच्छुकहस्तः सर्वतः सुगन्धिपुष्पफलविलेपनादिमिश्रं बलि प्रक्षेप्य समं सकललोकेनोद्घोषणां चक्रे योऽत्र कश्चिद्देवो दानवो वा स सकललोकस्यैवमाद्यतप्रणामपरस्य भूत्वा प्रसादपरस्तथा करोतु यथोद्घटन्ते प्रतोल्यो, विचरति स्वेच्छया द्विपदचतुष्पदादिवर्ग:, ततो गगनमण्डलमध्यवर्त्तिनी शासनदेवता नगर्या उपरि व्यवस्थिताऽब्रवीद् यथा यदि महासती काचिच्चालनीव्यवस्थापितोदकेन वारत्रयमाच्छोटयिष्यति तदोद्घटिष्यन्ते प्रतोल्यः, ततः सर्वोऽपि लोक: स्वस्वमहेला व्यापारितवान्, न कस्याश्चिच्चालिन्यामुदकमतिष्ठत्, ततश्च बह्वीषु तत्र हलबोले विगुप्तासु स्त्रीषु सुभद्रा श्वशुरादिलोकमवदत्, यथा-यदि युष्मदनुमतिर्भवति तदाऽहमप्यात्मानं परीक्षयामि ततः श्वश्रूननन्द्रादिभिरभिहितं तूष्णीं तिष्ठ, दृष्टं महासतीत्वं त्वदीयं, बुद्धदासेनोक्तम्- को दोषा ?, यद्यपि नोद्घाटयिष्यति तथाऽप्यन्याभिः समा भविष्यति, ततो भर्तुरनुमत्या तिस्रो वाराः कृतार्हन्नमस्कारपाठा करे धृत्वा चालनीमुदकं प्रक्षेपितवती, स्थितं च तत्तस्यां ततः पुरतो वाद्यमानघनातोद्यविस्तरा सकलनगरीलोकेन परिवारिता परमानन्दनिर्भरेण समेता निजकभर्त्रा गता पूर्वप्रतोलीम्, अत्रान्तरे विलोक्यासंभाव्यजलपरिपूर्णचालनीहस्तां महासती राजा स्वयमभ्युत्थितः सम्मुखीभूय विरचिताञ्जलिपुटोऽवदत्एह्येहि महासति ! विधेहि लोकस्यास्य बन्धमोक्षम्, | ॥ १४१ ॥ For Personal & Private Use Only Jain Education international brary.org Page #165 -------------------------------------------------------------------------- ________________ उद्घाटय प्रतोली, साऽपि पञ्चनमस्कारोच्चारणपूर्व तिस्रो वारा आच्छोट्य चालन्युदकेन कपाटे चीत्काररवबधिरितदिगन्तरे झगित्येवोद्घाटितवती, नवपद सीता वृत्तिमू देव. कौतुकागतसिद्धगान्धर्वादिलोकनिवहेन मुमुचे तदुपरि पञ्चवर्णकुसुमवृष्टिः, उदघुष्टं च गगनाङ्गणवर्त्तिना देवनिवहेन-अहो ! महासत्या: शीलमाहात्म्यं, दृष्टान्तः वृ. यशो जयतु च सर्वज्ञशासनं यत्र स्थितानामबलानामप्येवं विस्मापितसुरासुरनरसमूहं चरितम्, आनन्दितश्च सकलनगरीजनसमन्वितो राजा, चिन्तितवांश्च॥१४२॥ | धन्योऽहं सर्वथा यस्य पुर्यामेवंविधा महासत्यः, तुष्टेन च प्रदाय सर्वाङ्गीणाभरणवस्त्राणि नीता दक्षिणां प्रतोली, तामुद्घाट्य पुन: पश्चिमप्रतोली, Ka पश्चादुत्तरप्रतोली, तस्यां च याऽन्या महासती मया समा सा इमामुद्घाटयिष्यतीत्यभिधाय स्थिता, अद्यापि चोत्तरप्रतोली तथैव पिहिता वर्तते चम्पायामिति जनप्रवादः, ततोऽनुगम्यमाना नागरिकजनप्रवादसमन्वितेन राज्ञा वर्ण्यमाना स्वजनपरिजनाद्यैः पठ्यमाना भट्टादिभिर्गीयमाना नारीजनमङ्गलगीतैर्गता | जिनभवनं, कृतवती भावसारं तत्र जिनबिम्बपूजा, याता गुरुसमीपं, विहितवती विनयप्रतिपत्ति द्वादशावर्त्तवन्दनेन तेषां, तत्रैव चाभिवन्द्य समस्तसद्धं दीनादिभ्यः प्रयच्छन्ती महादानं जिनशासनमाहात्म्यमेतदिति ख्यापयन्ती पदे २ समाययौ स्वगृहं, प्रणम्य तच्चरणयुगलं गता: स्वस्थानानि नरपतिप्रभृतयो हष्टतुष्टाः, केवलं मषीकूर्चक एव दत्त: श्वश्रूननन्द्रादिमुखेषु, तद्भर्त्ताप्यागत्योक्तवान्-असहिष्णुजनवचोभि: परिभूता यन्महासति ! मया त्वम् । मनसाऽपि क्षमणीयं तत्सर्वं सुरनराराध्ये ! ।।१।। सम्यक्त्वगुणो यादृक् तवोज्ज्वलो विमलशीलसंपन्न: । तादृक्कुतोऽन्यनारीजनस्य ? सत्यं सुभद्राऽसि ।।२।। सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ।।३।। इत्यभिधाय स्थितवत्यस्मिन्नूचे सुभद्रया-कान्त ! । मत्पित्रा यद्भणितं तत्स्मर मा तरलहृदयो भूः ।।४।। एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभ; धर्मपरा A सोत्तमान् भोगान् ।।५।। परलोके च स्वर्ग जगाम तस्मिंश्च दिव्यदेवर्द्धिम् । अनुभूय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥६।। इति समाप्तं सुभद्राऽऽख्यानकम् ।। सम्पति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि किञ्चिलिख्यते यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघृक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र स्वेच्छया विचरन् अज्ञातचर्ययैव विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधान-8॥१४२॥ खड्गविद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य शम्बूकस्य शिराश्चिच्छेद, तदीयजननी च चन्द्रनखा रावणभगिनी समतिक्रान्तानि मदीयपुत्रस्य 8 ४४003088088899 Sain Educ a tional For Personal & Private Use Only Plbrary.org Page #166 -------------------------------------------------------------------------- ________________ नवपद K विद्यां साधयतो द्वादश वर्षाणि सिद्धप्राया सेदानीं भविष्यति तत् यामि तद्योग्यं किमपि पानभोजनाद्यादाय तत्पार्थमिति चिन्तयन्ती तथैव तं प्रदेशमागता, वतिम देव ददर्श भूमौ लुठन्तं शम्बूकमस्तकं, हा ! केन मम पुत्रस्यैवं विलसितमिति चितयन्ती मुमूर्छ क्षणं, लब्धचेतना च प्रलप्य बहुप्रकारं येन मम वृ. यशो | पुत्रस्येयमवस्था विहिता तं यदीह परिभ्रमन्ती पश्यामि तदा तत्पिशितेन वितरामि कालबलिमिति प्रतिपादयन्ती गगनतलमुत्पतिता ददर्श रामलक्ष्मणौ | ॥१४३॥ सीतासमन्वितौ, तद्रूपावलोकनाक्षिप्तचित्ता च विसस्मार पुत्रशोक, विद्याबलविहितदिव्यकन्यारूपा च समागत्य तदन्तिकमनेकप्रकार-चाटुकर्मभिर्युवयोर्मध्यादेक: कोऽपि मामुद्वहत्विति पुन: २ प्रार्थयन्ती ताभ्यां गुर्वदत्तां कन्यामावां नेच्छाव इति प्रतिपायदद्भयामस्वीकृता तयोरुपरि गाढप्रद्वेषमुपागता, तद्दष्टिमार्गाद्दीनवदना तथैवापसृत्याऽऽत्मानं विलिख्य कक्षोरुस्तनादिदेशेषु कररुहेर्गता रुदन्ती स्वभर्तृसमीपं, कथितवती, यथा-विनाश्य मम पुत्र केनचिदरण्यवर्त्तिना पुरुषद्वयनैकरामासहायेन | पापकर्मणा गृहीतं तत्सिद्धप्रायं सूर्यहासखड्गरत्नं, मां च रुदन्तीमेकाकिनीमवलोक्यानिच्छन्तीमपि बलान्निजोत्सङ्गे विनिवेश्यानेकविधसकामोक्तिभिः | प्रार्थितवन्तौ, तथाऽपि यावन्नेष्टौ मया तावदहं दशनखक्षतैः प्रापितेदमवस्थान्तरं ताभ्यां, ततो रुष्ट: खरदूषणो रावणस्य दूतमनुप्रेष्य सबलवाहनस्तन्मारणार्थमनुप्राप्तो | दण्डकारण्यं, दृष्ट्वा च तत्सैन्यमागच्छन्नभसा भयभीतया सीतया कथितं रामलक्ष्मणयोः, रामेणापि लक्ष्मण ! सैष कन्याव्यतिकर इति प्रजल्पता निवेशिता कालपृष्ठधनुषि करालद्दष्टिः, लक्ष्मणस्त्वाह-प्रात: ! किमस्योपरि भवत: समरसंरम्भेण ?, तिष्ठरसत्वं सीतां रक्षन्, अहमेव त्वत्प्रसादेन ] निर्जित्यैतत्सैन्यमागच्छामि, केवलं प्रचुरवैरिवेष्टितो यद्यहं सिंहनादं विदध्यां तदा शीघ्रं भवता समागन्तव्यमित्यभिधाय गतो लक्ष्मणकुमारः, कालपृष्ठधनुर्दण्डमारोप्य र प्रवृत्तस्तेन सह योद्धु, अत्रान्तरे खरदूषणप्रहितदूतेनोत्साहितो रावणोऽपि पुष्पकविमानारूढः समागच्छन् भवितव्यतानियोगेन ददर्श सीतां, जातानुरागश्च विद्याबलावलोकितसिंहनादसङ्केतादिश्चकार रामव्यामोहनाय पञ्चाननशब्दं, तच्छ्रवणोपजातगाढकोपश्च रामदेव:-सुन्दरि ! त्वया तावदिहैव जटायुपक्षिद्वितीयया स्थेयं यावदहं प्रतिपक्षसैन्यमपाकृत्यागच्छमीति संस्थाप्य वैदेहीं चचाल तदभिमुखं, रावणस्तु विज्ञाय तं गतं वेगेनागत्यारोपयामास पुष्पकविमाने करुणस्वरं वदन्ती, प्रस्थितश्च गगनमार्गेण, सीता तु हा राम ! रक्ष रक्ष मामपह्रियमाणामनेन केनापि, लक्ष्मण ! समागच्छ २ शीघ्रं, पश्चादागतोऽपि कि करिष्यसि दूरदेशनीतायां मयि?, जटायो ! त्वं च किमुपेक्षसे मामनेन नीयमानां?, स्वामिना विपक्षविजयाय गच्छता त्वं द्वितीयो मम दर्शित इत्यादि प्रलपन्ती यावत्कियन्तमपि देशविभागं निनाय तावदुत्थाय जटायुपक्षिणा गाढं चञ्चुप्रहारेण: प्रहर्तुमारेभे रावणः, तेन कुपितेन चन्द्रहासखड्गप्रहारेण ॥१४३ K विलूनपक्षद्वय: पातित: पृथिव्यामसौ, स्वयं च स्वीकृत्य जनकतनयां पुष्पकविमानेन गतो लङ्कापुर्या, इतश्च रामो यावल्लक्ष्मणसमीपं गतस्तावत्तेनोक्तं-KSH Jain Educatie Taboral For Personal & Private Use Only www xbrary.org Page #167 -------------------------------------------------------------------------- ________________ नवपद सीतामेकाकिनी मुक्त्वा किंनिमित्तं समागत: ?, स आह-सिंहनादं ते श्रुत्वा साहाय्यहेतवे, लक्ष्मणेनोक्तं-हा भ्रात: ! छलितस्त्वं केनापि, नूनमपहता सीताहवृत्तिम देव. वैदेही, तद्गच्छ तूर्णम्, इत्यभिहितो यावद्व्यावृत्य गतस्तं प्रदेशं तावत्तं सीताशून्यमालोक्य कतिचित्पदान्यग्रतो गत्वा कण्ठगतप्राणं जटायुं दृष्ट्वा | ष्टान्तः वृ. यशो नूनमस्मद्वैरेण केनचिदमु हत्वा नीता सीतेति विचिन्त्य तस्य नमस्कारप्रत्याख्यानप्रदानपुरस्सरं निर्यामणां कृत्वा सीतामन्वेष्टुं प्रवृत्तः, जटायुश्च तद्दत्तनमस्काराद्यनुभावेन ॥१४४॥ माहेन्द्रकल्पे प्रधानदेवो जातो, रामदेवश्च प्रयत्नविहिततदन्वेषणोऽपि न यावत्तामीक्षांचक्रे तावत्क्षणं मुमूर्च्छ क्षणं विललाप क्षणं विचचार क्षणं वनदेवता KI उपालेभे, अत्रान्तरे समागतो विनाश्य खरदूषणं लक्ष्मणो विराधिताभिधानखचरद्वितीयस्तं प्रदेशं, ददर्शोन्मत्तमिवेतस्ततो विचरन्तं रामं, बभाण च-प्रात: ? किमेवमितरलोकेनेव चेष्टितुमारब्धं भवता ?, योषिज्जनोचितमपहाय शोकं कार्यसारैर्भूयतां, ततस्तद्वचनाश्वासितो मनाग विगतशोको विराधितमुखं निरीक्ष्य कोऽयमित्यपृच्छत्-लक्ष्मणेनोक्तं-तात ! चन्द्रोदरखचरसुतो विराधिताख्य: समागतोऽयं मे । साहाय्यार्थ खरदूषणेन सह समरसंरम्भे ।।१।। खरदूषणे च निहते हतविप्रहतीकृते च तत्सैन्ये । त्वदर्शनार्थमागमदयं मया सार्द्धमतिभक्त: ।।२।। ततो रामेण सीतापहारे जटायुमरणे च निवेदिते लक्ष्मणस्य विराधितेनोक्तं-ममैव दीयतामादेशो येनाहमेव करोमि सीतावार्तोपलम्भं, केवलमिदानी खरदूषणे विनाशिते यदि तदीयराजधानी पाताललङ्कापुरी समधिष्ठीयते तत: सुन्दरं भवति, तद्गम्यतां तावत्तत्र, तदनन्तरं गता: सर्वे नभसा तत्र, गृहीता सा नगरी, त्रासितस्तदधिपति: खरदूषणपुत्र: सुन्दनामा गतो रावणसमीपम्, इतश्च किंकिन्ध्यभिधानपुरे साहसगतिनामक: खचर एक: सुग्रीवरूपधारी कामयते तत्प्रियां तारां, सा च न जानाति तयोर्विशेषमिति मन्त्रिमण्डलस्याग्रे कथयति, तेन द्वावपि किंकिन्धिपुराद्वहिः क्षिप्तौ, सत्यसुग्रीवश्च युद्धेन न तं जेतुं शक्नोति, तत: कदाचित्कुतोऽप्यवगम्य खरदूषणादिमरणवार्ता समं निजमन्त्रिणा जम्बवन्तेन समाजगाम रामसमीपं, तत्र कृता प्रतिज्ञा-यदि मद्भार्यां तारामलीकसुग्रीवान्मोचयसि तदाऽहं त्वत्प्रियाया: सीतायाः सप्ताहाभ्यन्तरे वार्तामानयामि, यदि चैतन्न करोमि तदा ज्वालाकलापदुरालोके ज्वलने प्रविशामि, तच्चाकर्ण्य रामदेव एवमस्त्विति प्रतिपाद्य समं लक्ष्मणेन किंकिन्धिपुरे गत्वा बो(यो)धयामास सह साहसगतिना सुग्रीवं न चालक्षितयोयुध्यमानयो रामदेवेन कश्चित्साहसगतिः कश्चित्सुग्रीवः, ततस्तस्य पश्यत एव विच्छायित: सुग्रीवोऽनेन कथं कथमपि, ततश्च्युतः समागतो रामान्टिकं, रामेणापि द्वितीयवारं योधयित्वा त्रासिता तस्यालीकसुग्रीवस्य तन्निबन्धनभूता वैतालिनी विद्या, तदपगमे च स्वाभाविकरूपोऽसौ विद्धो बाणेन प्रापितो निधनं, आदेशिनः स्थाने आदेश इव निवेशितस्तत्पदे सुग्रीवः, K॥१४४॥ तदनु रामदेवो गत: स्वस्थानं, सुग्रीव: स्वार्थसिद्धावन्तःपुरप्रविष्टो विस्मृत्य रामोपकारं भोगसुखासक्तचितो न चकार सीतावातॊपलम्भाय यत्नम्, Jain Educa& ematonal For Personal & Private Use Only wwNwHibrary.org | Page #168 -------------------------------------------------------------------------- ________________ वृ. यशो नवपद अन्येधुश्च समागत्य सौमित्रिणा रुक्षवचनैरुपालब्ध: विलक्षवदनः प्रवृत्तः सर्वत: सीतामन्वेष्टुं, कम्बुद्वीपोपलब्धप्रहारविधुररत्नजटिन: सकाशाद्विज्ञातकियव्यतिकरश्च वृत्तिःमू.देव. तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावाभिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु .देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा-कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयतां, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना ॥१४५॥ K नभसा नानाविधान् करुणप्रलापान् कुर्वन्ती सीता मया दृष्टा युष्मन्नामग्रहणपूर्वकप्रलापैः प्रत्यभिज्ञाता च, तेन सह सङ्ग्रामाङ्गीकरणेनारब्धा मोचयितुं, KA रावणेन च मम विहितो विद्यापहारः, अपरव्यतिकरं च नाहं जानामि, रामेणोक्तम्-इतः परमहमेव ज्ञास्यामि, केवलं नयत मां तत्र यत्र क्वापि रावणः, ततो जम्बवन्तेनोक्तं-यद्येनं तर्हि समुत्क्षिप्यतां प्रथममस्मत्प्रत्ययनिमित्तं कोटिशिलां, यत: पुराऽनन्तवीर्यसाधुनाऽतिशायिज्ञानिनेदं कथितमासीत्-य इमामुत्पाटयिष्यति स रावणं हनिष्यति, ततो लक्ष्मणेनोक्तं-दर्शय मे तां, तदनु दर्शिता सा तस्य, उत्क्षिप्ता चानेन जानुनी यावदेषा, समुघुष्टं च देवादिमिर्यथा जयति २ अष्टमो वासुदेवः, तत: सर्वेऽपि गता: किंकिन्धिपुरं, विहितकर्त्तव्यनिश्चयाश्चाऽऽनाय्य हनूमन्तं श्रीपुरनगराद्भणितवन्तो रामदेवं-स्वामिन् ! प्रेष्यतामयं सीताप्रवृत्त्युपलम्भाय लङ्कापुरी प्रति, तत: समर्प्य सीताप्रत्त्युयनिमित्तं स्वाङ्गलीयकं रामः प्रेषयामासैनं, प्राप्तश्चानेकवृत्तान्तान् मार्ग एव कुर्वन् क्रमेणासौ सपरिकरस्तां पुरी, तबहिस्ताच्च साल्यभिधानाया अङ्गारकजनन्या विद्याकृतप्राकारेण स्खलितबलस्तं पातयित्वा DA पार्णिप्रहारेण रणोद्यतां च साली विनाश्य मुखात्प्रभृतिसकलशरीरद्विधाकरणेन तदीयस्य पत्युर्वज्रमुखस्य छित्त्वा सङ्ग्रामे शीर्ष प्रविवेश लङ्कापुरी, तन्मध्येप्रविष्ट: प्रथमं गतो बिभीषणगृहं, भाणितवांश्च तन्मुखेन रावणं-विमुञ्च वैदेहीमन्यथा न ते रामाज्जीवितमस्तीति, स्वयं च जगाम रावणोद्यानं, ददर्श तत्र विषवल्लीभिरिव महौषधी दशास्यनियुक्तत्रिजटाप्रभुतिराक्षसीभि: परिवारितां सीतां, कृतप्रणाम: समर्पयामास तस्या रामनामाकं मुद्रारत्नं, तत: संस्थाप्य कथंकथमपि रुदतीमेनां निर्वाप्य प्रियसंदेशैः पूर्णप्रतिज्ञा भोजयित्वा कथञ्चिद्वभाणासौ-समागच्छ महासति ! इदानी नयामि त्वां निजस्कन्धारोपितां रामसमीपं, सीतयोदितं-वत्स ! नाहं परपुरुषाङ्गस्पर्शमपीच्छामि किं पुन. स्कन्धाधिरोहणं, तवज त्वं शीघ्रं, किंच-यदि त्वामवागतं राक्षसेश्वरो ज्ञास्यति तदाऽपरं किमपि विनं करिष्यति, तस्मादिदं मदीयचूडारत्नमादाय मद्दयितप्रत्यायनार्थं त्वरितमपसरेत: स्थानात्, ततोऽसावङ्गीकृत्य तच्चूडारत्नं श्रुत्वा च तत्संदेशकानुत्थाय तत: स्थानाद्गत: पद्माभिधं दशवदनस्य प्रधानमुद्यानम्, अत्रान्तरे बिभीषणेन विज्ञप्तो रावण:-भ्रात: ! मुच्यतां परकलत्रमियं वैदेही, न खलु परटारपरिग्रहेण राज्ञां काचित्प्रतापवृद्धि:, केवलमयश:कलङ्क एव, किंच-अत्र पवनञ्जयसूनुर्हनूमानागतो For Personal Private Use Only Page #169 -------------------------------------------------------------------------- ________________ सीता दृष्टान्तः नवपदवृत्तिःमू.देव. व. यशो ॥१४६॥ विद्यते तेन चैवं भाणितमित्यादि यावदाचष्टे बिभीषणस्तावदागत्य मन्दोदर्या कथितो हनुमद्व्यतिकरः, ततो रुष्टेन रावणेन तद्वधार्थ प्रेषितं निजबलं, तदवलोक्य समागच्छद् उन्मूलयामास तद्धननाय हनूमानुद्यानतरून्, निराचकार च तत्प्रहारविधुरं राक्षससैन्यं, तदनु भञ्जन् प्रतोलीकपाटानि टालयन्स प्राकाराट्टालकान् वित्रासयन्ननेकप्रकारान् स्थाने २ राक्षसभटान् उपद्रवन् समस्तामेव नगरी समागत: पवननन्दनो दशवदनास्थानभूमि, दृष्ट्वा चैनं रावणो बभाण स्वभटान्-रे रे ! मारयतैनं वानराधर्म, तत इन्द्रजिन्मेघवाहनाभ्यां तत्पुत्राभ्यां प्रहर्तुमारेभेऽसौ, हस्तलाघवेन छलित्वा बद्धश्च कथञ्चित् नागपाशै: समर्पितश्चानीय स्वपितुः, तेनादिष्ट-सर्वस्यां नगर्यामित्थं बद एव गृहाद्गृहं भ्रमयित्वा स्मशानभूमौ विनाश्यतामेष:, हनुमतोक्तं-किमहं त्वत्पुत्राभ्यां बद्धो येनैवमादिश्यते त्वया ?, त्वत्पित्राऽपि न वद्धुं शक्योऽहं यतः किं पुन: पुत्राभ्यां ? केवलं त्वत्परीक्षार्थमेव मयाऽऽत्मा बन्धितः, स च त्वं परीक्षितो रूक्षभणनैः, इदानीं पश्य मामाकाशमार्गेण व्रजन्तमित्यभिदधदेव बोटयित्वा बृहत्तटत्कारेण नागपाशमुत्पतितस्तमालदलश्यामलं नभस्तलं, भग्नं गाढतरचरणप्रहारेण स्तम्भसहस्रसंकुलं विचित्रमणिभूमिकारमणीयं रावणभवनं, प्रकम्प्य पातिता समस्तनगरी पश्यत एव राक्षससमूहस्य, क्षणान्तरेणादृश्यीभूत: संप्राप्तः सपरिवारो हनुमान् किंकिन्धिपुरं, तत्र सुग्रीवेण सादरमुत्थायालिङ्गितः, आत्मना सह नीतो रामसमीपं, विहितप्रणामो रामदर्शितासने निविश्य समर्प्य चूडारनं निवेदयामास समस्तमेव सीतोदन्तं रावणादिविलसितं च, रामस्तु सलक्ष्मणस्तच्छ्रुत्वा सुग्रीवादिसंमतेनाकालविलम्बं चचाल लङ्कापुरी प्रति हनूमनलादिवानरसैन्यसमन्वितः, प्राप्तः क्षणान्तरेण वेलन्धरगिरिशिखरवर्तिवेलन्धरनगरं, तत्र जित्वा समुद्रराजं विधाय तमेवाग्रे गतो लङ्कासन्नत्रिकूटाचलशिखरवर्तिहंसद्वीपं, तब हंसरथराजं समरे निराकृत्य स्थित: सबलवाहनस्त्वयं, तत्स्थानवर्त्तिनं च विज्ञाय रावण: समं राक्षससैन्येन सङ्ग्रामनिमित्तं प्रस्थितो लङ्कापुरीतः, अत्रान्तरे पादयोर्निपत्य नीतिपक्षपातिना भणितं बिभीषणेन-त्यजस्व कोपं कुलकीर्तिनाशनं, भजस्व धर्म कुलकीर्तिवर्द्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥१।। तत इन्द्रजितोक्तं-बिभीषण ! त्वं वैरिपक्षं समर्थयसे, बिभीषणेनोक्तं-मैवं वोचो, नीतिरेव पुरस्करणीया महापुरुषैः, ततस्तच्छ्रुत्वा समाकृष्य चन्द्रहासखड्गं दशवदनो हन्तुमारब्धो बिभीषणं, सोऽप्यसहनतया समुत्पाट्य स्तम्भमेकं तं प्रति हन्तुं प्रवृत्तः, तत इन्द्रजित्कुम्भकर्णादिभि: कथञ्चित् धृतौ प्रेषितौ स्वं स्वं स्थानं, तदनु बिभीषणोऽभिमानेन निर्गत्य लङ्कापुर्या गतो रामान्तिकं, सन्मानपूर्व संवर्गितो रामेण, पश्चादष्ट दिवसान् यावद्विधाय तत्र द्वीपे भामण्डलादिसकलसैन्यमीलकं रामदेवः समं लक्ष्मणकुमारेण विजययात्राप्रशस्तमुहूर्तेषु सुग्रीवभामण्डलहनूमदादिसैन्यपरिवारितश्चचाल लङ्काभिमुखं, राक्षसनाथोऽपि विज्ञाय तमागच्छन्तं रणरभसजनितगमनोत्साहो निर्जगाम स्वबलकलितो ॥१४६।। Jain Educat enational For Personal & Private Use Only wapalbrary.org Page #170 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१४७॥ लङ्कापुर्याः, अर्द्धपथे द्वयोरपि सैन्ययोरापतितं युद्ध तावद्यावन्महता समरसङ्कट्टेन भामण्डलो मेघवाहनेन सुग्रीव इन्द्रजिता हनूमान् कुम्भकर्णेन पन्नगविद्यया श्री नागपाशैर्बद्धः, तद्न्मोचनार्थं च रामेण भणितो लक्ष्मणः-स्मर्यतां सुलोचनो देवः, ततो लक्ष्मणेन स्मृतमात्रोऽसौ समागत्य सिंहनादविद्यां गारुडविद्यां विद्युद्वदनाभिधानं ॐ गजं च लक्ष्मीधरस्य ददौ, रामदेवस्य त्वमोघे दिव्यहलमुशलप्रहरणे, तद्व्योश्च दिव्यशस्त्रपरिपूर्णौ द्वौ रथौ, पावनवारुणाग्नेयशस्त्राणि च युद्धजयहेतूनि ? समर्पयामास, स्वयं च तद्नुमत्या गतः सुर: स्वस्थानं, रामलक्ष्मणौ तु तावेव रथावारुह्याजग्मतुः सङ्ग्रामभूमि, दृष्ट्वा च गारुडविद्यापरिकरितं गारुडरथं 2 लक्ष्मणस्य नष्टेन्द्रजिदादिनियुक्ता पन्नगविद्या सुग्रीवादीनां, मुत्कलोभूता: समागता रामशिबिरं, पुनश्च तै: प्रारब्धेऽनेकप्रकारं दारुणे महासमरे निराक्रियमाणेषु मार्यमाणेषु च मेघवाहनादिषु राक्षसभटेषु बिभीषणेन सह संलग्ने महारणे रावणस्य तद्वधाय मुक्तायां रावणेन शक्तौ अन्तरा निपत्याङ्गीकृतायां लक्ष्मणेनामोघप्रहरणतया प्रविष्टायां तस्यां तद्वक्षःस्थलं तत्प्रहारगाढवेदनाविधुरशरीरे पतिते लक्ष्मणे स्वभ्रातृताडनावलोकनोपजातकोपेन रामदेवेन निरन्तरशरनिकरवृष्ट्या निरस्त्ररथे नाशयित्वा प्रवेशिते लङ्कापुरीं रावणे पुनर्निश्चेष्टानुजावलोकनसंजातशोकाच्च क्षणं मूर्छति क्षणं प्रलपति क्षणं वैकल्यमनुभवति रामदेवे तस्यामेव रात्रावेकविद्याधरेणागत्य रामदेवस्य कथितं-यदि लक्ष्मणस्य जीवितेन प्रयोजनं तदा शीघ्रं साकेतपुरं कमपि गमयित्वा भरतमातुलस्य द्रोणमेघराजस्य पुत्र्या | विशल्यायाः स्नानोदकमानाय्याभिषिच्यतामेष येन झगित्येव प्रगुणो जायते ततस्तक्ताल एव हनूमान् भामण्डलादिसहाय: प्रेषितस्तत्र, तेन गत्वा भरतनरपते: संक्षेपेण कथयित्वा तं व्यतिकरं समं तेनैव गत्वा द्रोणमेघगृहं विमोच्य पितुः सकाशाद्विशल्यां कन्यासहस्रपरिवारितां निवेश्य भामण्डलविमाने | समानीता शीघ्रं, तत्करस्पर्श विशल्यीभूतस्तक्षणाल्लक्ष्मणः, ततो गोशीर्षचन्दनविलिप्ताङ्गो विशल्यया स्वहस्तेन तत्कालमेव रूढवण: सुप्तविबुद्ध । इवोत्थितो लक्ष्मणकुमार: समालिङ्गित: सतोषेण रामदेवेन, परिणायितश्च तत्रैव महाविभूत्या विशल्यां, रावणस्तु चरपुरुषम्यो विज्ञाय प्रत्युज्जीवितं लक्ष्मणं - क्षुभितचित्तोऽनेकधा भण्यमानोऽपि सीतार्पणकार्ये मन्त्रिजनेन प्रसाध्य बहुरूपिणी विद्यां निवार्यमाणोऽपि मन्दोदर्या समं त्रिजटया निषिध्यमानोऽपि शकुनैः ।। पुन: संग्रामाय समाजगाम रामसैन्यं, रामोऽपि समं सौमित्रिणा सुग्रीवभामण्डलादिसैन्यसंयुतेन सम्मुखो बभूव, पुनरापतितं द्वयोरपि बलयोर्महायुद्धं, ततो लक्ष्मणेन निरन्तरबाणवृष्ट्या सर्वतो हतप्रसरो विहितो रावणः, तेन च बहुरूपिणी विद्यां संस्मृत्य कर्तुमारब्धान्यनेकरूपाणि, तेषु च खण्ड्यमानेषु । अत्यन्तपीडितेन लक्ष्मणवधाय मुक्तं चक्ररत्नं, तच्च देवतापरिगृहीतं त्रि: प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणकरे समारूढं, लक्ष्मणेन चोपारूढकोपेन क्षिप्त्वा ॥१४७॥ तत्समुखं तदेव चक्रं छिन्नं रावणस्य शिरः, अत्रान्तरे निशाचरानीकं कान्दिशीकं पलायमानमालोक्य सुग्रीवबिभीषणौ संस्थापयामासतुर्नारायणपद्मशरणसमाश्रयणेन,k Jain Educ a tional For Personal & Private Use Only www.janilibrary.org Page #171 -------------------------------------------------------------------------- ________________ नवपद वृत्तिः मू. देव. व. यशो ।। १४८ ।। रामलक्ष्मणौ च प्रविश्य लङ्कापुरी पुष्पगिरिशिखरवर्त्तिपद्योद्यानस्थितां विलोक्य सीतां परमानन्दनिर्भरौ स्थित्वा तत्र क्षणं गतौ रावणभवनं, तत्र सन्मान्य राक्षसलोकं निवेश्य यथोचितस्थानेषु परिणीयानेकराजपुत्रिकाः सीताविशल्याप्रमुखस्वस्वान्तः पुरेण समं विचित्रसुखान्यनुभवतोस्तयोरतिक्रान्तानि षट् संवत्सराणि । अत्र चान्तरे साकेतपुरवरादपराजितासुमित्राभ्यां चिरकालपुत्रवियोगसंतप्तमानसाभ्यां निजदुःखनिवेदनापूर्व प्रेषितो नारदः समाजगाम तत्र, तेन च निवेदिते जननीवृत्तान्ते समं बिभीषणसुग्रीवादिभिः पुष्पकविमानाधिरूढौ सीताविशल्याप्रमुखनिजनिजावरोधजनसमन्वितौ प्रचुरविद्याधरसैन्यानुगम्यमानौ रामलक्ष्मणौ समाजग्मतुः साकेतपुरं तदागमनमवगत्य निर्गतस्तत्संमुखो भरतराजः, परस्परसङ्गमे च सातिशयसमाश्लेषादिस्नेहकृत्यावसाने प्रविष्टाः सर्वे परमानन्दनिर्भरा नगरीम्, आनन्दितोऽपराजितासुमित्रादिजननीजनः, कारितं भरतराजेनातिसन्तोषतो महावर्द्धनकं, स्थित्वा च कतिचिद्दिनानि रामलक्ष्मणसमर्पितराज्यो देशभूषणकेवलिसमीपे निष्क्रान्तोऽनेकसामन्तपरिकरितो भरतराजः, पालितनिष्कलङ्कव्रतश्च गतो मोक्षम् । इतश्च भरतप्रव्रज्यानन्तरमेव भणितो राज्याभिषेकनिमित्त विद्याधरादिलोकेन रामदेवो ददर्श लक्ष्मणं, ततस्तथेति प्रतिपद्य रामवचनं तत्सहितेनानेनाभिषिक्तो महाविभूत्या लक्ष्मणकुमारो राज्ये, जातो नारायणाभिधानोऽष्टमवासुदेवो, विशल्या च तस्य पट्टमहादेवीति, तदनन्तरं च सवैरेवाभिषिक्तो रामः पद्मनाभाष्टमो बलदेवः सीता च तन्महादेवीति । एवं कृताभिषेकौ द्वावप्यास्थानमण्डपनिविष्टौ सूर्याचन्द्रमसाविव नृपगणपरिवारितौ भातः, ततश्च बिभीषणादीनां प्रदाय राक्षसद्वीपादिस्वस्वस्थानाधिपत्यं विसृज्य तान्निजनिजदेशेषु विहितराज्यसौस्थ्यौ यावन्निगमयतो रामलक्ष्मणौ कियन्तमपि कालं | तावदन्यदा रजन्यवसाने दिव्यभवनवर्त्तिन्यां शय्यायामृतुसमयस्नाता सुखप्रसुप्ता सीतादेवी स्वप्ने द्वौ शरभपोतौ भास्वरवदनोद्भासितावत्यन्तरमणीयाकृती सुखेनोदरमनुविशन्तावद्राक्षीत्, आत्मानं च ताभ्यां सहितं विमानात्पतितमपश्यत्, ततो हर्षविषादाभ्यां सममेव स्वीकृता, स्वयमेव विबुद्धा गत्वा रामसमीपमकथयत्स्वप्नं, तेन चादिष्टं प्रधानपुत्रयुगलजन्म, केवलं विमानाद्यत्पतिताऽसि प्रिये ! तन्न सुन्दरमतोऽस्यार्थस्य प्रतिघातार्थं विधीयतां शान्तकर्मण्यभियोगः, तयोदितं यथाऽऽदिशति प्राणनाथः, इतश्च तत्समय एव बभूवापन्नसत्त्वा सा रामस्य च सीताया उपरि गाढं प्रेम समालोक्य शेषदेव्यो गुरुमत्सराध्मातान्तःकरणा सीताछिद्रान्वेषणपरायणा एकस्मिन् दिने कस्यांचिद्द्रोष्ठ्यामुपविष्टां सीतां बभणुः यथा कीदृशं रावणस्य रूपमासीत् ?, वैदेह्योक्तं न मया कदाचित्तद्रूपं निरूपितं केवलं यदा मम समीपमागमदसौ तदाऽधोमुखी तच्चरणयुगलमहमालोकितवती, शेषदेवीभिर्भणितं यद्येवं तदंघ्रियुग्ममेवालिख्योपदर्श्यतां, तदनुसारणेवै शेषतद्रूपमुपलक्षयिष्यामः, ततः सीतया तच्चित्तदुष्टतामजानन्त्या मुग्धतयैवालेखि वरवर्णकानादाय For Personal & Private Use Only Jain Educalterational सीता चरित्रे ।। १४८ ॥ library.org Page #172 -------------------------------------------------------------------------- ________________ तत्क्रमद्वयं, गतायां च तस्यां तत्क्षणादेव प्रयोजनागतस्य रामदेवस्य शेषदेवीभिरुपदर्श्य सीतालिखितं तत्क्रमयुग्मं भणितं रामसंमुखं देव ! तव वल्लभायाः सीताया अद्याप्येवं रावणे पक्षपातो येन तच्चरणयुगलमालिख्यैवमाराधयति, रामदेवस्तु गाम्मीर्यान्न किञ्चित्तासामुत्तरमकृत, न च सीतायास्तमभिप्रायं प्रकाशितवान्, अन्यदा च समागते वसन्तसमये क्रीडानिमित्तं महेन्द्रोदयोद्यानमनुप्राप्तो रामदेवः सीतामाललाप प्रिये ! कस्मात्त्वं किञ्चिदलसा विलोक्यसे ?, तयोदितंगर्भानुभावोपजातदोहदवशात्, रामेणावाचि कीदृशो दोहद: ?, तयाऽवाचि सर्वत्र जिनबिम्बपूजाविषयः, ततस्तत्कालमेवादिष्टो राघवेण प्रतिहारीमदादेशात् कारय सर्वजिनायतनेषु विशेषपूजा, तया (तेन) तु तथेति प्रतिपद्य तद्वचः कारिते तदादेशे महेन्द्रोदयोद्यानवर्त्तिनो नगरीजनस्य सीतालक्ष्मणसमन्वितेन (रामदेवेन) विलोक्य चिरं विविधक्रीडाः पूजाविशेषदर्शनार्थं यावदागतं जिनमन्दिरे तावदावेदितं निजदक्षिणाक्षिस्पन्दनं सीतया रामदेवस्य सोऽवोचत्-न प्रिये ! सुन्दरमिदं, सीतयाऽवादि-स्वामिन्! प्रतिकूलवर्त्ती विधिः किमद्यापि पुनर्जनयिष्यति प्रियविरहदुःखं ?, न तुष्ट एतावता राक्षसद्वीपप्रापणादिदुःखदानेन, रामेणोक्तमयद् येन यदा किञ्चिच्छुभमशुभं वा प्रिये ! किल प्राप्यम् । तत्तेन तदाऽवश्यं संप्राप्यत इह न सन्देहः || १|| तन्मा भूः सविषादा, देवि ! त्वमिदं विभाव्य किन्त्वधुना । सविशेषं कुरु धर्मे, समुद्यमं देवपूजादौ ॥ २ ॥ व्रज निजगृहं प्रवर्त्तय दीनाय जनाय दानमनवरतम् । येनानिमित्तमेतत् | देवि ! निहन्यते सद्यः ॥३॥ एवमुदिता सखीपरिवृता गता स्वगृहं, कृतो विशेषेण जिनायतनेषु पूजादिनिरोप:, दापयितुमारब्धं दीनादिलोकभ्यो यथौचित्येन प्रचुरदानं घोषणापूर्वं, कारित: शान्तिनिमित्तं स्वदेवदेवीनां पूजोद्यमं निःशेषो नगरीलोकः, रामदेवस्तु तथा सीतां भणित्वा लक्ष्मणनरेन्द्रादिलोकं स्वस्थानमनुप्रेष्य जनचेष्टाद्यवलोकनाद्यर्थमेकाक्येव लोकालक्षितस्तस्थौ तत्रैवोद्याने, अत्रान्तरे गते सकल एव राजलोके निराकुलो लोकः परदोषग्रहणलम्पटः प्रवृत्तः परस्परं प्रतिपादयितुं पश्यत रामेणैषा सीता नीताऽपि राक्षसेन्द्रेण । पुनरप्यत्रानीता, गुणदोषविचारमविधाय ॥१॥ अपहृत्य यतो नीता, प्रेमासक्तेन राक्षसेन्द्रेण । निजगेहं न च भुक्ता, प्रत्येतु क एवमिह विज्ञः ? || २ || यो यदनुरक्तचित्तो यद्वाऽसौ तस्य दोषमप्युच्चैः । गुणमेव समाकलयति, सीताया रामदेव इव ॥ ३॥ एतच्चाकर्ण्य चिन्तितं रामदेवेन यस्याः कृते समुद्रं तीर्त्वा क्लेशेन दशमुखो निहतः । पश्यत तस्याः कीदृग् जनेन संभावना विहिता ? ।।४।। अथवा-युक्तमिदं वदति जनो, या पुरपुरुषेण सानुरागेण । नीता निजमावासं, सा केन न हेतुना भुक्ता ? ||५|| चिन्तयित्वा चैवं नियुज्य चरपुरुषं जानकीशीलविषये जनविचारश्रवणार्थं गतमात्मना निजगृहं तत्र समाहूय लक्ष्मणनरेन्द्रादीन् समागतेषु तत्स्थानं हेरिकेषु भणितं रामदेवेन-भो भोः ४ ॥ १४९ ॥ ! पुरुषाः ! कथयत राजसमक्षं सीताविषयं लोकवृत्तान्तं, तैरुक्तं वक्ति जनो निःशङ्क-सीता किल रावणेन निजनगरीम् । नीत्वा नो भुक्तेति प्रत्येतु क For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ॥ १४९ ॥ Page #173 -------------------------------------------------------------------------- ________________ सीता चरित्रं नवपदवृत्ति:मू.देव. वृ. यशो ॥१५०॥ शीलकलङ्कामिह प्रातः ! लक्ष्माधएतस्तं गृहीत्वा करे न्यवीविशदासमाभासमत्थितः सौमित्रिः, ततो । एतदिह विज्ञ: ? ।।१।। श्रुत्वा चैतत् य एवमाचष्टे-तस्य जिह्वां स्वहस्तंन लुनामीति प्रतिपादयन्नाकृष्य क्षुरिकामतिकुपित: समुत्थितः सौमित्रिः, ततो रामदेवो मा गमस्त्वं कोपमित्थम्, एवं निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च-प्राणप्रियामपीमा: वैदेही नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रात: ! |शा लक्ष्मीधर उवाच-लोक: कुटिलप्रकृतिः, पिशुनो गुणमत्सरी भषणशीलः । KA एतदपवादमात्रामा मुञ्च महासती सीताम् ।।२।। रामो बभाण सत्यं यत्त्वं ब्रूषे परं महानेष: । अयश:कलङ्कपङ्कः सोढुमशक्यो जनविरुद्ध: ।।३।। ततो निवार्यमाणोऽपि लक्ष्मणादिभि: समाहूय कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो-गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो रामदेवस्योपरि रोषमाधाय समुत्थितस्तत: स्थानात् गतो निजमावासं, कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रणामपूर्व रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुन: समाजगाम रामसमीपं, रामेणोक्तं-व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं, भणितवांश्च देवि ! समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुद्वहमाना समारूढा रथं, नेतुमारब्धा निवार्यमाणाऽपि दुर्निमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, धृतस्तेन तत्र रथः समुत्तार्य मुक्त्वा भूमौ सीतापादयोर्निपत्य शोकभरनिरुद्धगलसरणिविनिर्यद्गदाक्षरेण कथितो यथाऽवस्थितो रामवृत्तान्त:, तमाकर्ण्य सावष्टम्भमानसया निवेदितं सीतया-भोः कृतान्तवदन ! मद्वचनात् वाच्यो मत्प्राणनाथो यथा-एकपद एव यद्यपि मुत्कोस्नेहो ममोपरि त्वमभूः । तदपि परीक्षा स्वामिन् !, शुद्धिकृते किं न मे विहिता ? |१|| भणित्वैवं विसर्जित: सरथो, गतोऽसौ निजनगराभिमुखं, सा त्वेकाकिनी महारण्ये तस्मिन्नालापमात्रसहायमप्यपरमपश्यन्ती पपात क्षणं मूर्छया धरणीतले, शीतलवनवातलब्धचेतना च-हा नाथ ! हा वल्लभ ! हा गुणाढ्य !, हा राम ! निर्व्याजदयानिधान ! स्वामिन् ! प्रयच्छाशु कृपां विधाय, स्वदर्शनं मे भयपीडिताया: ।।१।। इत्यादि प्रलपन्ती दृष्टा पुण्डरीकपुराद्गजबन्धनगतेन राज्ञा वज्रजजेन, सुबहुप्रकारं कोमलवचनैराश्वास्य पृष्टा कथितनिजवृत्तान्ता साधर्मिकत्वेन भगिनीति प्रतिपद्य नीता स्वपुरीम् । इतश्च कृतान्तवदनो महाकष्टेन प्राप्त: साकेतपुरं, कथयामास नारायणादिसमेतस्य रामस्य सीताव्यतिकरं, स तु तमाकर्ण्य महता शोकवेगेन स्वीकृतो मुमूर्च्छ क्षणं, लब्धचेतनश्च-हा निघृणेन कथमिह, मया प्रिया पिशुनलोकवचनेन । निष्काश्य निरपराधाऽपि वनचराणां कृता भक्ष्यम् ? ॥१॥ इत्यादि प्रलपन् भणितो नारायणेनकिमेतेन बालजनोचितेन भ्रात: ! शोकेन ?, यद्यस्ति जीवन्ती वैदेही तत्राद्यापि तदा गत्वा समानीयतामत्र, पश्चाद् यत्तुभ्यं रोचते तक्तुर्याः, ततो गतास्तमेव Jain Eda ke mational For Persona Private Use Only A brary.org Page #174 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १५१ ।। कृतान्तवदनं पुरस्कृत्य सर्वे गगनमार्गेण तं प्रदेशं, न च तां तत्रावलोकितवन्तः, प्रतिपादितवन्तश्चान्याऽन्यं भक्षिता सा सिंहेन व्याघ्रेण वा, विलक्षवदनाः समागताः स्वपुरं कृतवन्तस्तत्र सीतामृतकृत्यं, नगरजनस्तु सीताया रूपादिगुणनिकरमनुस्मरन् प्रवृत्तो रामं निन्दितुं तथाहि एवंविधं न युक्तं शत्रोरपि निर्घृणं | समाचरितुम् । यदकृत सीतादेव्यां रामो निर्व्याजभक्तायाम् ॥१॥ जननयनमनोहारि व्यगणि न रूपं न निर्मलं शीलम् । न च वनवासे समसुखदुःखावस्थानमेतस्याः ॥२॥ केवलपररक्तमनाः स्त्रीहत्यां गर्भघातितां चैव । अङ्गीकृत्या त्याक्षीदिमामहो निष्कृपो रामः || ३|| सीता तु पुण्डरीकपुरमनुप्राप्ता सुखेन वज्रजङ्घगृहे निवसन्ती क्रमेणासूत पुत्रयुगलं कारितं तज्जन्मनि वज्रजङ्घन महावर्द्धनकं, उचितसमये द्वयोरप्यनङ्गलवणो मदनाङ्कश इति कृते नाम्नी, संपद्यमानसमयोचितकर्त्तव्ययोश्च प्रवर्द्धमानयोर्यावदजनि कलाग्रहणयोग्यता तयोस्तावत्समागतस्तत्र सकलकलाकलापपारगोऽनवद्यविद्याबलो नभस्तलमार्गेण सिद्धार्थनामा चेल्लकः, अवतीर्णश्च भिक्षानिमित्तं जानकीभवनं, ससंभ्रमोत्थितयाऽभिवन्द्य सीतया प्रतिलाभितः स्वहस्तेनोचितभक्तपानकैः, भुक्तोऽसौ तद्गृह एवैकदेशमनुज्ञाप्य, तदनु सुखासीनसमागत्य जनकतनयया पृष्टः सुखविहारः, कथयित्वाऽसौ पप्रच्छ तद्वृत्तान्तं सा च रुदन्ती निवेदितवती पुत्रजन्मपर्यन्तं निजोदन्तं, ततस्तत्सिद्धार्थेन निरीक्ष्य तौ तत्पुत्रकौ मा रोदस्त्वं महासति ! ते सर्वं सुन्दरं भविष्यति, यतः सल्लक्षणयुक्तावेतौ ते पुत्रकौ समाश्वासिता चैवमसौ धृतवती तं तत्रैव चेल्लकं कतिचिद्दिनानि स्तोककालेनैव ग्राहयामासासौ सकलकलाकलापं तौ कुमारकौ समुचितोदात्तपूजापुरस्सरं गन्तुमिच्छुर्विमुक्तः सिद्धार्थः, कामिनीजनमनोहारि समारूढौ प्रोढतारुण्यं कुमारौ, विज्ञाय वज्रजङ्खोऽनङ्गलवणस्य पाणिग्रहणार्थं च स्वभार्याया लक्ष्मीमत्या दुहितरं शशिचूलां समं द्वात्रिंशत्कन्याभिर्वृतवान्, परिणायितवांश्च प्रशस्तदिवसे, मदनाङ्कुशस्य च योग्यां पृथुराजतनयां कनकमालामनुस्मृत्य तद्याचनाय पृथुराजस्य दूतं व्यसर्जयत्, गत्वा दूतेन कथिते प्रयोजने भणितं पृथुराजेन यस्य कुलं न ज्ञायते तस्य कथं निजपुत्रीं प्रयच्छामि ?, ततो दूतेन गत्वा प्रतिपादिते वज्रजङ्घस्य तदुपरि समरसंरम्भं विज्ञाय कुमाराभ्यां विज्ञाप्य वज्रजङ्घ स्वयमेवागत्य पृथुराजं निगृह्य संग्रामे तत्पुत्री कनकमाला गृहीता परिणीता च पृथुराजदत्ता मदनाङ्कशेन, तत्प्रभृत्यन्येऽपि स्वपराक्रमाक्रान्ताः कुमाराभ्यां सेवां ग्राहिता बहवो राजानः, समतिक्रान्तेषु केषुचिद्दिनेषु पृष्टा सीता कुमाराभ्यां कोऽस्मत्पिता ? इति ततोऽनुस्मृतप्राचीनव्यतिकरा रुदती जनकतनया निवेदयामास मूलत एवारभ्य यथा रामस्य पित्रादेशेन वनगमनं यथा तत्रात्मनोऽपहारो यथा तेन निमित्तेन रावणमारणं यथा पुनः साकेतपुरागमनं यथा च युवयोर्गर्भगतयोर्दोहदपूरणव्याजेनारण्ये मम त्याजनं तथा सर्वमकथयत्, ततो निजमातुर्निष्कारणपराभवकरणकुपितौ गतौ वज्रज विज्ञाप्य तेन सह ॥ १५१ ॥ For Personal & Private Use Only Jain EducatXmational www.brary.org Page #175 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १५२ ।। सर्वबलसमन्वितौ रामलक्ष्मणयोरुपरि, समारब्धो महासङ्ग्रामः, क्षणेन च निरस्त्रीकृतौ रामलक्ष्मणौ, ततो हलमुशलप्रहरणव्यग्रहस्तो रामो ऽनङ्गलवणस्योपरि लक्ष्मणोऽपि चक्रपाणिर्मदनाङ्कुशस्य धावितः तानि चामोघान्यपि प्रहरणानि स्वगोत्रे न प्रभवन्तीति ताभ्यां क्षिप्तान्यपि तयोर्नापकारं मनागपि कृतवन्ति, केवलं कुमरप्रदक्षिणाकरणपूर्व रामलक्ष्मणकरगोचराण्ये -(ग्रं. ४५००) चाभूवन्, ततो विलक्षवदनौ तौ चिन्तितवन्तौ-किं न भवाव आवां बलदेववासुदेवौ ?, अत्रान्तरे कुतोऽप्यवगततदीयसङ्गरव्यतिकरः सह नारदेन समागतस्तयोरेव कुमारयोरध्यापक: सिद्धार्थनामा चेल्लकः, ततः कथितमेताभ्यां रामदेवस्य त्वत्पुत्रावेवैतौ तावनङ्गलवणमदनाङ्कशनामानौ ययोर्गर्भगतयोर्भवता वैदेही महारण्ये त्याजिता, यानि चैतान्यमोघप्रहरणानि भवदीयान्येतयोर्नापकारं कृतवन्ति तत्र 'स्वगोत्रे न प्रभवन्त्येतानी' ति न्याय इति मोन्मनीभूः, केवलं लक्ष्मणमप्यमुमर्थं बोधयित्वा परित्यक्तसङ्ग्रामः संभाषस्व कुमारौ, तथा सीताऽपि नारदादवगतवृत्तान्तेन प्रथममेव कुमारयोः समरसंरम्भमवलोक्य भामण्डलेन पुण्डरीकपुरादत्रानीता कुमारशिबिरवर्तिनी तिष्ठति, तस्मात्सर्वमिदं शीघ्रमात्मीक्रियतामिति, ततो रामदेव एवमुक्तो भूत्वा लक्ष्मणस्य निकटवर्त्ती निवेद्य च तस्य तं वृत्तान्तं समं तेनैव समकालं स्वीकृत आनन्दखेदाभ्यां बाष्पजलक्षालितकपोतलः सुतसमीपमागन्तुं प्रवृत्तः, तौ त्वागच्छन्तौ पितृपितृव्यावालोक्य परित्यक्तरथौ स्नेहनिर्भरं झगित्यागत्य पतितौ तत्पादयोः, रामदेवस्तु गाढमाश्लिष्य तनुजौ रुदित्वा क्षणं विलपितुमारेभे हा पुत्र अकार्यमाचरितं मया यद्गर्भगताभ्यां युवाभ्यां सह त्यक्ता त्वन्माता, हा प्रिये ! कथं जीविताऽसि तदा क्षुद्रसत्त्वसङ्कुले मुक्ताऽरण्ये, ? ततो लक्ष्मण उवाच भ्रातः ! किमेवं शोच्यते ?, न श्रुतं किं त्वया ?रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥१॥ तन्मुक्त्वा शोकं समागम्यतामितः प्रविश्यतां सम कुमारलोकेन निजनगर्यां एतच्चावगम्य सीता प्रवरविमानारूढा गता पुण्डरीकपुरं रामस्तु लक्ष्मणवचनमुपश्रुत्य वज्रजङ्घ करे गृहीत्वा त्वमेव मे परमबान्धवो यद्गृहे वैदेही स्थिता वृद्धि गतौ चैतौ मत्पुत्रावित्यभिदधत् कुमारौ च वामदक्षिणपार्श्वयोरात्मनः कृत्वा समं लक्ष्मणप्रमुखसमस्तराजलोकेन महाविभूत्या पुष्पकविमानारूढः प्रविवेश नगरीम् । अत्रान्तरे विज्ञप्तं बिभीषणादिभिः स्वामिन्! आनाय्यतां जनकपुत्री, दुःखमास्ते खलु सा विदेशवर्त्तिनी, ततो रामदेवो मन्युभरनिरुद्धगलसरणिरवदत्-को नेच्छति वैदेह्या आगमनं ?, केवलं विषमस्वभावो लोकः, तं यदि सा कथञ्चित्प्रत्याययितुं शक्नोति तदा तया सह ममैकत्रावस्थानं नान्यथेति, तत एवमस्त्विति प्रतिपन्ने बिभीषणादिभिर्मीलितः सकलो लोको नगरीबहिः प्रदेशे, प्रेषितः सीतानयनाय पुष्पकविमानेन पुण्डरीकपुरं सुग्रीवो, गतः क्षणमात्रेण आनीता तेन स्थिता साकेतपुरबहिर्वर्त्तिनि For Personal & Private Use Only Jain Educatenational सीता वृत्तम: ९॥१५२॥ www.brary.org Page #176 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१५३॥ महेन्द्रोद्याने, अत्रान्तरे समागत्य नारायणेन स्वयं विहितप्रणामेनार्घोत्क्षेपपूर्वमाभाषिता सीता-देवि ! विधाय प्रसादमभ्युपगम्यतां नगरीप्रवेशः, तयोदितंयावल्लक्ष्मण ! मया नात्मा शोधितस्तावनेच्छामि पुरीं प्रवेष्टुं, ततस्तनिर्बन्धमवबुध्य कथितं रामस्य, समागत: स्वयं तत्र, भणिता च विरचितप्रणति: सुखासनोपविष्टा प्रियाऽनेन-दयिते ! शक्नोषि कथञ्चित् स्वकलङ्कमपनेतुं ?, साऽब्रवीत्-पञ्च दिव्यानि लोके-तुलारोहणं ? ज्वलनप्रवेशो २ विषकवलनं ३ फालग्रहणं ४ शस्त्रधारास्वापश्च ५, तदेतेषु कतमेनात्मानं शोधयामि ?, राम उवाच-ज्वलनेन, तत: प्रतिपन्ने तया खानिता हस्तत्रिशतप्रमाणा समचतुरस्त्रा महावापी राघवेण, पूरिता खदिरकाष्ठानां, ज्वलितो ज्वालाकलापदुरालोको ज्वलन:, आहूता सीता, भणिता च-खललोकसंभावितकलङ्कपङ्ककलुषं सुवर्णमिव शोधयात्मानमस्मिन् ज्वलितहुतभुजि, साऽपि यथाऽऽदिशति स्वामी तथा करोमीत्यभिधाय चलिता विकसितकमलवदना ज्वलनाभिमुखं तुष्टमानसा, तत: समस्तोऽपि लोको हाहारनुपुरस्सरं भणितुं प्रवृत्त:- भो भो ! न सुन्दरमिदं रामदेवेन कर्तुमारब्धम्, अतिनिघृणं कर्म समादिष्टं सीतायाः, न खल्वस्या मनागपि शीलखण्डनां संभावयामो, मुखराग एव प्रकटयति प्राणिनां मलिनशीलतां, न चास्याः किमपि कुशीलतालक्षणमालोक्यते, अत्रान्तरे भणितं सिद्धार्थेन-रामदेव !-2 यदि मेरु: पातालं प्रविशति शुष्यति च लवणजलराशि: । तदपि न शीलभंश: संभाव्यो जनकतनयाया: ॥१॥ किंवा प्रविष्टयैव हुताशने शोधित एवात्माऽनया, प्राप्तो यतो लोकमध्ये साधुवादः, निवार्यतामिदानी, रामेणोक्तं-सिद्धार्थ ! दुर्जनप्रकृतिरेष लोकः, क्षणेन विसंवदति क्षणेन संवदति, तद्यावन्न हुतभुजि निर्वटितोऽस्या: शीलकनकगुणस्तावन निवर्तयामि, सीताऽपि गत्वा ज्वलनान्तिकं बभाणार्हत्सिद्धादिनमस्कारपूर्व-भो भो लोकपाला: !-रामं मुक्त्वाऽन्यनरो मनसाऽपि हि यदि मया समभिलषित: । तद्दहताद्दहनो मां हिमकणशीतोऽन्यथा भवतु ।।१।। इत्यभिधाय यावत्तत्र दत्तवती झम्पां तावदवान्तरे जगद्भूषणमुने: केवलोत्पत्तौ महिमां कर्तुमागतेन शक्रेणादिष्टो हरिणकवेष:-कुरु महासत्या: सीताया: सान्निध्यं, ततोऽसौ विमलजलापूर्ण कमलकुमुदकुवलयकह्लारशतपत्रसहस्रपत्रोपशोभितां वापी विधायैकस्मिन् सहस्रपत्रपद्ये समुपावेशयत् सीतां, मुमुचुः सुरसिद्धगान्धर्वादयो गगनगतास्तदुपरि कुसुमवृष्टिं, जुधुषुश्च-अहो ! महासत्या: शीलमाहात्म्यं, प्रहताश्चानेकश: प्रतिशब्दापूरितभुवनविवरा देवैर्दुन्दुभयः, किंबहुना ?, परितुष्टः सकलो लोकः, पतितावागत्य सीतायाः पादयोलवणाङ्कशौ, अत्रान्तरे । प्रलयकालक्षुभिताम्भोराशिगुरुलहरीसमूहमिव निखिललोकप्लावनसमर्थं वापीसमुच्छलज्जलपूरमवलोक्य हा देवि ! महासति ! जनकतनये ! रक्ष रक्षानेनोन्मार्गे प्रवृत्तेन वापीपानीयेन ह्रियमाणममुमशेषलोकमिति जनस्य करुणप्रलापमाकर्ण्य समुपजातदयापरिणति: सीता देवी शीघ्रमुत्तीर्य द्वाम्यामपि कराभ्यां पश्चान्मुखं । प्रेरयित्वा सलिलं वापीप्रमाणमेव चकार, स्वयं च पुनस्तस्मिन्नेव पद्मासने समुपाविशत्, तत: स्वस्थीभूतो लोक: सीताऽग्रत एव विमलशीलप्रशंसां कुर्वाणो 880030030866608608603800608860 २४४४ 600000०४ For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ वृत्तम. नवपदवृत्ति:मू.देव. वृ. यशो ॥१५४॥ नर्त्तितुमारेभे, रामस्तु-कमलनिषण्णां श्रियमिव विलोक्य सीतां महासती तत्र । भणति स्मैकं विप्रियममुं क्षमेथा जनकतनये ! ।।१। सीता तु-किं सीताविप्रियं तव प्रिय ! पूर्वार्जितकर्मपरिणतिरियं तु । यन्निर्मलशीलाया: अप्ययश: पङ्क एवं मे ।।१।। इति भणन्ती समुत्थाय पद्मासनानिर्गत्य वाप्या: पादयोर्निपत्य रामस्य गता जिनमन्दिरं, वन्दितजिनबिम्बा च तदेव निमित्तमूरीकृत्य सञ्जातवैराग्यसमुच्छलितचरणपरिणामा क्षमयित्वा सकललोकं चकार पञ्चमुष्टिकं लोचं जगाम चार्यिकाप्रतिश्रयं, याचितवती तत्समीपे प्रणामकरणपूर्वं भगवदर्हत्प्रणीतां दीक्षां, तपस्विनीभिस्तु नीता सा जगद्भूषणकेवलिसमीपं, दीक्षिता च विधिना रजोहरणादिवेषसमर्पणापुरस्सरं सा तेन, ततस्तमर्थमवगम्य रामदेव: शोकापूर्णहृदयोऽनेकविधासमञ्जसप्रलापान् कुर्वाणस्तवैवानीतो लक्ष्मणेन, ददर्श वतिनी सीताम्, अभिवन्द्य केवलिनं वन्दिता भावसारं समं लक्ष्मणादिभिः, कृतां च केवलिना धर्मदेशनामाकर्ण्य प्रतनुशोका: सवृत्ता राघवादयः, पुनरभिवन्द्य गता: स्वस्थानं, निष्कलङ्कश्रामण्यमनुशील्य शीताऽनशनविधिना मृत्वा जाताऽच्युतेन्द्रत्वेन । अन्यभवे तु सीता मृणालकुन्दाभिधाननगरवास्तव्यपुरोहितपुत्रस्य श्रीभूतिनाम्न: सरस्वतीभार्याया: पुत्रिका वेगवती नामिका बभूव, तया च कदाचिद्यौवनमदमत्तया बहिः । कायोत्सर्गव्यवस्थितं साधुं सुदर्शनाभिधानं लोकेन वन्द्यमानमालोक्यालीकमेव लोकस्याग्रे भणितं- भो भो लोका: ! अयमत्र मया महेलया सह दृष्टस्तत्किमेनमेवं वन्दध्वं?, ततस्तदाकर्ण्य लोको विपरिणतस्तं साधुं निन्दितुमारेभे, तपस्वी तु तच्छ्रुत्वा मनसैवाभिग्रहं जग्राह-यावन्ममैष कलको नापगतस्तावन्न मया पारणीय: कायोत्सर्गः, अत्रान्तरे य यथासन्निहितदेवतया मुनिपक्षपातेन वेगवत्या उच्छूनीकृतं वदनं, पित्रा च श्रीभूतिना विज्ञातसाधुव्यतिकरण संतर्जिता परुषवचनैर्गृहं गता वेगवती, ततोऽसौ समागत्य साधुसमीपं गाढजातानुतापा बभाषे सकललोकप्रत्यक्षं-भगवन् ! निर्दोषस्त्वं, केवलं मया दुस्तुण्डया तवालीकमेवाऽऽलप्रदानं कृतं, तत्क्षमणीयो ममायमेकोऽपराधो भवता, लोकोऽप्येवमेव प्रत्यागतसंवेगया तयार प्रत्यायितः, ततः परितुष्टमानसो जनः पुनः सुदर्शनमुनेः पूजापरो बभूव, तत्प्रभृति चैषा सुश्राविका समजनि, कालान्तरे च स्वयंभूनाम्ना नृपेण । श्रीभूति मारयित्वा बलात्कारेण भुक्ता सा चकार निदानम्-अन्यजन्मनि तव वधायाहं भवेयं, ततोऽनेन भीतेन मुक्ता साध्व्या अरिकन्याख्याया: समीपे गृहीतपालितव्रता ब्रह्मविमाने देवीत्वेनोत्पद्य स्वायु:क्षये ततश्च्युता निजनिदानानुभावेन हिण्डितसंसारा रावणमरणनिमित्तमेषा सीता समुत्पन्ना, स्वयम्भूजीवश्च रावण इति, प्रसङ्गागतं चैतदुक्तं, प्रकृतं त्वेतावदेव यद् वेगवतीभवे सीतया साधोरालप्रदानं कृतं तेन कर्मविपाकेनायं कलङ्क ॥१५४॥ एवमवाप, तत: पश्चात्तापवशेन यल्लोकसमक्षमात्मनिन्दापूर्वं तपस्विनः पुनर्दोषं निराचकार कर्म च प्रतिपेदे तेन शुद्धशीलताबलेन शुद्धिं च लेभे। "ka Jain Educ a tional For Personal & Private Use Only wwQ brary.org Page #178 -------------------------------------------------------------------------- ________________ 2280000888 नवपद K इत्येवं च सुभद्रायाः सीतायाश्चेह परत्र च कल्याणप्राप्तिमवगम्य चतुर्थव्रते यत्न: कार्य: इत्युपदेशपरो गाथाभावार्थ: ।। व्याख्यातं गुणद्वारम्, अधुना यतनोच्यतेवृत्तिःमू.देव. छण्णंगदंसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सव्वस्थ करे इंदियअवलोयणे च तहा ॥५३॥ वृ. यशो छन-अप्रकटं तच्च तदङ्गं च-शरीरावयवस्तस्य दर्शनम्-अवलोकनं छन्नाङ्गदर्शनं तस्मिन्, तथा स्पर्शनंछुप्तिश्छन्नाङ्गस्यैव तस्मिन्, 'च' ॥१५५॥ समुच्चये, तथा गवां मूत्रं गोमूत्र-सुरभिप्रश्रवणं तस्य ग्रहणम्-उपादानं तच्च कुत्सित: स्वप्न: कुस्वप्नश्च-दुःस्वप्नस्तत्तथा तस्मिन्, समाहारत्वादेकवचने, गोमूत्रग्रहणे कुस्वप्ने, एतस्मिंश्चतुष्टयेऽपि किमित्याह-'जयणा सव्वस्थ करे'त्ति 'यतना' गुरुलाघवालोचनप्रवृत्तिरूपां 'सर्वत्र' सर्वस्मिन् ‘कुर्यात्' विदध्यात्, एतदुक्तं भवति-पुरुषेण गृहीतचतुर्थाणुव्रतेन स्त्रीणां स्त्रीभिश्च पुरुषाणामङ्गोपाङ्गानि नोपेत्यकरणेन द्रष्टव्यानि स्पृष्टव्यानि वा, दृष्टस्पृष्टेषु KB च कथञ्चिन्न तेषु रागबुद्धि: कार्या, यच्च गोमूत्रग्रहणं तदपि गोयोनिमर्दनेन न कर्त्तव्यमेव, किन्तु यदा स्वभावेनैव मूत्रयति गौस्तदा तद्ग्राह्यं, आत्यन्तिककार्ये तु गोयोनिमर्दनेऽपि तत्कोमलस्पर्शसुखाभिषङ्गो न विधेय:, कुस्वप्ने तु स्त्रीसेवादिलक्षणे एवं यतना-प्रथममेव धर्मध्यानपरेण पञ्चनमस्कारमङ्गलपाठपूर्वं 'आदावत्यभ्युदया मध्येशृंगारहास्यदीप्तरसा: । निकषे विषया बैभत्स्यकरुणलज्जाभयप्रायाः ॥१।। यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ।।२।। इत्यादिभावनाजनितवैराग्येण जन्तुना स्वप्तव्यं येन तथाविधकुस्वप्नलाभ एव न भवति, अथ कथञ्चिन्निद्रापारवश्ये मोहोद्रेकाद्भवति तदा तत्कालमेवोत्थाय ईर्यापथिकीप्रतिक्रमणपूर्वमष्टोत्तरशतोच्छासप्रमाण: कायोत्सर्ग: कार्य इति, न केवलमेषु सर्वेषु यतनां कुर्याद्, 'इन्द्रियावलोकने च तथा' इन्द्रियाणां-स्पर्शनादिकरणानामवलोकनं-दर्शनमिन्द्रियावलोकनं तस्मिंश्च, तथा । प्राग्वदेव यतनां कुर्यादिति सम्बन्धः, उक्तं चैतच्छय्यम्भवादिभि:-'अंगपच्चंगसठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥१।। गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दटुं । साहरइ तओ दिट्टि नय बंधइ दिट्ठिए दिट्टि ।।२।।" इति गाथार्थः ।।५३।। गतं यतनाद्वारम्, अतिचारद्वारमस्यैवाह परदारवज्जिणो पंच हंति तिण्णि उ सदारसंतुढे । इत्थीए तिण्णि पंच व भंगविगप्पेहिं अइयारा ॥५४॥ इह व्रते पञ्चातिचारा इत्वरपरिगृहीतागमनापरिगृहीतागमनानङ्गक्रीडापरवीवाहकरणकामभोगतीव्राभिलाषाख्या:, एतद्वतप्रतिपत्ता द्विविध:- एक: ॥१५५। परदारवर्ज़कोऽपरः स्वदारसन्तोषी, अथवा नर: स्त्री वा, अनयोश्चैतदतिचारकृतो यो विशेषस्तं दर्शयति-'परदारवर्जिन:' अन्यकलवत्यजनशीलस्य 2 Jain Educate national For Personal & Private Use Only ww & brary.org Page #179 -------------------------------------------------------------------------- ________________ अतिचार द्वार. नवपद पञ्चातिचारा इति चरमपादान्तात् संबध्यते भवन्ति' जायन्ते, 'त्रयः' विसङ्ख्या एव तोरेवार्थत्वात् 'स्वदारसन्तुष्टे' निजकलत्रसन्तोषिणि, कथमिति वत्तिम.देव ब्रू मः परदारवर्जी स एव भण्यते य: परदारा मया न भोक्तव्या इति नियमयति, तस्य चेत्वरकालपरपरिगृहीतवेश्यायां गमनमाचरत: कथञ्चित्तस्या: _वृ. यशो परदारत्वात्स्वबुद्ध्या च तेन वेश्येयमिति पर्यालोचनाद् भङ्गाभङ्गरूपत्वेनेत्वरं-स्तोककालं परिगृहीता-स्वीकृता भाटीप्रदानेन नियतकालं सा तथा, ॥१५६॥ वेश्येत्यर्थः, तस्यां गमनमतिचारः १ तथा अपरिगृहीता-अनाथकुलाङ्गना तस्यां गमनं यत्तदपि तस्या लोके परदारत्वेन रूढत्वात्कामुकाभिप्रायेण च भर्ताद्यभावेनापरदारत्वाद्भङ्गा-भङ्गरूपतया तस्यातिचारः २ । स्वदारसन्तुष्टस्य तु स्वकलत्रं मुक्त्वाऽन्यस्य वर्जितत्वादेतस्मिन् द्वयेऽपि भङ्ग एवेति भाव्यम्, अग्रेतनास्तु वयो द्वयोरपि तुल्या एव, तथाहि-अनङ्गक्रीडा तावन्निष्पन्नप्रयोजनस्याहार्येश्चर्मादिघटितप्रजननैोषितामवाच्यदेशासेवनं कुचकक्षोरुवदनादिषु रमणं वाऽभिधीयते, सा च यद्यपि स्वदारसन्तुष्टेन स्वकलत्रे परदारवर्जिना तु वेश्यास्वकलत्रयोः परकलत्र इव न प्रतिषिद्धा तथाऽपि ताभ्यामत्यन्तपापभीरुतया ब्रह्मचर्यमादातुकामाभ्यामपि वेदोदयासहिष्णुतया यापनामात्रार्थं स्वदारसन्तोषपरदारवजने प्रतिपन्ने, तन्मैथुनमात्रेणैव च यापनाया: संभवादर्थतोऽनंगक्रीडाऽपि परिहतैव ३, एवं परेषां-स्वापत्यव्यतिरिक्तजनानां स्नेहसम्बन्धादिना परिणयनविधानं परविवाहकरणम् ४ तथा काम्येते-अभिलष्येते यौ तौ कामौशब्दरूपलक्षणौ भुज्यन्त इति भोगा: गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्ततदध्यवसायित्वं वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनोद्दीपनमितियावत्, एतावपि परमार्थतः प्रत्याख्यातौ एव, अत: कथञ्चित्प्रत्याख्यानप्रवृत्तेर्भङ्गाभङ्गरूपत्वेनातिचारत्वमेषां त्रयाणामपि सिद्धम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्तितौ हि स्वदारसन्तोषिपरदारवर्जको निधुवनमेवव्रतविषय इति स्वकीयकल्पनया तत्परिहरन्तौ यदा वेश्यादौ परदारेषु च यथाक्रममालिङ्गनादिरूपामनङ्गक्रीडां कुरुतस्तदा व्रतसापेक्षत्वात्तयोरतिचारोऽनङ्गक्रीडा, तथा स्वदारसन्तोषिणा स्वकलवादितरेण च स्वकलववेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणस्तत्कारणमर्थतोऽनुष्ठित भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते, न | मैथुनमिति, ततो व्रतसापेक्षत्वादतिचार इति शेषः, प्रश्नोत्तरविचार: प्रथमपञ्चाशकवृत्तितोऽवसेय:, 'इत्थीए तिन्नि पंच वे' ति स्त्रियास्त्रय: पञ्च वा अतिचारा इत्यत्रापि सम्बन्धः, तत्र त्रयस्तावदेवं-स्वपुरुषसन्तोषपरपुरुषवर्जनयोः स्त्रिया विशेषाभावात् स्वपुरुषव्यतिरेकेणान्येषां सर्वेषामपि KB परपुरुषत्वेनेष्टत्वादनङ्गक्रीडादय: स्वदारसन्तोषिण इव स्वभार्यायां स्वपुरुषविषयास्त्रय एवातिचाराः, आद्यस्तु यदा स्वकीयपति: स्वपत्न्या 2 वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानायां अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयो Jain Educ a tional & For Personal & Private Use Only ibrary.org Page #180 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१५७॥ 'भङ्गविकल्पैः' अतिक्रमादिभङ्गनानात्वैः, प्राग्व्याख्यातानेकविधव्याख्याभङ्गैर्वाऽतिचारा: अतिक्रमा इति गाथार्थः ।।५४।। उक्तमतिचारद्वारमधुना भङ्गद्वारमष्टममस्याभिधीयते इत्थी पुरिसेण समं, विसयपसंगं करेइ दप्पेण । तइया भंगो जायइ अइयारो अन्नहा होइ॥५५॥ 'स्त्री' ललना 'पुरुषेण' नरेण 'सम' सार्द्ध 'विषयप्रसङ्ग' मैथुनासेवनं 'करोति' विदधाति 'दर्पण' मदेन व्रतातिचाराभीतत्वेन यदेति यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते ‘तदा' तस्मिन् काले ‘भङ्गः' विनाश: चतुर्थव्रतस्येति शेष: 'जायते' उत्पद्यते, 'अतीचार:' उक्तस्वरूप: ‘अन्यथा' अनाभोगादिना सशूकस्य ‘भवति' संपद्यत इति गाथार्थः ॥५५।। गतं भङ्गद्वारमधुना भावनोच्यते - अठ्ठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावज्जं नाउं तेसि पणमामिऽहं निच्चं ॥५६॥ | अष्टादशभिः प्रकारैः पूर्वोक्तैरेवाष्टादशधा 'ब्रह्म' ब्रह्मचर्यं ये 'श्रमणा:' साधवो ‘धारयंति' बिभ्रति गुप्तिभि:-उक्तस्वरूपनवब्रह्मगुप्तिभिर्युतंसहितं गुप्तियुतं 'बहुसावा' बहु-प्रभूतं यथा भवत्येवं सावधं-सपापं विषयप्रसङ्गमिति सामर्थ्याद्गम्यते 'ज्ञात्वा' अवबुध्य, तथा चोक्तं हरिभद्रसूरिणा| "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥१॥" आगमेऽप्युक्तम्-“मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गि, निग्गंथा वज्जयंति णं ॥२॥" ति 'तेसिं' ति, तेभ्यः 'प्रणमामि' प्रणिपताम्यहं 'नित्यं' सदेति गाथार्थ: | ॥५६।। उक्तं भावनाद्वारं, तद्भणनाच्च नवभिरपि द्वारैः समर्थितं चतुर्थाणुव्रतं, अधुना पञ्चमस्यावसरः, तदपि यादृशादिभिर्नवभिद्वारैर्व्याख्येयमतो X 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमं यादृशद्वारेणाह मुच्छा परिग्गहो इह अइरित्त असुद्ध तह ममत्तेणं । एयस्सउ जाविरई सरूवमेयं तु नायव्वं ॥५७।। मूर्छा-गाय परिग्रहणं परिग्रहः-स्वीकार उक्त इति शेष:, क्व?-इह' जिनप्रवचने, तथा चोक्तम्- "जंपि वत्थं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारिती परिहरंति य ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ॥२॥' स च परिग्रहोऽतिरिक्ते-प्रमाणाधिके वस्तुनि, अयमर्थः- प्रभूतवित्तोपार्जनायामप्यसन्तुष्टतायां, 'असुद्ध' त्ति प्राकृतसूत्रशैल्या 'अशुद्धेन' आधाकर्मादिना परिग्रहः, इदमुक्तं भवति-उपेत्य करणकारणादिनाऽशुद्धोपायेन गृहाद्युत्पादयत: परिग्रहः, 'तथे' ति समुच्चये ममत्वेन १५७॥ Jain Educa t ional For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १५८।। धनधान्यादेः परिग्रहः, अयमभिप्राय:- निजसत्तया धृतस्य धनधान्यादेरुपरि यन्मम भावो ममत्वं ममेदमिति परिणतिस्तेनापि परिग्रहः, एतस्य परिग्रहस्य 'तु:' विशेषणे प्रोक्तरूपस्येति विशेषयति, या 'विरतिः' निवृत्ति: 'स्वरूप' स्वभावः, एतत्तु एतदेव 'ज्ञातव्यं' बोध्यमिति गाथार्थः ॥ ५७॥ उक्तं प्रथमद्वारेणेदम्, अधुना भेदद्वारेण वाच्यं तच्च यद्यपि निर्भेदं तथाऽपि विषयद्वारेण भेदवद्, अतस्तन्मुखेनैवास्य भेदानभिधातुमाह खेतं वत्थु हिरण्णं सुवण्णधणधन्नकुवियपरिमाणं । दुपयं चउप्पयंपिय नवहा तु इमं वयं भणियं ॥ ५८॥ नवभिः प्रकारैः नवधा ‘तुः’ एवार्थे नवधैवेदं परिग्रहपरिमाणलक्षणं पञ्चमं व्रतं 'भणितं' प्रतिपादितं, तीर्थकरादिभिरिति शेषः, इयं गाथाचतुर्थपादव्याख्या, कथं पुनर्नवधेति चेदत्राह- क्षेत्रं' सेतुकेतुसेतुकेतुरूपं, तत्र यन्त्रद्यादिजलेन पादावर्त्तारघट्टादिभिः सिच्यते तत्सेतु, यत्तु वर्षाकालजलेनैव तत्केतु, यत्तूभयसेकं तत्सेतुकेतु, तद्विषयं परिमाणमपि क्षेत्रमित्येको भेदः, तथा वास्तु खातमुच्छ्रितं खातोच्छ्रितं च तत्र खातं भूमिगृहं उच्छ्रितं धवलगृहं खातोच्छ्रितंभूमिगृहोपेतमेव धवलगहं तद्विषयं परिमाणमपि वास्तु द्वितीयो भेदः, हिरण्यं-घटितकनकं तद्विषयं व्रतमपि हिरण्यं तृतीयो भेदः तथा सुवर्णं च धनं च धान्यं | च कुप्यं चेति द्वन्द्वस्तेषां परिमाणं परिमितिः, परिमाणशब्दस्य प्रत्येकसम्बन्धात् सुवर्णपरिमाणं धनपरिमाणमित्यादि द्रष्टव्यम्, एते चत्वारो भेदा: पूर्वैस्त्रिभिः सह सप्त, यथा क्षेत्रं हिरण्यमिति अनुस्वारोऽलाक्षणिक एव, ततश्च क्षेत्रं च वास्तु चेत्यादिद्वन्द्वे एतेषां परिमाणमिति षष्ठीतत्पुरुषे च परिमाणशब्दस्य प्रत्येकं सम्बन्धात्क्षेत्रपरिमाणमित्यादयः सप्त भेदाः, 'द्विपदं चतुष्पदमपि चे' ति भेदद्वयसहिता नव, एवं नवधैवेदं भणितं, भावना तु सर्वत्र पूर्ववद् दृश्या, सुवर्ण च घटितसुवर्णं, धनं च गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधं तत्र गणिमं पूगनालिकेरादि गण्यत इतिकृत्वा, धरिमं खण्डगुडादि, तुलाया धियत इतिकृत्वा, मेयं घृतादि मीयते कर्षादिभिरितिकृत्वा, पारीक्ष्यं द्रम्मादि 'परीक्ष्य' परिच्छिद्य गृह्यत इति वा, धान्यं च गोधूमशाल्यादि, कुप्यं सुवर्णराजताभ्यामन्यत्ताम्रपात्रादिगृहोपस्करः, द्विपदं दासदास्यादि, चतुष्पदं गवाश्वादीति, 'अपि:' समुच्चये, चः स्वगतानेकभेदसूचकोऽवगन्तव्य इति गाथार्थः ॥ ५८ ॥ उक्तं भेदद्वारमस्याधुना यथा जायत इदं तथोच्यते अत्थं अणत्थविसयं संतोसविवज्जियं कुगइमूलं । नाउं तप्परिमाणं कुणंति संसारभयभीया ।। ५९ ।। अर्थं’ वित्तं ‘ज्ञात्वा' विदित्वेति सम्बन्ध:, कीदृशम् ? 'अनर्थविषयं' व्यसनगोचरं, किंविशिष्टं पुनः ? इत्याह-सन्तोषः - उत्तरोत्तराभिलाषनिवृत्तिः सन्तुष्टतेतियावत् तेन विशेषेण वर्जितं -रहितं सन्तोषविवर्जितं, भूयः कथम्भूतं ? - कुत्सिता गतयः कुगतयो - नारकतिर्यगाद्यास्तासां मूलं कारणं कुगतिमूलं, Jain Educaernational For Personal & Private Use Only उत्पत्तिद्वारे दवदेव शर्म कथा ॥ १५८॥ brary.org Page #182 -------------------------------------------------------------------------- ________________ एवंविधमर्थमवगम्य किमित्याह-कुर्वन्ति-विदधति, के ? इत्याह-'संसारभयभीता' भवत्रासत्रस्ता:, किं कुर्वन्तीत्याह-तस्य अर्थस्य परिमिति:-परिमाणं । नवपदवृत्तिः मू.देव. तत्परिमाण-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थ: ।। अत्र च संसारभयभीता: संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं । कोच ज्ञात्वा तत्परिमाणं कुर्वन्तीत्युक्तम्, कथं चैषोऽनर्थविषय: कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते॥१५९॥ इहैव जम्बूद्वीपे भारतवर्षमध्यमखण्डमध्ये कोशवर्द्धनं नाम नगरं, तत्र भीमो नाम ब्राह्यणः, तत्पुत्रौ देवदेवशर्मनामानौ बभूवतुः, तौ च 3 जन्मप्रभृत्येव महादारिद्रयपीडितौ कथंकथमपि पित्रा यौवनमनुप्रापितौ, तौ चान्यदा चिन्तितवन्तौ-यथाऽत्रावयोस्तावद्भोजनमात्रमपि न संपद्यते, तद्याम: K8 किमपि स्थानान्तरं यत्र किञ्चिनिर्वाहमात्रं संजायते, ततो गतौ तौ पितरमापृच्छ्य कौशाम्बी, तदा च तस्यां राजपुत्र्याः सौभाग्यसन्दीपनं नामोत्सवनं कृतं, | तदुद्यमनके च समवयोविद्यागुणाय समायाताभिर्नवातिथये ब्राह्मणद्वयाय प्रच्छन्नं मौक्तिकसुवर्णरत्नादि देयम्, उद्यमनकदिने च भवितव्यतायोगेन तस्या नियुक्तपुरुषैस्तदेव ब्राह्मणद्वयं समानवयोरूपादिगुणं विलोक्योद्धूलितजई राजकुले समानीय विहितोचितकृत्यविस्तरं दर्शितं राजपुत्र्याः, तया च सजतकच्चोलके मौक्तिकादिपदार्थान् गुप्तान् प्रक्षिप्योपरि करसूपादि परिवेश्य प्रत्येक ताभ्यां दत्ते, ताभ्यां तु ते आदाय गतं तडागपाल्यां, गृहीत्वा जलं कृत्वा चरणशौचं विधाय चात्मीयप्रक्रियामुपस्पर्शनादिकां भोक्तुमारब्धं यावत्तावद् दृष्टं मौक्तिकसुवर्णादि, ततोऽनादिभवाभ्यस्तलोभसञोद्भूतगाढतन्मूपिरिणामयोरुभ-12 योरपि प्रवर्द्धते मारणाभिलाषः, देवेन चिन्तितं-देवशर्माणं यदि व्यापादये तदेदं मम सर्व द्रव्यं संपद्यते, देवशर्मणाऽप्येवं, ततो देवेनाभ्यधायि-यथेदं । मौक्तिक-सुवर्णादि यद्यनावृत्तमेवात्मपार्श्वे धारयिष्यावस्तदा चौरादिः प्रतिग्रहीष्यति, तस्मादिदं निधानीकृत्य क्वचित्प्रदेशेऽन्यत्र तिष्ठाव:, ततः प्रतिपने देवशर्मणा तथैव तन्निधानीकृत्य यावच्चलितावन्योऽन्यवधविहिताभिप्रायावन्यप्रदेशाभिमुखौ तावत्तत्रान्तरे दृष्ट एको जीर्णकूपो देवेन, भणितश्च देवशर्मा-वत्से ! निरीक्ष्यतामेष कूप: कियदवोदकं ?, ततोऽसौ यावनिरीक्षितुमारेभे तावत्प्रणुन: कूपमध्ये, तेन च पतता गृहीत: सोऽपि शरीरदेशे, निरालम्बनतया पतितौ द्वावपि, | मृत्वा जातौ सर्पत्वेन, क्रमेण च परिभ्रमन्तौ समागतौ निधानप्रदेशं, तत्प्रदेशोत्पन्नमूच्छौ चारब्धौ योद्धमुपारूढप्रबलकोपौ च परस्परं युध्यमानावेव प्राप्तौ । | निधनमुपपन्नौ मूषकत्वेन, तथैव तत्प्रदेशागमनोपारूढगाढमूर्छावन्योऽन्यभक्षितसमस्तशरीरदेशौ महावेदनाभिभूतौ मृत्वा समुत्पन्नौ कमलत्वेन, तथैव च कालान्तरेण तत्प्रदेशमागतौ यूथसहितौ परस्परमारब्धौ योद्धं, तीव्रकोपतया कथञ्चिन्नोपरमेते यावत्तावत्समायातस्तत्र धनुर्दण्डमारोप्याकर्णान्ताकृष्टशरो व्याधः, तं दृष्ट्वा ॥१५९। पलायितं दिशोदिशमशेषयूथं, तौ च तीव्रयुद्धाभिनिवेशविवशावलक्षिततदागमनौ हतावेकशरनिपातेन तेन, मरणसमयसमुपजातमनुष्यभवनिर्वर्तना-8 Jain Educatio n al For Personal & Private Use Only www. lary.org Page #183 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ १६०॥ योग्यतथाविधाध्यवसायमाहात्म्येन चोत्पन्नौ तस्यामेव कौशाम्ब्यां माधवाभिधानब्राह्मणस्य वसन्तिनीभार्यायां यमलपुत्रौ कृतमुचितसमये तयोर्नामैकस्य रुद्रोऽपरस्य महेश्वरः, क्रमेण जातावष्टवार्षिकौ, अन्यदा च माधवेनैव सह तन्निधानासन्नप्रदेशवर्त्ति स्वक्षेत्रं व्रजन्तौ दृष्ट्वा तमेव भूभागं, जातमूर्च्छावुभावपि । प्रागभ्यासवशेनैव, काचपिच्यपुरस्सरम् ||१|| यावद् युद्धेन संलग्नौ तावत्पित्रा निवारितौ । नीतौ च स्वगृहं प्रीत्या, तिष्ठतः पूर्ववत्पुनः ॥ २॥ तं प्रदेशं समायातौ युद्ध्येते च तथैव तौ एवमुद्वेजितस्ताभ्यां पिता नित्यमिहान्तरे || ३|| तस्यामेव पुर्यां मनोरमाभिधानोद्याने समवसृतः समुत्पन्नातिशायिज्ञानो विमलयशोनाम सूरिः, तद्वन्दनाय गतो राजा सपौरपरिजनजानपदादिः, प्रस्तुता धर्मकथा भगवता, प्रस्तावे च पृष्टमशोकदत्तश्रेष्ठिना- भगवान् ! अस्ति ममाशोकश्रीनामिकैका पुत्रिका, सा च रमणीययौवनमनुप्राप्ताऽपि संजातरूपलावण्यकलाकौशलादिगुणसमुदायाऽपि विचित्राभरणनेपथ्यालङ्कारालङ्कृताऽपि प्राग्जन्मनोपार्जिताऽतिकटुकदौर्भाग्यकर्मोदयतो न कस्मैचिद्रोचते न कोऽपि तामालापयति, तत्किं तया पूर्वजन्मनि कृतं यन्माहात्म्येन सैवंविधा संपन्ना, ?, सूरिणोक्तं-भद्र ! शृणु-प्रतिष्ठाने नगरे बभूव विमलो नाम महाधनः श्रेष्ठिपुत्रः, तस्य धनश्रीनाम भार्या, सा च प्रकृत्यैव नयविनयविराजिता जितकषायोदया दयादानप्रवृत्तिशालिनी शालीनतादिविशिष्टगुणमन्दिरमत्यन्तभक्ता भर्तुः प्राणप्रिया च केवलं वन्ध्या, ततो भर्त्राऽन्यदा पर्यालोचिता सा-प्रिये ! तवोपरि नाहं परिणिनीषुस्तावत् केवलमिदमस्मद्रव्यं यदि मम कदाचित्किञ्चित्प्रतिकूलं भविष्यति तदा राजकुलं प्रवेक्ष्यति तदस्ति कश्चनोपायो द्रविणपरिरक्षणे, ? तयोक्तं प्रिय ! नापरोऽपरस्त्रीपरिणयनं परित्यज्य, तदिदानीमस्मदुपरोधेनाप्यङ्गीक्रियतामिदं, अहमेव त्वद्योग्यां काञ्चित्कन्यामवलोकयिष्ये, ततस्तदुपरोधेनाभ्युपगते तदीयवचने श्रीप्रभाभिधानां परिणायितोऽसावन्यतरश्रेष्ठिकन्यां, कालेन धनश्रिया मारणोपायांश्चिन्तयन्ती ददर्श सा स्वगृहमेव भिक्षानिमित्तमागतामेकां परिव्राजिकां, दानसन्मानगृहीतां च तामुवाच - 'भगवति ! मदीयभर्त्ता विद्वेषपरो धनश्रियं स्वगृहात् । निष्काशयति यथाऽयं तथाऽचिरात्त्वं विधत्स्वेति ॥ | १ || एवं करोमीति प्रतिपन्ने तयाऽन्यदा विमलस्य गच्छतः समासन्नीभूय यथैष शृणोति तथा पूर्वसङ्केतितनार्याः संमुखमवदत् - भद्रेऽहमुत्सुका यामि, तस्याः पार्श्वे धनश्रियाः । स युवा तत्र दुःखेन, तद्वियोगे च तिष्ठते ||१|| विमलोऽपि समाकर्ण्य तद्वचनं नूनं दुष्टशीला धनश्रीस्तत्किं तयेति वितर्क्य गृहं गतो बभाण तां भद्रे ! करोषि मद्वचनमेकम् !, तयोदितम् - आर्यपुत्र ! किमीदृक्षं, त्वयेदं मम कथ्यते ? | मज्जीवितं त्वदायत्तमुक्तमात्रे तु का कथा ? ॥१॥ तेनोक्तं गच्छ पैतृकगृहं ततोऽसौ मुद्गरेणैव तद्वचनेनेव ताडिता । पतित्वा पादयोस्तस्य, रुदन्ती समभाषत ॥ २॥ नाथ ! दुश्चरितं किञ्चित्त्वया संभावितं मम । अप्रस्तावेऽपि येनैवमादेशो दत्त ईदृशः || २ || विमलेनापि For Personal & Private Use Only Jain Educaternational प्रभा कथा ॥ १६०॥ elibrary.org Page #184 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१६॥ रहस्यभेदो मा भूदिति चिन्तयता समुत्थाप्य भणिता-धीरा भव, अयमपि ममादेश: कृतो भविष्यति तद्वज तावत्, ततो धनश्रिया न युक्तमिदं कर्तुं तथाऽप्यलध्यवचनो भर्त्ता मया च प्रतिपन्नपूर्वमिदमतो यद्भवति तद्भवत्विति चिन्तयन्त्या प्रतिपन्नं तद्वचः, ततो यदाऽहमानयामि तदाऽवगन्तव्यमित्यभिधाय विसर्जिता तेन सा, दत्ता आप्तस्वपुरुषास्तत्सहायाश्च, भणिताश्च स्वपुरुषा:-यथा धनश्रियं पैत्रिकस्थाने विमुच्य शीघ्रमधौतपादैरेव ततो निवर्तितव्यं, ततस्ते प्रतिपन्नतद्वचना धनश्रियं गृहीत्वा गतास्तत्पितृगृहं, मुक्ताऽसौ तत्र, निवृत्तास्तथैव ते, पृष्टा च धनश्रीपितृभ्यां-वत्से ! किमेवं ?, साऽवोचत्-न जानामि, निरपराधैव निष्काशिता भर्ता, पितृभ्यामुक्तं-नेदमुचित्तं, परं यावत्सम्यग्वार्तामुपलभावहे तावत्तिष्ठ त्वं, ततोऽसौ तेन वचनेन मुद्गरेणेव ताडिता रोदितुं प्रवृत्ता, चिन्तितवती च-अपरीक्ष्यैव यदहं, प्रियेणाप्रियकारिणा । त्यक्ता सीतेव रामेण, हा किं तस्योचितं तु तत् ? ।।१।। तदेवं-किं करोमि क्व वा यामि, कस्याग्रे कथयामि वा ? । वल्लभादुदिते दु:खे, जातं शरणतो भयम् ।।२।। अङ्गिनां धर्महीनानां, यद्वा सुप्रापमीदृशम् । संसारेऽनिष्ठसंयोगाभीष्टहानिसमाकुले | ।।३।। स्वकर्मपरिपाकोऽयं, मया सर्वोऽनुभूयते । तदस्योन्मूलनाहेतोर्धर्म एव ममोचितः ।।४।। इति संचिन्त्य सा नित्यं, धर्मानुष्ठानसङ्गता । आसाञ्चक्रे क्रमायातसुखदुःखसमास्थिति: ।।५।। अन्यदा च समायातस्तत्र सिद्धादेशनामा नैमित्तिकः, पृष्टस्तत्पित्रा-किमियं धनश्रीर्दुष्टशीला पीला वा ?, शीलवत्यपि श्वशुरकुलं यास्यति न वा ?, तेनोक्तं-शीलवती श्वशुरकुलं च यास्यति, अत्रार्थ चायं प्रत्यय:-कतिपयदिनोपरि भर्त्ता चास्या आनयनायाऽऽयास्यति, ततस्तुष्टेन तत्पित्रा दत्तं पारितोषिकं सिद्धादेशाय, विसृष्टश्चासौ, भणिता च धनश्री:-पुत्रि ! तिष्ठ सुखेन धर्मपरा, मा चोन्मनीभूः आयास्यति तवानयनाय स्वभ", ततस्तेनाश्वासिता यथाऽऽदिशति तातस्तथा करोमीत्यभिधाय विशेषधर्मपरा कानिचिहिनानि तौवातष्ठत् । इतश्च-धनश्रीनिर्गता गेहाद्विमलस्य यदैव हि । अत्युग्रव्याधिना ग्रस्ता, तदैव श्रीप्रभा ततः ॥१।। विचित्रैमन्त्रिभिर्मन्वैवैद्यैर्नानावधीपधैः । प्रयत्नवन्दिप्यस्या, व्याधेर्नोपशम: कृतः ।। २।। तत्र प्रकर्षमायातेऽनुतापगतया तया । धनश्रीविषय: सर्वो, वृत्तान्तः स्वो निवेदितः ।।३।। समित्रबन्धुवर्गाय, विमलाय सविस्तरः । पश्चात्तापपरीतात्मा, तत: सोऽपि व्यचिन्तयत् ।।४।। असमीक्षितकारित्वं, ममाहो? असमञ्जसम् । येनाविचार्य संत्यक्ता, निर्दोषाऽपि प्रिया मया ।।५।। हा प्रिये ! विप्रियं दृष्ट्वा, ममैवमतिदारुणम् । कथमाहूयमानाऽपि, त्वमेष्यसि मदन्तिकम् ? ॥६।। भुजङ्गीनामिव स्त्रीणामहो कौटिल्यवर्त्तिता । अहो ! रोषप्रकृष्टत्वमहो ! ईर्ष्याऽतिदारुणा ।।७।। अथवा भद्रिकैवषा, या मृत्युसमयेऽपि मे । स्वकर्म कथयामासानुतापगतमानसा ।।८।। अत्रान्तरे समायात:, सिद्धादेशो निमित्तवित् । तेन नीरोगताऽमुष्या, आदिष्टा स्वल्पकालिकी ।।९।। एतच्च नैमित्तिकवचनमाकर्ण्य तत्पार्श्ववर्ती तोषिक सिद्धादेशाय, विसधा करोमीत्यभिधाय विशेष मानावयापधैः । प्रयत्नवहिण्यालाय ॥१६१॥ । Jain Education emanal For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ पातज्वरोऽयं, तया च तवर नवपद K वृत्तिम.देव. वृ. यशो ॥१६२|| न पञ्चाशद्योजनगामिनी पापचारैः स्वल्पदिनैरेव वैद्यस्तदीयमातरमादिष्टवान् यथा बलात्तैलमादायाभ्यज्यतां जबैकदेशोऽस्याः, आमवातज्वरोऽयं, तया च तथैव विहिते वैद्यवचसि सद्य एव संपन्नो मनाक्य तत्र स्थाने गुणः, ततोऽवबुद्धतद्रोगेण वैद्येनोपचर्य विविधोपचारैः स्वल्पदिनैरेव नीरोगीकृतायां श्रीप्रभायामुचितपूजया विधिवत्सन्मान्य नैमित्तिकवैद्यौ विमलो राजकुलादभियाच्य दिनद्वयेन पञ्चाशद्योजनगामिनी चरिकामारुह्य स्वयं गतः श्वशुरगृहं, दृष्टा च तत्र विचित्रतपश्चरणशोषितशरीरा धनश्री, लज्जाभरमन्थर: स्ववदनं दर्शयितुमशक्नुवन्नभिवाद्य श्वशुरं भणितवांश्च क्षमणीयो ममैकोऽयमपराधः, पुनर्न करिष्याम्यहमेवं, मुच्यतां चेयं धनश्रीर्येन गृहीत्वैनां व्रजामि स्वभवनं, किञ्चिदुपालम्भसारमाभाषित एष तेन-भो भो जामातृक ! न युक्तमेवमपर्यालोचितकारित्वं भवतो, यत:-“मा होइ सुयग्गाही, मा पत्तिय जं न दिद्रुपच्चक्खं। पच्चक्खेऽविहु दिढे जुत्ताजुत्तं वियारेह ॥१॥" किञ्च सुशीलतादिगुणकलापमालोक्यास्या लोकोऽप्येवमुदाहरति-कुष्टं कुपरिज्ञातं, कुश्रुतं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं विमलेन यथा कृतम् ॥१॥” इति तन्न प्रेषणयोग्येयं, किन्तु भर्तृदेवता नार्योऽतस्त्वयि स्वयमेतद्ग्रहणायायाते न शक्नुमो वयं निराकर्तुमिति प्रतिपाद्य उचितप्रतिपत्तिपूर्वं दिनपञ्चकं धृत्वा विसृष्टोऽसौ धनश्रिया सह समाजगाम स्वनगरं, राजकुल एव समर्पिता चरिका, कारितो धनश्रीसमानयनतुष्टचित्तेन महानुत्सवः, स्वगृहानिष्काशितुमारब्धा च श्रीप्रभा, निवारितो धनश्रिया, मम स्वसेयं नास्या अपराधगन्धोऽस्ति, ममैव पूर्वकृतकमविलसितमेतत्, यदूक्तम्- “सर्वः पूर्वकृतानां, प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥" इति, मोचितश्चात्मा प्रव्रज्यार्थं, न मुक्ता भा, भणिता च-तिष्ठ वर्षसप्तकं, भुड्क्ष्व मयाऽनुरक्तेन सह तावदुदारभोगान्, पश्चात्त्वं चाहं च ग्रहीष्यावश्चरमवयसि प्रव्रज्या, ततोऽसौ भर्तुरनुरोधेन स्थिता गृहवास एव, गतेषु केषुचिद्दिवसेषु भणित्वा भर्तारं प्रचुरद्रव्यव्ययेन कारयामास महदेकं जिनायतनं, तत्रानवरतं महाप्रबन्धेन पूजास्नात्रयात्रादिकरणकारणपरायणाया व्यतिक्रान्तानि सप्त वर्षाणि, भूयोऽपि विज्ञप्तो भर्ता प्रवज्यार्थ, ततोऽसौ जिनभवनाष्टाह्निकामहोत्सवकारणपूर्वकं प्रतिमायोग्याभरणसमकलादिषु प्रभूतद्रविणजातं वितीर्य समं धनश्रिया श्रीप्रभया च जीवानन्दाचार्यसमीपे सर्वविरतिदीक्षां समुपात्तवान्, कालान्तरे च क्षपितप्रभूतक्लिष्टकर्माऽन्त्यसमयसमाराधित-पञ्चनमस्कारस्मरणादिविधिर्मरणे विमलो धनश्रीश्च पञ्चमदेवलोकं ब्रह्मलोकनामकमगमत्, | श्रीप्रभा तु सौधर्मदेवलोके ललिताङ्गविमान एवोत्पेदे, सावशेषतत्कर्मणा च ततच्युता भो अशोकदत्तश्रेष्ठिन् ! भवत एवाशोकधीनामिका पुत्रिका जाता, सेयं तत्कर्मविपाकेन दौर्भाग्यमनुभवति, एतच्च श्रुत्वा सा जातिस्मरणोपलब्धपूर्वभवस्ववृत्तान्ता अश्रुपातं कुर्वन्ती विमलयश:सूरेः पादयोर्निपत्य-भगवन् ! स्वदीक्षादानेन ममानुग्रहः क्रियतामिति वदन्ती आचार्येण बभाषे-भद्रे ! तव नाद्यापि व्रतयोग्यताऽस्ति, यतो वर्षपञ्चकादूर्ध्वमपयास्यति तवेदं दौर्भाग्यनिबन्धनं w यसि प्रवज्या प्रवज्यार्थ, न मुक्तकृताना, प्राप्नोति माह च श्रीप्रभा, निवा ॥१६२॥ Jain Educ a tional For Personal Private Use Only ybrary.org Page #186 -------------------------------------------------------------------------- ________________ नवपद कर्म, भविष्यति प्रबलो भोगफलकर्मोदयः, ततो भुक्तभोगा कियताऽपि कालेन प्राप्स्यसि व्रतयोग्यतामितरथा व्रतभङ्ग एव तवास्मिन् प्रस्तावे, ततोऽसौ | वृत्तिःमू.देव. यथाऽऽदिशति भगवांस्तथा करोमीत्यभिधाय स्थिता, अत्रान्तरे माधवब्राह्मणोऽपि क्षमातलमिलन्मौलि: प्रणिपत्य विमलयश:सूरेः पादद्वन्द्रं पप्रच्छ-भगवन् ! वृ. यशो मदीयपुत्रयो रुद्रमहेश्वरयोः स्वक्षेत्रप्रदेशगतयोरनवरतमेव वैरभाववर्तने अन्यत्र तु प्रीत्यवस्थाने किं कारणं?, ततो भगवांश्चातुर्भावकमरणकारणनेत-योनिधानादिवृत्तान्तं ॥१६३॥ सविस्तरमचीकथत्, तं च श्रुत्वा तावपि तत्क्षणादेव संजातजातिस्मरणौ स्वपूर्वभवालोकनेन स्वयमेव विस्मितमानसावाचार्यस्य पादयोर्निपत्य पित्रादिलोकप्रत्यायनार्थं K& निधानं निरूप्य सुस्थानविनियोगेन तन्नियोज्य पितरमापृच्छय तस्यैवाचार्यस्य समीपे व्रतमङ्गीकृतवन्तौ, विधिना परिपाल्य समाधिमरणेन महिन्द्रकल्पे देवावुत्पत्राविति । अतोऽर्थोऽनर्थविषय: सन्तोषविवर्जित: कुगतिमूलश्चेति सिद्धम् । एतत्कथाविस्तरश्च भगिनीवत्सलवदवगन्तव्यः, सन्तोषसमन्वितस्तु KM दानोपभोगप्रधानोऽर्थ: कर्मक्षयहेतुर्यशोहेतुश्चानन्दादिश्रावकाणामिवेति । गतं यथा जायत इति द्वारमधुनाऽस्यैव दोषद्वारमाह अणियत्ता उण पुरिसा लहंति दुक्खाई णेगरूवाइं। जह चारुदत्तसडो, पब्भट्ठो माउलाहिंतो ॥६०॥ निवर्त्तनं निवृत्तं न विद्यते निवृत्तं-परिहारो येषां ते 'अनिवृत्ताः' अकृतनिवृत्तय इत्यर्थः, पुन:शब्दो विशेषणार्थः, किं विशिष्टि ?, परिग्रहादिति, 'पुरुषाः' नरा: 'लभन्ते' प्राप्नुवन्ति 'दुःखानि' असातोदयान् ‘अनेकरूपाणि' विचित्रस्वभावानि नरकतिर्यक्षु छेदनादीनि मनुष्येषु तु स्नेहनाशप्रभूतीनि, युटुक्तम्-"जणयसुयाणं च जए जणणीसुण्हाण भाउयाणं च । चडुलस्स धणस्स कए नासइ नेहो खणद्धेणं ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजाइपच्चयठिइं च लोभहुओ चयइ ॥२॥ धावेड़ रोहणं तरइ सायरं वसइ । गिरिनिउंजेसु । बंधवजणं च मारइ पुरिसो जो होइ धणलूद्धो ॥३॥" तथाऽन्येनाप्युक्तम्-"द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिक्क्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" को यथा दुःखानि लब्धवान् इत्याह-यथा 'चारुदत्तश्राद्ध:' चारुदत्ताभिधान: श्रावकः, किंविशिष्टः, ?-'प्रभ्रष्ट:' च्युत: 'मातुलात्' मामकादिति गाथाऽक्षरार्थः ॥६०।। भावार्थ: कथानकगम्यः, तच्चेदम् आसोच्चम्पाभिधानायां, नगर्या श्रेष्ठिसत्तमः । भानुर्नाम गुणैात:, सुशीलविनयादिभिः ।।१।। तस्य प्राणप्रिया भार्या, सुभद्रेति गुणान्विता । Jain Educ a tional For Personat Private Use Only Page #187 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १६४ ।। बभूव स्वचरित्रेण, पवित्रा पुत्रकाङ्क्षिणी || २ || प्रत्यहं चाहतां पूजां कुर्वाणौ स्वजिनालये । चारणश्रमणं श्रेष्ठं, कदाचित्तावपश्यताम् ||३|| नमस्कृत्याऽतिभक्त्या तं पुत्रकामावपृच्छताम् । श्रावकाविति संचिन्त्य, तौ मुनिः प्रत्यभाषत ||४|| अल्पीयसैव कालेन, भविता युवयोः सुतः । श्रेष्ठो नैगमवंशस्य, भणित्वैवं तिरोऽदधत् ॥ ५॥ दिवसेष्वथ गच्छत्सु तयोः पुत्रोऽभवत्प्रियः । चारुदत्तकृताभिख्यः, कलाकौशलकोविदः || ६ || हरिसिंहादिसन्मित्रैः, समेतः सोऽन्यदा गतः । अङ्गोदरगिरेरन्ते, निम्नगां रत्नवालिकाम् ||७|| क्रीडन्तस्तत्र ते दृष्ट्वा, स्त्रीपुंसपदपद्धतिम् । सकलत्रो युवा कश्चिदास्तेऽमुत्रेत्यचिन्तयत् ॥८॥ ततस्तदनुसारेण, यावत्किञ्चिदिमे गताः । तावद्धेमन्तधामेव, शैत्येन कदलीगृहम् || ९ || अपश्यंस्तत्प्रविष्टाश्च, पुष्पशय्यां मनोरमाम् । सकोशं खड्गरलं च, तददूरे द्रुमेण च ॥ १० ॥ समं लोहमयैः कीलैः, कीलितं ददृशुर्नरम् । सर्वाङ्गसुन्दरं नव्ये, वर्त्तमानं वयोगुणे ॥ ११ ॥ चारुदत्तोऽथ तानाह, तं विलोक्य तथास्थितम् । भो वयस्याः सजीवोऽयमद्यापि किल लक्ष्यते ॥ १२ ॥ तदेष मोचनीयः स्यात्, केनोपायेन ? कथ्यताम् । ऊचुस्ते देशकालज्ञः, त्वमेव यदि वेत्सि तम् ॥ १३ ॥ पश्यन्नितस्ततोऽसावप्यौषधीवलयत्रयम् । नामाङ्कं खड्गरत्नस्य, तस्य कोशे व्यलोकत ॥ १४॥ गृहीत्वा निजबुद्ध्यैव, तेषामेकेन मोचितः । अपरेण च संरूढव्रणोऽसौ तत्क्षणात्कृतः || १५|| संजीवनीयनाम्ना च, तृतीयवलयेन सः । नष्टनिःशेषसञ्ज्ञोऽपि, प्रत्यानीतोऽथ चेतनाम् ॥१६॥ ततो निमेषमात्रेण, वक्तुं तेनोपचक्रमे । ममोपकारिणो यूयं भोः ! तच्छृणुत मे कथाम् ।।१७।। वैताढ्यदक्षिणश्रेण्यां, नगरं शिवमन्दिरम्। महेन्द्रविक्रमो राजा, तत्र विद्याधराधिपः ||१८|| तस्यामितगतिः पुत्रो, जातोऽहं मे वयस्यकौ । बभूवतुः प्रियौ गौरिमुण्डधूमशिखाभिधौ ।।१९।। कदाचित्सहितस्ताभ्यां ह्रीमन्तं नगमागतः । हिरण्यरोमनामा च मातुलो मम तापसः ॥ २० ॥ तत्रास्ते तस्य पुत्री च, नवोपारूढयौवना । लेखेव शशिनः सौम्या, सञ्ज्ञया सुकुमालिका ॥ २१॥ विलोक्य तामहं प्राप्तः, कामबाणशरव्यताम् । संलक्षितो वयस्याभ्यां नीतः स्वनगरं प्रति ।।२२।। मत्पितुर्ज्ञापितं चेदं, ताभ्यां तेनापि मत्कृते । वृताऽसौ पाणिसंग्राहं, कारितोऽहं शुभेऽहनि ॥ २३ ॥ ततोऽनुभवतः सार्द्ध, तया भोगसुखं मम । देवलोके सुरस्येव, गतः कालः कियानपि || २४|| सुकुमालिकया सार्द्ध, दृष्टो धूमशिखोऽन्यदा । अकृत्यनिरतो दृष्टो, न चेष्टोऽसौ विरूपकृत् ॥२५॥ प्रमत्तभावतश्चाहं, विचरामि यथा पुरा । सर्वत्राशङ्कितस्तेन, चाद्य बद्धोऽहमत्रगः ॥ २६ ॥ गतं चादाय तां यावत्तावद् यूयं समागता: । मोचितो भवद्भिरतो, भवन्तो मम बान्धवाः ॥ २७॥ इत्युक्त्वा चारुदत्तस्य मित्राण्यापृच्छय साञ्जसम् । नामान्वयादि विज्ञाय यथाऽऽयातमयादसौ ॥२८॥ समित्रश्चारुदत्तस्तु, समायातो निजां पुरीम् । यौवनं समनुप्राप्तो, लीलाया वासमन्दिरम् ॥ २९॥ सर्वार्थो मातुलस्तस्य तत्पुत्री नवयौवना । नाम्ना T For Personal & Private Use Only Jain Educatenational चारुदत्त वृत्तं ॥ १६४ ॥ brary.org Page #188 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू.देव. वृ. यशो ॥१६५॥ मित्रवती तस्याः, पितृभ्यां ग्राहित: करम् ।।३०।। कलास्वासक्तचित्तोऽभून्न भोगसुखसंमुख: । प्रवेशितस्ततो गोष्ठी, गुरुभ्यां ललितामसौ ।।३१।। यथेष्टं विचरन्नेष, तया सममुदारधीः । सुतां कलिङ्गसेनाया, रूपयौवनशालिनीम् ॥३२॥ वेश्यां वसन्तसेनाख्या, प्रत्यक्षां कमलामिव । दृष्ट्वा कामवशं यातो, वर्षीदशभिस्तत: ।।३३।। तया समं विशालाख्या, कोटी स्वर्णस्य षोडश । अज्ञाता एव कालेन, कामासक्तेन नाशिताः ॥३४॥ यावत्तेन ततोऽन्येधुर्मदिरापानघूर्णितः । कलिङ्गसेनयोत्सृष्टो, विनष्टगृहविस्तरः ।।३५।। कथञ्चित्स्वगृहं प्राप्तोऽभ्युस्थितो निजभार्यया । पितुर्मृत्युं शुचं मातुरवबुद्व्यातिदुःखित: ॥३६।। गृहीत्वा पत्न्यलङ्कार, गतो वाणिज्यतृष्णया । उसीरावर्त्तनगरं, साकं मातुलकेन सः ॥३७।। तत्र प्रभूतकर्पासं, जग्राह विहिताग्रहः । धनार्जने पुनस्तामालिप्तिमागच्छत: पथि ।।३८।। दग्धो दवानलेनाशु, कर्पासस्तस्य पश्यतः । ततोऽश्वेन गत: प्राची, दिशमुत्सृज्य मातुलम् ।।३९।। विनष्टं तमपि त्यक्त्वा, पद्भ्यामेत प्रयातवान् । पिपासापीडितोऽन्येधुरुदिते रविमण्डले ॥४०॥ प्रियङ्गुपत्तनं प्राप्त:, पोतवाणिजिकाकुलम् । दृष्ट: सुरेन्द्रदत्तेन, तस्मिन् पिनयनेन सः ।।४।। पुत्रवत्प्रतिपन्नश्च, भोजनाच्छादनैस्तदा । वार्यमाणोऽन्यदाऽम्भोधिमवतीर्णो धनाशया ।।४२।। संप्राप्तो यवनद्वीपं, भ्राम्यंस्तन्नगरेषु च । अष्टौ कोटीधनस्याशु, समुपार्जितवानसौ ॥४३।। स्वपुराभिमुखो भूयश्चचालावान्तरेऽस्य च । स्फुटितं यानपात्रेण, दूरोभूतं धनेन च ॥४४॥ जीवितव्यावशेषेण, फलकं प्राप्य कथं च तत् (प्राप्तवांस्तत:)। सप्तरात्रेण तीर्णोऽब्धिः, प्राप्तं राजपुरस्य च ॥४५।। बहिस्तादाश्रमस्थानं तत्र दृष्टश्च मस्करी । कुशलो रसविद्यासु, नाम्नादिनकरप्रभः ।।४६।। लग्नस्तत्पृष्ठ एवासौ, स्वीकृतस्तेन पुत्रवत् । कदाचिद्रसलोभेन, नीत: कमपि पर्वतम् ।।४७।। तन्नितम्बैकदेशे च, कूटयन्त्रार्गलावृतम् । कृतान्तवदनाकारं, मन्त्रयोगप्रकाशितम् ।।४८।। प्रदर्श्य विवरं घोरं, सहात्मना प्रवेश्य च । दर्शयामास तन्मध्ये, कूपं स नरकाकृतिम् ॥४९।। पूतिगन्धिं चतुर्हस्तं, घनान्धतमसाऽन्वितम् । समं दैर्घ्यपृथुत्वाभ्यां, त्रिदण्डी तमुवाच च ।।५०।। पुत्रकावतरामुत्र, येनैकं ते ददाम्यहम् । तुम्बकं रससम्पूर्णं, सोऽपि तृष्णान्धमानसः ।।५१।। कृत्वाऽलाबु करे रज्ज्वा, चतुर्नरमितां भुवम् । गतो यावदधोलग्नो, रसादित्साप्रणुन्नधीः ।।५२।। आधस्त्यमेखला तावत्तमोदुर्लक्ष्यमूर्त्तिना । मानुष्यभाषयाऽधस्तान्मा विक्ष इति वारितः ।।५३।। केनचिच्चारुदत्तोऽपि, को वारयति मामिह । परिव्राजो गिरायातमित्युवाच भयोज्झितः ।।५४।। तेनोचे वणिगरम्यब्धौ, भिन्नपोतस्त्रिदण्डिना । धनेच्छानुगत: क्षिप्त: स्वार्थीनष्ठेन पापिना ।।५५।। कृत्वा पशूपहारं मां, रसाय स गतः स्वयम् । अधोभागो मम प्रायो, रसेन प्रापित: क्षयम् ॥५६॥ तदेवमुदधि तीर्चा, यथाऽहमिह दुःस्थितः । चारुदत्त ! गतो नाशं, तथा त्वमपि मा गम: ॥५७।। समर्पय ममालाबु, येन ते रसपूरितम् । प्रत्यर्पयामि रसेन त्वं विनश्यसि ।।५८।। ततस्तदर्पितालाबु, कारुण्यात् प्रतिपूर्य स: । ॥१६५।। Jain Educatiemational For Personal & Private Use Only wwwhdbrary.org Page #189 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१६६॥ K प्रायच्छच्चारुदत्तोऽपि, रज्जु चलितवांस्ततः ।।५९।। परिव्राजोपरिस्थेनाकृष्यानीतस्तटान्तिकम् । याचितो दुग्धिकं नासावर्पयामास मर्मवित् ।।६०॥ चारुदत्त क्रूराभिप्रायतां तस्य, परिव्राजोऽवबुध्य च । चिक्षेप कूप एवैतद्, दुग्धिकं रसपूरितम् ।।६।। परिव्राडपि तं ज्ञात्वा, मुक्त्वाऽलाबु सरज्जुकम् । तथोत्ससर्ज वृत्तं पतितो, मेखलायामसौ यथा ॥६२।। ततो मृत्युभयत्रस्तो, ललाटघटिताञ्जलिः । तीथकृद्भ्यो नमस्कृस्य, सागारं व्रतमाददे ।।६३।। हिंसानृत(वितथ)चौर्येभ्यो, मैथुनात् सपरिग्रहात् । सर्वात्मना निवृत्तोऽस्मि, मनोवाक्कायसंयतः ॥६४॥ नमस्तेभ्यो, महात्मभ्यो, यैस्त्यक्त्वा भोगसम्पदः । कृतो जिनेन्द्रनिर्दिष्ट:, सद्धर्मो धर्मवत्सलैः ॥६५।। लोभमोहकलिग्रस्ता, निमग्ना दु:खसागरे । अस्मद्विधास्तु यान्त्येवं, विनाशं धनकाक्षिण: ॥६६।। शोचन्तं तं विलोक्यैवं, सोऽध:पतितनैगमः । उवाच मा विषण्णो भूस्त्वमेवमतिदुर्मनाः ॥६७।। येन यादृग्प्रकारेण, कृतानि भवसन्ततौ । शुभाशुभानि कर्माणि, स तानि लभतेतराम् ।।६८।। यद्यप्येवं तथाऽप्येक, उपायस्तव निर्गमे । समस्ति यदि शक्नोषि, कर्तुमत्रस्तमानसः ।।६९।। आगच्छति रसं पातुमिह गोधा दिने दिने । तत्पुच्छदेशसंलग्नो, यदि यासि गतस्तदा ॥७०।। नो चेत्त्वमपि मान्न्यायात्समासन्नान्तिमक्षणः । श्रुत्वेदं स्वस्थचित्तोऽभूत्तुल्यरात्रिंदिवस्थितिः ॥७१।। इतरोऽपि रसप्रौढिदग्धावयवसंहतिः । परलोकं गतस्तीव्रवेदनादूनमानसः ॥७२॥ तं विज्ञाय मृतं चारुदत्तोऽपि परमेष्ठिनाम् । नमस्कारपरस्तस्थावत्रौषीदन्यदा ध्वनिम् ।।७३।। कस्याप्यागच्छतो भीतस्ततश्चिन्ताकुलोऽभवत् । किमेतद्धत हुँ गोधा, समेत्येषा रसार्थिनी ।।७८।। तच्छब्दोऽयमिति ज्ञात्वा, प्रणिपत्य जिनोत्तमान् । अप्रमत्ततया तस्थौ, तावत्सा यावदागता ।।७५।। निर्गच्छन्ती रसं पीत्वा, गृहीताऽत्रान्तरे दृढम् । कराभ्यां पुच्छदेशेऽसौ, तया चाकृष्य सङ्कटात् ।।७६।। विवरात्स बहिर्देशं, जनन्या वोपलम्भितः । कराभ्यां मुमुचे गोधा, ततो मूर्छामुपागतः ।।७७।। पुन: प्रत्यागतप्राणः, परिभ्राम्यन्नितस्ततः। अरण्यमहिषत्रस्त, आरूढो विपुलां शिलाम् ।।७८।। रोषात्तमेत्य महिषः, प्रदेशं तज्जिघांसया । शृङ्गाभ्यां ताडयामास, तां शिलां यावदादृतः ।।७९।। कुतोऽपि तावदागत्य, गृहीतोऽजगरेण स: । तयोर्भण्डनमालक्ष्य, समुत्तीर्य शनैस्ततः ।।८०।। गच्छन्नरण्यमार्गेण, प्रत्यन्तग्राममागतः । वाणिज्याय समेतेन, 188 रुद्रदत्तेन तत्र च ।।८१।। स मातुलसखेनाशु, ददृशे पालितस्तथा । भूयः पुनर्नवो जातः, स्वर्णभूमौ चचाल च ।।८२।। समं तेनैव लाक्षादि, गृहीत्वा तुच्छभाण्डकम् । इषुवेगवती नाम्ना, नदीं गत्वा ततार ताम् ।।८३।। गिरिकूटं समुल्लङ्घय, प्राप्तौ वेत्रवनं ततः । टङ्कणं विषयं यातौ, संगतौ धनतृष्णया ८४।। संगृह्याजद्वयं तत्र, तदारूढौ प्रजग्मतुः । कृतान्तवदनाकारमजगाम क्रमेण तौ ॥८५॥ उल्लड्डिते च भूभागे, रुद्रदत्त: कियत्यपि । ॥१६६॥ | शिरस्यञ्जलिमाधायोदितवानिदमञ्जसा ।।८६॥ न शक्यममुतो देशादहो ! गन्तुं पदात् पदम् । तस्मात्कुर्वो निहत्याजौ, भस्त्रिके मध्यरोमिके ।।८७।। तौ t ional ww & brary.org Jain Educa For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ तन्मध्यप्रविष्टौ चोत्क्षिप्तावामिषबुद्धिना । भारुण्डद्वितयेनावां, याव: स्वर्णभुवं सुखम् ।।८८।। चारुदत्तोऽभ्यघादेवं, हा न युक्तमिदं यत: । नवपदवृत्ति:मू.देव. आभ्यामुत्तारितावावां, दुर्गकान्तारतोऽमुत: ॥८९।। तदेतन्निघृणं कर्म, कृतज्ञत्वं विहाय कः । कुर्यात् ? किंचेह हिंसातो, योऽर्थो मा भूत्स न: कुले वृ. यशो ॥९०॥ विहस्योवाच रुद्रस्तु, न त्वदीयावजाविमौ । यन्मह्यं रोचते किंचित्तत्स्वयोः करवाण्यहम् ।।९१।। इत्युदित्वा झगित्येव, जघान निजवाहनम् । ॥१६७॥ । द्वितीयश्चारुदत्तस्य, चकितो मुखमैक्षत ।।९२॥ ततोऽसौ तमुवाचैवमहो बस्त ! त्वया पुरा । हिंसा प्रवर्त्तिता क्वापि, त्वं तेन प्राप्स्यसे वधम् . ॥९३।। मनोवाक्काययोगैर्यो, जीव: कर्माकरोत्पुरा । शुभाशुभं भवेत्तेन, तद्भोग्यं नात्र संशय ।।९४।। तदेवं न समर्थोऽस्मि, त्रातुं त्वां किन्तु मद्वचः । शृणु भावेन यद् दुःखी, पुनस्त्वं न भवे भवेः ॥९५।। मृत्युदुःखार्तजन्तूनां, मनोवाक्कायचेष्टितैः । पीडा मया न कार्येति, गृहाण प्रथमं व्रतम् ॥९६।। उत्पद्यते वधो यस्माज्जीवानां जीवितैषिणम् । पीडा वा तन्न वक्तव्यं, ममेत्यस्त्वपरं व्रतम् ।।९७।। न हर्त्तव्यं परं द्रव्यं, सचित्ताचित्तमिश्रभित् & । मयेति प्रतिपद्यस्व, त्वं तृतीयमपि व्रतम् ॥९८|| नरतिर्यक्सुरस्त्रीणां मनोवाक्काययन्त्रितः । मैथुनाद्विरतोऽस्मीति, चतुर्थव्रतमाचर ॥९९।। अभ्यन्तरस्तथा बाह्यो, न कर्त्तव्यः परिग्रहः । त्रिविधेम मयेत्येवं, पञ्चमं स्वीकुरु व्रतम् ।।१००।। इत्थं व्रतानि पञ्चापि, त्वं चेत्सम्यक् करिष्यसि । जिनोदितानि दिव्यर्झर्लप्स्यसेऽन्यभवे तदा ॥१०१।। नच मां रुद्रदत्तोऽयं, हन्तीतिमनसा कुरु । स्वकृतान्येव कर्माणि, निघ्नन्तीति विचिन्तय ।।१०२।। अन्यच्छरीरमन्योऽहं, भोक्ता स्वकृतकर्मणः । नित्योऽहमिदमध्रौव्यं, प्रतिपद्यस्व भावतः ॥१०३।। कौधादिभावचौराणां, भक्त्वा | प्रसरमादरात् । ज्ञानादिरत्नसङ्घातं, परिपालय सन्ततम् ।।१०४।। अर्हदादिनमस्कार, परावर्त्तय चेतसि । इत्युक्त: प्रणतो भूत्वा, सर्वभङ्गीचकार सः | ।।१०५।। अत्रान्तरे समागत्य, रुद्रदत्तो जघान तम् । सकृपं चारुदत्तेन, वार्यमाणोऽपि सत्त्वरम् ।।१०६॥ तत्कृत्ती भस्त्रिके कृत्वा: चारुदत्तं | सशस्त्रिकम्। एकस्यां संप्रवेश्याशु, परस्यां प्राविशत् स्वयम् ।।७।। ततो भारण्डपक्षिभ्यां, कुतोऽप्यामिषवाञ्छया। विनिपत्य समुत्क्षिप्तौ, तत्क्षणात् । व्योममण्डले ।।८।। चारुदत्तो धृतो येन, समं तस्यान्यपक्षिणा । आकाशे युध्यमानस्यापतद्भस्त्री सरोजले ।।९।। शस्त्र्या विपाट्य तां सोऽपि, गर्भादिव । विनिर्गतः । उत्तीर्ण: सरसोऽपश्यद्वीपं रत्नादिविराजितम् ॥१०॥ तत्राविशङ्कितो भ्राम्यन्मन्दमारुतकम्पितम् । ददर्श गिरिकूटाग्रे, वीरं चन्द्रकरोज्वलम् । ॥१।। चारणश्रमणस्येदमिति संभाव्य वन्दितुम् । तं साधुमगमत्तूर्णमारुरोह च तं गिरिम् ।।१२।। आतापयन्तमद्राक्षीदूर्ध्वबाहु महौजसम् । चारणश्रमणं ॥१६५ तत्र, ज्वलन्तमिव पावकम् ॥१३॥ विनयेन तमभ्येत्य, मुनीन्द्रं परया मुद्रा । ववन्दे पारितोत्सर्गा, धर्मलाभं मुनिर्ददौ ।।१४।। बभाषे च कुतस्तवं. Jain Educatimasonal www. rary.org For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ दोषे चारूदत्त गा.६० 88888888RRARY श:, सौभाग्यादिगुणात। कर्कोटको गिरिश्चात्र, साधी, चारुदत्तो नवपद k भो !, चारुदत्त ! समागत: ? । चम्पायां यस्त्वया बद्धो, मोचित: खचरोऽस्मि सः ।।१५।। तत्काल एव संप्राप्तस्वकान्तोऽष्टापदं प्रति । प्रणष्टे प्रतिशत्रौ वृत्ति:मू.देव. मे, गतोऽहं स्वं पुरं ततः ॥१६॥ कियताऽप्यत्र कालेन, व्रतादानाभिलाषिणा । स्वराज्ये स्थापित: पित्रा, स्वयं च जगृहे व्रतम् ॥१७॥ वृ. यशो हिरण्यस्वर्णकुम्भाख्यचारणश्रमणान्तिके। अभ्युद्यतविहारी चोपात्तशिक्षो बभूव स: ।।१८।। राज्यं पालयत: स्थित्या, सर्वान्त:पुरशोभने । जाते भार्ये च मे ॥१६८॥ वर्ये, जयसेनामनोरमे ।।१९।। मनोरमायामुत्पन्नं, तदा पुत्रद्वयं मम । एक: सिंहयशोनामा, वराहग्रीवकोऽपरः ।।२०।। पुत्री गन्धर्वसेना च, गान्धर्वेऽतिविचक्षणा । जज्ञे विजयसेनायाः, सौभाग्यादिगुणोत्तरा ॥२१॥ अन्यदा सह विद्याभिर्दत्त्वा राज्यं स्वपुत्रयोः । चारणव्रतिनोरन्तेऽहं तयोराददे व्रतम् ।।२२।। द्वीपोऽयं कुम्भकण्ठाख्यो, लवणाम्भोधिमध्यगः । कर्कोटको गिरिश्चात्र, यस्मिन्नातापयाम्यहम् ।।२३।। देवविद्याधरान् मुक्त्वा, चारणश्रमणांस्तथा । नान्योऽत्र शक्त आगन्तुं, कथं त्वं तु समागत: ? ।।२४।। इत्युक्त्वा विरते साधौ, चारुदत्तोऽपि मूलतः । स्वां कथां कथयामास, तत्रागमननिष्ठिताम् ।।२५।। अत्रान्तरे समायातौ, विद्याधरनरोत्तमौं । रूपेण सदृशं साधोोतयन्तौ नभोऽङ्गणम् ।।२६।। चारुदत्तेन तौ दृष्ट्वा, वन्दमानौ मुनीश्वरम् । अस्यामितगतेः पुत्राविति चेतसि चिन्तितम् ।।२७।। कुलप्रसूतिसंसिद्धं विनयेन तमप्यमू । वन्दित्वोचितभूभागे, उपविष्टौ मुनिर्जगौ ।।२८।। भो ! भो ! स चारुदत्तोऽयमित्युक्तावादरेण | तौ । ऊचतुः स्वागतं तेन, पितुर्जीवितदायिन: ।।२९। इतश्च नभसाऽऽयान्तं, विमानं मुनिसंनिधौ । दद्दशुः सर्व एवामी, दिव्यसीतनिस्वनम् ।।३०॥ ततोऽवतीर्य दिव्यात्मा, व्यालोलमणिकुण्डल: । सुपर्वा चारुदत्तस्य, ववन्दे चरणद्वयम् ।।३१।। साधुं तदनु वन्दित्वा, चारुदत्तस्य सम्मुखः । उपविष्ट उपालब्धः, खचराभ्यामेवमञ्जसा ॥३२॥ देवेभ्यो विधय: सर्वे, प्रवर्त्तन्तेऽत्र निश्चितम् । तत्किं साधुं व्यतिक्रम्य, वन्दितः श्रावकस्त्वया ? ॥३३॥ सोऽभ्यधादयमस्माकं, धर्माचार्यो यतोऽभूत: । धर्म धर्मफलं देवं, गुरुं च ज्ञातवानहम् ।।३८।। कथमेवमिति प्रोक्ते, खचराभ्यां सुरोऽवदत् । वाराणस्यां । पुराऽभूतां, सुभद्रासुलसाभिधे ।।३५।। द्वे परिव्राजके वेदवेदाङ्गादिविशारदे । अन्यदा याज्ञवल्क्येन, विवादे सुलसा जिता ।।३६।। तत्प्रभृत्येव सा तस्य, शुश्रूषानिरताऽभवत् । अत्यन्तसंस्तवाच्चैषा (ग्रन्थानम्-५०००) नैकान्तेऽपि निवार्यते ।।३७।। कालो गच्छति चान्योऽन्यं, तयोः कामातुरत्वतः । संजातमैथुनासक्तिस्तारुण्यमदमत्तयोः ।।३८।। नगरादतिदूरे च, क्रीडतोराश्रमास्पदे । जात: पुत्रोऽन्यदा तं च, छायायां पिप्पलस्य तौ ।।३९।। परित्यज्य ततो नष्टौ, स च पिप्पलपिप्पकम् । कथञ्चित्पतितं वक्त्रे, भक्षयन्नवलोकितः ।।४०।। भद्रया सुलसास्वस्रा, ज्ञातवृत्तान्तया तया। चित्तखेदं विधायोच्चैर्नीतो बाल: स्वमन्दिरम् ।।४१।। नामप्रदानकाले च, कालाद्यौचित्यविज्ञया । यथार्थं नाम चक्रेऽस्य, पिप्पलाद इति स्फुटम् ।।४२।। तस्याः प्रतिश्रये तेन, पेठे ६८॥ Jain Educa t ional For Personal & Private Use Only _ww. Kabrary.org Page #192 -------------------------------------------------------------------------- ________________ नवपदवृत्तिम.देव. व. यशो ॥१६९॥ | सर्वकलान्वितः । षडङ्गसहितो वेदो, जातो वादी महानसौ ।।४३।। सुलसायाज्ञवल्क्याभ्यां, समं वादोऽन्यदाऽजनि । तस्य तौ विजितौ तेन, बहुलोकस्य पश्यत: ।।४४॥ भद्रया कथितं चास्य, यथा पुत्रस्त्वमेतयोः । पितृ (न) मेधादिमहायज्ञान, प्रद्विष्ट: प्राणिनाय सः ।।४५।। ततोऽसौ पितृमेधेन, मातृमेधेन चावधीत् । पितरौ तस्य शिष्यश्च, वाग्बलि म विश्रुत: ।।४६।। स तेन तस्य कृत्वाऽसौ, पशूनां सततं वधम् । जगाम नरकं घोरमुद्धृत: स तत: पुन: ।।४७।। मिथिलायामजत्वेनोदपादि पशुमेधतः । पञ्चकृत्व: क्षयं नीतो, ब्राह्मणैर्जनकाध्वरे ।।४८।। ततोऽपि षष्ठवेलायां, छगलष्टङ्कनेष्वभूत् । वाहार्थं चारुदत्तस्य, रुद्रदत्तोऽगृहीदमुम् ।।४९।। अन्येधुर्मार्यमाणस्य, रुद्रेणास्य कृपापरः । -दत्तोऽवदद्धर्म, प्रतिपेदे स भावत: ॥१५०।। ततस्तदनुभावेन, नमस्कारादिभावित: । सौधर्मे त्रिदशो जात:, संत्यज्य पशुतामसौ ॥१५१।। योऽसौ वाग्बलिजीवोऽभूट्टङ्कनेषु महानजः । प्रसादाच्चारुदत्तभ्य, सोऽहं देवत्वमागतः ॥५२॥ अतो धर्मगुरुर्मेऽसौ, वन्दितः प्रथम मुनेः । इत्युक्त्वा तौ सुरस्तस्थौ, तावप्येवं तमूचतुः ।।५३।। सत्यमेवोपकार्येष, यस्मादस्माकमप्ययम् । पितुर्बन्धविमोक्षेण, कुलस्याप्युपकारः ।।५४॥ चारुदत्तमवादीच्च, पुनर्देवः कृताञ्जलि: । कार्य यत्तव तद्रूहि, येन संसाधये प्रभो ! ॥५५।। स्मरिष्यामि यदाऽहं त्वामागन्तव्यं तदा त्वया । इत्युक्ते तेन देवोऽसावेवमस्त्वित्यमन्यत ।।५६।। भूयः प्रणम्य तं देवो, मुनिं चादृश्यतां गतः । खचरौ च यतिं नत्वा, नित्यतुस्तं निजं पुरम् ।।५७॥ विद्याधराङ्गनास्तव, प्रमोदभरनिर्भरा: । जजल्पुरागत: सोऽयं, य: स्वामिप्राणदायकः ।।५८॥ यथाभिलषितस्थानशयनासनभोजनैः । अतिष्ठत् स सुखं तत्र, देववत्रिदिवालये ।।५९।। मुक्तो विद्याधराम्यां च, निन्ये चम्पापुरीमसौ । कदाचित्तेन देवेन, प्रदाय प्रचुरं धनम् ।।६०॥ मिलितो | मातुलस्तत्र, सर्वार्थो जननी तथा । भार्या मित्रवती लोकः, सर्वोऽपि सुहदादिकः ।।६।। तद्वियोगदिनादेव, वेणीबन्धेन या स्थिता । गणिका वसन्तसेना, सा च भर्तृव्रतस्थिता ॥६२।। तत: सुखेन तै: सार्द्ध, भूयः शुभविपाकत: । त्रिवर्गाभिरतस्यास्य, कालशेषोऽप्यगच्छत ।।६३।। तदेवं चारुदत्तोऽयं, च्युतः सर्वार्थमातुलात् । परिग्रहानिवृत्तात्मा, लेभे दुःखं यथा घनम् ।।६४।। असन्तुष्टास्तथाऽन्येऽपि, लभन्ते दुःखमङ्गिनः । परिग्रहाग्रहस्त्याज्यो, विदित्वैवं विवेकिभिः ॥६५॥ समाप्तं चारुदत्ताख्यानकम् । भणितं दोषद्वारमधुनाऽस्यैव गुणद्वारमाह जे इह परिमाणकडा, सतोसपरा दढव्वया धीरा । ते जिणदासो ब्व सया हवंति सुहभाइणो लोए ॥६॥ 'ये' इत्यनिर्दिष्टनामान:, अनेन च प्राग्गाथात: पुरुषा अभिसंबध्यन्ते, ‘इह' अस्मिन् लोके 'परिमाणकड'त्ति कृतपरिमाणा: प्रस्तावाद्विहितपरिग्रहपरिमितय: सन्तोष: इच्छानिरोधः स परः प्रकृष्टो येषां तस्मिन् वा परा:-तनिष्ठा: सन्तोषपरा:, दृढं व्रतं येषां ते दृढव्रता:-यथावस्थितगृहीतनियमपालका:, कुतो ॥१६९॥ Jain Educak Yemational For Persona & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१७॥ हेतो: ? इत्याशङ्कायां विशेषणद्वारेण हेतुमाह-'धीराः' सात्त्विका यत इति शेषः, ते किमित्याह-जिनदास इव 'सदा सर्वदा ‘भवन्ति' जायन्ते । 'सुखभागिनः' शर्मभाज: 'लोके' जगति, न चेदं स्वमनीषिकयोच्यते, यत उक्तमन्यैरपि-"सर्वाः संपत्तयस्तस्य, सन्तुष्टं यस्य मानसम् । गा. ६१ उपानद्गूढपादस्य, ननु चर्मावृतैव भूः ॥१॥ जह २ अप्यो लोभो जह २ अप्पो परिग्गहारंभो। तह तह सुहं पवढइ धम्मस्स य होइ जिनदास संसिद्धी ॥२॥" इति गाथाऽक्षरार्थः ।। भावार्थ: कथानकेनोच्यते पाटलिपुत्रे नगरे जिनदास: श्रावकोऽभवत् ख्यात: । सम्यग्द्यष्ट: पञ्चाणुव्रतधारी गुणसमृद्धः ॥१।। तस्यान्यदा च हट्टे तडागखनने नृपेण विनियुक्तैः । कर्मकरैरानीता: स्वर्णमया लोहसशकुशा: ।।२।। परिमाणस्यातिक्रमभयेन जगृहे न तेन विदुषा । उपनीतास्तदनु च तैर्विपणौ खलु लोभनन्दस्य ।।३।। तेनापि लोहमूल्येन गृहीताः स्वर्णलोभतो भूयः । भणिता अन्येऽप्येवंप्राया अत्रैव विक्रेया: ।।४।। अज्ञानदोषतस्ते हेममयानपि च लोहमूल्येन । विक्रीणान्ति प्रतिदिनमितरो लोभेन गृह्णाति ।।५।। अन्येास्तत्सुहृदः प्रकरणमभवद्गृहे किमपि तेन । आकार्य बलानीतोऽनिच्छन्नपि भोजनार्थमसौ ।।६।। भणित: पुत्रो व्रजता स्वीकर्तव्या अनेन मूल्येन । यद्यायान्ति कुशास्ते न च मर्म प्रकटितं तस्य ॥७॥ लोहमया इति बुद्ध्या न च तन्मूल्येन तेन त उपात्ता: । मुग्धतया कर्मकरैनीता अन्येषु हट्टेषु ।।८।। भवितव्यतावशेन च तेष्वेको निपतित: कथञ्चिदपि । पाषाणोपरि दृष्टो व्यपगतकिट्टः सुवर्णमयः ।।९।। तन्निकटवर्तिभिर्दण्डपाशकैस्ते नरास्ततो भणिताः । क्वैते लब्धाः क्व धृताः कस्य वितीर्णाः कियन्तो वा? ॥१०॥ एवं पृष्टाः कथयामासुस्ते सरसि खन्यमानेऽमी । लब्धा मृदा विलिप्ता लोहधिया रहसि विधृताश्च ।।११।। जिनदासस्य च हट्टेऽवतारिता: स्वीकृता न तेनैते । क्रीताश्च लोहमूल्येन लोभनन्देन ते केऽपि ।।१२।। सविशेषमूल्यतोषितहृदया अनुदिवसमेव तद्विपणौ । विक्रीणीम: शेषा अद्यापि च केऽपि तिष्ठन्ति ॥१३।। श्रुत्वैवं तै: कथितं नृपतेराह्वायितश्च तेनासौ । जिनदास एव पूर्वं पृष्टः किं स्वीकृता नैते ? ॥१४॥ तेनोदितं परिग्रहपरिमाणं मम समस्ति तद्भङ्गः । मा भूदिति न गृहीता: कनकमया इति विदित्वाऽपि ।।१५।। तुष्टेन ततो राज्ञा संपूज्य प्रेषित: स्वभवनं स: । पश्चाच्च लोभनन्दानयनाय प्रेषिता: पुरुषा: ।।१६।। इतश्च-कृत्वा भोजनमेषोऽप्यायातो यावदुत्सुकः स्वगृहम् । व्यज्ञासीदगृहीतास्तास्ततश्चिन्तयामास ।।१७।। अभविष्यतां ममांही यदि नैतौ वैरिणौ तदायास्यम् । मित्रगृहं कथमेतद्विचिन्त्य पादौ निजौ तेन ।।१८।। आहत्य कुठारेण छिन्नावत्रान्तरे नृपतिपुरुषा: आगत्य ग्रीवायां प्रगृह्य निन्युनपतिपार्श्वम् ॥१७०।। | ॥१९॥ राज्ञाऽप्यपहत्य धनं नि:शेषं चौरनिग्रहेणैषः । निग्रहितस्तदेवं ज्ञात्वा लोभं समुत्सृजत ।।२०।। त्यक्तलोभस्तु जिनदासवत्पूज्यो भवतीति गुणं Jain Educa mabonal For Personal & Private Use Only ww & brary.org Page #194 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १७१ ॥ विज्ञाय परिग्रहपरिमाणे यतितव्यमिति गुणद्वारोपदर्शकगाथाभावार्थ: ।। यतनाद्वारमिदानीमभिधीयते संभरइ वारवारं, मुक्कलतरगं व गेण्हइस्सामि । एवं वयं पुणोऽविय मणेण न य चिंतए एवं ॥ ६२ ॥ गृहीतपरिग्रहपरिमाणस्य श्रावकस्येयं यतना-यदुत 'संस्मरति चिन्तयति 'वारं २' भूयो भूयः एतावन्मात्रं परिग्रहपरिमाणमेतावन्तं कालं यावन्मया गृहीतमित्येवं, तथा कथञ्चित्संक्षिप्ते गृहीते चतुर्मासादिनियमे न प्रचुरव्यवहाराद्याकाङ्क्षया 'मुक्तलतरकं' प्रचुरतरकमेव वाशब्दस्यैवकारार्थत्वाद् 'ग्रहीष्यामि' उपादास्ये, एतत्समाप्त्युत्तरकालमिति शेषः, 'एतत्' परिग्रहपरिमाणलक्षणं 'व्रतं' नियमं 'पुनः ' भूयोऽपि चशब्दो यतनाप्रकारान्तरसमुच्चये 'मनसा' चेतसा 'न च' नैव 'चिन्तयेत्' ध्यायेत् ' एवं ' अमुना प्रकारेणेति गाथार्थः । व्याख्यातं यतनाद्वारमधुनाऽतिचारद्वारमस्यैवोच्यतेखेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहि नो कुणइ || ६३ || क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमानिति, क्षेत्रमादिर्यस्येत्येवं सर्वपदेष्वात्मीयादिशब्देन बहुव्रीहिं कृत्वा सर्वपदानां कुप्यान्तानां द्वन्द्वे सति मानक्रमशब्देन षष्ठीसमासे च प्रत्येकं सम्बन्धो विधेयो, यथा क्षेत्रादेर्मानक्रमो हिरण्यादेर्मानक्रम इत्यादि, मानक्रमश्च प्रमाणातिक्रमो भण्यते, 'तंनो करोती' ति चरमपादान्ते क्रिया, गृहीतक्षेत्रादिपरिमाणः श्रावक इति सामर्थ्याद् गम्यं, कैर्न करोतीत्याह-योजनप्रदानबन्धनकारणभावैः, अत्र योजनादिपदानि पञ्च कृतद्वन्द्वानि तृतीयान्तानि यथासङ्ख्येन चैषां सम्बन्ध:, तेन क्षेत्रादिप्रमाणातिक्रमं योजनेन 'नो करोति' न विधत्ते इत्याद्यवगम्यमिति गाथासमुदायार्थः । अवयवार्थश्चायं क्षेत्रं- सस्योत्पत्तिभूमिः तच्च सेतुकेतूभयभेदात्रिधा पूर्वोक्तिम्, आदिशब्दाद्वास्तुग्रहो, वास्तु च अगारं ग्रामनगरादि च तत्रागारं त्रिप्रकारं प्रागुदितमेव, एतयोश्च क्षेत्रवास्तुनो: प्रमाणस्य योजनेन क्षेत्रान्तरादिमीलनेनातिक्रमोऽतिचारो भवति, तथाहि किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात्प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्त्याद्यपनयनेनं तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाच्चातिचार इति, तथा हिरण्यं रजतमादिशब्दात्सुवर्ण तत्परिमाणस्य प्रदानेन वितरणेनातिक्रमो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितं तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं तच्चान्यस्मै व्रतभङ्गभयात्प्रददाति, पूर्णेऽबाधे ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचार:, तथा धनं-गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधं पूर्वं व्याख्यातमेव, आदिशब्दात् धान्यं व्रीह्यादि २४ ॥ १७१ । एतत्प्रमाणस्य बन्धनतोऽतिक्रमो भवति, तथाहि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङभयाच्चतुर्मासादिपरतो 41 For Personal & Private Use Only Jain Educationational rary.org Page #195 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. व. यशो ॥१७२॥ यतना अतिचारश्च गा.६४६५ गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन-नियन्त्रणेन रज्जवादिसंयमनेन सत्यङ्कारदानादिरूपेण स्वीकृत्य तद्गृह एव तत्स्थापयतोऽतिचार:, तथा द्विपदं-पुत्रकलवदासीदासकर्मकरशुकसारिकादिरूपम्, आदिशब्दाद्गवादिचतुष्पदपरिग्रहः, तेषां यत्परिमाणं तस्य कारणेन-गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवाधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भेस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम्-आसनशयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन-तत्पर्यायान्तररूपेणातिक्रमो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयत: पर्यायान्तरकरणे सङ्ख्यापूरणात् स्वाभाविकसंख्याबाधनाच्चातिचारः, अन्ये त्वाहुः-भावेन-तदर्थित्वलक्षणेन | विवक्षितकालावधे: परतोऽहमेतद्ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचारा मूलसूत्र एवमभिधीयन्ते 'खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे' इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेष: स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादिभावना | दर्शिता, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदर्शितभावनानामपि भावनोत्प्रेक्षणीया, सा च यथाबोधं केषाञ्चिद्दर्शितैवास्माभिः, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यत्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्राय: सर्वत्र मध्यगतेर्विवक्षितत्वात्पञ्चकसङ्घययैवातिचारपरिगणनमतश्चतुः-षडादिसङ्ख्याऽतिचाराणां गणनमुपपन्नमिति गाथार्थः ॥६३।। गतमतिचारद्वारमधुना भङ्गद्वारमुच्यते जइ जाणंतो गेण्हइ अहियं धण्णाइ तो भवे भंगो। अइसंकिलिट्ठचित्तस्स तस्स परिणामविरहाओ॥६४॥ 'यदि' चेत् 'जानान:' अवबुध्यमान: 'गृह्णाति' आदत्ते 'अधिक' अर्गलम्, अङ्गीकृतपरिमाणादिति गम्यते, किं तत् ? इत्याह-धान्यादिधान्यधनद्विपदादि ‘तत:' तस्मात्, किं ?- भवेत्' जायेत ‘भङ्गः' सर्वाभावरूपः, कस्य ? इत्याह-'तस्य' आभोगेन स्वीकृतपरिमाणातिरिक्तग्राहिणः, इदं चानन्तरपदादुपरिवर्त्यपि अत्र योज्यते अर्थानुगुण्यात्, किंविशिष्टस्येत्याह-अतिशयेन सङ्क्लिष्टं चित्तं यस्य स तथा तस्य-अतिरौद्राध्यवसायिचेतसः, कस्मात् ? -'परिणामविरहात्' व्रतपरिणत्यभावादिति गाथार्थः ॥६४।। भावनाद्वारमधुना चत्तकलत्तपुत्तसुहिसयणसबंधवमित्तवग्गया, खेत्तसुवण्णदविणधणधण्णविवज्जियसयलसंगया । देहाहारवस्थपत्ताइसु दूरुज्झियममत्तया, चिंतसु सुविहियावि तं सावय ! मोक्खपहमि पत्तया ॥६५॥ ernational R॥१७२॥ Jain Educa & For Personal & Private Use Only ww & brary.org Page #196 -------------------------------------------------------------------------- ________________ नवपदवत्तिमदेव. वृ. यशो १७॥ __ शृणोति-आकर्णयति संप्राप्तदर्शनादिगुणो यतिभ्यः सकाशात्सामाचारीमिति श्रावकस्तस्य सम्बोधनं हे श्रावक-हे श्राद्ध ! 'त्वं' भवान् श्री 'चिन्तयस्व' परिभावय, कान् ?- सुविहितान्' शोभनं विहितं येषां ते तथा तान्, सदनुष्ठानान् यतीनित्यर्थः, किंभूतान् ? -मोक्षस्य पन्था मोक्षपथस्तस्मिन् । | मोक्षपथे प्राप्तान्' लग्नान्, सम्यग्ज्ञानदर्शनचारित्ररूपमुक्तिमार्गे समासक्तानिति भावना, पुनः किंविशिष्टान् ? इत्याह-त्यवतकलत्रपुत्रसुहृत्स्वजनसबान्धवमित्रवर्गान्' अत्र सह बान्धवैः बन्धुभिर्वर्तन्ते इति सबान्धव: स चासौ मित्रवर्गश्चेति कर्मधारयं कृत्वा कलत्रादिपदानां सर्वेषामपि द्वन्द्वः कार्य:, पश्चाच्च त्यक्तशब्देनान्यपदार्थो बहुव्रीहिः, एषां चायं विशेष:-कलत्रं-भार्या पुत्र:-तनयः सुहृत्-स्नेहविषयपात्रे प्रतिकूलकारिण्यपि न दौर्मनस्यकारी स्वजन:-एकजात्यादिसम्बद्धः प्रतिपन्नको वा बान्धवो-भ्रात्रादि: मित्र-सहपांशुक्रीडितादिः, अनेन सचित्तद्विपदस्वरूपपरिग्रहपरित्यागोऽभिहितो, न चैतावतैव क्षेत्रादिसद्भावे निष्परिग्रहत्वमुपजायत इत्युपदर्शनाय विशेषणान्तरमाह-क्षेत्रसुवर्णद्रविणधनधान्यविविर्जितसकलसङ्गान्' क्षेत्रं-सस्योत्पत्तिस्थानं सुवर्ण-हेम द्रविणं-द्रम्मरूपकादि द्रव्यं धनं-गवादि धान्यं-शाल्यादि एतेषां द्वन्द्वे एतान्येव विविर्जित:-त्यक्तः सकल:-सर्वसङ्गहेतुत्वात् सङ्गः-अभिष्वङ्गहेतुर्यैस्ते तथा तान्, एतेन त्वपदचतुष्पदपरिहार: प्रतिपादितः, सत्यपि च कलत्रक्षेत्राद्यभावे देहादौ मूर्छासद्भावात् सपरिग्रह एवेत्यतो विशेषणान्तरमाह-'देहाहारवस्त्रपात्रादिषु दूरोज्झितममत्वान्' नेह:| शरीरं आहारो-भोजनं वस्त्रं-वास: पात्रं-भाजनम् आदिशब्दात्कम्बलपादप्रोञ्छनदण्डकादिनि:-शेषधर्मोपकरणग्रहः, 'सुविहियावि' त्ति अपिशब्दोऽत्र योज्यते तत आस्तामन्येष्वधिकरणेषु गृहादिकेष्वपि धर्मोपकरणेषु दूरम्-अतिशयेनोज्झितं-त्यक्तं ममत्वं-न मे इति बुद्धिर्यैस्ते तथा तान्, एवंविधान् सुविहितान्' चिन्तयस्वे' त्यनुमन्यस्व, अनुमत्या चैतत्सूचितं-यद्यपि श्रावको विषयसुखपिपासाद्याकुलितचित्तवृत्तिः सकलसङ्गपरित्यागं कर्तुमसमर्थस्तथाऽप्येवंविधसाधुपरिभावनया जनिततद्बहुमानातिशयोच्छलितजीववीर्यः कुर्यादपीलापुत्रन्यायेनेति द्विपद्यर्थः । भणितं भावनाद्वार, तद्भणनाच्च र समाप्तं नवभिरपि द्वारैः पञ्चमाणुव्रतं, तत्समाप्तौ गतानि पञ्चणुव्रतानि, अधुना गुणव्रतानामवसरः, तानि च त्रीण्यपि प्रत्येकमेतैरेव नवद्वारैर्व्याख्येयानि, अत आदौ प्रथमं दिग्व्रतनामकं गुणव्रतमाद्यद्वारेणाह- .. तत्तायगोलकप्पो, अप्पा अणिवारिओ वहं कुणई। इइ जा दिसासु विरई, गुणव्वयं तमिह नायव्वं ॥६६॥ _ 'तप्तायोगोलकल्प:' वह्निप्रतप्तलोहपिण्डतुल्य: 'आत्मा' जीव: ‘अनिवारितः' अप्रतिषिद्धः, दिशापरिमाणेनानियन्त्रितदिग्विभाग इत्यर्थः ॥१७३॥ ‘वधं विनाशं जीवानामिति गम्यते 'करोति' विदधाति, तप्तायोगोलकल्पत्वं च जीवस्य प्रमत्ततया यथा तथा हिंसाहेतुत्वाद् अनिवृत्तिरेव प्रवृत्तिरितिवचनाद्वा, For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ B) यटुक्तं- “तो बंधमणिच्छंतो कुज्जा सावज्जजोगविणिवित्तिं । अविसयअणिवित्तीएऽसुहभावा दढयरं स भवे ॥१॥" तत: कर्मबन्धमनिच्छन् । नवपद भेदाउत्पवृत्ति:मू.देव. कुर्यात् सावद्ययोगविनिवृत्तिम्, अविषय:-स्वयम्भूरमणादिस्तस्मिन्नप्यनिवृत्या-विरत्यकरणेनाशुभभावात्-क्लिष्टाध्यवसायाद् दृढतरं स बन्धो भवेद्, अतोऽनिवृत्तिरेवत्तिदोषिश्च वृ. यशो प्रवृत्तिरिति सिद्धं, इतिहेतोः, यद्वा इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया या दिशासु-आशासु विरति:-गमनं प्रति विरमणं गुणव्रतमाद्यमिति शेष:, ॥१४॥ तदिह ज्ञातव्यमिति, कोऽर्थ: ?-दिग्व्रतनामकमाद्यगुणव्रतमत्र व्रतविचारेऽवगन्तव्यं स्वरूपेणेति गाथार्थ: ।। भेदद्वारमधुना पुव्वावरउत्तरदाहिणेण उड्डूं अहे ये परिमाणं । छच्चेव तस्स भेया गुणव्वयस्सेह नायव्वा ॥६७॥ इह दिग्वताभिधानगुणव्रतस्य दिक्षट्कसम्बन्धेन षड् भेदा उच्यन्ते, तथा चाह-पूर्वापरोत्तरदक्षिणेनोर्ध्वमधश्च परिमाणं, तत्र प्राग्दिग्भाग: पूर्वः, पश्चिमदिग्भागोऽपरः, उदग्दिग्भाग उत्तरो, याम्यदिग्भागो दक्षिणः, समाहारद्वन्द्वश्चात्र, तत: पूर्वादिदिग्भागेनैतावन्मया गन्तव्यं, एवं यत्परिमाणं तच्चतुर्दिगपेक्षया चतुर्विधं जातं, न केवलं पूर्वादिदिग्भागेन परिमाणं, तथोर्ध्वमधश्च-उपर्यधस्ताच्च ‘परिमाणं' परिमितिः, अनेन च द्वयेन सह षोढा, नामग्राहं चैते भेदा एवं वाच्या:-पूर्वदिक्परिमाणं अपरदिक्परिमाणं उत्तरदिपरिमाणं दक्षिणदिक्परिमाणं ऊर्ध्वदिक्परिमाणमधोदिक्परिमाणमिति, अत एवाह-'षट् चैव तस्य भेदा:' षडिति सङ्ख्या चशब्दोऽनुक्तसमुच्चयार्थ: तेनान्यचतुर्विदिप्रक्षेपण दश वा भेदास्तस्य, कस्येत्याह-'गुणव्रतस्य गुणाय व्रतं गुणवतं, प्राणातिपाताणुव्रतादिपालनाय वृत्तिकल्पं तस्य ‘इह' अत्र भेदप्रक्रमे ज्ञातव्याः ‘बोद्धव्या इति गाथार्थ: ।। यथा जायत इदं तथाऽधुनोच्यते परिमियखेत्ताउ बहिं जीवाणं अभयदाणबुद्धीए। दिसिवयगहपरिणामो उप्पज्जइ तिव्वसङ्घस्स ॥६॥ परिमितक्षेत्रात्-पूर्वादिदिक्षु दशस्वपि प्रत्येकमेतावन्ति योजनानि मया गन्तव्यमित्येवं परिच्छिन्नभूदेशलक्षणाद् ‘बहिः' बाह्यस्थाने 'जीवानां' जन्तूनां 'अभयप्रदानबुद्ध्या' जीवितरक्षावितरणधिया 'दिग्व्रतग्रहपरिणाम:' पूर्वादिदिग्गमनविरत्यादानपरिणति: ‘उत्पद्यते' जायते 'तीव्रश्रद्धस्य' उत्कटप्रधानभावस्येति । गाथार्थ: ।। दोषद्वारमधुना प्रतिपाद्यते दिसि परिमाणं न कुणंति कहवि मोहेण मोहिया पावा। तिमिसगुहाए जह कोणिओ हु निहणं नरा जंति ॥६९॥ दिशि-दिशाविषये परिमाणं-परिमितत्वं 'न कुर्वन्ति' नो विदधति 'कथमपि' 'केनापि प्रकारेण, कीडशा: सन्त: ? इत्याह-'मोहेन' अज्ञानेन ॥१७४॥ 'मोहिता:' मूढीकृताः, पुन: कथम्भूता:?-'पापा:' गुरुकर्माण: "तिमिसगुहायां' तिमिसाभिधानवैताढ्यकन्दरायां 'यथा कोणिकः' अशोकचन्द्र इवेत्यर्थः, 'हु:k Jain Educationalerational For Personal & Private Use Only www.elibrary.org Page #198 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: पू. देव. वृ. यशो ।। १७५।। Jain Educati अवधारणे स चाग्रे योक्ष्यते, 'निधनं' विनाशं 'नरा:' पुरुषाः 'यान्त्येव' व्रजन्त्येवेत्यक्षरार्थः । समुदायार्थयोजना तु यत्तच्छेषेणेत्थं कार्या- ये नरा मोहमोहिताः पापा: दिक्परिमाणं न कुर्वन्ति ते तिमिसगुहायां कोणिकवन्निधनं यान्तीति गाथासङ्क्षेपार्थः । व्यासार्थस्तु कथानकगम्यः, तच्चेदम् चम्पानगर्यां श्रेणिकाराजपुत्रोऽशोकचन्द्रापरनामा कोणिकनरपतिर्बभूव स च यथा श्रेणिकराजे प्राग्भवाबद्धवैरस्तद्भार्याया एव चेल्लणाया: सुतत्वेनोत्पेदे, यथा च प्रवर्द्धमानो वैमात्रिककालादिकुमारदशकं प्रत्येकं राज्यैकादशांशैष (शार्प) णेन सहायीकृत्य स्वपितरं श्रेणिकं बद्ध्वा राज्यं स्वीकृतवान्, यथा च विषभक्षणेन पितर्युपरते तच्छोकेनैव राजगृहनगरं परित्यज्य चम्पापुरीं राजधानीं चकार, यथा च स्वसहोदरहल्लविहल्लव्यतिकरात् समं स्वमातामहचेटकराजेन सङ्ग्राममङ्गीकृत्य कालादिषूपरतेषु संगृहीतसमस्ततद्बलो बहोः कालात् महाकष्टेन वैशाली नगरी जग्राह यथा च चेटकराजस्य देवलोकगमने सर्वत्राप्रतिस्खलिताज्ञैश्चर्यो महाराजो भूत्वा भूयश्चम्पानगर्यामाजगाम तथा सविस्तरं सप्रसङ्गं च मूलावश्यकटीकादितोऽवसेयं, इह तु प्रस्तुतगाथार्थघटनाय किञ्चिदेव कथ्यते, तस्य महामहीपतेरसाधारणपराक्रमाक्रान्तसमस्तसामन्तचक्रस्य चक्रस्वस्तिकादिसल्लक्षणक्षणपाणिपादाद्यवयवस्य प्राग्भवोपात्तप्रधानपुण्योदयसम्पाद्यमानासमानसकलराज्याङ्गस्य | समं पद्मावतीप्रमुखान्तःपुरेण जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिचक्रमुः कियन्तोऽपि वत्सराः, अन्येद्युश्च घुसदः शतसहस्रकोटिसंततोपसेव्यमानपादपङ्कजः पादपङ्कजसंस्पर्शपवित्रितसकलेलातलः सकलेलातलप्रतीतबालकालप्रभृतिमेरुपृष्ठकम्पाद्यनेकाकार | चारुचरित: चारुचरितवर्णनासमयशक्रसमुदाहृतदीयसत्वाधिकत्वगुणश्रवणसमुत्पन्नरोषातिरेकसङ्गमकविरचितविचित्रषाण्मासिकोपसर्गवर्गाप्रतिहतप्रवृद्धनिरर्गलशुभध्यानानलानिर्दग्धकर्मेन्धनः तस्यामेव चम्पापुर्यां श्रीमन्महावीरतीर्थकरः समवसृतः, उद्यानपालकादिविदिततदागमनवृत्तान्तः कोणिको निश्चक्राम महाविभूत्या वन्दनार्थं, प्राप्तः समवसरणदेशं, परित्यक्तच्छत्रचामरादिराज्यालङ्कारः प्रदक्षिणात्रयविधानपूर्वं भक्तिभरावनम्रमस्तको विधिवदभिवन्द्य भगवत्पादारविन्दद्वन्द्वं उचितभूप्रदेशे समुपविवेश, प्रारब्धायां च भगवता धर्मदेशनायामुपदर्शिते धर्माधर्मफलविभागे प्रस्तावोचितं पप्रच्छ कोणिकः - भगवन् ! यत्त्वया धर्मफलमुपवर्णयता देवादिवर्णनं कृतं, तत्र चक्रिणोऽपि धर्ममाहात्म्येन भवन्तीति कथितं, ते चानिवृत्तकामभोगा एव यदि म्रियन्ते तदा क्वोत्पद्यन्ते ?, भगवानुवाच - सप्तमनरकपृथिव्यां कोणिको जगाद अहं क्व यास्यामि ?, परमेश्वरोऽव्रवीत्-त्वं षष्ठपृथिव्यां राजा बभाण - किमिति ?, तीर्थकरो बभाषे त्वं चक्रवर्त्ती न भवसि नृपतिनाऽभ्यधायि - ननु कोऽयं नियम 2, किं चक्रवर्त्तिन एव सप्तमपृथिव्यामुत्पद्यन्ते अथवा चक्रवर्त्तिनः | सप्तमपृथिव्यामेव जायन्ते ? यद्वा चक्रिणस्तस्यां भवन्त्येव ?, तीर्थाधिपतिरुवाच अमुक्तकामा अमी सप्तमीमेव गच्छन्ति, मुक्तकामास्तु देवलोकं For Personal & Private Use Only national www |॥१७५॥ brary.org Page #199 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १७६॥ मोक्षं चेति नियमः, पृथ्वीपतिरवोचत् अहं कथं न चक्री ? स्वाम्यभिदधौ य एवोत्पन्नचतुर्दशमहारत्नः पूर्वादिदिग्विजयक्रमेण प्रसाधितषट्खण्डभरतक्षेत्रः स एव चक्री, त्वं तु न तथा ततस्तत्प्रभृत्येव स्वकल्पनया कृत्रिमरत्नान्युत्पाद्य कथञ्चिद्वैताढ्यादर्वाग्वर्त्ति खण्डत्रयं वशीकृत्य परभागवर्त्तिखण्डत्रितयविजयाय तिमिसगुहामयासीत्, तस्यां च किरिमालकं गुहापालकमादिदेश- यथा भो ! भो! किरिमालक ! अहमशोकचन्द्रनामा चक्रवर्ती वैताढ्यपरभागवर्त्तिखण्डत्रयजिगीषया तिमिसगुहामुद्घाटयामि तदुद्घाटयेमामिति आदिष्टोऽसावभाणीत् भो ! भो ! अस्यामवसर्पिण्यां द्वादश चक्रिणो भरताद्या ब्रह्मदत्तपर्यन्ताः, ते च सर्वेऽप्यतिक्रान्ताः, ततः कोणिकोऽभणत्-अहं त्रयोदशश्चक्री, किरिमालिकः प्राह-भो ! भो ! मा विनाशभाग् भूः, गच्छ स्वस्थानं, किमनेनाशक्यानुष्ठानेन भवत: प्रयोजनं ?, ततोऽसौ निवार्यमाणोऽप्येवं किरमालकेन यावद्भूयो भूयः स्वाग्रहं न मुमोच तावत्कुपितेनानेनाहत्य चपेटया कपोलदेशे नीतः पञ्चत्वं, गतः षष्ठपृथ्वीं तमः प्रभाख्यां एवं चाकृतदिक्परिमाणानां विज्ञायेहलोक एव दोषं तत्परिमाणकरण एव बुधैर्यत्नो विधेय इति गाथाभावार्थ: ।। गुणद्वारस्येदानीमवसरोऽतस्तन्निगद्यते जह चंडकोसिओ खलु निरुद्धदिठ्ठीमणोवईकाओ । तह अन्नोऽवि सउन्नो सव्वसुहाणं इहाभागी ॥७०॥ ‘यथा' येन प्रकारेण ‘चण्डकोशिकः' चण्डकोशिकाभिधानतापसजीवसर्पः 'खलु' निश्चये वाक्यालङ्कारे वा निरुद्धा-निवारिता दृष्टिमनोवच: काया:नयनमानसवचनदेहा अवलोकनचिन्तनभणनहिण्डनानि प्रतीत्य येन स निरुद्धदृष्टिमनोवचः काय:, अत्र च प्राकृतलक्षणेन 'दिट्ठी' ति दीर्घत्वं यद्वा ‘निरुद्धदिट्ठी’-त्येतदेव विशेषणपदं, मनोवच: काय इति च प्राकृतत्वेन विभक्तिवचनव्यत्ययाभ्यां मनोवचः कायैः सुखभाक् संवृत्त इति साध्याहारं योज्यं, 'तथा' तेन प्रकारेण 'अन्योऽपि' अपरोऽपि 'सपुण्यः' पुण्योदयवान् 'सर्वसुखानां समस्तसौख्यानामिह जगति आभागी भागी भाजनं भवति, गृहीतदिक्परिमाण: श्रावक इति गम्यते इति गाथाक्षरार्थः, समुदायार्थस्त्वेवं यथा चण्डकौशिको निरुद्धदृष्टिमनोवचः कायो यद्वा निरुद्धदृष्टिर्मनोवचः कायैः सर्वसुखानां भागीभृतस्तथाऽन्योऽपि सपुण्य इति गाथासङ्क्षेपार्थः, विस्तरार्थस्तु कथानकज्ञेयस्तच्चेदम् एकस्मिन् गच्छे क्षपको वर्षाकाले मासोपवासपारणकदवसे क्षुल्लकेन सह भिक्षाचर्यायां प्रविष्टः कथञ्चिदनुपयोगतो मण्डूकिकां पादेनाक्रान्तमात्रां प्राणेभ्यः पृथक्कृतवान्, ततः क्षुल्लकेनोदितः क्षपकर्षे ! त्वया मण्डूकिका व्यापादिता, क्षपक इतस्ततस्तत्स्थानवर्तिनीरन्या अपि मृतमण्डूकिकास्तस्योपदर्श्य रे रे दुष्टशैक्ष! किमेता अपि मया व्यापादिता: ? इति जजल्प, क्षुल्लकस्तु क्षुत्क्षाम एषः नायं समयोऽस्य प्रतिप्रेरणायां, प्रस्तावान्तरे स्मरयिष्यामीति Jain Educaternational For Personal & Private Use Only गुणद्वारं गा. ७० ॥१७६॥ www.jalneibrary.org Page #200 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १७७॥ विचिन्त्य तदा मौनमेवशिश्रियद् इतरस्तु भिक्षामादाय स्वोपाश्रये गुर्वालोचनादिपूर्वं भोजनादिव्यापारावसाने सायंतनावश्यकवेलायां यावदालोच्योपवेष्टुमारेभे तावत् काल एष स्मरणाया इति विचिन्त्य क्षुल्लकः क्षपक ! मण्डूकिकामालोचयेति स्मरयामास, सोऽप्यहं मध्येसाधूपहसितोऽनेन तद्दर्शयाम्यमुष्य दुर्विनयफलमिति संक्रुद्धमानसः समादाय स्वोपवेशनपीठं प्रधावितो यावत्तस्योपरि तावदन्तराल एवापतितः स्तम्भे मृतो मर्माघातेनोदपादि विराधितश्रामण्यो ज्योतिष्केषु, स्वायुःक्षये ततञ्चयुतोऽत्रैव भरतक्षेत्रे कनकखलाभिधानतापसाश्रमे पञ्चशतसङ्ख्यतापसाधिपतिभार्यायारतापस्या उदरे उत्पेदे, जातश्चोचितसमये, गतो वृद्धि कालक्रमेण स्वभावतश्चण्डः कौशिककुलश्चेति चण्डकौशिकनामा लोके प्रसिद्धिमगमत्, अन्यदा च परलोकान्तरिते पितरि स एव कुलपति: संवृत्तो, वनखण्डमूर्छया न ददाति तापसवर्गस्य फलपुष्पकन्दाद्यादातुं ततो गतोऽन्यवनमसौ, अपरेद्युश्च नातिदूरे श्चेतव्या नगर्या राजकुमारकाञ्चण्डकौशिकस्य प्रयोजनान्तरेणाटवीं गतस्य समागत्याश्रमं भङ्क्त्वा वनखण्डं बीजपूरकादिफलानि गृहीतवन्तः, ततो गोपालदारकैः कथिते चण्डकोशिकोऽतिरोषपूरितः परशुहस्तः प्रधावितस्तद्बधाय, सर्वेऽपि प्रपलायिता दिशोदिशम् एषोऽपि वेगेनागच्छन् प्रस्खलितः कथञ्चित् पपात भूमौ तेनैव कुठारेण विदारितमस्तको जगाम यममदिरं, जज्ञे तत्रैव दृष्टिविषसर्पत्वेन, तापसा अपि तं मृतमाकर्ण्य भूयोऽपि समाजग्मुस्तमेवाश्रमं सर्पस्तु कतिपयदिन रूपरूढप्रौढविषशक्तिः | पूर्वाभ्यासेन तत्रैव वने गाढं मोहमुपगतः परिभ्रमन् सर्वतो यत् किमपि चटककपोतादि पश्यति तद्विषापूर्णलोचनाभ्यामवलोक्य भस्मसाक्तरोति, ततस्ते तापसाः केचित्तेन दग्धाः केचिद्वनं दृष्ट्वा (च्च नंष्ट्वा) गताः, इत्थं चासौ द्वादशयोजनप्रमाणं क्षैत्रमुद्वास्य प्रतिदिनमुभयसन्ध्यं पर्यट्य उटजमण्डपिकाबिले तिष्ठन् सुखमास्ते स्म इतश्च भगवान् महावीरश्छद्मस्थकाले प्रथमं वर्षाकालं शूलपाणियक्षायतने विधाय लोकेन निवार्यमार्णोऽपि तमाश्रममुपेत्य समीपे | तदीयमण्डपिकाया: कायोत्सर्गेण तस्थौ, तद्गन्धेन निर्गतो बिलादहिः, दृष्ट्वा भगवन्तं मदीयमण्डपिकाऽभ्यर्णवत्र्त्येष कश्चिन्निर्भयस्तिष्ठतीति चिन्तयन्नत्यन्तं क्रुद्धस्तद्दिधक्षया विलोक्य सूर्यं यथा २ निभालयामास भगवत्संमुखं तथा २ निर्विषीभूते विलोचने, ततो दंष्ट्राभिर्दष्ट्वा विषवेगविघूर्णितो मा ममैवोपरि पतिष्यतीति बुद्ध्या दूरमपसृत्य यावदीक्षाञ्चक्रे तावद्दंशस्थाने गोक्षीरधवलमाकलय्य रुधिरपूरमाकर्ण्य च भगवदुक्तम् 'उपशाम्य भो चण्डकौशिक ! उपशाम्ये 'ति वचनमीहापोहामार्गणतः समुद्भूतजातिस्मरणः क्षमकभवाद्यनुभूतकोपफलं परिभाव्य भगवत्समीपे विरचितानशनप्रतिपत्तिर्बिलप्रक्षिप्तवदनः |सकलसत्त्वक्षामणाध्यवसायी विहितकषायजयोऽर्द्धमासं तस्थौ, भगवानपि मा कश्चिदेनमुपद्रोष्यतीतिबुद्ध्या तत्रैव तथैवासाञ्चक्रे, लोकेऽपि स्वामिन: सुखदुःखवार्त्तानिरूपणार्थं वृक्षाद्यन्तरितो यावत्तथैव तच्चेष्टामैक्षिष्ट तावदेवमकृत चेतसि - नूनमेष लोचनविषो दंदशूकः कथञ्चित्तेनैवोपशमं ग्राहितः, For Personal & Private Use Only ॥॥ १७७॥ Page #201 -------------------------------------------------------------------------- ________________ कथमन्यथाऽक्षतमूर्तिरवमेषोऽव संतिष्ठते?, ततो निकटीभूतो विषधरं तथास्थितं वीक्ष्य काष्ठलेष्ट्वादिप्रक्षेपैः परीक्ष्यैकान्तोपशान्तं दुग्धघृतादिभिरभ्यर्चयामास, अतिचार नवपदवृत्ति:मू.देव. तद्गन्धेन च कीटिकादिभिरनिशमेव भक्ष्यमाण: सम्यगधिषह्य तां वेदनां पञ्चदशे दिने मृत: सहस्रारकल्पे महर्धिकसुरत्वेन समुत्पन्नः, तदेवमसौ दृग्विषो भुजङ्गमो द्वारं निरुद्धदृष्टिमनोवाक्कायो यथेह लोके पूजायाः परत्र च देवलोकसुखानामाभागी संपन्नः, एवं प्रतिपन्नदिक्परिमाण: श्रावकोऽपि निरुद्धात्मा सकलसुखभागी जायत गा.७२ MON इति मत्वाऽत्र यतितव्यमित्युपदेशगर्भो गाथाभावार्थः । यतनेदानी प्रक्रम्यते फलसंपत्तीवि धुवा जीवाणं तहवि जत्थ उवघाओ। पंचिंदियमाईणं तस्य न गच्छंति ते कहवि ॥७॥ ‘फलसम्प्राप्ति:' कार्यनिष्पत्ति: अपि: संभावने 'ध्रुवा' निश्चिता, ध्रुवमिति वा पाठः, 'जीवानां' प्राणिनां प्रक्रमात्स्वीकृतदिनपरिमाणानां यद्यपीति गम्यते, अथवा 'जीवानां पञ्चेन्द्रियादीनामित्यत्र संबध्यते, 'तथाऽपि' एवमपि 'यत्र' क्षेत्रे 'उपघात:' उपपीडा पञ्चेन्द्रियादीनां मकारोऽलाक्षणिक: पञ्चेद्रियायेकेन्द्रियान्तानां पश्चानुपूर्व्या 'तत्र' तस्मिन् परिमितक्षेत्राभ्यन्तरेऽपीति भाव: 'न गच्छन्ति' नो यान्ति जीवा: 'कथमपि' केनापि प्रकारेणेत्यवयवार्थः, समुदायार्थस्त्वेवम्-यद्यपि विहितदिक्परिमाणानां जीवानां परिमितक्षेत्राभ्यन्तरेऽपि क्वचिदभिलषितफलप्राप्तिरवश्यंभाविनी संभाव्यते तथाऽपि यत्रोपघात: पञ्चेन्द्रियादीनां तत्र ते व्रतातिक्रमाभावेऽपि न गच्छन्तीति यतना, यथा मण्डूकिकाटोलकीटिकाद्याकुलमार्गे, अन्यथा दिक्परिमाणकरणस्य किं फलं स्याद् ४ AT?, जीवोपमर्दस्य तन्मध्येऽपि भावादिति तात्पर्य, पञ्चेन्द्रियादीनामित्यत्र चादौ पञ्चेन्द्रियग्रहणं पञ्चेन्द्रियातिपातस्य प्रभूतप्रायश्चित्तविषयत्वेन महादोषख्यापनार्थम्, अन्यथैकेन्द्रियादीनामिति पूर्वानुपूव्यव निर्दिशेदिति गाथार्थ: ।। अतिचारद्वारमित: प्रस्तूयते उड़े अहे य तिरियं अतिक्कम तहय खेत्तवुद्धिं च । सइअंतरद्धमत्थं वज्जेज्जा पंच अइयारे ॥७२॥ 'ऊर्ध्व' पर्वतशिखरादौ 'अध:' कूपादौ 'च:' समुच्चये 'तिर्यक्' पूर्वादौ 'अतिक्रम' उल्लङ्घनम्, अङ्गीकृतयोजनादिपरिमाणस्येति गम्यते, 88 वर्जयेदिति पश्चिमपादाक्रियाऽभिसंवध्यते, तथा क्षेत्रस्य-प्राच्यादिदिग्गृहीतयोजनादिलक्षणस्य वृद्धि:- वर्द्धनमपरदिग्गृहीतक्षेत्रप्रमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिस्तां च वर्जयेत्, अत्र तथाशब्दः प्रकारे, तस्य चैवं भावना-यथोधिस्तिर्यगतिक्रममतिचारतया प्रतीतं वर्जयेत् तथा क्षेत्रवृद्धि च, च: प्राक्तनपदापेक्षया समुच्चये, तथा चेति चकारोऽग्रे योज्य:, स्मरण स्मृति:-उपयोगस्तस्या अन्तर्धानमन्तभ्रंशः स्मृत्यन्तर्धा तां च 'अत्र' अस्मिन्नतिचारप्रक्रमे ॥१५ KA 'वर्जयेत्' त्यजेत् ‘पञ्चातिचारान्' पञ्चसङ्ख्यदिग्वतातिक्रमभेदान्, एतेषां चाद्यत्रयस्यातिक्रमादिभिरतिचारत्वमन्यथाप्रवृत्तौ तु भङ्गरूपतैव, क्षेत्रवृद्धिस्तु KA Jain Educa M emational For Personal & Private Use Only ww.yobrary.org Page #202 -------------------------------------------------------------------------- ________________ ka केनचिच्छ्रावकेण पूर्वापरदिशो: प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं नवपदवृत्ति:मू.देव. करोति, तदभिप्रायेण द्विधाऽपि योजनशतद्वयपरिमाणस्याव्याहतत्वात्, एवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः, स्मृत्यन्तर्धा च केनचित्किल पूर्वस्यां वृ. यशो दिशि योजनशतरूपं परिमाणं कृतमासीद्, गमनकाले च कथञ्चिद्व्याकुलत्वप्रमादित्वमत्यपाटवादिना न स्पष्टतया स्मरति-किं शतं परिमाणं कृतमुत ॥१७९॥ | पञ्चाशत् ?, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचार: शतमतिक्रमतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति गाथार्थः ।। वृद्धसम्प्रदायश्चायम्-ऊर्ध्वं यत्परिमाणं कृतं तस्योपरि गिरिशिखरे तरुशिखरे वा मर्कट: पक्षी वस्त्रमाभरणं वा गृहीत्वा व्रजेत्तत्र तस्य न कल्पते गन्तुं, यदा तु तत्ततः स्वयमेव पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुं, एतत्पुन: उज्जयन्तादिषु भवेद्, एवमध: कूपादिषु विभाषा, तथा यत्तिर्यक्परिमाणं गृहीत् तत्रिविधेन करणेन नातिक्रमितव्यं, क्षेत्रवृद्धिश्च न कार्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्तत्परिमाणं, तत: परतो भाण्डमधं लभते इतिकृत्वाऽपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे | प्रक्षिपति, यद्यनाभोगात्परिमाणमतिक्रान्तो भवेत्तदा निवर्त्तितव्यं, ज्ञाते वा न गन्तव्यमन्यो वा न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य वागतेन यत् तन्न गृह्यत इति ।। उक्तमतिचारद्वार, सम्प्रति भङ्गद्वारमावेद्यते दुविहं तिविहेण गुणव्वयं तु घेत्तूण पेसए अन्नं । तल्लाभं वा गेण्हइ तस्स धुवं होइ इह भंगो ॥७३॥ द्विविध' योजनविंशते: परत: स्वयं न गच्छामि नान्यं प्रेषयामीत्येवं 'त्रिविधेन' मनसा वाचा कायेन 'गुणवतं' प्रस्तावाद् दिक्परिमाणं 'गृहीत्वा' आदाय 'प्रेषयति' प्रस्थापयति 'अन्य' अपरं, प्रयोजनोत्पत्ताविति गम्यते, प्रेक्षावतां निष्फलवृत्तेरसंभवात्, न केवलमन्यं प्रेषयति 'तल्लाभं वा X गृह्णाति' तस्मिन्-दिपरिमाणातिक्रमे लाभस्तल्लाभस्तं, वाशब्द: पक्षान्तरसमुच्चये, 'गृह्णाति' आदत्ते, जानान उपत्यकरणेन 'तस्य' गृहीतदिक्परिमाणस्य । 'ध्रुवं' निश्चितं भवति' संपद्यते 'इह' प्रस्तुतव्रते लोके वा 'भङ्गः' सर्वविनाशरूप इति गाथार्थ: ।। भावनाद्वारमेतर्हि कथ्यते इरियासमियाए परिब्भमंति भूमण्डलं निरारंभा । सव्वजगज्जीवहिया ते धन्ना साहुणो निच्चं ॥७४।। ईरणमीर्या तस्यां सम्यगयनं समितिरीर्यासमिति:- अव्याक्षिप्तचेतसो युगमात्रान्तरन्यस्तलोचनस्य निरवद्यमार्गेण गमनं तयेर्यासमित्या, समिता इति गम्यते, 'ये परिभ्रमन्ति' यत्तदोर्नित्याभिसम्बन्धाद् ये पर्यटन्ति, किं तत् ? इत्याह-'भूमण्डलं' महीवलयं, कीदृशा: ?-'निरारम्भाः' आरम्भेभ्यो निर्गता: ॥१७९॥ Kनिरारम्भा:- आरम्भविवर्जिताः, यत एवैवमत एव 'सर्वजगज्जीवहिता:' सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेभ्यो हिताः, नि:शेषचतुर्दशरज्जवा Jain Education Rational For Personal & Private Use Only www.jdolary.org Page #203 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१८०॥ त्मकलोकवर्त्तिप्राणिवत्सला: ‘ते' एवंगुणयुक्ताः 'धन्याः ' धर्मधनलब्धत्वात्पुण्यभाज: 'साधवः' तपस्विनः 'नित्यं' सदेति गाथार्थ: ।। भणितं प्रथमगुणव्रतमिदानीं द्वितीयं नवभेदमभिधातव्यं तत्रापि प्रथमद्वारेण तावदाह उवभोगपरीभोगो विणिवित्ती तं गुणव्वयं बीयं । आहाराईविलयादियाइ चित्तं जओ भणियं ॥७५॥ सकृद् भुज्यत इत्युपभोगोऽन्तर्भोगो वा, पुनः पुनर्भुज्यत इति परिभोगो बहिर्भोगो वा अनयोर्द्वन्द्वैकवद्भाव उपभोगपरिभोगं तस्मिन्नुपभोगपरिभोगे । विविधा निवृत्तिः विनिवृत्ति:- अनेकधा परिणामकरणं येति गम्यं तच्छब्दसम्बन्धात् तद्गुणव्रतं 'द्वितीयं' उपभोगपरिभोगव्रतं तच्चानेकरूपमेव, कुतः ? इत्याह- 'आहारादिविलयाद्वीपादि' अशनताम्बूलप्रभृतिस्त्रीहस्तिप्रमुखं चित्रं 'यतो भणितं यतो- यस्मात्तीर्थकरगणधरैः उपभोग्याहारादिपरिभोग्य-विलयाद्वीपादिपरिमाणव्रतं प्रस्तावाद्गेम्यते ‘चित्रं’ अनेकरूपं 'भणितं' उक्तम्, एकमाहाराद्यपरं विलयाद्विपादि, तथा चोक्तम्- "उवभोगे विगईओ तंबोलाहारपुप्फफलमाई । परिभोगे वत्यसुवण्णगाइयं इस्थिहत्थाई ॥१॥" स्त्रीहस्त्यादीति गाथार्थः ॥ भेदद्वार इयं गाथा महुमज्जमंसपंचुंबराइविरइं करिज्ज बीयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥७६॥ मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी, के पञ्चोदुम्बरा: ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकालक्षाः सर्वेषामेषामुदुम्बरसमानजातीयत्वात्, मध्वादिपदानां च द्वन्द्वं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् विदध्यात् 'द्वितीये’ उपभोपरिभोगपरिमाणव्रते, | केन ? इत्याह- अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम् ओदनादि विलेपनं-कुङ्कुमादि वस्त्रं-चीवरम्, आदिशब्दात्पानककुसुमाभरणादिग्रहः, कुत: ? इति चेद् ब्रूमः, अशनविलेपनयोरूपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद् एषां परिमितिः परिमाणम् इयत्ता तस्य करणं-विधानं तेन, अयमत्र भावार्थ:- यो हि उपभोगपरिभोगयोः परिमाणमादत्ते- मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या मध्वादिप्रवृत्तेर्बहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात् तथा चोक्तम्- "चउरिंदियजीवाणं देहवसारुहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १ ॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ओड्डणयं । विरुवयवायविहीलणजणयं मज्जं ४ ॥१८०॥ परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं । सुक्करसरुहिरकलमलदुगंधियं मुंच भयजणयं ॥ ३॥ For Personal & Private Use Only Jain Educaternational स्वरूपं भेदाच गा. ७५७६ ww.brary.org Page #204 -------------------------------------------------------------------------- ________________ 66260380880 च महाभाय प्रेषयामास, तस्यागत्य च तालाच्य मद्यरूपं तु, शुद्धकारणपूर्वक दोषाकरो मह्यं, विशे वडउंबरिकाउंबरपिप्पलपिप्परिफलाण मज्झमि । जीवा हवंति खद्धा खद्धा य कुणंति वयभंगं ॥४॥ खद्धा:-प्रचुरा: खादिताश्च ॥ नवपदवृत्तिम.देव. नवणीयं तज्जोणियतव्वण्णुण्पण्णसत्तसंमीसं । अप्परिणयं विवज्जह होई एयंपि भवजणयं ॥५॥ पल्लंकलट्टसागा मुग्गगयं से व. यशो चामगोरसुम्मीसं । संसज्जए उ नियमा, तंपि य नियमा हु दोसाय ॥६॥ निच्च हुंति दरिद्दा निच्चुस्सववज्जिया सिरिविहूणा । ॥१८॥ Kकुलबलरूवविहूणा निसिभोयणउज्जया जे उ ॥७॥ साहारणा उ मूला, गज्जर लोणो विगंधि दव्वं वा । थोहरि कुमारि अद्दयX | विरुहाइ अणेगहा जीवा ॥८॥ तस्मात्-फलफलि पत्ते पुप्फे, कटे बहुबीय विगइवग्गे य । सच्चित्ताणते दव्ववग्गमाणं च उवभोगे ॥९॥ रंघण कंडण पीसण दलणं पयणं व एवमाईणं । निच्चं परिमाणकरणं अविरइबंधो जओ गरुओ॥१०॥ भेदभावना च K मधुविरतिरित्यादिरूपेण कार्येति गाथार्थः ॥ । अत्र च मद्यपानमांसभक्षणरात्रिभोजनानां परिदृश्यमानघनापायत्वात्सूत्रगाथायामसूचिते अपि श्रावकजनानुग्रहाय कथानके कथ्येते-कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ।।१।। विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा हिंसां, सेवस्वाब्रह्म । चेच्छया ।।२।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं तु, शुद्धकारणपूर्वकम् ॥३।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् ।। विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥४॥ ततश्च भ्रष्टसामर्थ्य , स मृत्वा दुर्गतिं गतः । इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥५॥" अस्थि इह भरहवासे उज्जेणीनाम पुरवरी रम्मा । सुरभवणभवणआरामकूववावीनिवाणेहिं ॥शा तत्थासि सावया तिण्णि ताण पढमो हु जन्नदत्तोत्ति । बीओ य विण्हुमित्तो तइओ जिणदासनामोत्ति ।। २॥ अह-जयसिरिविजयसिरीए अवराइयनामिया उ ताणं च । जाया तिण्हवि धूया, कमेण अण्णोऽण्णपीइजुया र ।।३।। ताओ य बालभावे विवड्डमाणीओ जिणवरमयंमि । अणुरत्तमाणसाओ जिणिंदपूयाइ निरयओ॥४॥ तासिं च सही माहणदुहिया अण्णावि आसि अइइट्ठा । नामेणं वसुमिन्ना अपरिणया नवर जिणधम्मे ।।५।। आसाढचउम्मासगदिणमि अह सा समुट्ठिए सहसा । कमलायरबंधुंमी समागया ताण पासंमि ।।६।। भणिया य ताहिर सु, सट्ठाणं अज्ज पियसहि ! तुमम्हं । जिणभवणेसुं पूया कायव्चा चिट्ठई जेण ।।७।। तह साहुणीण पासेऽणुव्वयगहणं च तीए तो वुत्तं । कि तत्थ अम्ह गमणं न जुज्जए? ताहि पडिभणियं ।।८।। कल्लाणि ! कोऽवरोहो तमंपि आगच्छ अस्थि जइ इच्छा । सावि तओ ॥१८ ताहि समं जिणिंदभवणं समणपत्ता ॥१॥ ताओ जिणाण पूयं अट्टपयाणि काउमतरता । थोनेदि संणिय विहिया चियतंगा पच्छा ||१०||KB) Jain Education national For Personal Private Use Only Page #205 -------------------------------------------------------------------------- ________________ नवपद वसुमित्रा दृष्टान्तः वृ. यशो ॥१८२॥ साहुणिपासंमि गया पच्चक्खाणं करिति वंदित्ता । उवविट्ठा धम्मकहं तओ य निसुणंति भावेण ॥१शा एत्थंतरंमि परिणयधम्मकहा कम्मखयउवसमेणं । भणइ तहिं वसुमित्ता मज्झवि धम्मो इमो होउ ।।१२।। भयवइ ! एत्तो पभिई तो भणिया साहुणीए सा एवं । कहिओ न होइ धम्मो मणपरिणामं विणा सुयणु ! ॥१३। ता जइ तुह जिणधम्मो रमिओ चित्तंमि एस मइ कहिओ। ता पडिवज्जसु अरिहंत देवयं साहुणो गुरुणो ।।१४|| अब्भुट्टिऊण तो सा, विणएणं अंजलि करिय सीसे। पडिवज्जइ जं भणियं परिहरइ य मंसनिसिभत्ते ॥१५।। जयसिरिमाईयाओ पडिवज्जियऽणुब्बयाई पंचावि । वंदणपुव्वं सगिह चलियाओ सावि ताहि समं ।१६।। नीहरिऊणं तत्तो पत्ता पिउभवणमण्णया तीसे । ससुरकुलाओ मोयावणत्थमेत्थागओ पुरिसो ॥१७।। आभासियाओ सवयंसियाओ अणुमण्णिया तओ ताहिं । वद्धणउरंमि पत्ता ससुरकुले तत्थ चिट्टइ य ॥१८॥ नियममणुपालयंती अण्णदिणे पभणिया ससुरएणं । पुत्ति ! न कुलकमो अम्ह एस निसिभत्तचाओ जं ॥१९॥ मंसस्सवि परिहारो न जुज्जए जेण वेयविहियं खु । जमणुट्ठाणं तं चिय वच्छे ! अम्हाण कुलधम्मो ।।२०।। वसुमित्ताए भणियं हिंसा वेए विवज्जिया ताय ! । हिंसाए विणा न य मंसभक्खणं जायइ जियाणं ।।२१।। जेसिपि न सयंकरणं तेसिंपि करावणं हवइ नियमा । मंसासणंमि हिंसाए अणुमई को व वारेइ ? ॥२२॥ रयणीभोयणचाओ कुलक्कमो नऽम्ह जं च तमलीयं । जम्हा तुम्ह न पियरो निसाए पिंडं पडिच्छंति ।।२३।। इय वुत्ते रुसिऊणं ससुरो पडिभणइ आ महापावे ! । इय दुब्बियद्धयाए मएवि सह कुणसि तं वायं ।।२४।। ता कि उत्तरपडिउत्तरेहि | जइ सासुरेण ते कज्जं । ता मुंच वायमेवं अण्णह कज्जं न चेव तए ।।२५।। तो तीएं चितियं जइ एवं चिय जामि पेइयं सहसा । ता कुललंछण गरुई, | तम्होवायंतरेण इमे ॥२६।। तत्थेव नेमि इय चिंतिऊण पडिभणइ ताय ! जइ एवं । तुब्भेऽवि एह तहियं जत्थ निवित्ती मए गहिया ।।२७।। तुम्ह समक्खं एयं जेण विवज्जेमि मण्णिए तेण । सासू ससुरो सुण्हा, चलिया उज्जेणिहुत्तं ते ॥२८॥ वसुमित्ताभत्तारेण चिंतिय विस्सभूइणा एवं । जुत्तमिणं भणइ इमा ता जंतु इतोऽवि कहवि गुणो ।।२९।। जीयहरणंमि गामे संपत्ताऽईपओससमयमि । माहवदिएण दि8 नीयाई निययगेहमि ॥३०॥ काराविऊण मज्जणमह तेसिं चेव भोयणनिमित्तं । आढत्ते ओयणमाइ रसवईवित्थरे तत्थ ॥३१।। भवियव्यावसेणं कढिज्जमाणमि तीमणे सहसा । नोवेहितो सप्पो, पहाविओ उर्दुरस्सुवरि ॥३२॥ फिडिओ कहिपि पडिओ, खंडाखंड कओ य डोएण। एत्थतरंमि माहवभट्टेणं पाहुणा भणिया ।।३३।। एह उवविसह भुंजह वसुमित्ता सच्चरित्त नो एइ । भोत्तुं सासू ससुरा तओ ठिया परियणो जिमिओ ॥३४|| अह विसभावियतीमणभोयणकरणेण तो स पंचत्तं । पत्तो पगे य दिटुं थालीए तीएँ अहिखण्डं ॥३५।। सासूससुराण तओ वसुमित्ता उवरि जाओ बहुमाणो । जीयहरणाओ पच्छा विणिग्गया दसपुरं पत्ता ।।३६।। तम्मि पुरि बउँलदत्तोत्ति ॥१८२॥ Jain Education remational For Persona Private Use Only www.nibrary Page #206 -------------------------------------------------------------------------- ________________ माहणो तस्स गेहमोइण्णो। तथवि जाया रयणी भोयणकमि आढत्तो ॥३७॥ इओ य-आइच्चसम्मनामो, पुत्तो य अहेसि बउलदत्तस्स । नियगिहनियत्तकुलपुत्तयस्स नवपदवृत्ति:मू.देव. महिलाएं अणुरत्तो ।।३८।। तं जाणिउण कुलपुत्तओ य तस्सेव जणणिजणयाणं । साहइ एयं न य तेहि वारिओ तो मणे कुविओ ॥३९।। तच्छिद्दमण्णिसंतो वृ. यशो | मंसाणयणे य तेहि आइट्ठो। भवियव्यावसेणं दटुं तं रहसि तीऍ समं ॥४०॥ वेहाणसेण बद्धो, ऊरूमंसं च तस्स गहिऊण । तं जणणीए समप्पिय सयं ॥१८३॥ पणट्ठो गहिय महिलं ।।४१।। पर्वकं पाहुणग कथं तयं च तीए अयाणमाणाए । वसुमित्ता य न भुंजइ निसिभोयणमंसकयविरई ।।४२।। तीए अभुंजतीएK KIसासूससुरावि पुव्वमिव थक्का । बउलेणवि नियपुत्तो, गवेसिओ दिट्ठो तयवत्थो ॥४३॥ तं वइयरं वियाणिय ससुरेण पसंसिया उ वसुमित्ता । पुत्ति ! | सउण्णाऽसि तुम पत्तो जीए इमो धम्मो ॥४४।। अम्हेहिवि एसो च्चिय पडिवण्णो पुत्ति ! जयणुभावेणं । जाया जीवियरक्खा माणुसमंसं च नो भुत्तं ।।४५। Kता वच्चामो सगिह राईभत्ते तहेव मंसे य । जावज्जीवं अम्हवि नियमो एत्तो पभिइ पुत्ति ! ॥४६।। इय भणिऊण नियत्ता, पत्ता गेहमि तत्थ भत्तावि । | वसुमित्ताए जाओ, सुसावगो धम्मकम्मरओ ।।४७।। एवं च ताण परिणयधम्माणं जाव जंति कइवि दिणा । तावण्णया कयाइवि, सासू ससुरो य वसुमित्ता ॥४८॥ तिण्णिवि समाहिमरणं काउं देवत्तणं समणुपत्ता। सोहम्मदेवलोए, तओ चुया एत्थ भरहमि ।।४९।। नयरंमि वसंतपुरे, ससुरजिओ विजयवम्मरायस्स। देविइ असोयसिरीए नंदणो आसि सिरिवम्मो ॥५०॥ धणयत्तसिट्ठिणो धसिरीइ भज्जाएँ तंमि चेव पुरे । वसुमित्ताविहु जाया, सिरिदेवी नामतो धूया ।।५१।। | अह तम्मि चेव दिवसे, चोद्दस धूयाउ तंमि नयरंमि । अन्नाओवि जायाओ, सुरूवलावण्णजुत्ताओ ।।५२।। ताणं मज्झे सासूजीवो चविऊण देवलोयाओ। देवजसानामेणं, धूयत्तेणं समुववण्णो ॥५३।। सेट्ठी वद्धावणयं, कारावइ ताण जम्मदियहमि । अट्ठण्हं वरिसाणं, उवरि कलाणं च संगहणं ॥५४॥ | गहियकलाओ ताओ, सव्वाओऽवि जोवर्णमि चडियाओ। नवरं देवजसाए संजाओ कोढरोगोत्ति ॥५५॥ आउत्ता किरियातो, तीसे विज्जेहि सेट्ठिवयणेण । न य कोऽवि गुणो जाओ ता चिंतइ टुक्खिया एसा ।।५६।। (तो साहिया सहीणं मिदंसणंपिहु अत्थ फासाइ सिरिदेवीण्हाणजलोवभोगिफासंपि । संपइ कालंपि जइ, कहवि अहं तादु जह मज्झ ॥५६॥) सिरिदेविसंतिएणं, हाणुदएणं च पहावियाएँ तओ। नेमित्तियवयणेणं, पउणत्तं जायमचिरेण ।।५७।। जाओ स एव रोगो सिरिवम्मस्सावि रायपुत्तस्स। पिउणा तस्स कएणं दवाविओ पडहओ तत्थ ।।५८। छित्तो देवजसाए भणि नाऽऽगच्छऊ इहं कुमरो। थोवेणवि KA कालेणं पउणं जेणं तयं करिमो ।।५९॥ पाहिएणं जाणाविओ य वुत्तं तमेरिसं राया। पेसविओ य कुमारो, रण्णा गेहमि सेट्ठिस्स ॥६०॥ उवरेगे पक्खिविउं उव्वणट्टएण निच्चमेव इमो। उवट्टिउमारद्धो सिरिदेवीसंतएणेव ।।६१।। चोहसदिणमि जाओ, पउणो पत्तो य नियगिहं दिट्ठो। पहरिसभरआऊरिज्जमाणहियएण For Personas Private Use Only www. ॥१८३॥ lain Educa t ional ary.deg Page #207 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १८४ ।। नरवणा ।। ६२ ।। तुठेण तओ परिणावियाओ सो चेव ताओ कण्णाओ । ताहिं समं सो भोगे भुंजइ दोगुंदुगुव्व सुरो || ६३ ॥ सुण्हावयभंगकरावणेण कुट्ठो य तेसिमुप्पणो । देवजसासिरिवम्माण पुव्वभवसासुससुराणं ||६४ || अण्णया य - सिरिवम्मोच्चिय राया, संवुत्तो पणयसयलसामंतो । पुव्वकयसुकयसंभारजणियमणवंछियपयत्थो || ६५॥ कालंतरेण आराहिऊण विहिमरणमेस देवत्तं । पत्तो तत्तो य चुओ कमेण मोक्खं गमिस्सइ य ॥ ६६ ॥ वसुमित्ताए एवं, चरियं संखेवओ समक्खायं । वित्थरओ भयणीवच्छलाओ सविसेसमवि गम्मं ॥ ७१ ॥ । एवं निसिभोयणमंसविरमणे जाणिउं महापुण्णं । निसिभोयणमंसाई सव्वपयत्तेण वज्जेह ||७२॥ अवसितं यावद्भेदद्वारमितो यथा जायत इति निवेदयितुमाह विहतिविहाइ साइयाण एगविहतिविह सेसेसु । निरवज्जाहाराई अहम्मवित्तीपरिच्चाओ ॥७७॥ द्विविधत्रिविधादिना भङ्गकेन न करोमि न कारयामि मनसा वाचा कायेनेत्यादिलक्षणेन 'मांसादीनां क्रव्यमधुप्रभृतीनां निवृत्तिरिति प्रकृतं, तृतीयाविभक्तिश्च प्राकृतत्वाल्लुप्ता द्रष्टव्या, एवमग्रपदेऽपि, 'एकविधं त्रिविधेन' न करोमि मनसा वाचा कायेनेत्येवंरूपेण विरति : 'शेषेषु' विकृत्यादिषु, कार्येति गम्यं, अयमत्र भावार्थ:- यो मांसनिवृत्तिं करोति स उत्कर्षतो द्विविधत्रिविधभङ्गकेन करोति, तदभावे द्विविधद्विविधादिभङ्गकैरपि, विकृत्यादिनियमं | त्वेकविधत्रिविधेन, प्रायेणैतद्भङ्गविषयत्वादस्य, तथा येनोपभोगपरिभोगपरिमाणं ग्राह्यं तेन निरवद्याहारादि ग्राह्यं, सचित्तादिपरिहारेण निरवद्यो निर्दोष: स चासावाहारश्च अशनं निरवद्याहारस्तद् (आदौ यस्य) आदिशब्दादल्पसावद्यादि, न केवलमिदं कार्य, तथा तेनाधर्मवृत्तिपरित्यागश्च कार्य:, अधर्मवृत्तिर्नामाङ्गारकर्मवनकर्मादिलक्षणा पापजीविका तस्याः परित्यागः - अकरणं, यदुक्तम्- "निरवज्जाहारेणं निज्जीवेणं परित्तमीसेणं । अप्पा | संधारेज्जा कम्मं च चए स सावज्जं ॥१॥ कर्म च व्यापारं त्यजेत् स सावद्यं-सावद्याग्न्यारम्भादिसमन्विताङ्गारकर्मादि, तदुक्तम्- "इंगाले १ वण२साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत ६ लक्ख ७ रस ८ केस ९ विस १० विसयं ॥ १ ॥ एवं खु जंतपीलणकम्मं ११ निल्लंछणं च १२ दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च वज्जेज्जा १५ ॥ २ ॥ एतदर्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् - अङ्गारकर्मेति-अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्, ततस्तन्न कल्पते १, वनकर्म-यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म यच्छार्काटिकत्वेन जीवति, तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म - यत्स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहति अन्येषां वा शकटबलीवर्दादीनर्पयतीति ४स्फोटीकर्म उड्डत्वं For Personal & Private Use Only गृहणरीति गा. ७७ ||| १८४ ।। Melibrary.org Page #208 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१८५॥ यद्वा हलेन भूमेः स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलीन्द्राणां मूल्यं ददाति दन्तान् मे यूयं दद्यातेति, त तस्ते हस्तिनो मन्ति, अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यंकल्पपालत्वं, तत्र च सुरादावनेके दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं, यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनके दोषा: परवशित्वादयः । ९, विषवाणिज्यं-विषविक्रयः, स च न कल्पते यतस्तेन बहूनां जीवानां विराधना स्याद् १०, यन्त्रपीडनकर्म-तिलेक्षुयन्त्रादिना तिलादिपीडनं ११, KA निर्लाञ्छनकम-गवादीनां वर्द्धितककरणं १२, दवाग्निकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणतृणमुत्तिष्ठति, तत्र च . सत्त्वशतसहस्राणां वध: स्यात् १३ सरोहृदतडागपरिशोषणं यत्सर:प्रभृतीनि शोषयति तत्र च धान्यमुप्यते १४ असतीपोषणं-यद्योनिपोषका दासी: पोषयन्ति तत्सम्बन्धिनी च भाटि गृह्णन्ति, यथा गोल्लविषय इति १५, दिग्मात्रप्रदर्शनं चैतबहुसावद्यानां कर्मणामेवं जातीयानां, न पुनः परिगणनमिति गाथार्थः ।। साम्प्रतं चतुर्थद्वारमभिधीयते भोगुवभोगेहितो अनियत्ताणं तु हुंति दुक्खाई। सेडुयओ य सुबंधू, जह निच्चमंडिया भट्टी ॥७८॥ _ 'भोगोपभोगेम्यः' सकृद्धोग्यपुन:पुनर्नोग्याहारवस्त्रादिरूपेभ्य: 'अनिवृत्तानां' अनुपरतानां 'तुः' पूरणेऽवधारणे वा 'भवन्ति' जाय। दु:ख शारीरमानसासातोदयरूपाणि, अबार्थे दृष्टान्तत्रयमाह-'सेडुबकश्च सुबन्धुर्यथा नित्यमण्डिता भट्टी' यथा सेटुबकब्राह्यणः सुबन्धुर्मन्त्री नित्यमण्डिता भट्टिनी चेति गाथासमासार्थः ॥ व्यासार्थस्तु कथानकेभ्योऽवसेय:, तानि चामूनि प्रधाननगरग्रामगोकुलादिसमाकुल: । वत्सो जनपद: ख्यातोऽस्त्यनेक्श्रीनिकेतनम् ।।१।। लसत्पुण्यजनाकीर्णा, तत्रैलविलपूरिव । कौशाम्बी : नाम्ना नगरी, गरीय:सम्पदः पदम् ।।२।। नम (ग्रन्थाग्रम् ५५००) त्सामन्तसङ्घातमौलिमालार्चितक्रम: । शतानीको नृपस्तत्र, प्रतापाक्रान्तवैरिकः ।।३।। तस्यामेव महापुर्यामासीत्सेडुबको द्विजः । ज्ञानविज्ञानविकलो, दारिद्योपद्रवोद्रुतः ।।४।। अन्यदा स्वगृहिण्याऽसौ, गर्भिण्या भणितो यथा । प्रयोजन घृतेनेह, भविताऽतस्तदानय ।।५।। तेनावाचि न मे किञ्चित्ताशं विद्यते प्रिये ! । विज्ञानं यादृशेनाहमानयामि घृतादिकम् ।।६।। भट्टिन्योक्तं महीनाथं, गत्वाऽवलग सन्ततम् । पुष्पव्यग्रकरो येन. वनि काञ्चित् करोत्यसौ ।।७। यतः-"इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव च । प्रसादो भूभुजां चैव, सद्यो घ्नन्ति ॥१८५।। दरिद्रताम् ।।८।।'' एवमस्त्विति तेनाश. प्रातपट फलादिभिः । राजाऽवलांगतुं भक्त्या, प्रारेभे प्रतिवासरस ।।१।। क्षीणे लाभान्तरायेऽथ, राज्ञा तुष्टेन सय Jain Educatko Laboral For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ नवपद व. यशो ॥१८६॥ K द्विजः । प्रोचे तुष्टोऽस्मि ते भट्ट !, ब्रूहि त्वं यत्प्रदीयनाम् ॥१०॥ अन्ये तु सूरय: पाहुस्तस्यावलगतो नृपम् । यावत्कालोऽतिचक्राम, कियानप्यतिभक्तित: K सेडुबक | ॥११।। तावत्प्रद्योतनृपतिरुज्जयिन्या: समागतः । महता सैन्यवृन्देन, शतानीकजिघृक्षया ।।१२।। शतानीकस्तु तं ज्ञात्वा, रोधसज्जा पुरी निजाम् ? | KA विधाय स्थितवानश्वविग्रहावहितः स्वयम् ।।१३।। यवसेन्धनपानीयग्राहिणोऽपि प्रमादिनः । उपद्रवनवस्कन्दबलेनारिगतान् बलान् ।।१४।। प्रचुरैरपि दिनैरेवं दृष्टान्तः (दिनैः प्रचुरैरप्येवं) ग्रहीतुं न शशाक ताम् । प्रद्योतो नगरी यावत्तावदुच्चलितोऽन्यदा ।।१५।। अत्रान्तरे-पुष्पावचयकार्येण, पुष्पवाट्यां समागतः । ददर्श चलितं सैन्यं, तत् स्वां सेटुबकः पुरीम् ।।१६।। ततो निवेदयामास, शतानीकमहीपते: । लग्न: स पृष्ठतस्तस्योपद्रूय बलमागतः ।।१७।। अश्वादिग्रहतुष्टोऽसौ, KA पारितोषिकदित्सया । राजा सेडुबकं प्राह, ब्रूहि किं ते प्रदीयताम् ? ॥१८।। तेनाभ्यधायि राजेन्द्र !, पृष्ट्वाऽहं भट्टिनी निजाम् । गदिष्यामि भणित्वेद, भट्टिन्यन्तमगादसौ ।।१९।। गत्वाऽब्रवीत्प्रसन्नोऽद्य, भूभृद् भट्टिनि ! मेऽधिकम् । ब्रवीति दीयते किं ते ?, वद किं प्रार्थते तत: ? ।।२०।। स प्राहाग्रासने 1 राज्ञो, भट्ट ! याचस्व भोजनम् ! दीनारदक्षिणां चैव, तथैकान्तं दिने दिने ।।२१।। गत्वाऽथ प्रार्थितस्तेन, तथैव नृपतिर्मुदा । ऋजुतां तस्य विज्ञाय, राज्ञाऽपि प्रत्यपद्यत ।।२२।। ततः प्रभृति तत्सर्वं, कुर्वाणं वीक्ष्य भूभुजम् । चिन्तयामासुरन्येऽपि, भूपते: पार्श्ववर्तिनः ।।२३।। महाप्रसादमेतस्य, कुरुते प्रत्यहं नृपः । यतोऽतो वयमप्येनं, पूजयामः प्रयत्नतः ।।२४।। इति संचिन्त्य तैः सर्वैः, स प्रीत्या भोज्यते द्विजः । स्वगृहे ग्राह्यते नित्यं, दक्षिणां च प्रयत्लतः ।।२५। ततोऽसौ तादृशाल्लाभादचिरेण महर्द्धिकः । समभूत्पुत्रपौत्रादिसन्तत्या प्रससार च ।।२६।। केवलं दक्षिणालोभाद्भुञ्जानस्य गृहे गृहे । वमनं कुर्वतश्चास्य, त्वग्दोषोऽभूभयानकः ।।२७।। शीर्णघाणो व्रणाघातः, प्रस्रवत्पूयगन्धतः । मक्षिकावेष्टितः कष्टामवस्थां प्राप्तवांस्तत: ।।२८।। तथाऽपि पूर्ववद्राज्ञो, बुभुजेऽग्रासने स्थितः । कुष्ठी वर्तेऽहमित्येवं, शशङ्के न मनागपि ।।२९।। उपेक्षितश्च स व्याधिः, क्रमेण ववृधेऽधिकम् । संपर्को दुर्जनस्येव, तस्य ! पीडाविधायकः ॥३०॥ दृष्ट्वा तं तादृशं राजा, विज्ञप्तो मन्त्रिभिर्भयात् । देव ! व्याधिरयं बाढं, संचरिष्णुरियं श्रुतिः ॥३१।। यत:-एकत्र भोजनात्स्पर्शादेकशय्याऽऽसनादित: । सङ्क्रान्तिर्जायते व्याधेरिति शास्त्रेऽपि भाष्यते ॥३२।। अतो निवार्यतामेष, भुञ्जानोऽग्रासने द्विजः । तत्स्थानेऽस्य सुताः सन्तः, स्थाप्यन्तां नीरुजस्त्वया ।।३३।। ततश्च-एवमस्त्विति भभा, प्रतिपन्ने स मन्त्रिभिः । प्रोक्तोऽद्यप्रभृति पुत्रैर्भोक्तव्यं राजमन्दिरे ॥३४।। ततस्तेन स्वपुत्राणामनुजज्ञे तदाज्ञया । स्वनियोगः स्वयं गेहे, संतस्थे दुर्मना मनाक् ।।३५।। कालेनोत्कटतां याते, तत्र व्याधौ हिया सुतैः । तैस्तस्य कारयाञ्चक्रे, बहिर्गेहात् कुटीरकम् ।।३६।। ततो वधूजनोऽप्येतं, दृष्ट्वा निष्ठीवति क्षणात् । नाज्ञां च कुरुते कश्चिल्लपतोऽपि मुहुर्मुहुः ।।३७।। भोजनाद्यपि ६॥ Jain Educat national For Personal & Private Use Only Blorary.org Page #210 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥१८७॥ दूरस्थैश्चण्डालस्येव नीरसम् । क्षिप्यते कपरे तस्यावृतघ्राणैर्जुगुप्सया ॥३८॥ तद् दृष्ट्वा चिन्तितं तेन, मत्प्रभावाद्य ईदृशीम् । आरूढा: पदवीं पश्य, तेषां कीदृग्विचेष्टितम् ? ॥३९।। अथवा-यासामेव पिबन्त्यम्बु, नदीनां वृषभास्तृषा । तासामेव तटीघ्नन्ति, कृतघ्नाः शृङ्गकोटिभिः ।।४०॥ यस्य पत्रपुटे भुक्त्वा, छायायां शेरते मुहुः । मूलं खनन्ति तस्यैव, पलाशस्य पुलिन्द्रकाः ।।४१।। यत्प्रभावादवाप्ता श्रीः कुमुदैर्मुदितैरिव । सैवोपहस्यते चान्द्री, चन्द्रिका स्वरुचा निशि ॥४२।। एवमेतेऽपि पापिष्टाः, मच्छ्रिया वृद्धिमागताः । मामेवाभिभवन्त्येवं धिक् पुत्रान् दुर्जनानिव ।।४३।। अतोऽवज्ञाफलं तूर्णं, मूर्येषां पातयाम्यहम् । इति क्रोधात् समालोच्य, प्रोक्ताः पुत्रा द्विजन्मना ।।४४॥ भो भो पुत्रा: ! वयं बाढमुद्विग्ना: प्राणितव्यत: । कृत्वाऽत: स्वकुलाचारं, वाञ्छामो मर्तुमञ्जसा ।।४५।। तच्छ्विाऽतो झटित्येष, प्रियते चारु जायते । इति प्रहष्टचित्तास्ते, प्रोचुः किं कुर्म उच्यताम् ॥४६।। स प्राहास्मत्कुले पत्राः, ? क्रमोऽयं यन्मुमूर्षुभिः । मन्त्रोक्षित: पशुर्देयः, स्वबन्धुभ्यो हितैषिणा ।।४७।। ततोऽतिबलवान् बस्त:, सुप्रमाण: सुदर्शन: । आनीयतां कुटरिऽस्मिन्, कुलक्रमविधित्सया ॥४८॥ येन तं संस्कृतं मन्त्रैः, खादयित्वा स्वबान्धवान् । हितार्थ विधिना दध्मश्चित्तं कार्ये निराकुला: ।।४९।। तैरप्यज्ञाततद्भावैर्मुग्धत्वात्तत्कुटीरके । बबन्धे तादृशो बस्तो, वचनानन्तरं मुदा ॥५०॥ ततोऽसौ ब्राह्मणस्तस्मै, पशवे स्वं शरीरकम् । उद्वयं व्याधिसङ्क्रान्त्यै, नित्यमुद्वर्तनी ददौ ।।५१।। तांश्चाश्नन्नचिरेणैव, कुष्ठी छागोऽप्यभूदलम् । यदा तदा स्वपुत्रेभ्यो, हत्वा भोज्यार्थमर्पितः ।।५२।। तैरप्यज्ञाततच्चेष्टैस्तत्र भुक्ते पशौ पुन: । उवाच साम्प्रतं पुत्राः!, तीर्थे त्यक्ष्यामि जीवितम् ।।५३।। येन तत्र मृतस्यान्यजन्मन्यपूतिनिन्दितम् । ईदृग् न जायते भूयो, वपुर्मे व्याधिपीडितम् ।।५४।। इति ब्रुवंस्ततस्तूर्णं, निर्गत्य मुदितो द्विजः । विवेशोर्ध्वमुखोऽरण्यं, भीषणाकारदर्शनम् ।।५५।। तत्रासौ तृषितोऽत्यर्थं, जलमन्वेष्टुमादरात् । इतश्चेतश्च बभ्रामादप्रभूधरगह्वरम् ।।५६।। ततः कथञ्चिदेतेन, भ्रमता दैवयोगतः । ददृशेऽने(दृष्टं नै) कद्रुमाकीर्णप्रदेशे । लघु पल्वलम् ।।५७।। तीरवृक्षावले: पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवज्जातं, यत्राम्बु ग्रीष्मतापतः ।।५८।। तद् दृष्ट्वा (पीत्वा) हृदयं । तस्य, समुच्छश्वास तक्षणात् । इन्द्रियाणि च जातानि, स्वार्थग्रहपटून्यलम् ।।५९।। ततश्च तेन विश्रम्य, कल्काकारं जलं मुदा । आरेभे पातुमश्रान्तं पिपासाविगमार्थितः ।।६०।। ततश्च-यथा यथा पपावेष, तज्जलं कलुषाकृति । तथा तथा ऽस्य संजज्ञे, विरेक: कृमिभिः सह ।।६।। एवं कतिपयैरेव, वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक् तेनाम्बुनाऽधिकम् ।।६२।। या न चिन्तयितुं शक्या, न कर्तुं नापि भाषितुम् । साऽप्यवस्था भवत्युच्चैर्विधावभिमुखे ॥१ सति ।।६३।। दृष्ट्वा तत्तादृशं तस्य, नीरुक्त्वं संभवातिगम् । आपत्स्वपि गतैः सद्भिः, कथं मोहो विधीयते? ॥६४|| अथ तेन स्वदेहस्य, तादृशीं For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१८८॥ वीक्ष्य सम्पदम् । चिन्तितं दर्शयाम्येनां, स्वलोकाय वपुः श्रियम् || ६४ || किं तया सारयाऽप्यत्र, जातया संपदा नृणाम् । यां न पश्यन्ति लोकाः स्वे, प्रमोदोत्फुल्ललोचनाः ? ।।६६॥ यादृशीं वा भवेत्तेषामवस्था पापकारिणाम् । पश्यामि तादृशीं गत्वा, संचिन्त्येत्थं ययौ पुरम् ॥६७॥ पृष्टः पुरं विशन् लोकैः, प्रत्यभिज्ञाय स द्विजः । केन कुष्ठं तवापास्तं, तादृशं भीमदर्शनम् ? ॥ ६८ ॥ सोऽब्रवीद्देवता भक्त्या, मयाऽवलगिता वने । तया कुष्ठमपास्याहमीदृशो जनितोऽचिरात् ॥ ६९ ॥ ततश्चाहो ! द्विजो धन्यः, प्रसन्ना यस्य देवता । स्तूयमानो जनैरित्थं प्रविवेश स्वमन्दिरम् ॥७०॥ दृष्ट्वाऽसौ तत्र कुष्ठेन, शटिताङ्गान् निजाङ्गजान् । प्रोवाच मदवज्ञाया, भवद्भिर्वेद्यतां फलम् ॥ ७१|| ते ऊचुस्तात ! किं न्वेतत्त्वयाऽस्मान् प्रत्यनुष्ठितम् ? । स प्राह मां विना कस्य, शक्तिः स्यादीदृशी भुवि ? ॥ ७२ ॥ आः पाप ! किं त्वयेदृक्षं, विरुद्धं धर्मलोकयोः । निस्त्रिंशेन समाचीर्णमत्यूचुस्ते पुनः सुताः ॥ ७३ ॥ स प्राह यत्तु युष्माभि जनके मय्यनुष्ठितम् । तत्किं सयुक्तिकं ? को वा, स्वदोषानीक्षते जनः ? ||७४ || महतोऽपि स्वदोषान् नो, परदोषांस्त्वणूनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य दृश्यते ॥ ७५ ॥ तमेवं तैः समं विप्रं रटन्तं वीक्ष्य सन्ततम् । अपरोऽपि जनोऽजस्त्रं, प्रारेभे तत्र निन्दितुम् ॥७६॥ ततोऽपवादभीतोऽसौ पुरं राजगृहं गतः । जीविकार्थं निरालम्बो, द्वारपालमशिश्रियत् ॥७७॥ उत्पन्नकेवलज्ञानः, पूज्यमानः सुरासुरैः । अत्रान्तरे जिनो वीरः, पुरे तत्र समाययौ ।।७८।। ततो दौवारिकेणासावुक्तो भद्राहमीक्षितुम् । भगवन्तं व्रजिष्यामि, त्वया त्वत्रोपविश्यताम् ॥७९॥ न चेतः क्वापि गन्तव्यं तावद्यावत्समागतः । नाहमत्रेति संभाष्य, ययौ तेन जिनान्तिकम् ॥८०॥ एवमस्त्विति तेनापि प्रतिपद्य द्विजन्मना । द्वारदुर्गानिवेद्यानि, भुञ्जानेनासितं चि (व)रम् ||८१॥ ततो लाम्पट्यतस्तस्माद्बहुशो बलिभोजनात्। पिपासाऽभूद् भृशं ग्रीष्मकालत्वाच्चातिबाधिका ॥८२॥ दौवारिकभयाच्चान्यं, मुक्त्वा पानाय नागमत् । ध्यातवान् केवलं धन्याः, जलजन्तव ईदृशम् ॥८३॥ ईदृग्ध्यानं समापूर्य, पिपासावेगतो रटन् । तिर्यगायुर्नियम्यासौ, वराकोऽगात्परासुताम् ||८४।। ततोऽत्रैव पुरे वाप्यां, दर्दुरोऽजन्यसौ क्षणात् । इदं मत्वा कथं युक्तः, कर्तुं जातिमदो नृणाम् ? ॥८५॥ अत्रान्तरे पुनस्तत्र, महावीरः समाययौ । वन्दनार्थं जनास्तस्य, पुरद्वारेण निर्गताः ॥ ८६ ॥ तेषां च निर्यतां श्रुत्वा, तत्कथाश्रयमारवम् । चिन्तितं दर्दुरेणाहो, श्रुतपूर्वो ध्वनिर्मम ॥८७॥ क्व पुनः स्याच्छ्रुतपूर्वो, मयेहापोहमीदृशम् । सञ्ज्ञित्वात् कुर्वतस्तस्य जातिस्मरणमुद्ययौ ॥ ८८॥ अहो ! मां द्वारि संस्थाप्य द्वारपालो यदन्तिकम् । आसीद्गतः स एष स्यादागतो भगवानिति ।। ८९ ।। अतो यथा व्रजन्त्येते, लोकास्तं प्रणिनंसवः । तथाऽहमपि यामीति, निरगात्तं विवन्दिषुः ॥९०॥ उत्प्लुत्योत्प्लुत्य तत्पार्श्व, यावदायातुमुद्यतः । तावच्छ्रेणिकसैन्याश्वखरेणाक्रम्य चूर्णितः || ११|| ततोऽसौ दर्दुरो मृत्वा विशुद्धाध्यवसायः For Personal & Private Use Only Jain Educatenational सेडुबक द्विज दृष्टान्त: ॥१८८॥ www.jXibrary.org Page #212 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. K वृ. यशो ॥१८९॥ 180085280 छत्वा कुष्ठिना तेन, प्रियस्वेत्युदित व प्रियस्वेति, कालसौकरिकाधुना ।। दर्दुराङ्केषु देवेषु, प्रादुरासीत् महासुरः ।।९२।। उक्तञ्च- "तित्थयरवंदणत्यं चलिओ भावेण पावए सग्गं । जह ददुरदेवेणं पत्तं वेमाणियसुरत्तं ॥९३॥" गीर्वाणश्रेणिमध्यस्थस्तकेन्द्रः श्रेणिकं प्रति । प्रोवाच न ह्ययं भक्त:, भंस्यते के चज्जिने ।।१४।। तदश्रद्दधदवासो, तत्परीक्षार्थमागतः । कुष्ठिरूपधरो देवस्तद्द्दष्टेर्मोहकारकः ॥९५।। समवसृतिमध्यस्थवीरनाथस्य भक्तित: । गोशीर्षचन्दनेनांही, आलिलेप नथा यथा ॥९६॥ श्रेणिको लक्षयामास, तत्पादनिकटस्थितः । रसिकासेकमाधत्ते, पापोऽसौ स्वामिपादयोः ।।९।। ततोऽसौ चिन्तयामास, रोषापूरितमानस: । पापोऽयं पश्य कीझमकार्यं कुरुतेतराम् ? ॥९८॥ यः पूज्य: सर्वदेवानां, नरेन्द्राणां च भक्तिन: । तं त्रिलोकपति पापः, पूयेन परिषञ्चति ।।९९।। निहन्म्येनमतो दुष्टं, स्वाम्यवज्ञाविधायकम् । न युक्तमथवा कर्तुमिदं भगवदन्तिके ।।१०।। यत: शान्ति सर्वाणि, भगवत्यागते किल । पूवोत्पन्नानि वैराणि, न भवन्ति पराणि तु ।।१०१।। अतस्तावदित: स्थानादुत्तिष्ठत्वेष कुष्ठिकः । येनास्य दर्शयाम्यद्य, फलं दांवनयस्य हि ।।२।। श्रीमद्वीराजनेन्द्रेण, प्रस्तावेज क्षुतं कृतम् । तच्छृत्वा कुष्ठिना तेन, म्रियस्वेत्युदितं वचः ।।३।। श्रेणिकेन क्षुते प्रोक्तं, सुचिरं जीव भूपते ! । अभयेन क्षुते तूक्तं, जीव वा त्वं प्रियस्व वा ॥४॥ कालसौकरिकेणाथ, क्षुतेऽवाचि वचस्विना । मा जीव मा म्रियस्वेति, कालसौकरिकाधुना ।।५।। स्वामिसंमुखमाकर्ण्य, प्रियस्वेति वचो नृपः । तस्मै चुकोप बलवद्दन्तदष्टोष्ठपल्लव: ।।६।। सञ्जिताश्चाक्षिसङ्कोचा(ङ्कतो)त्, स्वपुमांसो महीभुजा । गृीतेनमत: स्थानादुत्थितं हन्त कुष्ठिनम् ।।७।। अथो कथाऽवसानेऽसौ, कुष्ठी नत्वा मुनीश्वरम् । प्रतस्थे पृष्ठतो लग्नाः पुमांसस्तेऽपि घर्षितुम् ।।८।। तान् दृष्ट्वा पृष्ठतो लग्नान, जिघृक्षून पुरुषानसौ । उत्पपात नभ: कुष्ठी, दिव्यरूपं विधाय सः ।।९।। तैर्विलक्षैः समागत्य, श्रेणिकाय निवेदितम् । राजन् ! स कुष्ठिनो रूपं, परित्यज्य नभोऽगमत् ।।१०।। तच्छ्रुत्वा पश्य कीक्षमाश्चर्यामति विश्रुतः । पप्रच्छ मुनिपं भूपः, स्वामिन् ! कोऽसौ ? निवेद्यताम् ।।११।। ततश्च-योऽसौ यथा च देवत्वं, प्राप्तो येन च हेतुना । तापधरस्तत्र, चकार रसिकाभ्रमम् ।।१२।। सर्वं निवेदयामास, मुनीशो नृपतेः पुरः । अतीतानागतज्ञाना, संप्रश्नविषयीकृतः ॥१३।। भूयोऽप्युवाच राजेन्द्रो, ज्ञातं तादिदं मया । स्वामिन्नाशीर्वचस्तावत्, कि निमित्तं त्वदादसो।।१४।। अर्हन्नुवाच संसारे, नि:सारे किमु तिष्ठसि ? । मोक्षं व्रजेति बुद्ध्याऽसौ, मां म्रियस्वेत्यभाषत ।।१५।। सौख्यं ते जीवतो भूप!, मृतस्य नरके गतिः । तेन त्वामुक्तवानेप, जीवति वचनं हितम् ।।१६।। अभयस्त्विह धर्मादीन् जीवन् स्वीकुरुते मृतः । सुरेपूत्पत्स्यते तेन, प्रोक्तो जीव म्रियस्व वा ।।१॥ कालसीकारकस्त्वत्र, तिष्ठन् पापं चिनोत्यलम् । नारक: स्यान्मृतस्तेन, निषिद्धो द्वितयापि ।।१८।। अत: श्रुत्वाऽऽत्मनः पातं, नरके प्राह भपतिः । युष्मादृशेप्वपीशेषु, कथं मे नरके गति: ? ||१९|| व्याजहार स्थानादुत्थितं ॥१८९॥ For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ तच्छुत्वा प्रमदान्त, भीषणाकारधारित याद । ईशिषे स्यात्तवाणी, दर्दुराङ्क: परीक्षित भूपस्तु निश्चलो नवपद k जिनो भूप !, बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति ।।२०॥ अवश्यभाविनो भावाः, न च शक्या महीपतेः ! । अन्यथा सेडुबक वृत्ति:मू.देव. | कर्तुमस्माभिरन्यैर्वाऽमरनायकैः ।।२१।। केवलं-भविताऽसि त्वमन्यस्यामहत्पङ्क्तौ जिनोत्तमः । महापद्माभिधो राजन् !, माऽतस्त्वमधृतिं कृथाः ॥२२॥ | तच्छुत्वा प्रमदोत्कर्षप्रफुल्लनयनाम्बुज: । प्रणम्य श्रेणिको भूपः, प्रोवाचेदं विचक्षणः ।।२३।। किं कश्चिदस्त्युपायोऽत्र, स्वामिन् ! येन न गम्यते । दृष्टान्तः ॥१९०। | नरकेऽस्माभिरत्यन्तं, भीषणाकारधारिणि ।।२४|| भगवान् प्राह भो भूप !, कपिलां ब्राह्मणी यदि । भिक्षां दापयसि प्रीत्या, तपस्विभ्य: कथञ्चन ।।२५।। कालसौकरिकं चापि, शूनां त्याजयितुं यदि । ईशिषे स्यात्ततो मोक्षस्तेऽन्यथा नेति चिन्त्यताम् ।।२६।। इत्यस्तसंशयो राजा, प्रणम्य परमेश्वरम् । स्थिरधी: शासने जैने, चचाल स्वगृहं प्रति ।।२७।। प्रस्तावेऽत्र स गीर्वाणो, दर्दुराङ्कः परीक्षितुम् । सम्यक्त्वविभ्रमं राज्ञः, पुरत: कृतवानिमम् ।।२८।। एकत्र दर्शितः साधुरकार्यं विदधत् पुरः । तथा यथा मनोऽन्यस्य, दृष्ट्वा धर्मात् पृथग्भवेत् ।।२९।। भूपस्तु निश्चलो धर्मे, भावयन् कर्मचित्रताम् । निवार्य प्रत्युत प्रीत्या, तमलक्ष्यं ययौ पुरम् ॥३०॥ भूयोऽपि गर्भिणी साध्वी, दर्शिता तेन तामपि । सङ्गोप्य शासनस्योच्चैररक्षल्लाघवान्तरम् ।।३१।। एवं यदा न राजेन्द्रः, कथञ्चिदपि चाल्यते । प्रत्यक्षीभूय देवेन, तदैवं किल भाषितम् ॥३२॥ भो भोः ! श्रेणिक ! यादृक्षस्त्वमिन्द्रेण परीक्षित: । तादृक्ष एव जैनेन्द्रशासनेऽसिस सुनिश्चलः ।।३३।। तद्गृहाण विभो ! हारं, गोलकद्वितयं तथा । क्रीडार्थमिति गीर्वाणो, ब्रुवंस्तस्मै तदर्पयत् ।।३४॥ त्रुटितं च तथा हारं, योऽमुं सन्धास्यते पुमान् । न जीविष्यत्यसावेवमुक्त्वा सोऽन्तर्दधे सुरः ।।३५।। नृपेणापि गृहं गत्वा, भणिता कपिला किल । देहि भिक्षां तपस्विभ्यस्तुभ्यं रामीप्सितं धनम् ॥३६।। कालसौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यज धनं येन, प्रचुरं ते ददाम्यहम् ।।३७।। अभव्यत्वान्न तत्ताभ्यां, प्रत्यपद्यत भूपते: । वचनं नाथवाऽपुण्यैरमृतं लभ्यतेऽशितुम् ।।३८।। इदं प्रासङ्गिकं सर्वं, कथितं प्रस्तुतं पुन: । दुःखं सेटुबकः प्राप्त, उपभोगाकृतप्रमः ।।३९।। ज्ञात्वा सेटुबकस्यैवं, चरितं बहुविस्तरम् । अत्यासक्तिमुपभोगे, मा कृतात्यन्तदुःखदाम् ।।१४०।। अथ सुबन्धुकथानकं चैतत् पाटलिपुत्रे नगरे गुरुतरप्रतापदहनसंशोष्यमाणशत्रुसीमन्तिनीसंमदरसस्योदायिमहाराजस्य मरणानन्तरमुपविष्टे नापितनन्दराजे तदन्वयपर्यन्ताधायिना चाणिक्येनोपस्थापितस्य चन्द्रगुप्तराजस्य राज्यचिन्तानियोगवाहिना महामन्त्रिणा तेनैव चाणिक्येन नवमनन्दसम्बन्धी महत्तम: सुबन्धुनामा निष्कासितः, स च भवितव्यतावशेन देवभूयंगते चन्द्रगुप्ते तत्पुत्र एव बिन्दुसारे प्रतिपालयति राज्यसम्पदं वृद्धीभूते च चाणक्यमन्विणि तच्छिद्रान्वेषणपरो भूयोऽपि कथञ्चिल्लब्धप्रसरोऽन्यदा रहसि बिन्दुसारनरपतिं व्यजिज्ञपद्, यथा-देव ! वयं भवदीयराज्ये यद्यप्यवगीता एव तथाऽपि यदत्यन्तविरुद्धं तन्न शक्नुम: सोदुमित्यतोऽभिदध्महे-तव. Jain Educa M emaboral For Personal Private Use Only would brary.org Page #214 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥१९॥ मातुश्चाणक्येन यद् अत्यन्तनिणं कर्मानुष्ठितं तत्कथयितुमपि न शक्यते, राज्ञाऽभाणि-किं तत् ?, सुबन्धुरभिदधौ-उदरविदारणं ततस्तद्वचनमतिकर्कशमश्रद्दधानेन । राज्ञा पृष्टा स्वधात्री, तया चाज्ञातभावार्थया पौर्वापर्यमविचार्य एवमेतदिति समर्थितं सुबन्धुवचनं, ततो रुष्टो राजा चाणक्यस्यावसरसमयसमेतस्य न | निरीक्षितं संमुखम्, अपमानेन विज्ञातनृपतिभावो गत्वा गृहं चाणिक्य: परिभावितवांश्चेतसि-नूनं सुबन्धुविलसितमिदं, तदिदानीमपि तथा करोमि यथाऽनुभवति स्वदौर्जन्यफलमसाविति विभाव्य विरचय्य मध्येऽपवरकं मञ्जूषां व्यवस्थाप्य तदन्त: समुद्गकं आपूर्व सांयोगिकवासै: तन्मध्ये च प्रक्षिप्य लिखितं | भूर्यखण्डं धर्मस्थानेषु च विनियोज्य स्वधनमात्मना गोकरीषमध्ये प्रतिपद्यानशनमिङ्गिनीमरणेन तस्थौ, द्वितीयदिने चोपलब्धतदीयानशनकरणादिवृत्तान्तया X | समागत्य धात्र्योपालब्धो राजा, यथा किमिदमाचेष्टितं पितामहतुल्ये महामन्त्रिणि चाणक्ये भवता?, नृपेण प्रत्यपादि-मदीयमातुरुदरविदारकस्य मात: ! मा ग्रही मापि तस्य, तयोचे-मैवं वोच:, त्वद्रक्षार्थमेवार्यशैतदाचेष्टितं, यतस्तव पिता चन्द्रगुप्तो बहुशत्रुः मा विषादिभिर्विनाशं प्रापदितिबुद्ध्याऽऽर्यचाणक्येन & तदैव विषमिश्रभोजनेन धृतो, भवति च गर्भगते त्वन्मातुः कदाचित्त्वत्पित्रैव सह भोक्तुमुपविष्टाया: स्वभोजनमध्याच्चाणक्यमनापृच्छयैव त्वत्पित्रा कवलो | दत्तः, तन्माहात्म्याच्च भुञ्जानैव विषवेगपूर्णिता दृष्ट्वा चाणक्येन, भणितं च-आ ! वृषल किमिदमनुष्ठितं ?, न केवलमियं व्यापादिता, गर्भोऽपि विनाशितोऽस्याः, तदिदानीमेवं कालोचितं यदस्या विनाशेनापि गर्भरक्षणमित्युक्त्वा क्षुरिकया विपाद्य तदुदरमाचकर्ष भवन्तं, तवापि च तालुदेशे | मक्षिकापदमात्रेण विषरसेन विश्रान्तेन शीर्षे बिंदुर्जनितः, अत एव बिन्दुसार इति नाम जातं, ततोऽसौ तद्वचनोपजातपश्चात्तापो हा ! न सुन्दरमाचरितं । | परमोपकारिणि मयाऽऽर्यचाणक्ये, तदिदानीमपि सन्मान्य समानयाम्येनमित्यभिदधदेव गतश्चाणक्यसमीपं राजा बभाषे च सस्नेह, न च प्रत्युत्तरमदाच्चाणक्य:, | ततोऽत्रान्तरे विदितधात्रीवृत्तान्तेन मायाप्रधानेन सुबन्धुनाऽवाचि-देव ! महात्मैष आर्यचाणक्यः प्रतिपनानशन इङ्गिनीमरणमङ्गीकृत्य स्थित आस्ते, नेदानी र प्रत्युत्तरं गृहगमनं वा करिष्यति, वयमेवात्र धिक्कारहता ये एवंविधमहापुरुषाणां पौर्वापर्यमपर्यालोच्यैव श्रुतमात्रग्राहितया कलङ्कितामारोपयाम:, सर्वथा । सर्वावस्थासु पूज्या एव महात्मान इति कालोचितसपर्यया पर्युपास्महे, किमनेन महाराज ! महेलाजनोचितेन परिदेवनेनास्माकमित्यभिधाय पुष्पधूपादिव्यग्रहस्त: पूजां कर्तुमारेभे, नरेन्द्रश्च स्थित्वा कियतीमपि वेलां प्रस्थितः स्वस्थानं, सुबन्धुश्च क्षणमात्रेण विजनमाकलय्य करिपोपरि प्रक्षिप्य धूपाङ्गारं गतः स्वगृहं, | क्रमप्रवर्द्धमानेन च कारीषवह्निनाऽऽश्लिष्टदेहश्चाणक्यो मृत्वोत्पेदे देवत्वेन, गतेषु केषुनिद्दिनेषु विज्ञप्य राजानं सुबन्धुः प्रविवेश चाणिक्यगृहं दृष्टवांश्च तत्र तालितमपवरकं, नूनमेष साररिक्थस्थानमिति विचिन्तयन् यावत् तमुद्घाटयामास तावद्ददर्श तदन्तमञ्जूषां, हृष्टचित्तेनोद्घाटिता सा, दृष्टस्तन्मध्ये KOMrational For Persona 5 Private Lise Only Page #215 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ १९२॥ समुद्गकः, तमप्युद्घाट्य यावत्पश्यति तावदवलोकयामास सुगन्धीन् वासान्, दत्त्वा नाशाग्रे किमेतावता यत्नेनामी धृता इति चिन्तयन् सूक्ष्मेक्षिकया यावदीक्षाञ्चक्रे तावद् दृष्टिपथमवततारास्य तन्मध्यवर्त्ति लिखितं भूर्यखण्डं, वाचितं च- "आघ्राय य इमान् वासान् ब्रह्मचर्यादिसेवया । नासिष्यते व्रतीवाशु, स यास्यति यमान्तिकम् ॥१॥’” ततोऽसौ मरणभयमीतो लिखितपरीक्षानिमित्तं पुरुषमेकं तान् गन्धानाम्राय्य स्नानादिपूर्वं स्त्रीसेवां कारयामास तं च तद्गन्धव्याकुलितचेतनं | क्षणमात्रेण परासुतामापन्नं विलोक्य चिन्तितवान्- अहो ! दारुणता चाणक्यस्य येन स्वयं प्रियमाणेनोपायतो वयं मारिताः, तदनन्तरं च स्वप्राणरिरक्षिषया विधाप्य निजतुण्डमुण्डमुण्डनकं तस्थौ यतिवत्त्यक्त्वा स्नानादि समस्तभोगाङ्गम् ।। समाप्तं सुबन्धुकथानकं, भट्टिनीसंविधानकं चेदम् एकस्मिन् प्रत्यत्यन्तग्रामे ब्राह्मणस्यैकस्य भार्या नवे वयसि वर्त्तमाना स्वभर्त्तारं कनकचूडकाद्यलङ्कारं ययाचे, तेन च सुवर्णकारस्य सुवर्णमर्पयत्वा कारितो यथोद्दिष्टो भूषणविशेषः, समानीतो गृहं, प्रशस्तदिवसे पिनद्धः स्वकरादौ, भणिता च भट्टिनी, यथा- प्रत्यन्तग्राम एष म्लेच्छादयोऽत्रापतन्ति, तस्मान्न यदा कदाचिदेतस्य परिधानं कार्यं, किन्तु विशिष्टतिध्यादावेव, शेषकालं तु गर्त्तादिगतो धार्य:, तयोदितं किमेवमाकुलः ?, प्रथममेवैतस्य कारितस्यैतदेव फलं यदनारतं परिभोगो, यदा च धाट्यादिभयं भविष्यति तदा विमुच्य गोपयिष्यामि, एवं च भर्तृवचनमवगणय्य यदिवसात्प्रभृति परिहितमाभरणं तद्दिनाद्रात्र्यादावपि न मुमोच, अन्यदा चाज्ञातैवाकस्मात्कृतोऽप्यागता म्लेच्छधाटी, तया लुण्टितुमारब्धे ग्रामे केचिल्लुण्टाकास्तस्यैव ब्राह्मणस्य गृहमनुप्रविष्टाः, भट्टिन्या च मांसोपचितहस्तया न पारितमुत्तारयितुमाभरणं दृष्ट्वा तत्तैरौत्सुक्येन हस्तच्छेदं विधाय गृहीतं, नीतं च स्वधाम, जाता च सा दुःखभागिनी ।। एवं चानिवृत्ता उपभोगपरिभोगयोः प्राणिनोऽसातोदयभाजो भवन्तीति विज्ञायैतत्परिमाणकरणे यत्न आस्थेय इति गाथाभावार्थ: ।। अत्र च सेडुबकसुबन्धुकथानके आहारपुष्पाद्युपभोगविषये नित्यमण्डितभट्टिन्युदाहरणं च परिभोगविषयमिति विभागख्यापनार्थमुदाहरणत्रयमिति । ये । पुनरिह कृतपरिमाणास्तेषां गुणोपर्दशनायाह गुणद्वार गा. ७९ शिवकुमार कथा पोग्गलपरिमाणं चिंतिऊण भोगेहि जे विरज्जति । सिवजम्मे जह जंबू, वंदिज्जंते बहुजणेणं ॥ ७९ ॥ ॥ १९२॥ ‘पुद्गलपरिणामं’ पूरणगलनधर्मकस्कन्धपरिणतिं 'चिन्तयित्वा' पर्यालोच्य यथा य एव पुद्गला अत्राशुभवर्णा विरूपास्ते एव संस्कारवशाच्छुभवर्णादिभाजो जायन्ते, यथा खातिकोदकं कुथितकलेवरादिपूतिगन्ध्यतिकलुषस्वभावमपि सुबुद्धिमन्त्रिणा विशिष्टसंस्कारवशान्मनोहारिवर्णगन्धरसस्पर्श सम्पादितं, ये चात्र शोभनरूपादिमन्तस्तेऽपि पदार्थान्तरसंसर्गवशाद्रिरूपगन्धादिमत्त्वमवाप्नुवन्ति यथा मादकप्रियकुमारस्य प्रधानभोजनाङ्गरागादयः शरीरसंपर्कव For Personal & Private Use Only www.jahelibrary.org Page #216 -------------------------------------------------------------------------- ________________ नवपद शादुर्गन्धतादित्वमापन्नाः, इत्यादिरूपं पुद्गलपरिणामं चिन्तयित्वा ‘भोगेम्य:' कामेभ्यो ये 'विरज्यन्ते' उद्विजन्ति, लघुकर्माण: पुरुषा इति शेषः, त्ति:मू.देव. यत्तदोर्नित्याभिसम्बन्धात् ते किमित्याह-'वन्द्यन्ते' स्तूयन्ते 'बहुजनेन' प्रभूतलोकेनेति तुर्यपादेन सम्बन्धः, को यथा ? -'शिवजन्मनि यथा जम्बू:' वृ. यशो KS शिवाख्यभवे जम्बूस्वामीव-अपश्चिमकेवलीवेति गाथासक्षेपार्थः ।। व्यासार्थस्तु कथानकगम्यः, तच्चेदम्॥१९३॥ KM जम्बूद्वीपाभिधे द्वीपे, वैताढ्याद्रिद्विधाकृतम् । विद्यते भरतक्षेत्रं, शशाङ्कशकलाकृति ।।१।। तन्मध्यखण्डविख्यातो, देशोऽस्ति मगधाभिधः । K अनेकनगरग्रामगोकुलारामराजितः ।।२।। यत्र च-ग्रामा: सरोभिराभान्ति, सरांसि नलिनीवनैः । नलिन्य: पद्मसङ्घातैः, पद्मानि भ्रमरोत्करैः ।।३।। तत्रास्ति प्रकटं लोके, पुरं राजगृहाभिधम् । तडागदीर्घिकाऽऽरामकूपवापीमनोहरम् ।।४।। यत्रापणा विराजन्ते, वेलोद्देशा इवाम्बुधेः । मुक्ताविद्रुमरत्नौघशशुक्त्यादिराशिभिः ।।५।। दृप्तारिमत्तमातङ्गमानम्लानिविधायकः । तत्रासीच्छ्रेणिको राजा, बिभ्रत् केशरिणस्तुलाम् ।।६।। यत्र प्रणतसामन्ते, नीत्या पालयति क्षितिम् । कषायस्त्रिफलास्वेव, क्षारता लवणे तथा ।।७।। सच्छिद्रत्वं च मुक्तासु, गणिते भागहारकः । ग्रीष्मदिनेषु सन्तापो, न प्रजास्वभवन् अमी ।।८।। सकलान्त:पुरसारा तस्यासीच्चेल्लणाभिधा पत्नी । निरुपमरूपादिगुणा जिनशासनबद्धदृढभक्ति: ।।९।। भुञ्जानस्य तया सार्द्ध, काम्यकामाननुत्तरान् । रम्भयेव हरेस्तस्य, गत: काल: कियानपि ।।१०।। अन्यदा केवलालोकलोकालोकविलोककः । समायातो महावीरः, सुरासुरनमस्कृतः ।।११।। तस्यागमनमाकर्ण्य, श्रेणिको नरनायक: । वन्दनार्थं समागन्तुं, प्रवृत्तोऽर्द्धपथस्य च ।।१२।। अवतीर्णो ष्टिपथं प्रसन्नचन्द्राभिधानराजमुनिः । कायोत्सर्गावस्थितदेहो नगरस्य बाह्यभुवि ।।१३।। भक्त्या तदन्तिकं गत्वा, दत्त्वा तिस्रः प्रदक्षिणा: । प्रणेमे ४ श्रेणिकेनासौ, नो बभाषे च तेन सः ।।१४।। ततश्च-मुक्त्येक दत्तचित्तोऽयं, लोकयात्रापराङ्मुखः । सर्वसङ्गविनिर्मुक्तो, महाध्याने विवर्त्तते ।।१५।।। तेनैव वादयत्येष:, प्रणमन्तं न मामपि । अचिरेणेशध्यानो, मोक्षं संसाधयिष्यति ।।१६।। प्रथमैषेव कर्तव्या, यदिवाऽद्य जिनान्तिके। पृच्छेति । | चिन्तयन् राजा, जगाम समवसृतिम् ॥१७।। या च कीदृशी-प्राकारत्रयरत्नमयूखा, बद्धसुरेन्द्रधनुःशतरेखा । देवकिरीटमणिद्युतिविद्युद्दामविनाशितसन्तमसद्युत् | k|१८| दुन्दुभिरवघनगर्जिविशिष्टा, पूरितलोकसमूहहृदिष्टा । भव्यशिखण्डिविधापितनृत्या, प्रावृडिव प्रतिभात्यनुवृत्ता ।।१९।। अथ तत्र प्रविश्यासौ,7 k ववंदे भक्तिनिर्भरः । जिनं प्रदक्षिणीकृत्य, महावीरमकल्मषम् ।।२०।। इन्द्रादिषु यथौचित्यं, कर्त्तव्यं प्रविधाय च । निषण्ण: स्वोचितस्थानेऽप्राक्षीद्धर्मकथान्तरे " ||२|| स्वामिन । प्रानानटायो पनि मिसिर । पाने या गावाला या काय साधकम? ॥२२॥ जगन्नाथोऽवदद्राजन !.K8 For Personal & Private Use Only wwimmindibrary.org Page #217 -------------------------------------------------------------------------- ________________ वृत्तं नवपदवृत्ति:मू.देव. वृ. यशो ॥१९४॥ सप्तमपृथिवीगतेः नृपतिश्चिन्तयामास, तच्छ्रुत्वा निजचेतसि ।।२३।। हा ! किमेवं जिनो जुते, नि:सङ्गस्य तपस्विनः । सप्तम्या: किं भुवो ध्यानं, भावदेव साधकं भवति क्वचित् ? ॥२४॥ यद्वाऽन्यथैव नाथेन, निर्दिष्टं मयका पुनः । अन्यथा श्रुतमित्येव, चिन्तयत्येव भूभुजि ।।२५।। क्षणमात्रेण संजज्ञे, | नभस्तारकितं यथा । गच्छद्भिर्देवसङ्घातविमानैर्युतिभासुरैः ।।२६।। ध्वानपूरितरोदस्यस्तदा दध्वान दुन्दुभिः । उल्ललास सुराणां च, घनो जयजयारव: ॥२७॥ ततो भूयोऽपि पप्रच्छ, विनयावनतमस्तक: । जिनेन्द्र श्रेणिको नाथ !, किमेतज्जातमद्भुतम् ? ॥२८॥ देवा यत्र प्रयान्त्येते, कृतदुन्दुभिनि:स्वनाः । भगवानभ्यधाद्भूप!, प्रसन्नेन्दुमहामुनेः ! ॥२९।। केवलज्ञानमुत्पन्नं, पूजार्थं तत्र यान्त्यमी । स प्राह यन्मया पूर्व, श्रुतं मिथ्यैव किन्नु तत् ? ।।३०।। त्रैलोक्याधिपतिर्बुते, न मिथ्या किन्तु तत्क्षणे । रौद्रध्यानममुष्यासीद्, राजोवाच, पुनर्जिनम् ।।३१।। महदाश्चर्यमाभाति, ममैतज्जिनपुङ्गव ! कथं तत्तादृशं ध्यानं ?, कथं वा ज्ञानमीदृशम् ? ॥३२।। किं वा निबन्धनं तत्र, ध्याने जातं महामुनेः ? । तीर्थनाथोऽब्रवीद्राजन् !, किमाश्चर्यमिदं तव? | १॥३३॥ येनैकस्मिन् दिवसे सङ्ख्यातीता भवन्ति कर्मवशात् । ब्राह्यनिमित्तापेक्षा: शुभाशुभा जीवपरिणामाः ॥३४।। पृष्टं निबन्धनं यच्चं, ध्याने तच्छृणु पार्थिव ! । यदा त्वं वन्दनार्थं नो, निर्गतो नगरानृप ! ।।३५।। सुमुखो दुर्मुखश्चान्यस्तदैवागात् त्वदग्रतः । अवोचत् सुमुखस्तत्र, दृष्ट्वा तं मुनिसत्तमम् ।।३६।। अहो ! धन्यः सपुण्योऽयं, यस्त्यक्त्वा राज्यमुत्तमम् । घोरं तपश्चचारैवं, संसारसुखनि:स्पृहः ।।३७।। दुर्मुखस्त्वाह धन्यत्वं, कुत एतस्य विद्यते ? । असञ्जातबलं बालं, प्राव्राजीत् प्रविहाय य: ॥३८।। स सम्प्रति सुतस्तस्य, वैरिभि: परिभूयते । अशक्तो विग्रहे तेषां, च्याविंतो राज्यसम्पदः ।।३९।। एतत्तस्य वचः श्रुत्वा, कषायवशवर्त्तिताम् । यात: प्रसन्नचन्द्राख्यः, साधुश्चिन्तितवानिदम् ।।४०।। मम पुत्रस्य को राज्यं, गृह्णाति मयि जीवति ? । त्रोटयामि शिरस्तस्य, य एवं कुरुते मम ।।४।। एवं विचिन्तयन्नेव, धर्मध्यानं विमुच्य स: । रौद्रध्यानमनुप्राप्तः, कोपलुप्तविवेकधीः ॥४२।। येन-भक्ष्यमभक्ष्यं पेयमपेयं, कृत्यमकृत्यं चार्यमर्चायम् । धर्ममधर्म सातमसातं, क्रोधवशो जीवो नहि वेत्ति ।।४३।। अपिच-प्रज्वलितकोपवह्निः क्षणेन चरणेन्धनं दहति जीव: । कष्टानुष्ठानशतैर्यदर्जितं प्रचुरकालेन ॥४४॥ ततोऽसौ चेतसैवाशु, शत्रुभिः सह सङ्गरम् । प्रारेभे कर्तुमत्यन्तं, विस्मृतात्मा प्रकोपतः ।।४५।। सर्वायुधक्षयो जातो, यावदेतस्य तत्र च । तावत्प्रसारित: पाणिः, शिरस्त्राणजिघृक्षया श्र ॥४६॥ न चासौ तत्समापन्नः, केवलं लुञ्चितं शिरः । पस्पर्शावेशविवशः, प्रत्यावृत्तस्तत: पुन: ।।४७|| हा ! हा ! दुष्ठु ! मयाऽचिन्ति, क्रोधान्धीकृतचेतसा । मिथ्यादुष्कृतमेतस्य, संस्कृतात्मा ददाम्यहम् ॥४८॥ को वाऽत्र कस्य तनयः, पिता भाताऽथ वैरिकः ? । नारकादिचतूरूपभवावर्तेऽटत: KA Jain Educ h eratonal For Personal & Private Use Only willibrary.org Page #218 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. - वृ. यशो ॥१९५॥ त। उवाच प्रेक: सुरो महातेजाश्चतुर्देवीसमन्वितनदम् ॥५६॥ एतस्मिन् भरतप्तमभूप्राप्तिमोक्षलाभोऽथवा भामयादितः । पूर्वमेष इदानी तक भूयः, कथं देवस्य कवालयः विद्युन्मालीति विख्यातो, दीयत्वाच्छदं क्व यास्यति ? । समये तत्र स्वाविज्ञातभावार्थः सदा ॥४९।। यत:-सर्वेऽपि पितरो जाताः, सर्वेऽपि मम पुत्रिका: । सर्वेऽपि वैरिणो लोके, सर्वेऽपि प्रियबान्धवाः ।।५०॥ कस्योपरि विधीयेते, रागद्वेषौ मनस्विना? । तदेवमनवस्थायिस्वभावे दारुणे भवे ।।५१।। एवं विचिन्तयन्नेवापूर्वं करणमाश्रित: । आरूढः क्षपक्रेणिं, लेभे केवलसंविदम् ।।५२।। तदेवं भूप ! भवता, यदाऽयं प्रविलोकित: । तदा दुर्मुखदुर्वाक्यप्रकोपवशगोऽभवत् ।।५३।। तेनैव सप्तममहीयोग्यध्यानो मयोदितः । पूर्वमेष इदानीं तु, वैराग्योत्पत्रकेवलः ॥५४|| अत एव-गुर्वी चित्तक्रियैवात्र, मनोवाक्कायकर्मसु । यया सप्तमभूप्राप्तिर्मोक्षलाभोऽथवा भवेत् ॥५५॥ एवं विज्ञातभावार्थः, पुन: प्राह नराधिपः । सुरासुरौघसंपूज्यं, केवलं भगवन्निदम् ।।५६।। एतस्मिन् भरतक्षेत्रे, व्यवच्छेदं क्व यास्यति ? । समये तत्र चायातो, वन्दनार्थ जगद्गुरोः ।।५७।। एक: सुरो महातेजाश्चतुर्देवीसमन्वितः । विद्युन्मालीति विख्यातो, दर्शयित्वा जिनस्तकम् ।।५८।। अवादीत् केवलस्यात्र, व्यवच्छेदो भविष्यति । उवाच श्रेणिको भूयः, कथं देवस्य केवलम् ? ।।५९॥ तीर्थनाथोऽवदद्राजन् !, एष सप्तमवासरे । च्युत्वा भविष्यति नरः, स च प्राप्स्यति केवलम् ।।६०।। नृपतिः प्राह यद्येवं, कथमेतस्य वीक्ष्यते । ईद्युतिर्यतो देवाश्च्युत्काले क्षीणतेजस: ।।६।। उवाच तीर्थकृत्पूर्वमस्यासीद् या द्युति: परा । तस्या असङ्ख्यभागोऽपि, नेदानी नृप ! विद्यते ।।६२।। जगाद श्रेणिको भूयः, किमेतेनान्यजन्मनि । मुनिन्द्र ! सुकृतं चक्रे, येनास्य द्युतिरीदृशी? ।।६३।। जगद्गुरुणा भणितम्-आसीत् इहैव मगधाजनपदे सुग्रामाभिधानग्रामे आर्जवनामा राष्ट्रकूट: कुलपुत्रकः, तस्य रेवती भार्या, तया च सह विषयसुखमनुभवत: कालक्रमेणोदपादि अस्य पुत्रद्वयं, प्रथमो भवदत्तो द्वितीयो भवदेवः, प्राप्तौ च परिपाट्या यौवनम्, अन्यदा समागतास्तत्र सुस्थिताचार्याः, तद्वन्दनानिमित्तं निर्जगाम सुग्रामवासी लोकः, तन्मध्ये भवदत्तभवदेवावपि गतौ, दृष्ट्वा भगवन्तमाचार्य वन्दितवन्तौ भावसारं, तेनाप्यानन्दितौ दुष्टाष्टकर्मेन्धनानलेन धर्मलाभेन, निविष्टौ गुरुचरणनिकटवर्त्तिनि भूपृष्ठे, शेषलोकोऽप्यभिवन्द्य गुरुमुपविष्टो यथास्थाने, अत्रान्तरे प्रारब्धा सूरिणा धर्मदेशना, त्तद्यथा-संप्राप्य मानुषत्वादिसामग्रीमतिदुर्लभाम् । भो भव्याः ! धर्म एवेह, करणीयो हितैषिभिः ॥१।। स च प्राणिवधालीकादत्ताब्रह्मविवर्जनात् । तथा परिग्रहत्यागाज्जायते नान्यथा पुन: ।। २।। य एतं कुरुते धर्म, सर्वाशंसाविवर्जितम् । स्वर्गमोक्षसुखं तस्य, वर्त्तते करपल्लवे ।।३।। यस्तु प्राणिवहत्यादिपापेषु सततं रतः । दु:खं नरकतिर्यक्षु, प्राप्यं तेन पुनः पुनः ॥४|| एतदाकर्ण्य प्रतिबुद्धो भवदत्तो जग्राह प्रव्रज्या, विजहार च सह गुरुभिः, अन्यदाऽऽचार्या विज्ञप्ता एकेन साधुना, यथा-युष्मदनुज्ञया वाञ्छामः स्वजनवर्गान्तिकमभिगन्तुं, मा कदाचिन्मामवलोक्य तत्रातिस्नेहसंबद्धो मम कनीयान् भ्राता प्रविजिष्यति, ततो विसर्जितो बहुश्रुतसाधुसमेतोऽसौ गुरुणा, दृष्ट्वा जातिवर्ग समागत: स्तोकदिनैरेव, आलोचितं च गुरुणां, यथा-तद्योग्या पितृभ्यां कन्या वरिता तेन स न प्रव्रजितः, Jain Educ a tional For Personal & Private Use Only wwAmbrary.org Page #219 -------------------------------------------------------------------------- ________________ नवपद वृत्तिः मू. देव. वृ.. यशो ।। १९६ ॥ इदं चाकर्ण्य भणितं भवदत्तसाधुना - नन्वेषोऽपि किल स्नेहो भण्यते ? यत्र त्वामपि भ्रातरं धर्मसारथिं प्रभूतकालात् समालोक्य न स प्रवव्राज, तच्च श्रुत्वा सोऽपि मुनिर्भवदत्तसम्मुखं निजगाद, यथा भवतोऽपि विद्यत एवैकः कनिष्ठो भ्राता, त्वयि तत्र गते तमपि द्रक्ष्यामः प्रव्रजन्तं भवदत्तो न्यवेदयद्-यदि भगवन्तः सूरयस्तमुद्देशं गमिष्यन्ति तदा स मां दृष्ट्वा कदाचिद्यदि न प्रव्रजिष्यति तदा त्वमपि द्रक्ष्यसीत्येवमुक्तिप्रत्युक्तिषु जातासु कालान्तरे ग्रामानुग्रामेण विहरमाणाः सूरय आजग्मुर्मगधाजनपदवर्त्तिनं सुग्रामासन्नमेकं ग्रामं, ततो विज्ञप्ताः सूरयो भवदत्तसाधुना, यथा भगवन् ! भवदनुमत्येच्छामि स्वज्ञातीन् द्रष्टुं, ततः सूरिभिः सुसाधुसमन्वितः प्रेषितोऽसौ प्राप्तः सुग्रामम्, इतश्च भवदेवः तत्र समये नागदत्तलक्ष्मीवत्योर्दुहित्रा नागिलया सार्द्धं । विवाहमङ्गलनिमित्तमुपारूढो विवाहवेदिमण्डपं स्वकरेण गृहीतवधूकरोऽतिभ्रमितो मण्डलानि अत्रान्तरे प्रविष्टो भवदत्तसाधुरेतद्गृहं, ततस्तं दृष्ट्वा परितुष्टाः सर्वे तत्स्वजनबान्धवाः, कृतमुचितकरणीयं वन्दितोऽसौ समं द्वितीयसाधुना, श्रुतं चैतद्भवदेवेन यथा समागतो भवदत्तसाधुर्ज्येष्ठो मत्सहोदरः, ततो मुक्त्वा विवाहमङ्गलशेषकर्त्तव्यं निवार्यमाणोऽपि स्वश्वशुरकुललोकेन धार्यामाणोऽपि समवयोवयस्यैर्निषिध्यमानोऽपि रमणीयरमणीजनैरेषोऽहमागतो मा त्वरिष्ठा इति ब्रुवन्नेव दुर्वारभ्रातृस्नेहोत्कण्ठाविसंस्थुलितमानसः समाजगाम भ्रातृसमीपं ववन्दे सादरं सह द्वितीयसाधुना एनं, साधुभ्यो दत्तो धर्मलाभोऽस्य, भणितं च मिलितबन्धुजनसंमुखं यथा व्यावृत्ता भवन्तो व्रजामस्तावद्वयमिदानीं, पुनः समयान्तरे समेष्यामो गृहस्थैरुक्तं तिष्ठत क्षणं, पश्यत भ्रातुर्विवाहोत्सवं, किमौत्सुक्यं भवतां ?, साधुभ्यामभाणि न कल्पतेऽस्माकमेवं, ततो निर्बन्धेनापि कृतेन यावत्तत्र न स्थितौ तावत्प्रतिलाभितौ विपुलेनाशनपानखाद्यभेदेनाहारेण, समर्पितं च भक्ष्यभाजनं भवदत्तेन भवदेवकरे, प्रवृत्तौ गन्तुं मुनी, स्तोकभूभागादभिवन्द्य निववृतेऽशेषलोकः, भवदेवश्च कथं भ्रात्राऽहमविसर्जितो निवर्त्त इति प्रति प्रवेशपतितो गन्तुमारेभे, ददर्श च निवर्त्तनानिमित्तं वप्रपुष्करिणीवनखण्डादि, बभाण च अत्र क्रीडिता इह मज्जिता अस्मिन् पर्यटिताश्चेति, साधुश्च शून्यहुङ्कारः स्मरामि सर्वमिति ब्रुवंस्तावद्गतो यावत्प्राप्तो गुर्वन्तिकं, ततो दृष्ट्वा भवदेवं युवानं अभिनवोदूढनेपथ्यालङ्कृतं भवदत्तसाधुना सह समायातं भणितुं प्रवृत्ताश्चपलत्वेन क्षुल्लका:, यथा-सत्यापितं स्वोक्तं ज्येष्ठार्यैर्यथा मम भ्राताऽद्धदृढोऽपि प्रव्रजिष्यति यद्यहं भणिष्यामि, तत उपदर्शित: सूरीणां, तैरवाचि - किंनिमित्तमेष आययौ ?, भवदत्तेनावादि-प्रव्रज्यार्थ, ततः पृष्टोऽसौ, किं सत्यमेतत् ?, तेनाचिन्ति इतः प्राणप्रिया बाला, नवयौवनवर्त्तिनी । इतः सहोदरभ्रातुर्वाचाभङ्गोऽतिदुष्करः || १|| इतोऽप्यभिनवोदूढप्रियया विरहो महान् । इतोऽपि लघुता भ्रातुः, श्रेयः किं ? यत्करोम्यहम् ॥२॥ तथाप्येतदेव प्राप्तकालं यन्मदीयभ्राता भणति, मा भूत् साधुजनपुरतो मत्सहोदरस्यान्यथावादित्वं, एवमालोच्य भणितमनेन, एवमिति, ततस्तन्मुहूर्त्त एव प्रव्राजितो T For Personal & Private Use Only Jain Educternational भावदेववृत्तं ॥१९६॥ Telibrary.org Page #220 -------------------------------------------------------------------------- ________________ गुरुणा, विहृतञ्चान्यत्र, ज्ञापितः सकलां साधुसामाचारी, करोति भ्रातुरुपरोधेन प्रव्रज्यां, हृदयेन त्वभिनवपरिणीतां तामेव निजजायां सर्वदाऽनुस्मरन्नास्ते, एवं च व्रजति काले सूत्रपौरुष्यां पठतोऽस्यान्यदा समागतमिदं सूत्रम् - "न सा महं नोऽवि अहंपि तीसे" तत आशङ्कितमनेन स्वचेतसि - अलीकमेतद्, यतः ‘“सा महं अहंपि तीसे’” इत्थंकारमेव च घोषयितुं प्रवृत्तो, वारितः साधुभिर्न तस्थौ, भवदत्तश्च कालक्रमेण कृतसंलेखन आयुः क्षयेण मृत्वा समुत्पन्न: सौधर्मकल्पे देवत्वेन, तत्रोपरते भवदेवो दयितादर्शनतृष्णापरिगतचित्तो विमुक्तगुरुविनयः शिथिलतयत्याचारो मदनशरैर्व्यथितुमारब्धः एवं च तस्य गलितं धर्मोपदेशेनं पलायितं सद्बोधेन विनष्टं विवेकरलेन आगतं कुलाभिमानेन प्रयातं दाक्षिण्येन प्रचलितं पौरुषेण दूरीभूतं शीलेन निःस्यूतं व्रतधारणाभिप्रायेण किं बहुना ? 'अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशोर्जल्पन्तीमिव रुन्धतीमिव मनाङ् मन्दं हसन्तीमिव । निद्रामुद्रितलोचनोऽपि सततं तामेव पश्यत्यसौ, जातानल्पविकल्पकल्पनवशान्मार्गेषु गेहेषु च ॥ १ ॥ ततश्च प्रज्ञाप्यमानोऽपि सूरिणाऽनुशिष्यमाणोऽप्युपाध्यायेन शिक्ष्यमाणोऽपि साधुलोकेनावगण्य सर्वेषां वचनम् अपर्यालोच्यायतिमपरिभाव्य हिताहितं सर्वथा यद्भवति तद्भवत्विति विचिन्त्य संचलितो निजग्रामाभिमुखं, प्राप्तश्च स्थितस्तदुद्याने जिनायतने, इतश्च तस्य जाया नागिला तत्रैव समये समागता गृहीतधूपकुसुमगन्धादिपूजोपकरणा तदेव जिनभवनं सममेकया ब्राह्मण्या कटीव्यवस्थितबालकया, 'वन्दितः साधुबुद्ध्या भवदेवः, पृष्टश्चानेन यथा- जानीथो युवामत्रार्जवराष्ट्रकूटगृहवार्त्ता ?, नागिलयोक्तं जानीव:, माननादितं - कीदृशीम् ?, तयाऽवाचि तस्य द्वौ पुत्रावभूतां, तौ प्रव्रजितौ, तत्पित्रोश्च लोकान्तरितयोः प्रभूतः कालः, इदमाकर्ण्य मनाग् विमनाः संवृत्तोऽसौ ततस्तया प्रत्यपादि-साधो ! किं विमनस्कतां करोषि ?, किं भवतस्तौ ते किमपि ? सोऽब्रवीद् अहं तयोस्तनयो भवदेवनामा ज्येष्ठभ्रातुर्भवदत्तस्योपरोधेन प्रव्रज्यां गृहीतवान् इदानीं च स मम भ्राता परलोकं गतः इत्यहं स्वपित्रोर्जायायाश्च स्मृत्वा स्नेहसारमिहोपेयिवान्, श्रुत्वा चेदमचिन्ति नागिलया - स एष मदीयो भर्त्ता प्रव्रज्यां मुमुक्षुरिव लक्ष्यते, मया च यावज्जीवमेव पुरुषनिवृत्तिः कृता, प्रव्रजितुकामा चाहमिदानीं तत्किमत्र कर्त्तव्यम् ? अथवाऽवगच्छामि तावदेतस्याभिलषितनिश्चयमिति संप्रधार्य भूयोऽप्युवाच इयं कस्य गृहे त्वया परिणति ?, स आह- नागदत्तस्य यतस्तत्पुत्रिकैव नागिला मयोदूढा, तत्कथ्यतां तद्गृहकुशलवार्त्ताऽपि तयोदितं कुशलं तत्र तेनाभाणि किं पटी नागिला शरीरेण करोति च (कथा) कदाचिन्मदागमनादिसंबद्धां ? नागिलया न्यगादि-यदैव भवान् प्रव्रजितस्तत्प्रभृत्येव सा साध्वीसमीपं यातुमारब्धा, तत्र च शुश्राव धर्म प्रतिपेदेऽणुव्रतादीनि चक्रे यावज्जीविकीमब्रह्मनिवृत्तिं ४ ॥ १९७ ।। | सम्प्रति प्रविव्रजिषुः सा तिष्ठति त्वया च प्रतिपालितं प्रभूतकालं श्रामण्यं तप्तमनेकप्रकारं तपः, तदिदानीमेकान्ताध्रुवस्य निःसारस्यास्य जीवलोकस्य For Personal & Private Use Only नवपदवृत्ति: मू. देव. वृ. यशो ॥ १९७॥ Page #221 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १९८ ॥ कारणेनैतेषां च मुखमात्ररसिककिंपाकफलतुल्यविपाकपरिणतीनामितरजनबहुमतानां विवेकिलोकतिरस्कृतानां विषयाणां निमित्तं भवशतसहस्रदुर्लभमेकान्तिकात्यन्तिकसकलसुखसन्दोहदायिजिनोपदिष्टविशिष्टसर्वविरतिरत्नमनर्घ्यमुपहत्य विचित्रमोहप्रकृतिप्रकटतरतरुनिकरनिरुद्धसद्विवेकचक्षुः प्रसरे प्रसरदनवरतजरामरणरोगशोकाच्द्यातङ्कदर्पितक्रूस्श्वापदप्रचुरे प्रचुरतरखललोकप्रयुक्तदुर्वाक्यतीक्ष्णकण्टकाकुले कुलकोटिजन्मपरम्पराऽतिगुपिलवीरुधदुःखसञ्चारे संसारमहाकान्तारे नात्मा पातयितव्यः, किञ्च चिन्तितमात्रैरपि यैर्नरके निपतन्ति देहिनः सद्यः । कस्तेषु रतिं कुरुते विपाककटुकेषु विषयेषु ? || १ || येषां भोगेषु तृष्णा, चेतसि संपद्यते शरीरवताम् । सा दुःखसहस्रकरी संसारविवृद्धिजननीव || २ || वरमशितं तालपुटं घोरविषैः क्रीडितं वरं सर्वैः । वरमुषितं सह रिपुभिः न तु विहिता कामकाम्याऽपि ।। ३।। यस्मात्तालपुटाद्या: जन्मैकं नाशयन्ति जीवानाम् । कामेच्छा तु भवान्तरशतेष्वपि प्राणिनं हन्ति ॥ ४ ॥ एवं विपाककटुतामालोच्य मुने! त्वयाऽपि विषयाणाम् । तद्वाञ्छाऽपि न कार्या जिनशासनशुद्धबोधेन ||५|| इत्थं तयाऽनुशिष्टो विचिन्तयामास सोऽपि निजचिते । पश्य किमेतज्जातं ? न गुरुगृहं नापि पितृभवनम् ||६|| भवत्वेवं, तथाऽपि तावन्निजजायया च यावज्जीवन्त्या सह करोमि दर्शनमिति विचिन्त्योक्तमनेन दर्शय तावन्नागिलाम्, अग्रे यत्सा भणिष्यति तत्करिष्यामि, ततस्तयोक्तम् अहमेव सा ततोऽसौ मनाग् विलक्षीभूतो लज्जासाध्वसाभ्यां सममेवालङ्कृतस्तन्मुखावलोकनपूर्वमितस्ततो निरीक्षमाणो मौनमाश्रितो भूयोऽप्याभाषितोऽनया, यथा- किमेवं ग्रीष्ममध्यन्दिनललाटन्तपतपनमण्डलोपतापितोषरप्रदेशप्रवृत्तमृगतृष्णिकाविप्रलब्ध इव मरुमार्गपथिको गाढोपारूढभोगतृष्णातरलितहृदयः शून्यचक्षुः क्षेपं दिक्षु विधत्से ?, न खलु विशिष्टधर्माराधनमन्तरेण प्राणिनामभिलषितार्थसंसिद्धिः कदाचिदपि जायते, तद्वज गुर्वन्तिकं गृहीतप्रायश्चित्तो भूयोऽपि सज्जीकुरु संयमशरीरं, मैवमेव निरर्थकतां नैषीश्चिरपरिपालितं चारित्रं, यतो भग्नचरणपरिणामाः प्राणिनो ब्राह्मणसुत इव भवन्ति बहुदुःखभाजनं, भवदेवेनोक्तं- कोऽयं ब्राह्मणसुतः ?, साऽब्रवीत् श्रूयताम्-इहैव भारते क्षेत्रे लाटदेशालङ्कारभूतमस्ति भृगुकच्छपत्तनं, तत्राजन्म दारिद्र्योपद्रुतः कुरूपताप्राप्तप्रथमरेखो रेवादित्यनामा ब्राह्मणो बभूव, तस्याऽऽपदभिधाना देवब्राह्मणप्रसादप्राप्ता यज्ञपत्नी भट्टिनी, सा चौष्ठबहिर्निर्गतदशना परिपिङ्गतारविषमाक्षी । लम्बोदरवक्रमुखी वामनका कृष्णवर्णा च ॥ १|| तादृश्यप्यविनीता, कलहकरी वञ्चनैकचित्ता च । नित्योद्वेगविधात्री परिवादपरा भषणशीला ||२|| ईदृश्या अपि तस्याः जनिताः पुत्र्यः क्रमेण पञ्चदश । सर्वलघुश्चैकसुतो रेवादित्येन विप्रेण || ३|| न चैतावतः कुटुम्बस्य निर्वाहमेष 'ॐ भूर्भवः स्वस्तत्सवितुर्वरेण्य' मित्यादिगायत्रीमात्रविद्यो याचनामात्रलब्धार्थेन कर्तुं शक्नोति, अतस्तयैव भट्टिन्या सहानीय विक्रीणाति दारुभारकान् वहत्युदकघटानीश्वरगृहेषु करोति कण्डनपीषणकचवरोज्झनाद्यनेकनिन्द्यकर्माणि भ्राम्यति भिक्षाम् इत्थं For Personal & Private Use Only रेवादित्य दृष्टान्त: ॥१९८॥ www.jaine brary.org Page #222 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: पू. देव. वृ. यशो ॥ १९९ ॥ Jain Educati प्रवर्त्तमानस्यास्यातिचक्राम प्रभूतः कालो, मरणपर्यवसानतया जीवलोकस्य कदाचिदुपरता भट्टिनी, तद्वियोगदहनदंदह्यमानमानसश्च भूतापहृतहृदय इव सन्निपातविचेतनीकृत इव किंकर्त्तव्यतामूढः स्थितः कानिचिद्दिनानि अन्येद्दुश्चिन्तितमनेन यस्य धर्मार्थकामानामेकोऽपि न हि विद्यते । अजागलस्तनेनेव, जन्मना तस्य को गुणः ? ॥१॥ तदिदानीं मे सकलजन्तुनिकृष्टस्य प्रियप्रणयिनीविप्रयुक्तस्यापुण्यचडामणेर्मरणमेव श्रेयः अथवाऽकृतसुकृतानां मरणेनापि किं ?, तस्मात्तावद्विदधामि नानाविधतीर्थावलोकनं, तेषु च पुण्यस्थानेषु स्नातो विधूतपापो यदि मरणमाराधयामि तथाऽपि न दोष इति विचिन्त्य यथाप्राप्ति प्रदाय कन्याफललिप्सया ब्राह्मणदारकेभ्यः स्वपुत्रिकाः समं तेन लघुना तनयेन चलितस्तीर्थयात्रायां, लघुकर्मतया च कथञ्चित्तथाविधभवितव्यतावशेन जातं तस्य कदाचित्क्वचित्साधुभिः सह दर्शनं श्रुतस्तत्समीपे धर्मः परिणतो भावसारं, गृहीता दीक्षा सहैव पुत्रेण पालयत्युद्यतविहारेण गच्छत्सु दिनेषु क्षुल्लकोऽपि प्राप्तो यौवनं कर्तुमारब्धो विचित्रविकारान्, याचितुं प्रवृत्तो यतिजनानुचितानेकवस्तूनि, पुत्रस्नेहाच्च यतनया संपादयति तत्पिता, तथाहि यदा वक्ति आर्य ! न शक्नोमि प्रथमालिकया विनाऽऽसितुं तदा तामप्यानीय ददात्याचार्यानुज्ञया, यदा ग्रीष्मकाले ब्रवीति-न पारयामि रविकरनिकरप्रतापमधिषोढुं, तदा सूरीननुज्ञाप्य कारयत्युपानत्परिभोगं शिरसि च कल्पं, एवं च मन्दपरिणामतया प्रतिदिवसोपचीयमानविविधेच्छानिर्वर्त्तनेनानुवर्त्यमानोऽपि पित्रा पितृसङ्क्लेशभीत्या धार्यामाणोऽपि साधुभिर्मदनशरधोरणीविध्यमानमानसो निर्लज्जतामवलम्ब्य बभाषे पितरम्-आर्य ! नाहमलमविरतिकां विना स्थातुं, ततौऽसौ तत्पिता न योग्योऽयं चारित्ररत्नमहालाभस्य अनुचितः सम्यग्ज्ञाननिधानस्य अभाजनं सुगतेः पात्रं दुर्गतेः ?, किं बहुना, भाव्यमनेनैहिकामुष्मिकानेकदुःखदन्दोलिनिकेतनेन तस्माद् व्युत्सृजाम्येनमिति विचिन्तयन्नब्रवीत् न त्वया नः किञ्चित्प्रयोजनं व्रजात्मयोगेन तत्र यत्र कुत्रापि प्रतिभाति भवतो, व्युत्सृष्टस्त्वमस्मत्परिग्रहात् इत्याद्यभिधाय साधुजनसमक्षं निष्काशितः स्वगच्छात्, ततः परित्यक्तसाधुलिङ्गोऽसावपि भोगाङ्गोपार्जनार्थं करोत्यनेकनिन्द्यकर्माणि, न च वराटिकामात्रमपि क्वापि प्राप्नोति, केवलं भिक्षया दिनावसानसंपाद्यमानोदरपूरणामात्राहारो महता क्लेशेन निनाय कियन्तमपि कालं, अन्यदा दष्टः सर्पेण आर्त्तवशेनोत्पेदे महिषत्वेन, सोऽपि तत्पिता तदीयवैराग्येण विशेषेण परिपाल्यं निष्कलङ्कं श्रामण्यं विध्याराधितमरणः समुत्पन्नो देवलोके देवत्वेन, सञ्जातावधिज्ञानविज्ञाततद्वृत्तान्तो ददर्श महिषभववर्तिनमेनं महाभाराक्रान्तं कुट्यमानं लगुडादिभि:, ततः सञ्जातकरुणः सुतस्नेहेन समागत्य मर्त्यलोकं विकृत्य दैशिकवणिग्रूपं समुपदर्श्य विचित्रभाण्डापूरितविकटशकटसमूहं प्रभूतार्थप्रदानेन मोचयामास तं तत्स्वामिनः, ततोऽतिभारशकटे नियोज्यैनं २४ ॥ १९९॥ देवशक्तया तद्वहनासामर्थ्यपतितं च विलोक्यानेकतोत्रकशालगुडादिप्रहारजर्जरितं कुर्वन्नेकतोऽन्यतो जनकरूपेण प्रतिपादयामास यथा 'क्षान्त ! न national For Personal & Private Use Only www. TXX brary.org Page #223 -------------------------------------------------------------------------- ________________ नवपद भवदेव K शक्नोमि प्रथमालिकां विनाऽऽसितुमित्यादि यावन्नाहमलमविरतिकां विना स्थातुं' ततोऽस्य पुनः पुनस्तामेव वचनरचनामाकर्णयतोऽभूदिदं चेतसि-यथा / वृत्ति:मू.देव. श्रुतपूर्वा मयेयं वर्णावली, रूपं चैतद्वृष्टपूर्वमिव ममाभाति, एवमीहापोहमार्गणगवेषणं कुर्वतस्तदावरणीयकर्मक्षयोपशमेन जातं जातिस्मरणं, ततो जीवसागर विज्ञातपूर्वभववृत्तान्तो गतः संवेगं, स विरक्त: संसारवासस्य, अत्रान्तरे प्रकटित आत्मा देवेन कृता धर्मदेशना परिणता भावसारं प्रतिपन्नाणुव्रत: दत्त वृत्ते ॥२०॥ कृतभक्तप्रत्याख्यान: शुभध्यानोपगत: पञ्चनमस्कारपरायणः स्थित्वा दिनद्वयं तृतीयदिवसे मृतो जात: सौधर्मदेवलोके देवत्वेन महिषः, सुरस्तु गत: स्वस्थानम् । एवं च ज्ञात्वा दुरन्तविषया विवर्जनीया जिनमतकुशलेन, अपिच-परत्रामुत्र च प्राप, यथाऽसौ विप्रपुत्रक: । दुखं तथा व्रतभ्रष्टो, मा प्रापस्त्वमपीदृशम् ।।१।। इत्थं संबोधितो नागिलया भवदेवसाधुर्गत: परमवैराग्यं, अत्रान्तरे नागिलयैव सह समागताया ब्राह्मण्या: सुतेन भणिता जननी, यथा-मात: ! मम वमनं भवितुकाममालक्ष्यते तदानय शीघ्रं किमपि भाजनं येन तत्र वमित्वाऽतिमिष्टं पायसं पुनक्ष्येि, ब्राह्मण्योदितं-वत्स ! नैतदुचितं, यतोऽतिमिष्टमपि यद्वान्तं न तत्परिभुज्यतेऽशुचित्वात्, तच्च श्रुत्वा भवदेवेन चिन्तितं-सुष्ठूक्तं ब्राह्मण्या-यद्वान्तं न तत्परिभुज्यते, मयाऽपि वान्ता | विषयास्तदिदानी कथं पुनरभिलषामीति विचिन्त्य प्रत्यागतसंवेग: सती प्रेरणा भवत्या सुष्ठु प्रतिबोधितोऽहं त्वयेति प्रतिपादयन् दत्त्वा मिथ्यादुष्कृतं | नागिलाया गतो गुरुसमीपं तत्रालोचितप्रतिक्रान्तो भावसारं चरित्वा चिरं तपोऽनशननमस्कारादिविधिना कालमासे कालं विरच्य सौधर्मदेवलोके शक्रसामानिको देवो जातः । इतश्च तदीयपूर्वभवभ्राता भवदत्तजीवदेव: स्थितिक्षये च्युत इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां वज्रदत्तचक्रवर्तिनः | प्राणप्रियाया यशोधरामहादेव्या: क्रियमाणेष्वनेकदेवतानां विविधोपयाचितशतेषु विचित्रमन्त्रतन्त्राद्युपायेषु विरच्यमानेषु प्रचुरबलिकर्मसु अपुत्राया: पुत्रत्वेनोत्पेदे, | गर्भगते च तस्मिन् मातुः समुद्रमज्जनकदोहदोत्पादे तत्पित्रा वज्रदत्तचक्रवर्त्तिना समुद्रप्रख्यसीतामहानदीनयनपुरःसरं तन्मज्जनककारणेनापनीतो दोहदो, निर्वृत्तमानसा च क्रमेणोचितसमये प्रसूता सुकुमारपाणिपादं दारकं, मासपरिपूर्ती च तस्य दोहदानुरूपं कृतं सागरदत्त इति नाम, धात्रीपञ्चकप्रतिचर्यमाणश्च प्राप्तो देहोपचयेन कलाकलापेन च वृद्धिम् उपारूढो यौवनं पूर्वभवाभ्यासेन जननीजनकजिनधर्मकुशलत्वेन च जातो जिनशासनभावितमतिः, परिणायितश्च पितृभ्यामुदाररूपयौवनविज्ञानकलाकलापशालिनी, महासामन्तकन्या: समं ताभि: कदाचित्प्रहेलिकाप्रश्नोत्तरादिविनोदेन कदाचिज्जिनभवनेषु विशिष्टयात्रास्नात्राK/ दिविधापनेन कदाचिन्मुनिजनोपदिश्यमानसद्धर्मरहस्यश्रवणेन कदाचित्सकलजीवलोकसारविषयसुखनिषेवणेन निनाय सुखेनानेकवर्षकोटिलक्षान्, अन्यदा 8॥२००॥ Kच सर्वसत्त्वानन्दकारक: समाजगाम प्रथमघनसमयो, यत्र-निपतदतुच्छनिरन्तरधाराजलपूरपूरितपृथिव्याम् । निम्नोन्नता विभागा लक्ष्यन्ते नैव पथिकजनै: KH Jain Edu a ternational For Personal & Private Use Only Rapelibrary.org Page #224 -------------------------------------------------------------------------- ________________ नवपदतिमदेव वृ. यशो ॥२०॥ ॥१॥ हरगलगवलच्छायैर्जलदैराच्छादितं तथा गगनम् । उदयास्तमयौ लोकैर्यथा न तरणे: प्रतीयेते ।।२।। निनाथमिवेलातलमशेषमनुताप्य मद्वियोगेऽसौ। क्व नु यास्यतीति मेघो गर्जति तज्जेतुमिव निदाघम् ।।३।। क्षणदृष्टनष्टरागास्तडिल्लता: खलजनस्य मैत्र्य इव । न तथा प्रकाशतोषं जनयन्ति यथा समुद्वेगम् ।।४।। एवंविधघनसमयेऽतिक्रान्ते च क्रमेण संप्राप्त: । कमलवनबन्धुभूतो विकाशिकाश: शरत्काल: ।।५।। यस्मिन्नुत्फुल्लकुवलयाक्षी विकशितसत्कुमुदहासिनी जाता । अनुरागाद्भूमिवधूः प्रियमिव लब्ध्वा शरत्समयम् ॥६।। उच्छलितविमलतारकदशनोज्ज्वलकिरणपूरितदशाशम् । हसितं शारदलक्षम्या सद्यो निजदयितसङ्ग इव ॥७।। ईदृक्षशरत्समये सागरदत्तो निजप्रियायुक्तः । प्रासादशिखरवर्ती क्रीडनवलोकयाञ्चके ।।८।। विद्रुमवर्ग क्वचिदपि शिखिकण्ठसमप्रभं क्वचित्क्वापि । उत्तप्तसुवर्णनिभं कुत्रापि शशाङ्कबिम्बसमम् ।।९।। इत्थं विचित्रवर्णकरमणीयमदभ्रमाभ्रसङ्घातम् । क्षणमात्रेण विलीनं ज्ञात्वा तं चिन्तयामास ॥१०॥ यथाऽयं मेघसङ्घातो, दृष्टनष्टो नभोऽङ्गणे । तथा सांसारिका भावाः, सर्वेऽमी क्षणनश्चराः ।।११।। तदेषु नोचिता कर्तुं, क्वचिदास्था विवेकिभिः । किन्तु नि:शेषसद्धर्मकर्मण्येव शिवप्रदे ।।१२।। एवं चिन्तयतोऽस्य विलोक्य वैराग्यविच्छायवदनकमलमुक्तं सप्रणयं प्रणयनीभि:-प्रियतम ! किमेवं मुहूर्त्तमात्रेणैवोद्विग्न इव विरक्त इव निर्विण्ण इव मुनिरिव कृतमौनव्रतो लक्ष्यसे ?, सागरदत्तेनाभाणि-विलोक्य शारदं मेघमुत्थितं गगनाङ्गणे । क्षणेन विलयं यान्तं, भीतोऽहं भवविस्तरात् ।।१।। यत:-देहः स्वजनसम्बन्धो, यौवनं राज्यसम्पदः । पश्यतामेव संसारे, ध्वंसमायान्ति देहिनाम् ।।२।। तदनेन शरीरेण, क्षणनश्वरधर्मणा । जिनदीक्षां गृहीत्वा चेत्क्रियते निर्मलं तपः ॥३।। तदैव जन्मसाफल्यं, मन्येऽहमिति | तद्वचः । श्रुत्वा ता आहुरेवं चेद्विलम्बः क्रियते किमु? ॥४|| विज्ञाय यतो धीरा: पटुपवनविधूतजलधिजलतरलम् । जीवितमनिधनशिवसुखकृताभिलाषाश्चरन्ति तपः ।।५।। सागरदत्त: प्राह-यद्येवं तर्हि विमोच्य पितरौ कुर्म एवं, ततो गतो मातृपितृसमीपं, महाकष्टेन मोचयित्वाऽऽत्मानममृतसागरसूरिसमीपे जग्राह सह प्रियाभिर्दीक्षां, स्वल्पकालेनैवोपातद्विविधशिक्षोऽशेषश्रुतोदधिपारप्राप्तो निलोल्लासितावधिज्ञानो निवेशितो गुरुणा निजपदे, व्याजहार शिष्यगणसंपरिवृत: प्रतिबोधयन् भव्यलोकसनातं, इतश्च-भवदेवसाधुजीवो देवायुष्कं सौधर्मकल्पे स्वोचितमनुभूय स्थितिक्षयेण ततश्च्युतः पुष्कलावतीविजये वीतशोकायां KB नगर्यां पद्मरथस्य राज्ञो वनमालाया महादेव्या गर्भऽवततार, तदनुभावाच्च, सा दानपरा सत्त्वेषु सुप्रसादा परिजने विनीता गुरुषु अनुकूला यतिषु दयापरा जीवेष्वधिकलावण्योपचयेनात्यन्तविराजमानदेहाभोगा समनि, कदाचिच्च परिपूर्णदिनेषु विजाता तनूजं, निवेदितं तज्जन्म प्रियंवदाभिधानचेट्या राज्ञः, तेन च परितोषवशोपजायमानरोमाञ्चकञ्चुकोद्गाढमवतार्य स्वाङ्गलग्नाभरणजातं दत्तमस्यै, प्रारब्धं च महाविभूत्या वर्दापनकं, तत्र चाक्षतपान! For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ २०२॥ (ग्रं. ६०००) वस्त्राभरणमाल्यादिव्यग्रहस्तः समागन्तुं प्रवृत्तः पुरजनो, हर्षभरनिर्भरो गीतनृत्तादिचेष्टाः कर्त्तुमारब्धो विलासिनीसार्थः, अपिच दीयमानघनदानसमूहं, मुच्यमानबहुबन्धनगेहम् । तोष्यमाणविविधार्थिविशेषं, रच्यमानगुरुदेवसुतोषम् ||१|| एवंविधवर्द्धनकं नृपतिर्द्वादश दिनान्यनुविधाप्य । गर्भस्थितेऽत्र शिवमजनितेन शिवनाम तस्य ददौ ॥ २ ॥ क्रमेण च प्रवर्द्धमानो देहोपचयेन समुपात्तनि: शेष कलाकलापः प्राप्तस्तारुण्यं सह वयस्यैरभिरममाणस्य प्रीत्या जगाम कियानपि कालः, अन्यदा सकलसुरासुरमनुष्यविद्याधरादिलोकप्रवर्त्तितविविधोत्सवः समायातो वसन्तसमयो, यत्र- कोकिलकुलकलरवगीतजनितजननिवहमानसानन्दा | सहकारमञ्जरीरेणुरञ्जिताभाति मधुलक्ष्मीः || १ || तस्मिंश्च शिवकुमारो निजमित्रवृन्दसमन्वितः क्रीडानिमित्तं ययौ चन्द्रकिरणोद्यानं, तत्र चापश्यत् कनककेतो राज्ञः प्रियङ्गुश्यामाया महादेव्याः कनकवतीदुहितरं, या च निःशेषाङ्गोपाङ्गप्रतिष्ठितप्रवरलक्षणशरीरा । अपहरति मनो नूनं विलोकिता मुनिजनस्यापि ||१|| तस्या दर्शनमात्रेणैव शिवकुमार ः स्मरशरप्रहारजर्जरितमानसो विचिन्तयामास यथा यथाऽसौ प्रविलोक्यमाना, विवेश मे मानसमस्तदोषा । तथा तथा चापनिवेशितेषुः करोत्यनङ्गो निखिलाङ्गबाधाम् ||१|| अत्रान्तरे तयाऽप्यपरापरतरुविलोकनकुतूहलेन परिचरणमाचरन्त्या चन्दनलतागृहान्तरितो मूर्त्तिमानिव मकरध्वजो ददृशेऽसौ तदनन्तरं कुसुमकेतुरोपपञ्चकोपघातविवशीकृता साऽपि लक्षिता सखीजनेन कथंकथमपि नीता गृहं ज्ञापितश्चायं वृत्तान्तस्वज्जनन्याः तया च स्वभर्तुः, ततः क्रमेण द्वयोरपि गाढानुरागजायमानसङ्गमाभिलाषयोः कनककेतुना गत्वा पद्मरथसमीपं प्रदाय स्वसुतां शिवकुमारस्य प्रशस्ततिथिकरणलग्नमुहूर्तेषु कारितं महाविभूत्या पाणिग्रहणं, तया सह विषयसुखमनुभवता परिणीता अन्या अप्युदग्रयौवना निरुपमरूपलावण्यादिगुणगणोपेता अनेका महासामन्तदुहितरः, ताभिः सहानेकप्रकारजीवलोकसारक्रीडाविकारपरायणस्यान्यदा समाजगाम श्रमणसमूहसमन्वितस्तन्नगर्यामेव सागरदत्तसूरिः, आवासितो लक्ष्मीनन्दनाभिधानोद्याने, प्रारब्धं च तत्र तेन मासक्षपणं, इतश्च तस्यामेव नगर्यामासीत् निजविभवपरितुलितवैश्रमणः कामसमृद्धो नाम सार्थवाहः, तस्यान्यदा भोजनसमये समुदपादीयं चिन्ता, यदुत - अस्मत्सदृशाः केचन दूरपरित्यक्तमरणसंत्रासा: । अजरामरा इवोच्चैः कुर्वन्ति धनार्जनं मूढाः ||१|| अगणितशीतोष्णभयास्तरन्ति जलधिं धनाशया पुरुषाः । प्रविशन्ति च भटसङ्कटसङ्ग्रामेऽत्यन्तभयजनके ॥ २ ॥ किं बहुना ? दुष्करतरमिह यत्तत् सर्वमेव विभवार्थी । विदधाति भवति चासौ प्रहीणलाभान्तरायस्य || ३ || अपिच एवं कष्टोपार्जितमपि यदि तद्भवति साधुलोकस्य । उपकाराय द्रव्यं तद् भवेत्सफलमेवैतत् ||४|| यतः किं प्रचुरयाऽपि लक्ष्म्या तया न या यतिजनोपयोग्या स्यात् । कृपणप्राणप्रियया संसारविवृद्धिकारिण्या ॥५॥ एवं च चिन्तयतोऽस्य भवितव्यतानियोगेन समाजगाम मासोपवासपारणार्थं सागरदत्तमुनिवरो गृहद्वारं, दृष्टः प्रमोदोत्फुल्ललोचनेनासौ, अनेनाभ्युत्थायाभिवन्द्य J॥ २०२॥ For Personal & Private Use Only Jain Educaternational शिवकुमारवृत्तं library.org Page #226 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥२०३॥ च प्रतिलाभितः प्रवर्द्धमानशुभाध्यवसायेन प्राशुकैषणीयाहारप्रकारैः, अत्रान्तरे भक्तिसमागतैर्गगनतलवर्त्तिभिर्देवादिभिः कृता सहिरण्या गन्धोदकपुष्पवृष्टिः, मिलितस्तत्र सकलो नगरीलोकः, शिवकुमारोऽपि जनादवगततद्वृत्तान्तः समागतस्तत्र, विलोक्य यतीश्वरं पूर्वभवानुवेधेन तदुपरि समुत्पन्नस्नेहातिशयो ववन्दे भावसारं मुनिस्तु दत्त्वा धर्मलाभं गृहीताहारो गतस्तदेवोद्यानं, शिवकुमाप्रभृतिलोकश्च मुहुः श्रेष्ठिप्रशंसां मुहुः साधुस्तुतिं विदधानो गत्वा स्वस्थानानि पुनः पारणकावसाने सागरदत्ताचार्यस्य वन्दनाय ययौ प्रदक्षिणात्रयकरणपूर्व प्रणम्य भगवत्पादारविन्दद्वयमुपविवेश च स्वोचितभूप्रदेशे, सूरिणा तु धर्मलाभपुरःसरं संभाष्यैनमारब्धा धर्मदेशना, यथा-भो ! भो ! जन्मजरामृत्युरोगोपद्रुतदेहिनाम् । शरणं नास्ति संसारे, मुक्त्वैकं जिनशासनम् ॥१॥ एतदाराधनापूर्व, दग्ध्वा कर्मवनं यतः । विलङ्घ्य भवकान्तारं प्राप्ता मोक्षं महाधियः ॥ २॥ अपिच-यथा जीवदयाऽमुत्र, प्रोक्ता जीवादिविस्तरम् । प्ररूप्य सदुपायेन, तथा नान्यत्र कुत्रचित् ॥ ३॥ अत एवैतच्छासनव्यवस्थिताः न खलु न खलु सन्तः सत्त्ववन्तोऽल्पवीर्यान्, निजसुखलवलोभाद्देहिनो दुःखयन्ति । मदमलिनकपोलस्तुच्छमेरण्डदण्डं, श्रयति किमु करीन्द्रो गण्डकण्डूयनाय ? ॥४॥ एतदाकर्ण्य शिवकुमारश्चिन्तयामास- सत्यमिदमुपदिष्टं भगवता, केवलं परिपूर्णं जिनाज्ञाकरणमन्तरेण न जीवदया निर्वाहयितुं पार्यते, न च गृहस्थावस्थायां संपूर्णजिनाज्ञा संपादयितुं शक्या, तत्पितरौ मोचयित्वा करोमि व्रतोपादानं, किञ्च न तथा मम पित्रोरप्युपरि स्नेहा यथा सकृद् दृष्टेऽप्यत्राचार्ये, अतो व्रतग्रहणे ममैतत्सेवा निर्विघ्ना संपत्स्यते, अपिचएतावतो महास्नेहानुबन्धनिबन्धनस्य ममैतद्दर्शने नयनमनः सुखसन्दोहानुभवस्य किं कारणमिति प्रष्टव्यो भगवानिति पर्यालोच्य कथाविच्छेदे विज्ञप्तं शिवकुमारेण भगवन् ! किं कारणमतितृष्णोऽहं युष्मद्दर्शनस्य ? यतश्चिरकालवियुक्तसहोदरमिवावलोक्य भवन्तं प्रवर्द्धमानस्नेहामृतेन सिच्यमानस्येव मम मनः परमानन्दसन्दोहमनुभवति, भगवता च विहितावधिज्ञानोपयोगेन विज्ञाय कथितः पूर्वभववृत्तान्तः, ततोऽस्येहापोहमार्गणपरायणस्योदपादि जातिस्मरणं, ततः संजातयथाऽवस्थितावबोधो बभाण सूरिं प्रभो ! एवमेतद् यथाऽऽदिष्टं पूज्यपादैः तदिदानीमापृच्छ्य पितरौ मोचयित्वा तत्पार्श्वादात्मानं करोमि भवत्समीचे जिनदीक्षाग्रहणेन जन्मसाफल्यं, आचार्येणोक्तं-देवानुप्रिय ! मा प्रतिबन्धं विधासी:, ततो वन्दित्वा गुरुं प्रविष्टो नगरीं, बभाषे च जननीजनकौ, यथा श्रुतो मयाऽद्य सागरदत्तगुरुसमीपे जिनेन्द्रदेशितो धर्म:, ततो विरक्तं मे विडम्बनामात्रसारस्य किंपाकफलतुल्यपरिणतेर्नारकादिभवासातोपचयहेतोर्विषयस्योपरि चेत:, अतो विसर्जयत मां येन सागरदत्तसमीपे भवभयप्रणाशिनीं स्वीकरोमि प्रव्रज्यां तच्छ्रुत्वा मूर्छया छिन्नमूलस्तम्बाविव द्रुमौ निपेततुर्भुवः पीठे तौ |॥२०३॥ शोकाकुलमानसौ-कथञ्चिच्चेतनां लब्ध्वा प्राहतुस्तनुजं प्रति । द्वितीयवारं नो वत्से !, श्रावणीयमिदं वचः ॥ २॥ ततस्तदाग्रहं ज्ञात्वा, मौनमादाय Jain Educatimational For Personal & Private Use Only www.prary.org Page #227 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२०४॥ संस्थितः । सर्वसावद्यसंत्यागसुस्थितस्त्यक्तभोजनः || ३|| ततो जननीजनकाभ्यां भणितोऽपि यदा न भुङ्क्ते न चान्यस्य कस्यचिद्वचनं विदधाति तदाऽऽह्वायितो दृढधर्मनामा तीर्थकरशासनानुरक्तः परमश्रावकः श्रेष्ठिपुत्रः समागतश्च भणितो, यथा-वत्स ! शिवकुमार आवाभ्यां प्रव्रज्याग्रहणनिरुद्धो मौनमाश्रित्य स्थितो भोक्तुमपि नेच्छति, अनेन च शोकावेगेन निर्मूलमुन्मूल्यत इवास्मन्मनः, तदन्तःपुरे भवनोदरे वा यत्र तत्र स्थितं शिवकुमारमाभाष्य भोजय केनापि प्रकारेण तेनोक्तम् - एवं करोमि, ततो गतोऽसावन्तः पुरव्यवस्थितस्य तस्य समीपं विधाय नैषेधिकीं प्रतिक्रम्येर्यापथिकीं दत्त्वा द्वादशावर्त्तवन्दनकमनुजानीत मामिति ब्रुवाणः प्रमृज्योचितभूमिमासीनः शिवकुमारान्तिके, तेन चिन्तितम् अहो ! असाविभ्यपुत्रः साधुविनयं मम प्रयुज्योपविष्टस्तत्पृच्छाम्येनं, ततः पृष्टोऽसौ तेनाप्युक्तं - भावसाधुर्भवांस्तेन मयाऽयं तव विनयः प्रयुक्तः, पुनर्भणितं च यथा किं निमित्तं त्वया भोजनं परिहृतं ?, शिवकुमारेणोक्तं मया त्यक्तो यावज्जीवं गृहे वासो गृहीता च भावप्रव्रज्या, दृढधर्मेणोक्तं-कुमार! युक्तमिदं, केवलमाहारत्यागो नोचितो यतः आहारमूलं शरीरं शरीरमूलो धर्मो धर्ममूला च मोक्षसुखप्राप्तिः तदङ्गीक्रियतामाहारः, तेनोक्तं-यदि यतिजनयोग्यः संपद्यते तदाऽङ्गीक्रियते, दृढधर्मेणोक्तं- अहं सम्पादयिष्यामि भावसाधर्भवतस्तं यतः कुशलोऽहमाहारकल्प्याकल्प्यविचारे, ततः प्रतिपन्नमनेन, केवलं यावज्जीवं मया षष्ठभक्तेनाशितव्यं, तदन्ते चाचाम्लेन पारणीयं ततोऽसौ संपादितवानस्यैवंविधं षष्ठात् षष्ठादाहारं तत्पित्रोश्चाकथयद् यथा-भोजितः कुमारः, ततस्तुष्टाभ्यां कारितो नगर्यां प्रधानोत्सवः, उपवासदिवसेषु च करोति जीवादिपदार्थविचारसारामसौ देशनां, एवं च तिष्ठतोऽस्य कुर्वन्त्यनेकप्रकारान् क्षोभणोपायान् सकलत्रादिलोकाः, न च क्षुभितोऽसौ महासत्त्वः, ततः षष्ठात्षष्ठाज्जघन्येन, सोवीरोदनपारण: । यापयामास वर्षाणि स द्वादश तपश्चरन् ॥१॥ ब्रह्मचारी गृहस्थोऽपि, विधायाराधनामसौ । मृत्वाऽन्यदा ब्रह्मलोके, विद्युन्माली सुरोऽभवत् ||२|| तस्मिश्चतुर्देवीपरिवृतो देवलोकोचितं सुखमनुभवन्निनाय दश सागरोपमाणि, सम्प्रति च सप्तदिनमिवाशिष्टमायुरुपभुज्यैष वृषभदत्तश्रेष्ठिनो धारिणीभार्याया धर्मघोषसूरिसमीपोपविष्टस्य सिद्धपुत्रस्य जम्बूद्वीपनिबन्धनं जम्बूवृक्षपृच्छावसाने विहितपुत्रजन्मप्रश्नाया: सिद्धपुत्रादिष्ट एव सिंहस्वप्नसूचितो जम्बूनामा तनूजो भूत्वा प्राप्तयौवनो महेभ्यकन्यका अष्टौ परिणीय ताच कर्षकादिदृष्टान्तानुपदर्शयन्तीस्तत्प्रत्युत्तरकरिकलेवराद्युदाहरणैः प्रतिबोध्य प्रभवराजपुत्रं च पञ्चशतसङ्ख्यचौरपरिकरितं प्रज्ञाप्य भगवतः सुधर्मस्वामिगणधरस्य पार्श्वे गृहीत्वा प्रव्रज्यां क्षपकश्रेणिसमारोहणपूर्वं केवलज्ञानमुत्पाद्य सिद्धि यास्यतीति न चात ऊर्ध्वं कश्चित्केवलज्ञानमुत्पादयिर्थ्यात, अतो भणितं मया, यथा- एतस्मिन् सुरे व्यवच्छेत्स्यति केवलम् । यच्च परिहीयमाणद्युतयो देवाध्यवनसमये भवन्ति, अयं तु निजतेजसा सूर्यद्वादशकमपि परिभवतीति पृष्टं For Personal & Private Use Only Jain Educaernational B अनाहतदेव वृत्तं ॥२०४॥ brary.org Page #228 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२०५॥ तत्र शिवजन्मविरचितमहातपञ्चरणफलमेतत्, एतच्च भगवतो महावीरस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देव: अहो ! ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्त्तितुमारेभे ततः श्रेणिकेनोक्तं-कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच श्रेणिक ! शृणु अत्रैव नगरे बभूव मूर्त्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभदत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इतरश्च निष्काशितः सकलजनसमक्षं स्वगृहात्, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाणक्वचिद्विसंवादे हतः क्षुरिकयैकेन द्युतकारेण मर्मदेशे, ज्ञातो वृषभदत्तेन नेतुमारब्धः प्रतिजागरणाय स्वगृहं, न च गतोऽसौ ततस्तत्रैव दत्तानशनो नमस्काराद्याराधनाकारणपूर्वं नियमित उदपादि जम्बूद्वीपस्वामी यक्षनिकायेऽनादृतनामा यक्षः, अयं चात्मीयभ्रातृजस्य जम्बूस्वामिनो भाविनीं कल्याणमालिकां निशम्य हर्षातिरेकादेवं नृत्यति पुनः श्रेणिक उवाच भगवन् ! विद्युन्मालिदेवस्य प्राग्जन्मगुरुर्जन्मान्तरभ्राता सागरदत्ताचार्यो व्रतमनुपाल्य क्व गतः ?, स्वामिना निरदेशि-उत्पाद्य विमलकेवलमवबोध्य विशिष्टभव्यसङ्घातम् । सिद्धिपुरीं सम्प्राप्तो व्यपगतकर्मा महात्माऽसौ ||१|| प्रकृतोपयोगिशिवभवसम्बन्धेनात्र लेशतः कथितम् । चरितं जम्बूनाम्नस्तच्चरिताद्विस्तरो ज्ञेयः ॥ २॥ उक्तमुपभोगपरिभोगपरिमाणकरणे गुणद्वारम् अधुनाऽस्यैव यतनाद्वारमुच्यतेजत्थ बहूणं घाओ जीवाणं होइ भुज्जमाणंमि । तं वत्युं वज्जेज्जा अइप्पसंगं च सेसेसु ॥ ८० ॥ 'यत्र' यस्मिन् वस्तुनीत्याद्यर्थसम्बन्धाद्गम्यते 'बहूनां' प्रचुराणां 'घात' विनाश: 'जीवानां' प्राणिनां 'भवति' जायते 'भुज्यमाने' आसेव्यमाने ‘तद्वस्तु’ तं प्रदार्थं ‘वर्जयेत’ परिहरेत्, 'अतिप्रसङ्गं च' अतिशयासक्ति च 'शेषेषु', अन्येषु, एतदुक्तं भवति यत्र वस्तुनि त्रससंसक्तफलादौ भुज्यमाने प्रभूतसत्त्वव्यापत्तिस्तद्वस्त्वेव परिहार्य, शेषे त्वसंसक्तेऽल्पपापे पुष्पफलादौ नात्यासक्तिः कार्येति गाथार्थ: ।। अतिचारद्वारमिदानीम् सच्चित्तं पडिबद्धं अपउलदुप्पउलियं च आहारं । तुच्छोसहीण भक्खणमिह वज्जे पंच अइयारे ॥ ८१ ॥ इह गृहीतोपभोगपरिभोगव्रत: श्रावक उत्सर्गेण निरवद्यमेवाहारमभ्यवहरति, तदप्राप्तौ कृतादिदोषदुष्टमपि निश्चेतनं, तदसंभवे तु बहुबीजानन्तकादिरहितं सचित्तमपि, यस्तु प्रथममेव सचित्तमनाभोगादिभिरभ्यवहरति तदपेक्षयाऽमी अतिचाराः संभाव्यन्त इत्यत उच्यते- सचित्तं' सचेतनं मूलकन्दादि, तथा 'प्रतिबद्धं' संबद्धं स्वयमचेतनमेव चेतनावद्वृक्षे गुन्दादि पक्वफलादि वा, तथा 'अपडलं' त्ति अपक्वम (क्वं स ) चित्तं यन्मूलत एवाग्निना न संस्कृतं 'दुप्पउलियं च ' ति दुष्पकं च- अर्द्धस्विन्न, आहारमिति सर्वत्र योज्यते, तेन सचित्तमाहारं सचित्तप्रतिबद्धमाहारमित्यादि, तुच्छा:- असारा औषधयस्तुच्छौषधयो For Personal & Private Use Only ॥२०५॥ Page #229 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २०६॥ यासां बहुतरभक्षणेऽपि स्तोकैव तृप्तिः यथा चवलकवल्लफलीप्रभृतयः तासां तुच्छौषधीनां 'भक्षणं' अभ्यवहरणं 'इह' व्रते 'वर्जयेत्' त्यजेत् ‘पञ्चाांतिचारान्’ पञ्चसङ्ख्यव्रतविराधनाविशेषान्, अत्र कश्चिदाह-यद्युत्सर्ग सचित्तवर्जक: श्रावको भवति तदा सचित्ताहारेण तस्य भङ्ग एव भविष्यति, कथमतिचारत्वमत्र ?, उच्यते यस्तु प्रथममेवेत्यादिनैवास्य प्रतिविहितत्वात्, तथाहि योऽनाभोगसहसाकाराभ्यामतिक्रमादिभिर्वा सचित्ते प्रवर्त्तते तस्य तद्वर्जकस्याप्यतिचारत्वं, सचित्तप्रतिबद्धाहारस्य त्वन्यथाऽप्यतिचारत्वं संभाव्यते, यदाऽस्थिकं त्यक्ष्यामि कटाहं तु भक्षयिष्यामीतिबुद्ध्या पक्वखर्जूरादिफलं मुखे प्रक्षिपति तदाऽऽभोगेनापि व्रतसापेक्षत्वात्सचित्तप्रतिबद्धाहारातिचारः, अपरस्त्वाह- अपक्वौषधयः सचेतना अचेतना वा ?, यदि सचेतना तदा सचित्तमित्यादिपदेनैवोक्तार्थत्वात्पुनर्वचनमसङ्गतं, अथाचेतनास्तदा कोऽतिचारो ?, निरवद्यत्वात्तद्भक्षणस्येति, अत्रोच्यते, सत्यमेतत्, किन्त्वाद्यावतिचारौ | सचेतनकन्दफलादिविषयौ इतरे तु शाल्यौ (ल्याद्यौ ) षधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे 'अप्पउलिओसहिभक्खणया' इत्याद्युक्तं, | अतिचारत्वभावना त्वनाभोगादिना कार्या, यद्वा कणिक्कादेरपक्वतया संभवत्सचित्तावयवस्य षिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पक्वौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवत्सचेतनावयवस्य पक्वत्वादचेतनमितिबुद्ध्या भुञ्जानस्यातिचारो, ननु तुच्छौषधयोऽपक्वा दुष्पक्वाः सम्यक्पक्वा वा ? यद्याद्यपक्षौ तदा तृतीयतुर्याभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्वास्तदा निरवद्यत्वादेतद्भक्षणस्य नातिचारत्वम्, सत्यं, किन्तु यथाऽऽद्यद्वयोत्तरद्वययोस्तुल्येऽपि सचित्तत्वेऽनौषध्यौषधिकृतो विशेष : एवमत्र सचेतनत्वौषधित्वाभ्यां समत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषः, तत्र च कोमलमुद्गादिफलीफलिकाखादकोदाहरणप्रतीतविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एवानाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसम्पादनासमर्था अप्यौषधीर्लोल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वाद्, एवं. रात्रिभोजनमांसादिव्रतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः, यद्वाऽशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खाद्ये वृन्ताकादि स्वाद्ये त्रससंसक्तताम्बूलपत्रादि गृहीतोपभोगपरिभोगव्रतेन श्रावकेण त्याज्यमतस्तदासेवनेऽप्यनाभोगातिक्रमादिना कस्यचित्केचनातिचारा वाच्याः, विचित्रत्वाद्व्रतस्य गाथोक्तसचित्तादिपदानामुपलक्षणत्वादिति गाथाऽर्थः । अतिगतमतिचारद्वारं, भङ्गद्वारस्येतोऽवसरस्तत्रेयं गाथा दुविहं तिविण गुणव्वयं तु घेत्तण देइ उवएसं । अहियं वा परिभुंजड़ जाणंतो तो भवे भंगो ॥ ८२ ॥ Jain Educalionernational For Personal & Private Use Only भंगो भावना च गा. ८२८३ ॥ २०६॥ Page #230 -------------------------------------------------------------------------- ________________ 'द्विविधं त्रिविधेन' न करोमि न कारयामि मनसा वाचा कायेनेत्येवंभङ्गकेन 'गुणव्रतं' प्रस्तावादुपभोगपरिभोगपरिमाणलक्षणं, तुशब्दो नवपटवभिङ्गकान्तरगृहीतस्याप्यस्योपदेशदानादिना भङ्ग इति विशेषणार्थः, 'घेत्तूणं' ति गृहीत्वा उपादाय 'ददाति' वितरति 'उपदेशं' तद्विषयं, यथा कुरुतेदं यूयं, वृ. यशो अधिक वा' अर्गलं वा गृहीतप्रमाणापेक्षया परिभुङ्क्ते' अभ्यवहरति 'जानानः' अवबुध्यमानः 'तो'त्ति तत: 'भवेद्भङ्गः' जायेत व्रतविनाश:, एतदुक्तं ॥२०७॥ भवति-द्विविधत्रिविधभङ्गकेन रात्रिभोजनमांसभक्षणादिनियममादाय यो जानान एवान्यस्मै रात्रौ भुक्ष्व पिशितं वा खादेत्याधुपदेशं ददाति स्वयं वा नप्रमाणातिरिक्तं भुङ्क्ते तस्यैतद्वतभङ्ग एव, आकुट्टिप्रवृत्तत्वादिति गाथार्थ: ।। भावनाद्वारमिदानीम् मलमइलजुन्नवत्यो परिभोगविवज्जिओ जियाणंगो। कइया परीसहच{ अहियासंतो हु विहरिस्सं ॥८३।। मलेन मलिनं मलमलिनं-मालिन्योपहितं जीर्ण च-पुरातनं वस्त्रं-वासो यस्य स मलमलिनजीर्णवस्त्र: परिभोगेन-स्त्र्यादिविषयसेवालक्षणेन विशेषेणमनोवाक्कायैः कृतकारितानुमतिलक्षणैवर्जितो-रहितः परिभोगविवर्जितः, यद्वा परिभोगो विवर्जितो येनेति बहुव्रीहिः, न चात्र क्तान्तस्य पूर्वनिपातः प्रेयः, अग्न्याहितादिषु दर्शनात्, तथा जित:-पराभूतोऽनङ्ग:-कामो येन स जितानङ्गः, विशेषणद्वारेण परिभोगविवर्जितत्वे हेतुरेषः, भावना चैवं-परिभोगवर्जितः | कुत:?, यतो जितानङ्गः, यद्वा परिभोगविवर्जित इत्यनेन मदनकामरहितत्वमुक्तं, जिताऽङ्ग इत्यनेन त्विच्छाकामत्यागः, एवंभूत: सन् ‘कदा' कस्मिन् काले । कर्मनिर्जरार्थं परिषोढव्याः परीषहा:-क्षुत्पिपासादयो द्वाविंशतिः, यदुक्तम्-"खुहा पिवासा सीउण्हं, दंसाचेलाऽरइथिओ। चरिया निसीहिया ४ सेज्जा, अक्कोस वह जायणा ॥१॥ अलाभ रोग तणफासा, मल सक्कारपरीसहा । पण्णा अण्णाण सम्मत्तं, इय बावीस परीसहा ॥२॥" एत एवातिदुर्जयत्वात् चमू:-सेना परीषहचमूस्ताम् 'अहियासंतो' त्ति अधिषहमानस्तयाऽभज्यमान इति भावार्थः 'हु:' पूरणे विहरिष्यामि' विचरिष्यामि, सुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानपरायणः क्षुधादिपरीषहाच्यावितसत्त्व: कदा चर्यां करिष्यामीति भावनेति गाथार्थः ।। उक्तं नवमं द्वार, तत्प्रतिपादनाच्चोपभोगपरिभोगाख्यं द्वितीयं गुणव्रतं, साम्प्रतमनर्थदण्डाख्यतृतीयगुणव्रतस्य प्रस्तावः, तदप्येतैरेव नवद्वारैर्वाच्यम्, अत: प्रथमेन तावदाह धम्मिदियसयणट्ठा जं कज्जं तं तु होइ अट्ठाए। विवरीयं तु अणट्ठा तव्विरइ गुणव्वयं तइयं ॥८४॥ इहार्थदण्डप्ररूपणायां तद्विपर्ययरूपोऽनर्थदण्ड: सुखावसेयो भवतीतिबुद्ध्या पूर्वार्द्धनार्थदण्डं प्ररूप्य शेषेणानर्थदण्डातिदेशपूर्वं प्रस्तुतगुणव्रतस्वरूपमाहKधर्मेन्द्रियस्वजनशब्दानां कृतद्वन्द्वानामर्थशब्देन बहुव्रीहिः, ततोऽर्थशब्दो द्वन्द्वात्परस्थ: प्रत्येकं संबध्यते, धर्मार्थमिन्द्रियार्थं स्वजनार्थमिति, तत्र धर्मो For Personal & Private Use Only www. brary.org Page #231 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२०८॥ जिनबिम्बचैत्यालयादिकारणादिरूपः पुण्यव्यापार: प्राणिसार्थदुर्गतिपातवारणसुगतिस्थापनाम्यां तदर्थं तत्प्रयोजनं, इन्द्रियाणि - स्पर्शनादीनि तत्तुष्टिनिमित्तं स्पर्शादिविषया अपीन्द्रियशब्देन विवक्षिताः, विषयविषयिणोरभेदोपचारात् तत्प्रयोजनमिन्द्रियार्थं, स्त्रीभोजनताम्बूलाद्यर्थमिति तात्पर्य, स्वो जनः स्वजन:पितृमातृभ्रात्रादिस्तन्निमित्तं स्वजनार्थ, पित्रादिपुष्ट्यादिकृते इति हृदयं, 'जं कज्जं' ति यत्कार्यं दलानयनपृथ्वीखननकृषिवाणिज्यराजसेवाकरणादि शक्यानुष्ठानरूपं विधीयत इति शेषः 'तं तु होइ अट्टाए' तद् 'भवति' जायतेऽर्थाय सार्थकं सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु'-त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलताछेदनकृकलाशमारणादिवत् 'तव्विरइ गुणव्वयं तइयं' ति तस्य अनर्थदण्डस्य विरमणं विरति:- परिहार:, किम् ? गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिण्णि गुणव्वयाणि, तंजहा- दिसिव्वय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः । इतोऽस्यैव भेदद्वारगाथा - पावोवएस १ हिंसप्पपाण २ अवझाण ३ गुरुपमायरियं ४ । भेया अणत्थदंडस्स हुंति चउरो जिणक्खाया ॥८५॥ पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् अपध्यानगुरुप्रमादाचरितं, पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येकसम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, ‘भेदाः’ विकल्पाः ‘अनर्थदण्डस्य' अप्रयोजनप्राणातिपातादिव्यापारस्य 'भवन्ति' जायन्ते 'चत्वारः' चतुः सङ्ख्या: 'जिनाख्याता:' सर्वज्ञोदिता इति गाथासङ्क्षेपार्थ:, विशेषार्थस्त्वयं पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे वाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्तां कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्रेरणं, हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम्, अपध्यानाचरितं चार्तरौद्रचिन्तानुगतं, यथा- जायन्तां मम लक्ष्म्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवर्गो भद्रं वा यन्मृतोऽयमिह ॥ | १ || गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यद्यूतव्यसनविषयलाम्पट्यकषायवशवर्त्तितादि वा एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्यार्थं लिख्यन्ते तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थिति धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुर्नैमित्तिको राजसभामुपस्थितः राज्ञा चासौ पृष्टः यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नृपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभृत्याः, न च तैस्तादृशः For Personal & Private Use Only Jain Educhternational स्वरूपभेदद्वारे गा. ८४ ८५ ॥२०८॥ Melibrary.org Page #232 -------------------------------------------------------------------------- ________________ P नवपदवृत्ति:मू.देव. वृ. यशो ॥२०९॥ कोऽपि प्राप्तः, समागत्य निवेदितं नरेन्द्राय, गदितं चैकेन-देव ! यथोक्तगुणोऽयमेव विद्यते, ततः स एव तत्स्थानयोग्यः, आदिष्टो नरपतिना, नीतोk नियुक्तकैर्निहतस्तत्र, तत:-पापोपदेशवीक्षितदोषः प्रत्यक्षमेव कश्चिदपि । निजगाद जनस्याग्रे वैराग्यसमागतस्वान्तः ।।१।। यथा-हितं न वाच्यं त्वहितं न वाच्यं, हिताहितं नैव च भाषणीयम् । कोरण्टको नाम कपालभिक्षुर्हितोपदेशाद्विवरं प्रविष्ट: ।।२।। हिंस्रप्रदाने विष तावदुदाहरणम्-एकस्याश्चौरपल्लया: तस्करा विनिर्गत्य क्वचित्स्थाने धाटी पातितवन्तः, तत: प्रभूतं गोधनं गृहीत्वा स्वस्थानमागन्तुं प्रवृत्ताः, अन्तराले चास्तंगमनवेलायां प्राप्ता ग्राममेकं, तत्र केचिद्ग्राममध्यं मद्यमण्डकादिनिमित्तं गताः, केचिच्च बहिरेव लावकादिव्यापत्तिं कृत्वा मांसं प्रगुणितवन्त:, तदा च तेषामित्थं मन:परिणामोऽभवद्-यदि मध्यगता मार्यन्ते तदाऽस्माकमेव केवलानामिदं गोधनं भवति, मध्यगतानामप्ययमेव सङ्कल्पोऽभवद-यदि द्वारवर्त्तिनो विनाश्यन्ते तदाऽस्माकमेवेद गोधनं जायते, तत उभयैरपि परस्परमारणाध्यवसायेन स्वस्वपार्श्ववर्तिमद्यमण्डकमांसेष्वर्द्धार्द्धमात्रेषु विषं प्रक्षिप्य रात्रौ गोष्ठी कृता, समर्पितं च स्वस्वपदार्थार्द्ध विषसंयोजितं परस्परं, तदास्वादनेन च प्राप्ता मरणं, तन्मध्ये च कैश्चिद्रात्रिभोजननिवृत्तिः कृताऽभूत् ते तत्र न मृताः, गोधनस्य च तस्य स्वामिनो बभूवुः, सञ्जातधर्मप्रत्ययाश्च विशेषेण व्रतायुद्यता भूत्वा सुगतिभाजनं संवृत्ता इति । अग्नौ तु दृष्टान्त: श्रावस्तयां नगर्यां जितंशत्रुपुत्र: स्कन्दकाभिधान: कुमारो बभूव, तद्भगिनी पुरन्दरयशाः, सा च कुम्भकारकटनगरस्वामिना दण्डकिना राज्ञा परिणीता, कदाचिच्च जितशत्रुसमीपं समुपागतः पालकना। पुरोहितो नास्तिकवादी, नास्तिकमार्गप्ररूपणां कुर्वाण: रुकन्दकुमारेण सार्वज्ञमतावदातबुद्धिना निष्पृष्टप्रश्नव्याकरण: कृत: प्रद्विष्टो बभूव, निष्काशितो जितशत्रुणा, भवितव्यतावशेन गतो दण्डकिपार्श्व, स्कन्दकस्त्वन्यदा मुनिसुव्रतस्वाम्यन्तिके सञ्जातवैराग्यो राजपुत्रपञ्चशतपरिवार: प्रतिपेदे दीक्षां, क्रमेण गृहीतद्विविधशिक्षो गीतार्थो निवेशितः सूरिपदे, तान्येव पञ्च शतानि राजपुत्राणां संपन्ना शिष्यसम्पत्, विज्ञप्तोऽन्येाः स्वामी स्कन्दकाचार्य:-यथा भगवन् ! व्रजामि | युष्मदनुज्ञया पुरन्दरयश:प्रभृतिप्रतिबोधनाय कुम्भकारकटनगरं, भगवताऽपि मुनिसुव्रतस्वामिना निरदेशि-प्राणान्तिकस्तत्रोपसर्गः, तेनोक्तं-किमाराधनाफलो विराधनाफलो वा ?, तीर्थकरेणोदितं-त्वां मुक्त्वा शेषाणामाराधनाफलः, ततश्चलितोऽसौ तत्र स्वामिनमभिनम्य, पालकेनापि कथञ्चित्तदागमनमवबुध्यानागतमेव साधुयोग्योद्यानभूमौ निखातानि नानाविधायुधानि, प्राप्ताश्च क्रमेण विकालवेलायां तत्र सूरयः, पुरन्दरयशाश्च तदागमनमवबुध्यानन्दभरनिर्भरा तां शर्वरीमनेकमनोरथशतैरतिवाह्य प्रभातसमये समं राज्ञा गता वन्दनार्थ, विधिवदभिवन्द्य च दत्तवती कम्बलरत्नमाचार्याणां, सूरिभिरपि तद्विपाद्य कृतानि निषद्यापादप्रोञ्छनानि, राजा पुरन्दरयशा: पौरलोकश्च सूरिसमीप एव धर्मदेशनाश्रवणेनातिवाह्य कियतीमपि कालवेलां गताः स्वस्थानं, तत्र च रहो व्यवस्थितस्य राज्ञो विज्ञप्नं Jain Educatarnabonal For Personal & Private Use Only wwayameterary.org Page #233 -------------------------------------------------------------------------- ________________ नवपद | पालकेन-देव ! श्रमणकाभास एष रूकन्दको व्रतपराभग्न: समममीभिः साधुवषावश्वसनीयै राजपुत्रैः पुरन्दरयशोदेवीसङ्केतितो भवद्ग्रहणार्थमायात:, यदि अग्निदाने पनि प्रत्येषि तदाऽवलोकयैतदावासभूमौ निखातशस्त्रसमूह, ततो भूपालेन तद्वचनसंभाव्यमवधारयता प्रत्ययितनरव्यापारणेन सत्यापिते शस्त्रसमूहे कोपवशात् स्कन्दक व पालक एवादिष्ट:- यथैतेषां भ्रष्टाचाराणामुचितनिग्रहेण त्वमेव निग्रहं कुरु, ततो भूमिपतेरेतद्वचनं लब्ध्वा स पापात्मा रात्रावेवानाय्य मनुष्यपीलनयन्त्राणि वृत्तम् | पीलितुमारेभे वतिन:, आचार्यस्तु सोऽयं भगवत्तीर्थकरादिष्टः प्राणान्तिक उपसर्ग उपस्थितो भवतामिति सम्यग्भावेन सह्यताम् "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मण्णइधीरो जहुत्तराणं अलाभंमि ॥१॥" इति सिद्धान्तार्थमनुस्मद्भिर्भवद्भिरिति प्रतिपाद्य स्वसाधून् कारयामास आलोचनाव्रतोच्चारक्षामणादिविधि, किं बहुना ?, संपादयामास तेषां भावसमाधि, ततस्तेन पील्यमानानाममीषां प्रवर्द्धमानविशुद्धाध्यवसायसमुपारूढक्षपकश्रेणिक्षपित-घातिकर्मणामुदपादि केवलं, तत्क्षणमेव समुल्लसति जीववीर्यातिरेकसमासादितशैलेश्यवस्थानां च समजनि निर्वाणगमनं, सकलसाधुपर्यन्ते च लघुक्षुल्लकपीलनोद्यतं पालकं बभाण सूरि:- यथैते भवता मत्साधवः पञ्चशतसङ्ख्या : पीलिताः, केवलं संहननादिबलोपेतैरेतैः सम्यक् सोढस्त्वदपसर्गः, अयं च बाल: पील्यमानः किमपि करिष्यतीति न जानामि, तदेष तिष्ठतु तावन्मामेव प्रथमं पीलय येन न पश्याम्यहमेतद्दुःखं, ततोऽसाववगणय्य सूरिवचनं यथा महदुःखमस्य भवति तथा मया कर्त्तव्यमिति बुद्ध्या क्षुल्लकमेव पीलयामास, तत: कोपमुपागता: सूरयः पश्य दुष्टात्मनाऽनेन मदीयमेकमपि वचनं न कृतं तदस्ति यदि मनुचीर्णतपस: किञ्चित्फलं तदाऽहमागामिभवे भवेयं न केवलमेतद्वधाय, किन्तु राज्ञोऽपि सपौरपरिजनस्य, यतो राजाप्ययमेवंप्राय एव य एवंविधानां पापकर्मणामवकाशं ददाति, लोकोऽपीदृश एव य एवं कुसङ्गतिपरायणस्य नरपतेर्नगरे प्रतिवसति, एवं च कृतनिदानस्तेन पीलितो मृत्वाऽग्निकुमारेषूत्पन्न:, क्षुल्लकस्तु शेषसाधुवदाराधकः संवृत्तः, प्रभाते च तदीयरजोहरणं शकुनिकया रुधिरदिग्धं करभ्रान्त्या समुत्क्षिप्य नीयमानं भवितव्यतावशेन निपतितं पुरन्दरयशोदेवीभवने तदग्रतो, दृष्टं तया, हा न कुशलं मदीयभ्रातुरिति विचिन्तयन्ती यावदीक्षाञ्चक्रे तावदसावष्यग्निकुमारो भवप्रत्ययविभङ्गविज्ञातपूर्ववृत्तान्तो विकृत्य संवर्तकमहावातमष्टादशयोजनमध्यवर्तितृणकाष्ठकचवरद्विपदचतुष्पदादि नगरमध्ये प्रक्षिप्य प्रदाय प्रतोली लवामास ज्वलनं, पुरन्दरयशा अपि मम भगवान् मुनिसुव्रतस्वामी शरणमिति जल्पन्ती समुच्चिक्षिपे देवतया, नीता तीर्थकरसमीपं, गृहीत्वा प्रवज्यां क्रमेण प्राप्ता सुरलोकम्, इतरोऽपि ददाह तदशेषं नगरं, जातं च तत्र महादण्डकारण्यमिति । K80॥२१०॥ तदेवमस्य सद्विपदचतुष्पदादिविषयमग्निदानं तहिंस्रप्रदानमनर्थदण्डः, अयं च न कर्त्तव्य एव, बहुपापकारणत्वात्, तथा चान्यैरप्युक्तम्-"नादेयानि Jain Educatiemational For Personal & Private Use Only Trainasbrary.org Page #234 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२११ ॥ Jain Educatiok T न देयानि पञ्च द्रव्याणि पण्डितैः । अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ||१|| " इति, अपध्यानाचरितम् - आर्त्तरौद्ररूपं प्राग् निवेदितं, तत्रार्त्तस्वरूपं राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति संप्रवदन्ति तज्ज्ञाः || १|| तत्र कथानकम्-महिषीरक्षणं कुर्वन्, लोकस्य लभते पयः । एको माहिषिक: क्वापि, ग्रामे प्रचुरमाहिषे ॥ १॥ लब्ध्वा स्ववारकेऽन्येद्युर्दुग्धपूर्णमसौ घटम् । विधाय पादयोरन्तश्चिन्तयामास चेतसि ॥ २॥ अस्माद्दधि घृतं तक्रं प्रचुरं मे भविष्यति । विक्रीतदधितक्राभ्यां शोत्स्यते दिवसव्ययः || ३|| अपरापरवारैश्च सर्पिषि प्रचुरे कृते । विक्रीते रूपकॉल्लप्स्ये तैर्ग्रहीष्ये च सक्करौ (बलीवर्दी) ||४|| ततो हलादिसामग्री, विधाय सकलामपि । विधास्ये कर्षणं तस्माद्धान्यं संपत्स्यते बहु ||५|| तद्विक्रयेण संजातविचित्रद्रव्यविस्तरः । युक्तः सहायसम्पत्या, करिष्ये दारसङग्रहम् ||६|| विचित्रचित्रविन्यासं, | कारयित्वा गृहं महत् । भोक्ष्ये भोगानहं पञ्चात्, सर्वतोऽपि निराकुलः ॥ ७॥ तृप्तिर्न चैकया मे स्याद्भार्ययाऽतो द्वितीयकाम् । परिणेष्यामि कालेन, पुत्रौ ताभ्यां भविष्यतः || ८ || एकाऽतिवल्लभाऽन्या च न तथा पुत्रकावपि । एवंप्रायौ तयोः स्यातां ततः खट्वागतस्य मे || ९ || गवां दोहनवेलायां, स्वबालं मेऽर्पयिष्यति । यदाभीष्टा तदा बाढमुपादास्ये तमंजसा ॥ १०॥ अपरस्यास्तनूजं तु किञ्चिद्दर्शितविप्रियम् । पार्ष्णिना प्रेरयिष्यामि, चिन्तयन्नेव सेदृशम् ||११|| आशापिशाचिकावेशविवशे दक्षिणेतरम् । पादमुत्क्षिप्य चिक्षेप, पार्ष्णि दुग्धघटं प्रति ॥ १२ ॥ तत्प्रहारेण भग्नोऽसौ, क्षीरं भूमौ जगाम तत् । ज्ञात्वैवमार्त्तचिन्ता भो !, नैव कार्या विवेकिमिः ॥ १३॥ रौद्रापध्यानाचरिते तु प्रसन्नचन्द्रो राजमुनिर्दुर्मुखवचनश्रवणसमुपजातकोपो मनसैव सङ्ग्रामं कुर्वाणो निदर्शनं, स च प्रागेव शिवकथानकप्रस्तावे निदर्शितः, रौद्रध्यानलक्षणं चेदम्-संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः || १ || गुरुप्रमादाचरितं तु घृतादेर्दुः स्थगनादि मद्यादिव्यसनविषयलाम्पट्यादि च प्राग् व्याख्यातं, तत्र दुःस्थगनादौ मक्षिकादिजीवव्यापत्तिर्निरर्थिका प्रतीतैव, मद्यादिव्यसने च मद्योदाहरणं प्राक् 'कश्चिदृषिस्तपस्तेपे' इत्याद्युक्तमेव, व्यसने तु पाण्डवा राज्यं हारितवन्तः । विषयलाम्पट्ये तु क्वचित्सन्निवेशे कश्चिद्वणिक्पुत्रो वेल्लहलनामा ऐश्चर्यादिमदावलिप्तमानसः कदाचित् कुन्दकलिकया वेश्यया सह सङ्गतिमकरोत् न चैवं विज्ञातवान् यथा तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुणः ? | ॥१॥ तया च विविधहावभावादिवशीकृतो विसस्मारस्वकुटुम्बं चखाद निःशेषमेव गृहसारं, तत्याजाम्नायिकं हितचिन्तकं परिवारं विज्ञाय च कुन्दकलिकाया २४ ॥ २११॥ माता गृहीत - सर्वस्वमेनं निष्काशयामास स्वगृहाद्, गतः पितृगृहं यावत्पश्यति सकलमेव प्रलीनाशेषमानुषं पतितमगारं ततो गुरुविषादापूरितहृदयो mational For Personal & Private Use Only www.brary.org Page #235 -------------------------------------------------------------------------- ________________ KEX7. & नवपद- व्याचन्तयत् यथा-पश्य दुवारावषयव्यसनसागरावम व्यचिन्तयत् यथा-पश्य दुर्वारविषयव्यसनसागरावमग्नेन मयोपेक्षितानि मानुषाणि, नाशितं द्रव्यजातं, संत्यक्तो वेश्मव्यवहारः, किं बहुना?, भाजनीकृतोऽयमात्मा यथोत्पत्ति वृत्तिःमू.देव. समस्तदुःखनिबन्धनभूताया द्रमकतायाः, तदिदानी किं करोमि?, अथवा यथाकथञ्चिदुपार्जयामि पुनः कियदपि द्रविणं, तद्रहितानां ग्रासाच्छादनमात्रमपि द्वार वृ. यशो | न संपद्यते यस्मात् ततोऽनेकदुष्कर्मभिः पुनरपि मीलिता: कियन्तोऽपि रूपकाः, अन्येधुश्च संस्मृत्य पूर्वललितानि विकालवेलायां कृतस्नानाङ्गराग: गा. ८६ ॥२१॥ परिहितप्रधानवस्त्रस्ताम्बूलादिसामग्रीसमेतश्चलित: स्वगृहाभिमुखं, दृष्ट: कुन्दकलिकाजनन्या, नीतो निजगृह, स्वीकृता रूपका:, भणिता निजपुत्री-वत्से ! KA स एष तव प्राणप्रियो वेल्लहलो बहो: कालादवलोकितो मयेत्यानीतस्त्वत्समीपं, तदेष तथोपचरणीयो यथा न संस्मरति निजगृहस्य, तयाऽप्यतिसंभ्रममुपदर्शयन्त्या विधाय चरणक्षालनादिक्रियां निवेशितो निजखट्वायां, इतश्च पूर्वमेव स्वीकृताऽसीत्तया राजपुत्रस्यैकस्य भाटी, भवितव्यतावशेन स चायातस्तदैव, ददर्श पर्यङ्कोपविष्टममुं, तत: स्वपुरुषैाहयित्वा तं स्वहस्तेनाकृष्य क्षुरिकां लुलावास्य केशपाशं चिच्छेद कौँ जग्राह नाशां सोष्ठपुटा, ततो गलेग्राहं निष्काश्य तत्स्थानाच्चिक्षेपाशुचिस्थान इति । एवं विडम्बनामिह भवेऽपि विज्ञाय विषयलाम्पट्यात् । क: कुर्यात् स्वहितैषी कामेष्वत्यन्तमासक्तिम् ? ॥१।। कषायप्रमादे च महानर्थहेतौ कियन्त्युदाहरणानि लिख्यन्ते ?, येषां कषायाणामेवं सिद्धान्ते दुरन्तता प्रतिपादिता "कोहो य माणो य अणिग्गहीया, माया य लोभा य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणोभवस्स ॥१॥' तथाऽन्यैरप्युक्तम्-“कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथा कषायाः कलुषस्वभावाः । य एव तान् लालयति प्रयत्नात्, क्षिपन्त्यगाधे व्यसने तमेव ॥१॥ रामेण भूः क्षत्रियवर्गवर्जिता, सुभूमराजेन च निर्द्विजीकृता। तस्मात्कषाया भवगर्त्तपाते, हनन्तके प्राणिनमानयन्ति ॥२॥" अत एवेदमुपदिष्टं महात्मभि:- "गुणसेणअग्गिसम्माणं, सेणियकोणियाण य । गंगदत्तस्स वुत्तंतं, सोच्चा खंतिं समायरे ॥३॥" एते च दृष्टान्ता ग्रन्थान्तरेभ्य एवावसेयाः । यथा जायत इति द्वारमाह दट्ठणं दोसजालं अणत्थदंडंमि न य गुणो कोइ । तविरई होइ दढं विवेगजुत्तस्स सत्तस्स ॥८६॥ ___ 'दृष्ट्वा विलोक्य 'दोषजालं' अनर्थसमूह, क्व ? इत्याह-'अनर्थदण्डे' निष्प्रयोजनपापोपदेशादिव्यापारे, 'न च' नैव 'गुणः' अर्थसिद्धिलक्षण: कोऽपि, तस्मादिति च ज्ञात्वेत्यध्याहारः, किमित्याह- 'तद्विरति:' अनर्थदण्डपरिहृतिः भवति' जायते 'दृढं' अत्यर्थं, कस्य ? - 'विवेकयुक्तस्य' सगुणापगुणवस्तुविचारणासमेतस्य ‘सत्त्वस्य' प्राणिनः, अयमर्थ:-यो ह्यनर्थदण्डे दोषं पश्यति गुणं च तस्मान्न किञ्चिदुपलभते तस्य विवेकिनो Kजीवस्यानर्थदण्डवितिकरणे चित्तमुत्सहते एवेत्यत: स्वोत्साहानुरूप्येण प्रवृत्तिमतोऽस्यैषा जायत इति गाथार्थ: ।। दोषद्वारमिदानीम्Jain Ed e rnational & & & & For Personas Private Use Only witoolbrary.org Page #236 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२१३॥ रागद्दोसवसट्टा दुइंतुम्मत्तजायवकुमारा । खलियारिऊण य मुणिं निरत्ययं त गया निहणं ॥८७॥ 'रागद्वेषवशार्ता:' रागश्च-अभिष्वङ्गलक्षण: द्वेषश्च-अप्रीतिरूपो रागद्वेषौ तयोर्वश:-आयत्तता तेनार्ता: व्याकुला रागद्वेषवशार्ता दुर्दान्ता:अशिक्षिता: सन्त:-उन्मत्ता:-मदिरामदविह्वलिता दुर्दान्तोन्मत्तास्ते च ते यादवकुमाराश्च-दशारवंशजर्दुललिता दुर्दान्तोन्मत्तयादवकुमारा:, ते किमित्याह'खलीकृत्य' उपद्रूय 'मुनि' वतिनं द्वैपायनाख्यं, कथं ?-'निरर्थक' निष्प्रयोजनं, तेशब्दस्य योजना दर्शितैव, ‘गताः' प्राप्ता: 'निधनं' पर्यवसानमिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम् देवनिर्मितायां द्वारवत्यभिधानमहापुर्यां दशारचक्रलघुभ्रातृवसुदेवतनयौ वासुदेवबलदेवावभूतां, तयोश्च राज्यलक्ष्मीसुखमनुभवतो: कदाचिद्दशदशारज्येष्ठसमुद्रविजयराजाङ्गजो गजतुरगरथसुभटबलकलितजरासन्धाभिधानप्रतिवासुदेवानीकसक्तमुकुटबद्धभूपाललक्षलीलाविहितबालकालविजय आयुधशालाव्यवस्थितपाञ्चजन्यशापरिवादनारोपगजनितचित्तचमक्तारदेवकीतनूजान्दोलनार्थप्रसारितनिजभुजाकम्पनाशक्यताप्रकाशितस्वसामर्थ्यापनीतराज्यहरणचिन्तो वासुदेवादिविधिप्रार्थनाऽभ्युपगतविवाहभोज्यार्थव्यवस्थापितानेकशशकशूकरकुरङ्गादिजीवसघातसमसमयविहितार्तस्वरश्रवणसंजातमहाकारुण्यसंवेगसंत्यक्तसमस्तसंसारकृत्योऽत्यन्तानुरक्तरूपलावण्यादिगुणकलापोपेतश्रीमदुग्रसेनदुहितराजीमतीपरित्यागाङ्गीकृतसर्वसावधनिवृत्तिप्रतिज्ञावज्ञातमातापित्रादिशोकसन्तापो वर्षशतत्रयप्रमाणकुमारकालान्नन्तरोज्जयन्तगिरिशिखरसंपन्नदीक्षाज्ञाननिर्वाणलक्षणकल्याणकत्रिकाक्षिप्तचतुर्निकायदेवदेवीसमूहविरचितसपर्यो व्रतग्रहणसमयोत्तरकालातिवाहितचतुष्पञ्चाशद्दिनोपजातविमलकेवलज्ञानावलोकोऽष्टादशसहस्रसङ्ख्यविख्यातश्रमणसङ्घपरिवृतो विहत्यान्यस्थानानि पुन: पुनरवत्यां कृतविहारः समवससार श्रीनेमिनाथो द्वाविंशस्तीर्थकरः, समागताः सुरेन्द्रादयो देवसार्थाः, कृतं भक्तिभरप्रेरितैस्तै: समवसरणं, मिलितो यादवनरेन्द्रप्रमुखो | नगरीजन:, अकारि भगवता धर्मकथा, तदनन्तरं च विनयविरचिताञ्जलिपुट: पप्रच्छ कृष्णो भगवन्तं-स्वामिन् ! कियच्चिरं ममायुः, द्वारवती चेयं महर्द्विसमन्विता कियन्तं कालं स्थितीमती भविष्यति ? कुतो वोभयस्यापि विनाश: ?, तीर्थनाथेनोक्तं-तव जीवितं द्वादश वर्षाणि, द्वारवत्यप्यैतावक्तालस्थितिकैव, यत्तु पृष्टं कुत उभयस्यापि विनाशस्तत्रोत्तरं भवतो जराकुमारात्क्षयो द्वारवत्यास्तु मदिरारसास्वादसंपादितमदैर्यादवकुमारैः खलीकृताद् द्वैपायनादिति, एतच्चाकर्ण्य गुरुविषादविषावेगघूर्णमानमानसो वासुदेव आश्चासितो भगवता सद्धर्मदेशनाऽमृतवृष्ट्या, प्रविष्टः प्रणम्य भगवन्तं निजपुरी कृष्णः समं बलदेवादियादववृन्देन, ज्ञापितं नगरीलोकस्य पटहोद्धोषणपूर्व, यथा-भो ! भो ! गिरिनिकुञ्जेषु नीत्वा परित्याज्या: सवैरव लाकैरपरिशेषा मावशेषाः, For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। २१४ ।। Jain Educatio यतस्तद्द्वारको द्वारवत्याः प्रतिपादितः प्रलयस्तीर्थनाथेन ततस्तच्छ्रवणानन्तरमेव शकटशतैरतिवाह्य मद्यकुम्भिकाशतसहस्राणि स्फोटितानि नीत्वा पर्वतकन्दरेषु, द्वीपायनर्षिस्त्वात्मनः सकाशाद्भगवदादिष्टं नगरीविनाशमाकर्ण्य न वसिमे स्थातव्यं मयेत्यभिसन्धिना जातो विविक्तवनवासी, जराकुमारोऽपि हा ! कष्टमिदं यन्मया निजभ्रातुः कनीयसो वधोऽनुष्ठेयः, तत्तत्र गच्छामि यत्र मे नामापि न ज्ञायत इत्यभिप्रायवान् प्रविवेश कोशाम्बवनं, तत्र चावसरे बलदेवस्य भ्राता सारथिः सिद्धार्थनामा बलदेवं व्यजिज्ञपत्यथा मुञ्च मां येन स्वीकरोमि प्रव्रज्यां, ततो विदध्या व्यसनगतस्य मे बोधिमित्यभिधाय मुक्तो रामेण स्वीकृत्य पारमेश्वरी दीक्षामासेव्योत्रं तपश्चरणमायुःक्षये समाराधितमरणो देवभूयं गतः, इतश्चातिक्रान्ते मासषट्के कादम्बरीगुहावर्त्तिन्यां सुजातायां पूर्वत्यक्तायां मदिरायां समागते कामिजनमनोहारिणि वसन्तसमये भवितव्यतावशेन क्रीडार्थं निर्गता: प्रद्युम्नशम्बादयो यादवकुमाराः, तन्मध्यात् शम्बसक्तः कथञ्चिदेको मनुष्यो गतो गिरिनिकुञ्ज, ददश तत्र पिपासाभिभूतः पानीयान्वेषणपरायणो लोकैः पूर्वं परित्यक्तं तत्रत्यानेकपुष्पफलादिसंपातसुजातं मद्यं, पपौ स्वेच्छया, प्रभूतवेलया घूर्णमानः समाजगाम शेषकुमारसमीपं पृष्टस्तैः किमेतत्कृतं त्वया ? क्व वा स्थित एतावती वेलां ?, तेनोक्तम्अमृतोपममपीतपूर्वं मद्यं मयाऽद्य पीतमिहैव नातिनिकटवर्त्तिनि शिखरिगह्वरे, ततस्तेऽपि तद्दर्शितमार्गा गतास्तं प्रदेशं दृष्टवन्तः सुरां पीतवन्तश्च चिरकालमुक्तत्वादायुक्तण्ठया, बाढं विह्वलितचेतनाः ते च ततो रम्यगिरिपरिसरेषु पर्यटन्तो ध्यानावस्थित ददृशुद्वपायनमुनिं समालोक्य भणितं चैकेन तन्मध्यवर्त्तिना-भो ! भो ! स एष योऽस्मन्नगरी विनाशयिष्यति, ततो मदप्रमादवशगैस्तै: पादप्रहारपाषाणक्षेपणादिभिरभिहतोऽसौ, भणितश्च त्वमस्मत्पुरीं विनाशयिष्यसि ?, ततोऽसावेवमुत्त्रास्यमानो हन्यमानोश्चानेकधा गतः कोपं, मयैषा सभवनप्राकारद्विपदचतुष्पदा विनाशयितव्येति निदानं कृत्वा स्थितोऽनशनेन, ज्ञातवृत्तान्तौ बलदेववासुदेवौ भीतभीतौ समं नगरवृद्धलोकैः समाययतुस्तदुपशमनाय, भणितवन्तौ च भगवन् ! महर्षे महातपस्वी भवान् तदेतैर्मूर्खेरजानानैर्गर्भरूपैर्यत् कदर्थितस्तदस्माकं क्षमस्व, क्षान्तिपरा हि मुनयो भवन्ति, तत्प्रसीदतु भवान्, मुनिरुवाच- अस्माकमनपराधानामेतत्कदर्थनमेतैः कृतं तद्दर्शयाम्यस्य दुर्विनयस्याचिरात्फलममीषां निष्कारणवैरिणां सकलजनविनाशकरणेन, वासुदेवेनोक्तं मैवं वोच तपस्विन् !, यदि श्वा दशति तत्किं सोऽपि दष्टव्यः ?, किञ्च यद्यमीभिरपकृतं तत्किमशेषनगर्या अपि विनाशनाय निदानकरणमुचितं ?, अत् प्रसादबुद्धिमाधाय भवद्भिः क्षम्यतामयमेकोऽपराधोऽस्माकं, द्वैपायनोऽब्रवीत्-त्वं हि सुखी न जानासि परदुःखमहमेतैः पापिष्टैरनेकधोत्त्रास्योत्त्रास्याभिहतः, तत्किमेते एव ममापकारिणो नापरो नगरीलोक: 2, ॥ २१४॥ तद्गच्छतु भवान् स्वस्थानं, मया त्वेषामेवोत्त्रासना सत्या कर्त्तव्या न तु क्षमणीय एषोऽपराधो, न भूयो भूयस्त्वया किमपि वक्तव्योऽहं ततो निवारितोऽपि mational For Personal & Private Use Only www. द्वारकादा वृत्तं prary.org Page #238 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२१५॥ तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियती: प्रार्थना: करिष्यसीति निषिध्यमानोऽपि बलदेवेन स्वार्थपरतया तं यावत पुन: पुनर्विज्ञपयति तावदनेनोक्तं-किमेवं पुन: पुन: प्रलप्यते भवता?, युवां महापुरुषौ मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरत: शान्तिकर्मपरायण: सर्वोऽपि तिष्ठतु येन प्रतिहन्यतेऽसौ, ततो विशेषेण धर्मकर्मपरायणो लोको बभूव, द्वैपायनस्तु मृत्वोत्पेदेऽग्निकुमारेषु, ततो दत्तोपयोगो भवप्रत्ययविभङ्गेन विज्ञातपूर्वभवविहितनिदान आगतो नगरीम्, अपश्यच्च भयेन तपोनियमशान्तिकर्मोद्यतमशेषलोकं, तत आत्मानमुपदर्श्य गत: स्वालयं, जनः पुनस्तमनवलोकयनस्मदीयतपोविधानादिना प्रतिहतोऽसाविति विचिन्तयन् अतिक्रान्तप्रायेषु द्वादशवर्षेषु प्रमादी संवृत्तः, ततोऽसौ लब्धावकाशो विचिन्त्य तं प्रमत्तं संवर्तकवातेन 2 महता बहि:स्थितमपि द्विपदादि प्रक्षिपन्नन्त: पिधाय नि:शेषद्वाराणि प्रदीपयामास सर्वतोदिक्कं पुरी, उत्थितोऽतिबहलतया श्रोत्रविवरं स्फोटयन्निव हा स्वामिन् ! रक्ष रक्ष प्राणभिक्षां प्रयच्छेत्यादिरूपो जनस्य करुण: प्रलापः, अत्रान्तरेऽप्रतिविधेयव्यसनोपनिपातोपस्थानदुःस्थौ जनार्दनसीरिणौ गतौ मातापित्रोरन्तिकं, प्रगुणीकृत्य रथमारोपयामासतुर्देवकीरोहिणीसहितं वसुदेवं, यावन्न चलति स्थानाद्रथस्तावत्तुरङ्गस्थाने स्ययमेव भूत्वाऽऽकृष्य स्वप्राणेनानीत: प्रतोली यावत्, पाणिप्रहारेण पातयित्वा कपाटपुटं यावन्निष्काशयितुं प्रववृताते तावदाकाशस्थेन द्वीपायनसुरेण नात्र युवां मुक्त्वाऽन्यस्य कौलेयकस्यापि मोक्ष इति पूर्वमेव प्रतिपन्नं मयाऽतो गच्छतं युवाम्, अनयो: पुनरत्रैव मृत्युरिति भणित्वा पश्यतोरेवानयोरति-प्रबलशोकावेगविनिर्यदश्रुप्लवप्लवमाननयनयोर्चलयितुमारब्धो रथः, ततो भणितं वसुदेवादिभिः-वत्सौ ! व्रजतं युवाम्, अस्मत्कृते मा विनाशमन्वभूतां भवन्तौ, सर्वथा दुर्वाराऽऽपन्निवारणासमर्थाभ्यां न स्थेयमस्मत्पार्थे भवद्भयां, युवयोर्विद्यमानयोः पुन: संभाव्या यादववंशोन्नतिः, ततो मुशलपाणिना गदित: कृष्णो, यथा-सत्यमेतदादिशन्ति पूज्या:, इत ऊर्ध्वमत्र तिष्ठतारोवयोरेतेषामपि मरणे महदसमाधानमत एतत्कार्यमेव कालोचितं कृत्वा याव आवां, ततो दत्तं वसुदेवादीनामनशनं स्मारितं भगवता नेमिनाथेनादिष्टमणुव्रतादि कारितमर्हदादिपरमेष्ठिपञ्चकनमस्कारोच्चारणं विधापिता सकलसत्त्वक्षामणा क्षणमात्रेण भस्मीभूतो वसुदेवदेकीरोहिणीभि: समं रथो, देवलोकमनुप्राप्ता वसुदेवादयः, तौ त्वनाख्येयदुःखदोदूयमानमानसौ महता कष्टेन गतौ तत: कोशाम्बीकवनं, तत्रावोचनीलाम्बरं हरि:- भ्रात: ! न शक्तोऽरम्यहमितः | पदमपि गन्तुं, बाढं गाढपिपासया शुष्यति मे वदनं, तिमिरवल्लरीभिरग्रतः प्रसंपन्तीभिर्बाध्यते नयनयुगलं, गलितामृतकलानिस्स्यन्दं संपद्यते गलकरन्धं, | वाग्व्यापारासमर्थतया जडतामुपयाति रसना, ततो नातिदृरवर्त्तिवटच्छायायामुपवेश्य हषीकेशं यावज्जलमादायागच्छामि तावदप्रमत्तेन भवता स्थेयमित्यनुशिक्ष्यैनं KI For Personas Private Use Only in E VA www. brary.org Page #239 -------------------------------------------------------------------------- ________________ अनर्थदण्ड दोषे नवपदवत्तिम.देव व. यशो ॥२१६॥ यादवकुमार कथा निक्षेपक एष क्षिप्तो भवतीनां मया रक्षणीयस्तावन्मभ्राता यावदायाम्यहमत्रेत्यालप्य वनदेवता जगाम सलिलार्थ सीरपाणिः, केशवोऽपि मनाक् शीतलच्छायायां व्यवस्थित: शिशिरवनमारुताप्यायितशरीर आच्छाद्यात्मानं पीतवर्णोत्तरीयवस्त्रेण सर्वतो वामजानुन उपरि विधायेतरपादं सिषेवे निद्रासुखं, अत्रान्तरे तत्प्रदेशनिकटवर्त्तिनाऽऽगत्य कुतोऽपि जराकुमारेण कनकपृष्ठहरिण एष तिष्ठति तद् व्यापादयाम्येनमिति बुद्ध्या दूरवर्त्तिनैव क्षिप्त्वाऽतितीक्ष्णशरं विद्धश्चरणतले, ततः कोऽयमज्ञातचर्ययैव मामेवं विश्रब्धसुप्तं जघान ?, न खलु पौरुषाभिमानिन: सुप्तप्रमत्तादिषु प्रहरन्ति, मयाऽपि षष्ट्यधिकत्रिशतसङ्ख्यसंग्रामेषु न कश्चिदज्ञातकुलशीलस्वरूप: पुरुषो विनाशित इत्यादि प्रतिपादयन् मुखमुद्घाट्य यावदीक्षाञ्चक्रे चक्रपाणिस्तावज्जराकुमारस्तदाकर्ण्य सखेदमा: किमेतन्मया व्यधायि ? न भवत्येष स्वर्णपृष्ठसारङ्गः, केवलमेतबुद्धिविप्रलब्धेन तरुनिकरावच्छादितमूर्त्तिना मया मनुष्य एव कश्चिदेष बाणेनाजघ्ने, तद्गच्छामि तावदेतदन्तिकं पश्यामि कोऽयमित्यादि चिन्तयन् समागतो विष्णुसमीपं, जातं परस्परदर्शनं, कथितं जराकुमारेण स्वकुलमात्मनो वनप्रवेशकारणं च, ततो वासुदेवेन प्रसार्य बाहू एह्येह्यालिङ्ग निर्वापय चिरकालभवद्विरहदहनदंदह्यमानमेतन्मदीयमङ्गं स्वसङ्गमजलेन, यद्रक्षानिमित्तं च द्वादश वर्षाणि सकलसंसारसुखविमुखेन स्थितं वनवासदुःखमनुभवता सोऽहं हरिर्विधात्रा संयोजितो भवतः, ततोऽसौ बाष्पभरभार्यमाणलोचन: समागत्य तदन्तिकं पतित्वा पादयोः प्रलपितुमारेभे यावत्तावदूचे चक्रपाणिना-भ्रात: ! मा प्रलापीर्यत:-"अन्यथा स्यान्महामेरुरन्यथा स्याद्दिनोद्गमः । अन्यथा स्यात्रिलोकीयं, नान्यथा जिनभाषितम् ॥१॥" तद्यावदद्यापि बलदेवो नायाति तावत्प्रयाहि पाण्डुमथुराभिमुखं, मा मद्विनाशवीक्षणोत्पन्नकोप: सोऽपि भ्रातृवधमनुष्ठास्यति, गृहाण चेदं मदीयं कौस्तुभरलं, दर्शनीयं प्रत्ययहेतोः पाण्डवानां, कथनीयं च मामकं मिथ्यादुष्कृतमित्यभिधाय संप्रेष्य चैनं स्वयं नमो भगवते यादवकुलावतंसभूताय श्रीमदरिष्ठनेमये नम: सर्वसिद्धेभ्यो नमोऽतीतानागतवर्तमानार्हव्यः, हा न सुन्दरं कृतं पापेन द्वैपायनेन, यदि नाम खलीकृतोऽसौ कुमारैस्तथाऽपि न नि:शेषलोकक्षयकरणेनेशमनार्यचेष्टितमस्योचितं, भविष्यति ममापि कोऽप्यवसरो ज्ञास्याम्येतच्चेष्टितस्य माहात्म्यमित्यादि विचित्रध्यानमापूरयन्नेव क्षणेन प्राप्तः परासुतां, आयातोऽत्रावसरे सलिलपरिपूर्णपद्मिनीपत्रपुटकपाणि: सीरपाणिः, दृष्ट्वा मृतं मोहमुपागतः, लब्धचेतनश्च यथा । स विललाप यथा च प्रणष्टविवेक: षण्मासान् यावत् स्कन्धाधिरोपितमवहदेनं यथा च सिद्धार्थदेवेन प्रतिबोधितो व्रतमादाय ब्रह्मलोककल्पं गत इत्यादि तथा सर्वं सविस्तरं वक्ष्यमाणकुरङ्गकथानकादवगन्तव्यम् ।। इह च ते कुमारा मद्यप्रमादरूपादनर्थदण्डा विनष्टास्तस्मादनर्थदण्डविरतिर्विधयेति द्वारगाथाभावार्थ: ।। सम्प्रति गुणद्वारम् Jain Education international For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ जे पुण अणत्यदंडं न कुणंति कयंपि कहवि निदंति । ते अंगरक्खसट्टो व्व सावया सुहनिही हुँति ॥८८॥ नवपदवृत्तिःमू.देव. ये पुनरनर्थदण्डं निष्कार्यं शस्त्रप्रदानादि ‘न कुर्वन्ति' नो विदधति, ‘कृतमपि' रचितमपि 'कथमपि' अनुपयोगादेः 'निन्दन्ति' जुगुप्सन्ते ते वृ. यशो 'अङ्गरक्षणश्राद्ध इव' शरीररक्षानियुक्तकश्रावक इव 'श्रावका:' (ग्रं. ६५००) श्रमणोपासका: 'सुखनिधयः' सद्वेद्योदयनिधानानि भवन्ति' जायन्त इति | ॥२१७॥ गाथाऽक्षरार्थ: ।। भावार्थ: कथानकगम्यः, तच्चेदम् पृथिवीप्रतिष्ठितनगरे गुरुप्रतापप्रसाधितप्रचुरमण्डलोरिदमनो राजा, तस्य जिनपालचन्द्रपालनामानौ सम्यग्मिथ्यादृष्टौ(ष्टी) अङ्गरक्षकावभूतां, तयोश्च खड्गव्यग्रकरयोः सततमेव राज्ञः शरीरेऽप्रमत्ततया रक्षाविधानमाचरतोरतिक्रान्त: कियानपि काल:, अन्यदा च नरपतिर्विजययात्रार्थ कटकनिवेशं कृत्वा नगराद्वहिर्व्यवस्थितः, तत्र च रात्रिप्रयाणकसञ्जाताकस्मिकसैनिकलोकसंभ्रमे कथञ्चित्तयोर्विस्मृतौ स्वस्वखड्गौ, अर्द्धपथप्रयातयोश्च स्मृतिमार्गमवतीर्णी, ततो जजल्यतुः परस्परं-आवयोस्तत्र विस्मृतौ कृपाणदण्डौ, तत: सम्यग्दृष्टिनोक्तं-भो चन्द्रपाल ! प्रत्यावृत्य पश्याव: पुनस्तत्स्थानमालभेवहि तत्स्थावेव तावसी, चन्द्रपालोऽब्रवीत्-न मे नृपतिप्रसादेन किञ्चिदूनमस्ति, यदि विस्मृतौ विस्मरतु नाम अन्यो भव्यतरो भविष्यति, ततो जिनपालेन चिन्तितंसत्यमेतदसौ ब्रूते, यदन्योऽपि भविष्यसि । नृपतिप्रसादतः खड्गः, किन्त्वसौ वेत्ति नेदृशम् ।।१।। पञ्चेन्द्रियवधप्रौढं, शस्त्रमेतदतोऽमुत: । महाऽनर्थोऽविधित्यक्तादिहामुत्र च संभवी ।।२।। तस्मादज्ञानतिमिरतिरोहितविवेकलोचनो यद्येष निर्ग्रहणतां करोति करोतु नाम, मम त्वनुजिनागमोपदेशसदौषधनिराकृताज्ञानतमस्तते: न युक्ता महानर्थहतोरेतस्योपेक्षा, ततो गतस्तत्स्थानं गवेषित: सर्वत्र पृष्टाश्च तत्प्रदेशवर्त्तिनो जना: न लब्धा काऽपि तच्छुद्धिः, ततो व्युत्सृज्यात्मीयपरिग्रहान्मण्डलाग्रं तत्स्थानासनवर्त्तिजनसमक्षं समागतो भूयोऽपि स्वकीयकटकदेशं, कालान्तरे च विजितप्रतिपक्षेण राज्ञा सह समाजग्मतुस्तौ स्वनगरमगरक्षौ, इतश्च-20 देशान्तरीयैः कैश्चित्प्राप्तौ खड्गौ, परिश्रमन्तश्च ते समाजग्मुस्तदेव नगरं, ददृशुश्च क्वचिद्रहःस्थितं कथञ्चित्प्रमत्तं राजपुत्रं, प्रारब्धो बन्दिग्रहेण ग्रहीतुमसौ | तैः, ततो विज्ञाततद्भावेन नरेन्द्रतनयेनारब्धं तैः सह प्रधनं, अन्योऽन्यप्रहारैश्च नृपसूनुस्ते च प्राप्ता निधनं, मिलितस्तत्र प्रभृतो लोकः, केनचिच्च राजपुरुषेण । ददृशाते तौ जिनपालचन्द्रपालनामाङ्कौ कृपाणौ, प्रच्छन्नीकृत्यार्पितौ नरपतेः, कथिता च पुत्रमरणवार्ता, विलोक्य तत्रामाङ्काविमौ आहूत: प्रथमं जिनपाल: क्षितिपतिना, प्रदर्श्य भणितं-गृहाण स्वकीयं खड्ग, तेनोक्त-न मामकीनोऽयं, राज्ञा कथितं-कथं ?, तेनोक्तं-आत्मपरिग्रहान्मया व्युत्सृष्टत्वात्, ततो ॥२१७॥ KA निवेदित: प्राचीनवृत्तान्त:, तुष्टेन भूभुजा पूजितोऽयं, तत आकारितश्चन्द्रपालः, सोऽप्येवमेवोक्तो, न चासौ सूक्ष्मेक्षिकां कृतवान्, केवलं मदीयमेतदित्युक्त्वा Jain Education international For Persona Private Use Only Page #241 -------------------------------------------------------------------------- ________________ वजनसक्त अधम सुहासुहं कुणइ । परिहारयवापरतिर्न भवेदिति प्रस्तुतगाथाभावाणम्य भवान्तरशरीरादिष्वपि । निर्विचारमेव जग्राह, तत: प्रमादवानिति कृत्वा दण्डितो राज्ञा, च्यावितोऽङ्गरक्षकपदात् । एवं चानर्थदण्डानिवृत्तानां दोषमवगम्य भवान्तरशरीरादिष्वपि नवपद अतिचारा वत्तिम.देव. ममत्वबुद्धिपरिहाराय व्युत्सर्जनोपयोग: कार्यः, अन्यथा तत्परिग्रहदोषानिवृत्तेः तज्जनितकर्मबन्धोपुरतिर्न भवेदिति प्रस्तुतगाथाभावार्थ: ।। सम्प्रत्येतद्यतनोच्यते- Kगा. ९० वृ. यशो कज्जं अहिकिच्च गिही, कामं कम्मं सुहासुहं कुणइ । परिहरियव्वं पावं, निरस्थमियरं च सत्तीए ॥८९॥ ॥२१८॥ 'कार्य' प्रयोजनं धर्मेन्द्रियस्वजनसक्तं 'अधिकृत्य' अङ्गीकृत्य 'गृही' अगारी 'काम' अत्यर्थं 'कर्म' व्यापारं, कीदृशं?-शुभं-चैत्यवन्दनादिकरणकारणस्वभावं सुवर्णरत्नकुडकुमादिविषयव्यापाररूपं वा अशुभं च-चण्डिकायतनविधापनादि मद्यमधुशस्त्ररज:प्रमार्जनककतकाङ्गारादिविक्रयणादि वा शुभाशुभं करोति' विधत्ते'ननु धर्मादिप्रयोजनमगीकृत्य गृहस्थ: शुभाशुभव्यापारं करोतीत्युक्तं, निरर्थक तु का वार्ता ? इत्याशङ्कायामाह- परिहर्त्तव्यं' परित्याज्यं पापं' अधर्महेतुं, मधुमधुकविक्रयाद्यनुष्ठानमिति शेषः, कीदृक्षमित्याह-'निरर्थ' निष्प्रयोजनं, नन्वेवं निष्षयोजनस्य परिहार्यत्वेन सप्रयोजनस्य तु कामं करणीयत्वेनोपदिष्टत्वात्सार्थकस्यारम्भस्य कादाचिक्तोऽपि त्यागो नोचितः, स्यात्, नैवं, सोऽपि यथानिर्वाहं त्याज्य एव, अत एवाह-'इयरं च सत्तीए' त्ति न केवलं निरर्थकं परिहर्त्तव्यम् ‘इतरच्च' सप्रयोजनं 'शक्त्या ' सामर्थ्येन गुरुलाघवालोचनपूर्य, यथा निर्वहतीति हृदयं, परिहार्यमिति सम्बन्ध र इति गाथार्थः ।। अस्यैवातिचारद्वारगाथाऽधुना- कंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च । उवभोगे अइरेगं पंचइयारे परिहरेज्जा ॥१०॥ पञ्चातिचारान् परिहरेदिति तुर्यपादे क्रियाकारकसम्बन्धः, कान् पञ्चेत्याह-'कन्दर्प' कन्दर्प:-कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्पो । मोहोद्दीपकं नर्मेति भाव: तमेकं परिहरेत, एवं शेषपदेष्वपि क्रियायोग: कार्य:, अत्र च सामाचारी-श्रावकस्याट्टहासो न कल्पते कर्तुं, यदि नाम हसति तदेषदेवेति ?, तथा कुकुच:-कुत्सितसङ्कोचनादिक्रियायुक्तस्तस्य भावः कौकुच्यम्-अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका चेष्टा, भाण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन स्थातुमिति, एतौ च कन्दर्पकौकुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वादनयोः, चरमञ्चोपभोगातिरेको वक्ष्यमाणोऽस्यैवातिचारो, विषयात्मकत्वादिति । तथा मुखमस्यास्तीति मुखरस्तद्भाव: कर्म वा मौखर्य-धायप्रायमसत्यासम्बद्धप्रलापित्वं, अयं च पापोपदेशव्रतातिचारः, मौखर्ये सति पापोपदेशसंभवात्, ॥२१८॥ K तथाऽधिक्रियते-नियुज्यते नरकादिष्वनेनात्मेत्यधिकरणं-वास्युदूखलशिलापुत्रकगोधमयन्त्रकादिसंयुतम्-अक्रियाकरणसमर्थ तच्च तदधिकरणं च संयुताधिकरणं E labong For Personal Private Use Only brary.org Page #242 -------------------------------------------------------------------------- ________________ 'च: समुच्चये, अत्र च सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धार्याणि, अयं च हिंस्रप्रदानव्रतस्यातिचारः, तथा 'उपभोगे' सकृद्धोग्ये नवपदवृत्ति:मू.देव. पुष्पताम्बूलादिरूपे अस्य चोपलक्षणत्वात्परिभोगे च-पुन: पुनर्नोग्ये वस्त्रवेश्मादिके, यद्वोपभुज्यत इत्युपभोग इति व्युत्पत्त्या सामान्येनैव यदुपभोग्य वस्तु वृ. यशो तदुपभोगशब्देन विवक्षितं तस्मिन् ‘अतिरेक' आधिक्यं, इहापि सामाचारी-उपभोगातिरिक्तानि यदि तैलामलकानि बहूनि गृह्णाति तदा तल्लोल्येन बहवः KA ॥२१९॥ स्नातुं तडागादौ व्रजन्ति, तत: पूतरकाप्कायादिवधोऽधिक: स्याद्, एवं ताम्बुलादिष्वपि विभाषा, न चैवं कल्पते, तत: को विधिरुपभोगे?, तत्र स्नाने KXX तावद्वह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, | तथा येषु पुष्पादिषु कुन्थ्वादय: सन्ति तानि परिहरति, एते च कन्दर्पादय: पञ्चातिचारा: पापोपदेशहिंस्रप्रदानप्रमादाचरितव्रतेषु दर्शिताः, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्यानवृत्तिरेवातिचार एतदनुसारेणानुक्तोऽपि द्रष्टव्यो, न चायमेव, किन्तु कन्दर्पादयोऽप्यनाभोगादिनैवातिचाराः, आकुट्ट्या तु भङ्गा एवामी, तथा च वक्ष्यति 'कंदप्पा' इत्यादि, इमान् पञ्चातिचारान् गाथोक्तसङ्ख्याऽपेक्षया न तु सर्वथा सङ्ख्यानियमोऽयं, 'परिहरेत्' परिवर्जयेदिति गाथार्थः ।। भङ्गद्रे कंदप्पाइ उवेच्चा कुव्वंतो अइकिलिट्ठपरिणामो। पावस्सुदएण गिही भंजइ एवं अविण्णाणो ॥९॥ ‘कन्दर्पादि' पूर्ववर्णितातिचारपञ्चकं 'उपेत्य' आकुट्ट्या 'कुर्वन्' विदधानः, कीदृक्ष: सन्नित्याह-अतिक्लिष्ट:- अतिबाधित: शुभभावं प्रतीत्य 2 परिणाम:- अध्यवसायो यस्यासौ अतिक्लिष्टपरिणाम:, व्रतनिरपेक्षाध्यवसाय इति भावः, केनेदृश इत्याह-‘पापस्य' रजस: 'उदयेन' विपाकेन 'गृही' गृहस्थ: 'भनक्ति' विनाशयति, निर्मूलकाषं कषतीति भावः, ‘एतत्' अनर्थदण्डविरतिव्रतं 'अविज्ञान:' विशिष्टविवेकरहित इति गाथार्थः ।। भावनायां त्वस्येयं गाथा चिंतंति करिति सयंति जति जति किंपि जयणाए । तम्मुवउत्ता सम्मं, जे ते साहू नमसामि ॥९२।। "चिन्तयन्ति' ध्यायन्ति 'कुर्वन्ति' विदधति 'शेरते' स्वपन्ति 'यान्ति' गच्छति 'जल्पन्ति' भाषन्ते 'किमपि' किञ्चिदेव धर्मपुष्टिकारकं, न तु सर्वमेव आदि पापजनकमपि, 'यतनया' गुरुलाघवालोचनरूपया, एतद्ग्रहणेन चैतदाह-सर्वाऽपि क्रिया यतनया क्रियमाणा न पापबन्धाय, यदुक्तम्- k"जयं चरे जयं चिट्ठे, जयमासे जयं सए। जयं भुजंतो भासंतो, पावं कम्मं न बंधई॥१॥" कीदृशा: सन्त: ? इत्याह-तस्मिन्-चिन्तनादौ २१९॥ Jain Educa t ional For Personal & Private Use Only wwwxbrary.org Page #243 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. व. यशो ॥ २२० ॥ उपयुक्ताः दत्तावधानाः तदुपयुक्ताः, 'सम्यक्' अवैपरीत्येन ये तान् 'साधून्' श्रमणान् 'नमस्यामि' नमस्करोमि । अयमत्र समुदायार्थ:- ये सम्यक्चन्तनाद्युपयुक्ता यतनया चिन्तनादिकमपि कुर्वन्ति तान् साधून् नमस्यामि, तंत्र चिन्तनोपयोग उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतः स्वयं कर्मणः कर्त्ता तत्फलोपभोगी च जीवो मया चिन्तनीयः, अजीवादिर्वा तल्लक्षणाद्युपेतो, अयं चाप्रवृत्तचिन्तस्योपयोगः, प्रवृत्तचिन्तस्य त्वेवं- किमहं शुभं चिन्तयाम्यशुभं वा ?, तत्र यदाऽनाभोगादिनाऽशुभं चिन्तयति तदा मिथ्यादुष्कृतदानपूर्वमनुतापगर्भमशुभं परित्यज्य शुभमेव पुनश्चिन्तयेत्, शुभचिन्तायामप्यपरापरपदार्थेषु गच्छच्चितं निवार्यम्, एकस्मिन्नेव वस्तुनि सूक्ष्मसूक्ष्मतरोपयोगेन धार्यामिति, करणोपयोगोऽपि एतत् चैत्यवन्दनाप्रतिक्रमणादि निरवद्यानुष्ठानं शास्त्रोक्तविधिना मया कार्यं, न पुनः सावद्यव्यापाररूपम्, अयमप्रवृत्तव्यापारस्योपयोगः, प्रवृत्तव्यापारस्य त्वहं न किञ्चित्सावद्यमाचरामि, अनुपयोगादिना सावद्याचरणेऽपि मिथ्यादुष्कृतदानपूर्वमनुतापगर्भं तत्त्यक्त्वा निरवद्यमेवानुष्ठातव्यं, तत्रापि तदुपरतये शक्तौ सत्यामभिग्रहसारं कायोत्सर्गादि विधेयमिति, शयनोपयोगस्त्वनागतो गुरुसकाशे मुखवस्त्रिकाप्रत्युपेक्षणपूर्वकं संस्तारकमनुज्ञाप्य बाहूपधानेन वामपार्श्वशायिना मया शयनीयं शयनप्रवृत्तौ तु न निसृष्टं शेते, सङ्कोचितपाणिपादस्तु सितुं न शक्नोति तदा कुक्कुटीन्यायेन पादप्रसारणादि करोति, प्रत्युपेक्ष्य प्रमृज्य च स्थाने मुञ्चति, अविधिशयनादौ तु मिथ्यादुष्कृतादि पूर्ववदिति, यानोपयोगस्तु युगमात्रन्यस्तदृष्टिनाऽव्याक्षिप्तचित्तेन दृष्टिपूतपदन्यासं त्रसाद्यसंसक्तमार्गेणोत्पन्ने गुर्वादिकार्ये मया गन्तव्यं, प्रवृत्तगमनोपयोगस्तु यथाचिन्तितनिष्पादनमेवोपयुक्ततया, अनाभोगादिनाऽन्यथाकरणे मिथ्यादुष्कृतादि पूर्ववदेतत्, अतिप्रसङ्गनिवारणाय च तनूत्सर्गाभिग्रहोत्रापीति, जल्पनोपयोगः पुनः षोडशवचनविधिज्ञेनात्मपरहितमकर्कशमनवद्यं मया भाषणीयं तदपि कार्यापतितमेव, न निष्प्रयोजनम्, अन्यथात्वे तु पूर्ववद्, अतिप्रसङ्गनिवारणार्थ तु शुभाध्यवसायस्य मौनाभिग्रहग्रहणमिति गाथार्थ: ।। गतं भावनाद्वारम् एतद्भणनाच्च नवभिरपि द्वारैर्व्याख्यातमनर्थदण्डविरतिव्रतम्, अस्य व्याख्यायां च समाप्तानि त्रीण्यपि गुणव्रतानि, अधुना शिक्षाव्रतानां शिक्षापदाख्यद्वितीयनामवतामवसरः तानि च सामयिकादीनि चत्वारि, तान्यपि च यादृशादिनवद्वारैरेव प्रत्येकं वाच्यानि, अतः प्रथमं सामायिकव्रतं प्रथमद्वारेणाह सावज्जजोगवज्जण निरवज्जस्सेह सेवणं जं च । सव्वेसु य भूएसुं समायाभावो य सामइयं ॥ ९३ ॥ सहावद्येन गर्ह्येण वर्त्तन्ते सावद्या: ते च ते योगाश्च व्यापाराः सावद्ययोगास्तेषां वर्जनं-त्यागः अनुस्वारलोपश्चात्र प्राकृतशैल्या, निरवद्यस्य ‘निष्पापव्यापारस्य पठनादेः 'इह' अस्मिन् शासने लोके वा 'सेवनं' अभ्यसनं यच्च तथा 'सर्वेषु' समस्तेषु 'च: ' पूरणे 'भूतेषु' प्राणिषु शत्रुमित्रादिरूपेषु Jain Education ternational For Personal & Private Use Only स्वरूपद्वारं गा. ९३ ॥२२०॥ Melibrary.org Page #244 -------------------------------------------------------------------------- ________________ नवपद वृत्तिः मू.देव. वृ. यशो ॥२२॥ 'समाताभावश्च' तुल्यतापरिणामश्च य: तत् 'सामायिक मिति सम्बन्धः, समो-रागद्वेषवियुक्तस्तस्याऽऽयो-लाभो ज्ञानदर्शनचारित्रवः समाय: स एव । सामायिक, स्वार्थ इकण, चकारो भूतव्यतिरिक्तानुक्तमणिलेष्टुकनकादिपदार्थसमुच्चयार्थः, तत: सर्वेषु भूतेषु मण्यादिषु च समताभाव: सामायिकमिति गाथार्थ: ।। भेदद्वारमिदानीम् सम्मत्तसुयं तह देसविरइ तिविहं गिहीण सामइयं । इत्तरियमावकहियं अहवा दुविहं तयं नेयं ॥९४॥ सम्यक्त्वं च-तत्त्वार्थश्रद्धानरूपं श्रुतं च श्रुतज्ञानं सम्यक्त्वश्रुतं, समाहारत्वादेकत्वनपुंसकत्वे, तथाशब्द: समुच्चये, न केवलं सम्यक्त्वश्रुतं, & तथा देशविरतिः, प्राकृतत्वाल्लुप्तविभक्तिको निर्देश:, विरमणं विरति: देशस्य देशेन वा विरतिर्देशविरति:-स्थूलप्राणातिपातादिविरतिलक्षणा, एतत्, 'विविधं त्रिप्रकारं 'गृहिणां' वेश्मवतां 'सामायिक' प्राग्निरूपितशब्दार्थ, अयमत्र भावार्थ:- श्रावकाणां त्रिविधं सामायिक, तद्यथा-सम्यक्त्वसामायिक श्रुतसामायिकं देशविरतिसामायिकं च, यद्यपि च सर्वविरतिसामायिकमपि चतुर्थमस्ति तथाऽपि गृहिणां तस्यासम्भवात्रिविधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता?, ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभावनायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यद्वा रागद्वेषविच्युतस्य यो लाभ: स सामायिक, स च ४ सम्यक्त्वश्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-“तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रत: स्थातुम् ? ॥शा' इति, व्यवहारतस्तु सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय' मित्याधुत्तरार्द्ध, अब च 'अथवा' प्रकारान्तरसूचनार्थः, तच्चेदं'द्विविध' द्विप्रकारं 'तत्' सामायिकं 'ज्ञेयं' ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च, तत्रेत्वरं-परिमितकालिकं यावत् साधून नियमं वा पर्युपासे । इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्त: सामायिकं करोति, प्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन | | भाव्यमित्यादिरूपमिति गाथार्थः ।। साम्प्रतं च यथा जायत इदं तथा कथ्यते ॥२२॥ कम्मक्खओवसमेण कयसामइओ जइव्व सो सम्मं । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥१५॥ Jain Education international For Persona Private Use Only Page #245 -------------------------------------------------------------------------- ________________ नवपद द्वारं वृत्ति:मू.देव. वृ. यशो ॥२२॥ ___ कर्मणो-देशचारित्रावरणीयद्वितीयकषायलक्षणस्य क्षयोपशम: कर्मक्षयोपशमस्तेन कर्मक्षयोपशमेन ‘कृतसामायिकः' विहितसमभावरूपाद्यशिक्षाव्रतो उत्पत्ति 'यतिरिव' साधुरिव, यतो भवतीति शेषः, अत: 'स:' श्रावक: 'सम्यक्' अवैपरीत्येन 'इय' एवं लाभस्य दर्शनं तेन लाभदर्शनेन 'पुन: पुनः' भूयो भूयः 'करोति' विदधाति सामायिक, एतदुक्तं भवति-यो हि गृही कर्मक्षयोपशमेन कृतसामायिक: साधुरिव भवति तस्यैवंविधफलदर्शनेन भूयो भूय: गा. ९५ सामायिककरणेच्छा संपद्यते, तया च सामायिकं जायत इति, यदुक्तं-“सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं विधिगाथा वहुसो सामाइयं कुज्जा ॥१॥' अत्र च यतिरिवेति शब्देन श्रावकस्य सामायिकवतोऽपि साक्षाद् यतित्वं निषिद्धं, तस्यानुमतेरनिवाररितत्वाद् अनियतकालत्वाच्च, यतेस्तु त्रिविधं त्रिविधेन निवृत्तत्वाद्यावज्जीविकत्वाच्चेति गाथार्थ: ।। एतच्च सामायिकं यो यत्र यथा करोति तथाऽन्यकर्तृकगाथाव्याख्यानेन समयसामाचार्या च सोपयोगत्वात्प्रदर्श्यते, तत्र गाथा चेइहरसाहुगिहमाइएसु सामाइयं समो कुज्जा । पणिवायाणंतर साहु वंदिउं कुणइ सामइयं ॥१॥ चैत्यगृहसाधुगृहादिकेषु मकारस्यालाक्षणिकत्वात् सामायिकं समः कुर्यात् प्रणिपातानन्तरं साधून् वन्दित्वा करोति सामायिकमित्यक्षरार्थः, पदार्थस्त्वयं-चैत्यानि-अर्हत्प्रतिमाः प्रशस्तभावचित्तहेतुत्वात् चित्तमेव चैत्यमिति व्युत्पत्या कथ्यन्ते तेषां गृहं चैत्यगृहं-जिनायतनं, साधयति-निष्पादयति मोक्षलक्षणं पदार्थमिति साधु:-यति:, गृह्यतेऽनेन संसारनिबन्धनकर्मणा जीव आत्मीयभावगृहीतेनेति गृह-वेश्म, चैत्यगृहं च साधुश्च गृहं च चैत्यगृहसाधुगृहाणि XA तान्यादिर्येषां पौषधशालादीनां तानि तथा तेषु 'सामायिक' प्राग्निरूपितशब्दार्थ 'सम:' रागद्वेषयोर्मध्यस्थ: अविकृतो वा 'कुर्यात्' विदध्यादिति यो यत्रेति कथितं, यथा करोतीत्येतदुच्यते-प्रणिपात:-प्रणिपातदण्डको 'नमोत्थु ण' मित्यादिस्तस्मादनन्तरं 'साधून वन्दित्वा' यतीनभिवाद्य करोति सामायिकं, क्वचिच्च ‘पणिवायाणंतरसाहुवंदणं'ति पाठः, तत्र प्रणिपातानन्तरं साधुवन्दनं यत्र सामायिककरणे तत्तथेति क्रियाविशेषणं दृश्यम् । अयं च विधि: श्रीवसुदेवसूरिभिर्व्याख्यातः, परं न प्राय: सामाचार्येवं दृश्यत इति, तदनुसारेणैवं व्याख्या-प्रणिपतन: प्रणिपातः सामान्येन प्रणाममात्रं, स च । साध्ववग्रहसूचनादत्र साधूनामेव द्रष्टव्यः, तस्मादनन्तरं साधुवन्दनं कृत्वा सामायिकं करोति, यद्वा प्रणिपातानन्तरमित्यनेनार्हच्चैत्यासन्नविधिरभिहितः,8 साधून वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्रार्हच्चैत्यानि तव तद्वन्दनापूर्व सामायिकं ग्राह्य, चैत्यवन्दना तु प्रणिपातदण्डकपूर्विकेति, अनेन च ॥२२२॥ चैत्यसाधुसमीपलक्षणस्थानद्वयानुसारेण शेषाण्यपि गृहादिस्थानानि सूचितानि, प्राग्व्याख्यापक्षे तु साधुसमीपमेव मुख्यत उक्तं, केवलमनेनैव 2 For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ नवपद तुलादण्डमध्यग्रहणन्यायेनाद्यन्तग्रहणमपि बोध्यमित्यन्दीयगाथार्थः ।। वृत्तिःमू.देव. आवश्यकचूायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य ?, तत्रोच्यते-श्रावको द्विविध:- अनृद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे वृ. यशो साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति (तिष्ठति) च निर्व्यापारस्तत्र करोति, चर्तुषु तु स्थानेषु नियमेन करोति-चैत्यगृहे साधुमूले ॥२२३॥ पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किञ्चिन्न धारयति मा तत आकर्षापकर्षों भूतां यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाक्षीदितिबुद्ध्या यदिवा गच्छन्न किमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च | त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिकं पुन: करोति-'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी' त्यादि सूत्रमुच्चार्य, तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं, न चावश्यकं श्रावकस्य न संभवतीति वाच्यं, "समणेण सावएण य अवस्स कायव्वं हवइ जम्हा'' इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखवस्त्रिकाप्रत्युपेक्षणपूर्व । च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महद्ध्यैवैति येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्यम्, अधिकरणभयेन हस्त्यश्वाद्यनानयनप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्ट्रय यथासंभवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्वं 'करेमि भंते ! सामाइयं| सावज्जं जोगं पच्चक्खामि दुविहंतिविहेणं जाव नियमं पज्जुवासामीत्याधुच्चार्येर्यापथिकादि प्रतिक्रम्य यथारात्निकतया सर्वसाधूंश्चाभिवन्द्य प्रच्छनादि करोति, सामायिकं च कुर्वाण एष मुकुटमपनयति कुण्डलयुगलनाममुद्रे च पुष्पताम्बूलप्रावरणादि च व्युत्सृजति, किञ्च-यद्येष श्रावक एव तदाऽस्यागमनवेलायां न कश्चिदुत्तिष्ठति, अथ यथाभद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवत्वितिबुद्ध्याऽचार्याणां पूर्वरचितमासनं धियते, अस्य च, आचार्यास्तूस्थिता Kएवेतस्ततश्चक्रमणं कुर्वाणा आसते तावद्यावदेष आयाति, तत: सममेवोपविशन्ति, अन्यथा तूत्थानानुत्थानदोषा विभाष्याः, एतच्च प्रासङ्गिकमुक्तं, ॥२२३॥ JainEducari mational For Personal Private Use Only Jobrary.org Page #247 -------------------------------------------------------------------------- ________________ प्रकृतं तु सामायिकस्थेन विकथादि न कार्य, स्वाध्यायादिपरेणासितव्यं, यदुक्तं-“विगहाइएहिं रहिओ, सज्झायपरो तया जईतुल्लो। इच्छियकालं । दोषद्वारं नवपदवृत्तिःमू.देव. चिट्ठ पारेउं कुणइ वावारे ॥१॥" त्ति, न चेप्सितकालं तिष्ठेदित्युक्तरेव तदैव गृहीतं तदैव मुक्तं सामायिके कार्यम्, अनवस्थितकरणताप्रसङ्गात्। गा. ९६ वृ. यशो K किं तर्हि ?, जघन्यतोऽपि घटिकाद्वयं सामायिके स्थेयमिति वृद्धोपदेशः, इह च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवं भूतभेदाः सप्त मूलनया:, ॥२२४|| तेषु च को नय: किं सामायिकमिच्छतीत्येतदपि किञ्चिदुच्यते, तत्र नैगमस्तावद्यदैव सामायिकं गुरुणोद्दिष्टं यथा सामायिकसूत्रं पठ तदैव सामायिक KO मन्यते, सङ्ग्रहव्यवहारौ तु सामायिका) गुर्वन्तिकोपविष्टस्यैव सामायिकमभ्युपगच्छतः, ऋजुसूत्रमतं तु य: सामायिकाभ्युपगमसूचिका सामायिकगाथा KI | पठति चैत्यवन्दनं वा तदर्थं करोति तस्यैव सामायिकमभ्युपगच्छति, आसन्नासाधारणकारणत्वात्, शब्दादयः पुन: सामायिकोपयुक्तं समभावव्यवस्थितं शब्दक्रियारहितमपि सामायिकं स्वीकुन्ति, तत्परिणामानन्यत्वात्, इति नयवादाश्चित्रा: क्वचिद्विरुद्धा इवाथ न विरुद्धा: । लौकिकविषयातीतास्तत्त्वज्ञानार्थमधिगम्या: अ॥१॥ न चैतेभ्यस्तत्त्वज्ञानं न संभवति परस्परविरुद्धार्थप्रतिपादकत्वादिति वाच्यं, तथाभूतानामपि परस्परनिश्रया सम्यगरूपत्वात्, तथाचोक्तम्-'"एवं सव्वेऽवि नया मिच्छट्ठिी सपक्खपडिबद्धा । अण्णोऽण्णनिस्सिया पुण लहंति सम्मत्तसब्भावं ॥१॥" अत एव च सर्वनयसमूहमयं जिनमतमभिधीयते, यथोक्तम्-"सोउं सद्दहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्धं समत्यनयसम्मयं जं तु ॥१॥" उक्तं यथा जायते सामायिकम्, अधुना जातमप्येतद् यदि न पाल्यते तदा दोष: ? इत्याह सामाइयं तु पडिवज्जिऊण भंजंति कम्मदोसेण । ते कंडरीयसरिसा भमंति संसारकंतारे ॥९६॥ _ 'सामायिकं' उक्तशब्दार्थ 'तुः पुनरर्थे तस्य चाग्रे योजना प्रतिपद्य' अङ्गीकृत्य ‘भञ्जन्ति' विनाशयन्ति पुन: 'कर्मदोषेण' चारित्रावरणीयादृष्टापराधेन । 'ते' सामायिकप्रतिपत्तारः, प्रस्तुतश्रावकाः किमित्याह-'कण्डरीकसदृशाः' कण्डरीकाभिधानराजपुत्रतुल्या: 'भ्रमन्ति' पर्यटन्ति संसरन्त्यस्मिन् प्राणिन इति संसारो-नारकतिर्यड्नरामरगतिलक्षणः स एव चतुरशीतियोनिलक्षगहनत्वाज्जरामरणादिभयाकुलत्वाच्च कान्तारम्-अटवीं संसारकान्तारं तस्मिन् । नन्वत्र देशविरतश्रावका: प्रस्तुताः कण्डरीकस्तु प्रतिपन्नसर्वविरति: अतः कथं सोऽत्र दृष्टान्ततया सङ्गच्छते ?, सत्यं, सर्वविरतेरपि सामायिकभेदत्वेन तच्छब्दवाच्यत्वादित्यदोष इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम् 18॥२२४॥ अस्ति समस्तशस्तवस्तुस्तोमनामासङ्ख्येयद्वीपसागरमध्यवर्ती हिमवदादिषट्संख्याविख्यातवर्षधरगिरिवरविरचितभरतादिसप्तक्षेत्रीविशेषो JainEducXTemational For Person Private Use Only famelibrary.org Page #248 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव.KI वृ. यशो ॥२२५॥ x & & & गङ्गासिन्धुप्रमुखचतुर्दशमहानदीप्रतिबद्धानेकसहस्रसङ्ख्यतटिनीसमूहरमणीयो जम्बूद्वीपनामा द्वीपः, तत्र योजनलक्षत्रमाणेन किरणनिकरप्रहतान्धकारपञ्चप्रकारसाररत्नोन्मिश्रजात्यजांबूनदमयेन भद्रशालवनोपशोभमानभूमिकेन नन्दनसौमनसाभिधानोद्यानद्वयालङकृतमेखलायुगलेन पण्डकवनखण्डमण्डितशिखरेण | महामेरुणाऽधिष्ठितमध्यं मेरुदक्षिणोत्तरपार्श्वविराजमाननिषधनीलवन्तपर्वताऽऽलग्नसमुत्थितचतुर्वक्षस्कारशिखरिसमुद्दीपितदेवकुरूत्तरकुरुक्षेत्रविभागं सीतासीतोदाभिधानमहानदीद्वितयोभयतटनिविष्टद्वात्रिंशद्विजयविभूषितं महाविदेहाभिधानं क्षेत्रं, तस्मिन् पुष्कलावतीविजये पुण्डरीकिणी नगरीविपणिपयविकीर्णस्वर्णरत्नप्रवालक्रमुकमलयजादिद्रव्यजातीविलोक्य । भवति मनसि नूनं पान्थसार्थस्य यस्यां, ननु भुवि नगरीयं सर्वलक्ष्मीनिवास: ।।१।। तस्यां च-स्वकुलगगनभानुर्भीतिवल्लीकृशानुनयविनयपटिष्ट: शिष्टचेष्टागरिष्ठः। अरिकरिवरकुम्भोद्भेदलीलायितेन, प्रकटितनिजनामा पुण्डरीको नृपोऽभूत् २।। तस्य च कण्डरीको नामा लघुभ्राता युवराजः, तयोश्च स्वपुण्योदयानुरूपसंपद्यमानानवद्यसांसारिकसुखानुभवयो: नित्याऽनुपालयतोर्महीमतिचक्राम प्रभूतः कालः, अन्यदा च समाजगाम ग्रामनगरादिषु विहारक्रमेण बंभ्रम्यमाण: सुस्थिताचार्यस्तनगरी, समवसृतो बहिरुद्याने, विदिततदागमनवृत्तान्त: समं पुण्डरीकनरपतिना वन्दनादिनिमित्तं समाययौ नगरीलोकस्तत्समीपं, विधिवद्वन्दनापुरस्सरं च सूरिदत्तधर्मलाभाशीर्वादमुदितमानस: समुपविवेश यथास्थानं, सूरिणा प्रारब्धा धर्मदेशना, यथा-अनाद्यनन्तसंसारे, मिथ्यात्वादिवशीकृता: । प्राणिन: कर्म बध्नन्ति, ज्ञानावरणादिभेदवत् ।।१।। नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दु:खसनातं, छेदनाद्यमनेकधा ।।२।। तथाहि नारका दृष्ट्वा, घटिकालयवर्त्तिन: । उत्पत्तिसमये रौद्रैः, परमाधार्मिकासुरैः ।।३।।। आकृष्यन्तेऽतिनिस्त्रिंशमारटन्त: कटुस्वरम् । विपाट्यन्ते ततस्तीक्ष्णकरपत्रैः कपाटवत् ।।४।। शक्त्यादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते दारुवत्तथा ।।५।। भिन्नारिछन्ना हता एवं, पुन: संघटिताङ्गका: । दुरिदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ।।६।। नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्तत: । वज्रयकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ।।७।। तप्तवपु च पाय्यन्ते, संदंशविधृतानना: । दृढं भ्राष्ट्रे तु भुज्य(भृज्ज्य)न्ते, भक्ष्यन्ते निजमामिषम् ।।८।। तार्यन्ते च वसापूयरुधिरक्लेदकरमलाम् । वायध्वमिति जल्पन्तो, घोरां वैतरणी नदीम् ।।९।। असिपत्रवनं याताः, कथञ्चित्ते ततश्च्युताः । तत्रापि पतितैः पश्छिद्यन्ते शस्त्रसन्निभैः ॥१०॥ एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ।।११।। अन्योन्यसंमुखाकारोपर्यधोभाववर्जिन: । पृथिव्यां बत सप्तम्यां, विद्यन्ते वज्रकण्डका: ।।१२।। तन्मध्ये नारका जाताः, निर्गन्तुं नk॥२२५ च पारिताः । उत्पतन्त: पतन्तश्च, तुद्यन्ते मरणावधि ।।१३।। अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च && & & 28080 For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२२६॥ नरकोत्पत्तौ प्राणिनां किं मिथ्यात्वादय एव सामान्यप्रत्यया उतान्येऽपि विशेषप्रत्ययाः सन्ति ?, सूरिणोक्तं सन्ति विशेषप्रत्यया अपि तथा चागमः‘“महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा नरयाउयं कम्मं निव्वत्तंति" तत एतदाकर्ण्य भूपतिः सत्रासं हा गतोऽस्मि तर्हि नरकं महारम्भतादिविशेषप्रत्ययानां राज्यनिबन्धनानां मयि सद्भावादिति विचिन्त्य प्रणामपूर्वं पुनरब्रवीन्मुनिं स्वामिन् ! अस्ति कश्चिदस्मादृशां नरकनिवारणोपायः ?, सूरिणाऽभिहितम्-अस्ति भागवती दीक्षा, राज्ञोचे-कीदृशी सा ?, ततः सुस्थिताचार्येण सविस्तरमष्टादशशीलाङ्गसहस्रपरिपालनस्वभावऽक्षेपमोक्षनगरप्रापिका प्ररूपिताऽर्हतां दीक्षा, हृष्टेन नरपतिनाऽभिदधे यद्येवं निवेश्य लघुभ्रातरं कण्डरीकं राज्ये गृह्णामि भवत्पादमूलेऽहमिमां, ततोऽतिहृष्टचेता उत्थाय भूयोऽभिवन्द्य भावसारं गुरून् गतो निजवेश्म, तत्राहूतः प्रस्तावे क्वचित् कण्डरीको, भणितश्च वत्स ! परिगृहाणामुं राज्यविस्तरम्, अहं तु त्वदनुमत्याऽङ्गीकरोमि महापुरुषनिषेवितमुत्तमं धर्मं, कण्डरीक आख्यद्-भ्रातः ! किमप्रस्ताव एव त्यज्यते राज्यं ?, पुण्डरीकेणोक्तं दुर्गतिहेतुत्वदोषतो, महारम्भतादिभिर्नरक इति व्याख्यातं सूरिभिः, ततो लघुभ्रात्राऽभिहितं-आर्य ! यदीदृशमिदं राज्यं तत्किं मह्यं प्रदीयते । तवाहमपि नानिष्टो, यतोऽभूवं कदाचन ॥१॥ राजोवाच-त्वमपरिकर्मितदेहः शक्नोषि न दुष्करं तपः कर्तुं । तेनानुपाल्य राज्यं पश्चिमवयसि व्रतं कुर्याः ॥ २॥ ततः कण्डरीकः -किमत्र परिकर्मणयायावत्साहसमालम्ब्य तात ! कार्ये प्रवर्त्यते । धीरैर्न दुष्करं तावत्किञ्चिदत्र विभाव्यते ||१|| यदुक्तम् सङ्कचति महीमण्डलमब्धिः शुष्यति लघुभवति मेरुः । साहसवशेन पुंसामनुकूलं भवति दैवमपि ॥ २॥ न चाहमप्यन्येन पित्रा जातः, तदवश्यं मया प्रव्रज्यैव ग्राह्येति प्रतिपादयन्निषिध्यमानोऽपि पुण्डरीकेण गत्वा सूरिसमीपं स्वीचकार व्रतं, पुण्डरीकस्तु ततः प्रभृति स्थितो विशेषेण श्रावकधर्मपरायणः सततमेव सर्वविरतिविषयां मनोरथमालामनुचिन्तयन् राज्य एव, कण्डरीकस्तु गृहीतद्विविधशिक्षः सुस्थिताचार्यैः समं विहरन् ग्रामारामनगराकरमण्डितां वसुमतीं निनाय कियन्तमपि कालं, अन्यदा तु तथाविधभवितव्यतावशेन गृहीतोऽसौ रौद्रव्याधिना कारितः स्वसामग्र्यनुरूप्यमौषधादि सूरिभिः, न जातो विशेष:, ततः समागतारतरयामेव पुण्डरीकिण्यामाचार्याः, आवासिताः प्राशुकोद्यानभूमौ विज्ञायागमनमाचार्याणां समाययौ राजा वन्दनानिमित्तम्, अभिवन्द्य परमभक्त्या सूरीन् पप्रच्छासौ-भगवन् ! क्वास्ते कण्डरीकमुनिः ?, सूरिणा निर्दिष्टं विद्यतेऽस्मिन्नेव पुरोऽवलोक्यमाने शून्योद्यानपालवेश्मनि राज्ञोक्तं किमिति युष्मत्पार्श्व एव नोपविष्टः ?, सूरिणाऽभ्यधायिकिञ्चिद्रोगवशग एष न शक्नोति महतीं वेलामुपविष्ट आसितुं, ततो राजा स्वयमेव गतस्तत्पार्श्व, वन्दित्वा पृष्टः शरीरवार्त्ता, कथिता तेन, तत आदिष्टा भूपतिना भिषग्वराः यथा प्रगुणीक्रियतामयं साधुः, औषधादिना येन प्रयोजनं तदस्माकं ज्ञाप्यं येन संपादयामः, तैरपि यथाऽऽदिशति देवस्तथा क्रियत इति Jain Educaternational For Personal & Private Use Only दोषे कण्डरीक ज्ञात ६॥२२६॥ elibrary.org Page #250 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो 1122011 Jain Educat प्रतिपाद्य प्रारब्धाः साधोः क्रियाः, येन दुग्धशर्करादिना प्रयोजनं तत्सर्वं संपाद्यते राजाऽऽदेशेन नियुक्तकपुरुषैः, मासकल्पपूर्तौ च सूरिणा तत्समीपे परिचारकसाधून् धृत्वा चक्रेऽन्यत्र विहारः, तस्य च क्रमेण निवृत्तप्रायो जातो व्याधिः, सूरिश्च कदाचित्प्रत्याववृते तत्रैव ददर्श कण्डरीकं नीरोगतनुं, ततः स्थित्वा कानिचिद्दिनान्यादिदेशामुं, यथा-भोः कण्डरीक ! बहूनि दिनानि स्थितोऽस्यत्र त्वं, न चैकत्र साधूनां प्रभूतकालमवस्थानमुचितं, सिद्धान्तनिषिद्धत्वात्, तथा चोक्तम् - "पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहण कज्जे इइ दोसऽविहारपक्खमि ॥१॥ वयमपि च विजिहीर्षवोऽन्यत्र, तदिदानीं मुत्कलय्य राजानमस्माभिरेव सममागम्यतां, कण्डरीकोऽपि वातरोगानुरूपोपचारेणोपचर्यमाणः सुस्निग्धमुग्धपेशलाहारैस्तल्लोलुपत्वाज्जातरसगार्द्धार्ह्यपरिणामः तत्स्थानं परित्यक्तुमपारयन्नुवाच भगवन् ! न नः शरीरमिच्छाकारेण तथाविधपाटवमद्यापि भजते, तेन कियन्त्यपि दिनान्यत्रैव स्थातुमिच्छामः, सूरिणा निरदेशि-तिष्ठाप्रतिबद्धचित्ततया, तेनोदितं - इच्छाम्यनुशिष्टिं, ततः स्थितोऽसौ तत्रैव, सूरयश्च विहृता अन्यत्र समं शेषतपस्विभिः, भूयोऽपि केषुचिद्दिवसेष्वतिक्रान्तेष्वागताः, पुनर्भणितो, नायातुमिच्छति, ततो ज्ञातं सूरिभिः नन्वयं शठीभूतो रसादिगाद्धर्त्स्न्येन नायियासुः, तदनन्तरं कथितं राज्ञ:, तेनापि धृत्वैकान्ते भणितोऽसौ - तवोभयकुलविशुद्धस्य क्षत्रियवंशालङ्कारभूतस्य स्वेच्छागृहीतदुष्करप्रव्रज्यस्य नेदमुचितं यतः स एवं भारः सत्पुरुषैरुत्क्षिप्यते निर्वोढुं यः पार्यते, किञ्च तद्विस्मृतं भवतो यत्स्वमुखेनैव पुरा प्रकाशितं 'साहसवशेने त्यादि, तद्विमुच्येदानीं शीतलविहारितामतिं व्रज गुरुभिः सह संपद्यस्वोद्यतविहारपरायणो येन संपद्यसे सुगतिसाधकः, ततोऽसौ किञ्चिल्लज्जाऽवनमितकन्धरः स्थित्वा क्षणं यदात्थ यूयं तत्कारोमीत्युक्त्वा प्रस्तुते गमनदिवसे चचाल सूरिणा सार्द्ध, न चान्तप्रान्तरूक्षभिक्षाया उपर्यस्याभिलाषः, केवलं स किञ्चिद्भ्रातृलज्जातः किञ्चित्सूरिव्यपेक्षया विहृतः साधुभिः सार्द्धं दिवसानि कियन्त्यपि, वेलाव्यतीतशीतलविरूक्षभैक्ष्यस्य भक्षणे अन्येद्युश्चेतो विस्रोतसिकामुपेयिवान् कर्मदोषेण नूनं न शक्यतेऽस्माभिरियं प्रव्रज्या परिपालयितुं, लोहमययवचर्वणतुल्या खल्वेषा, नाल्पसत्त्वैर्निर्वोढुं पार्यते, तदिदानीं किं करोमि क्व वा यामि, किं याचे वा धनाद्यहम् । कस्य वा करवै सेवामशक्तो व्रतपालने ? ||१|| हुं ज्ञातं मम भ्राता पुण्डरीकः पूर्वमेव व्रतमादित्सुरासीत् परं तदा मयैव निवारितः स स्वयं गृह्णता प्रवज्यां, अधुना चाहमशक्तो व्रतपालने, तस्माद्वजामि तत्समीपमेव, स एव ममेच्छां भ्रातृस्नेहेन विशिष्टव्रतकरणाभिलाषेण च पूरयिष्यति, न चात्र व्यतिकरे ममान्योऽभिगमनीयोऽस्तीत्यादि विचिन्त्य ग्रामान्तरप्रस्थितेषु सूरिष्वन्यदाऽकथयन्नेव साधूनां स्थितः पृष्ठ एव दिनद्वयं निगम्य प्रस्थितः पुण्डरीकिण्यभिमुखं, प्राप्तश्च क्रमेण तां, अन्ये तु विश्रोतसिकाकारणं वसन्तसमयसमागमरमणीयतां वर्णयन्ति यतो लिखितमस्मत्पूज्यैः - "ततः समागते वसन्तसमये For Personal & Private Use Only national ॥२२७॥ www brary.org Page #251 -------------------------------------------------------------------------- ________________ प्रकाधुपकरणं गतत्रागच्छन्तु स वामन, अनेन हिमाहारतकायम ज्ञातं एकाकी, तो व्याच भवन्तो वा तत्रागच्छन्तु स वान्न, भणितवांछैन-यथा भी मदागनः पुण्डरोकिण्यामिति "स्थता वार्त्तमानाम् । CRORE नवपद K/ कामोत्कोचकारिषु पुष्पितेषु सहकारेषु सहकाराङ्करास्वादमुदितमानसेषु कलं कूजत्सु कोकिलेषु प्रमदभरपरवशत्वविघूर्णमाननागरकलोकस्थानस्थानप्रवर्त्यमानासु दोषे वृत्ति:मू.देव. चारु चच्चरीषु वर्षसहस्रं यावत्परिपालितश्रामण्योऽपि कण्डरीक: संयमाच्चलितचित्त एकाक्येव राज्यार्थी समायातः पुण्डरीकिण्यामिति" स्थितो बहिरुद्याने, कण्डरीकवृ. यशो उच्चतरतरुशिखरशाखायामवलम्ब्य पात्रकाद्युपकरणं गत उद्यानपालकान्तिकं, भणितवांश्चैनं-यथा भो ! मदागमतवार्ती विज्ञाप्य पुण्डरीकनरपतेः कथय ॥२२८॥ यथा युष्मद्दर्शनमाकाङ्क्षति कण्डरीकः, तद् भवन्तो वा तत्रागच्छन्तु स वाऽत्रागच्छत्विति ?, गतोऽसी, कथितं यथाभणितं, पृष्टं राज्ञा-कियत्साधुसमन्वितः कण्डरीक:?, तेनोक्तम्-एकाकी, ततो व्यचिन्ति-न शोभनमेकाकिनोऽस्यागमनं, अनेन हि प्रतिपतितपरिणाममेव तमहमाकलयामि, तस्मादुचितस्वल्पपरिजन एव गच्छामि तत्समीपं, ततो गतो यथाचिन्तितक्रमेणैव नृपतिः, यावत्पश्यत्यमुं सुकुमारहरितकायस्योपरि निविष्टं पर्यस्तिकावष्टम्भेन, सोऽपि दृष्ट्वा राजानमुत्सार्य पर्यस्तिकां स्थितस्तत्रैव पादप्रसारिकया, तदीयचेष्टाविशेषविदितान्तराभिप्रायेण च तेन नायमितोऽनन्तरमत्यन्तव्रतपराभग्नः किमप्यपरं भणितुमुचित:, केवलमनुकूलमेवास्याभिधीयत इति विचिन्तयता बभाषे-भद्र ! मया त्वं पूर्वमेव भणितो, न च तदा मदीयवचनमकारि भवता, तदिदानीमपि साधु कृतं यत्त्वमिहागतोऽसि, गृहाणेदं राज्यं, समर्पय मम स्वकीयरजोहरणादिवेषं, ततो वाञ्छन् विषयसुखमसौ राज्ये विनिवेशितो नरेन्द्रेण, सेयं क्षुधार्त्तमूर्तर्विशिष्टतरभोज्यसंप्राप्ति:-राज्यालङ्कारमादाय, कण्डरीकोऽभवन्नृपः । तद्रजोहरणं धृत्वा, पुण्डरीकोऽजनि व्रती ।।१।। पश्चात्पुण्डरीकेण कथितममात्यानां यथा-युष्माकमेष सम्प्रति नृपतिर्यामो वयं च गुरुमूलम् । चिन्तितमनोरथानां ममाद्य जाता सुनिष्पत्ति: ॥१।। इति प्रतिपादयन्नेवादृष्टगुरुपादमूलेन न भोक्तव्यं न शयितव्यमिति मनसि विधाय गाढप्रतिज्ञा प्रवर्धमानातितीव्रशुभपरिणामो निश्चक्राम नगरात्, इतरोऽपि गतो राजभवनं, व्रतभ्रष्ट एष कोऽमुष्य मुखमीक्षते इत्यभिप्रायवता परिजनेनानादरं विलोक्यमानः करोमि तावदष्टादशभक्ष्यविशेषैर्बहो: कालादद्य भोजनं पश्चाद् ज्ञास्याम्यहमेतै: साद्धमित्यापूरयन् रौद्रध्यानमादिदेश सूपकारान्-भद्रा: ! यदत्र किञ्चिद् व्याप्रियते भक्ष्यं तत्सर्व संस्कृत्योपस्थाप्यतां भोजनशालायां, तैरपि यथाऽऽदिशति देवस्तथा कुर्म से इत्यभिधाय कियत्याऽपि वेलया संपादितं तच्छासनं, कथितं तदने, उपविष्टो भोजनमण्डपे, दृष्ट्वाऽनेकप्रकारं भोज्यजातं बलिभिर्दुर्बला निर्धाट्यन्ट इति प्रेक्षणकदृष्टान्तेन प्रथमं वल्लचनकाद्यसारं भुक्त्वा पश्चाबुभुजे घृतपूरादिप्रधानवस्तूनि, तत: क्षुत्क्षामकुक्षिणा तेन तावद्भुक्तं यथेप्सितं यावज्जलावकाशोऽपि जठरे नास्य विद्यते, अत्यन्तभक्षणाच्चाभूद्रात्रौ तस्य विसूचिका, तया च बाधितो गाढम्, अनादेयतयाऽप्रतिजागर्यमाणो जनेन चिन्तयामास-यदि कथमपि ॥२२८॥ दैवादहमेतामत्रापदं तरिष्यामि तदाऽमी लोका: सर्वे निग्राह्याः खदिरकुट्टिन्या, एवं प्रवर्द्धमानातितीव्ररौद्रपरिणाम: कियत्याऽपि वेलयाऽपरि-3 562626 JainEducatTermabonal For Personal & Private Use Only Ibrarv.org Page #252 -------------------------------------------------------------------------- ________________ नवपद ॥२२९॥ पच्यमानाहारजनितमहादाघवेदनादोदूयमानो मृत्वा समुत्पेदे सप्तमनरकपृथिव्यामप्रतिष्ठानाभिधानमहानरकेऽजघन्योत्कृष्टत्रयस्त्रिंशत्सागरोपमप्रमाणवृत्ति: मू. देव. स्थितिनारकत्वेन । पुण्डरीकोऽपि समुल्लसितशुभजीववीर्ययोगेन प्रयातः कियन्तं भूभागं सुकुमालपाणिपादः (देहः), कदाचिदप्यदृष्टवृ. यशो कष्टस्तावदतिखरकिरणकरनिकरोपताप्यमानपञ्चमुष्टिकलाचलुञ्चितनिरावरणमस्तको निदाघतापातिक्रान्तितप्रवालुकादंदह्यमानचरणद्वन्द्वो रणद्वन्द्वहेतुराज्यत्यजनसुस्थमानसः शरीरपीडामात्राचलितसत्त्वोऽप्यतिशायिक्षुत्तृषाश्रमादिबाधाविधुरदेहो-नमोऽतीतानागतवर्त्तमानजिनेम्यो नमः समस्तसिद्धेभ्यो नमः संसारान्धकूपनिपतितास्मादृशप्राणिसार्वसद्धर्मदेशनाऽवलम्बनाकर्षणप्रवणाय श्रीसुस्थितसूरये, अस्तु मे तत्प्रसादात्परमचरमाऽऽराधेनत्यादि चेतसि कुर्वाणः सकलसत्त्वक्षामणापुरस्सरं निराकारप्रत्याख्यानप्रत्या स्तव्यापारस्तस्यामेव रात्रौ विप्रहाय तद्भववत्तिदशविधप्राणान् प्रययौ सर्वार्थसिद्धं महाविमानं, तत्राप्यजघन्योत्कृष्टा तस्य त्रयस्त्रिंशत्सागरोपमाणि जाता स्थितिः, ततश्युतः सेत्स्यतीति । एवं च विशुद्धसामायिकपरिपालनगुणेनायं स्वल्पकालेनाप्याराधको जात:, कण्डरीको वर्षसहस्रमपि व्रतं परिपाल्यान्ते प्रतिपतितसामायिकपरिणामदोषेण विराधको, यदुक्तं धर्मदासगणिना- "वाससहस्संपि जई, काऊण संजमं सुविउलंपि । अंते किलिट्ठभावो नवि सुज्झइ कंडरीउव्व ॥ | १ || अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकज्जं पुंडरियमहारिसिव्व जहा ॥ २॥” इति परिभाव्यास्य पालन एव यतितव्यं, भङ्गस्तु रक्षणीय इति दोषद्वारगाथाभावार्थ: ॥ यथाऽवस्थित परिपालने त्वमुष्य गुणं दिदर्शयिषुस्तद्द्वारगाथामाह सिवसग्गपरमकारणसामाइयसंगमं तु काऊण । सागरचंदसुदंसणहेऊउ, चयंति नो पत्तं ।। ९७ ।। शिवो-मोक्षः स्वर्गे-देवलोकस्तयोः परमकारणं प्रकृष्टहेतुरक्षेपजनकत्वेन शिवस्वर्गपरमकारणं तच्च तत्सामायिकं च शिवस्वर्गपरमकारणसामायिकं तेन सङ्गमो-मीलकस्तत्सङ्गमस्तं 'तुः ' विशेषणे, किं विशिनष्टि ?, भावेन, 'कृत्वा' विधाय, किमित्याह - 'सागरचन्द्रसुदर्शनहेतुत: ' सागरचन्द्रसुदर्शनावेद्य हेतू ताभ्यां ततः 'त्यजन्ति' मुञ्चन्ति 'नो' नैव प्राप्तं लब्धं, अत्र हेतुशब्देन हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुरिति व्युत्पत्त्या दृष्टान्तो विवक्षितः, तस्यापि जिज्ञासितविशिष्टार्थगमकत्वादिति गाथाऽक्षरार्थो । भावार्थस्तु कथानकाभ्यामवसेयः, तयोश्च सागरचन्द्रकथानकं तावद्-अस्ति प्रशस्तवस्तुविन्यासनिरस्तसमस्तदुरितोपद्रवो विपुलमेदिनीमण्डलमण्डनमसमानसेव्यतापराभूतसुरलोकः सौराष्ट्रो नाम देशः तत्रादभशुभाभ्रंलिहप्रासादशिखरशिखासमूहापहस्तितरविरथतुरङ्गमार्गा मार्गसंचरत्तरुणरमणीजनक्वणत्मणिमेखलानूपुरादिरत्नाभरणरणज्झणारावबधिरितदिग्द्वारा द्वारावती नाम नगरी, तस्या: प्रशास्ता For Personal & Private Use Only |॥२२९॥ Page #253 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ २३०॥ प्रधानप्रणतसामन्तसङ्घातो घातितनि:शेषविपक्षपक्षो भरतक्षेत्रत्रिखण्डाधिपत्यप्रकाशमानासमानसाहसातिरेकरञ्जितवासवो वासुदेवो राजा, तस्य चात्यन्तविश्रम्भभाजनमतिशायिस्नेहसदनं दनुजादिभिरप्यक्षोम्यसत्त्वनिकेतनं बलदेवो भाता, तत्पुत्रश्च निषधस्तस्यापि तनूजः संबादिकुमाराणामतिवल्लभः सागरचन्द्रनामा तत्रैव प्रतिवसति स्म, इतश्च तस्यामेव नगर्यामुग्रसेनाभिधाननरपतेरभिनवोपारुढयौवना निजरूपविनिर्जितसुरसुन्दरीसौन्दर्या कमलामेला दुहिता बभूव, सा च धनसेनराजसूनवे नभः सेनाय दत्ता, तत्प्रस्तावे चाकाशचारी परिव्राजकवेषधारी सम्यग्दृष्टिर्ब्रह्मचर्यव्रतो वैक्रियलब्धिसंयुतोऽनल्पकेलिकरणपरायणो | नारदो लीलया परिभ्रमंस्तद्भवनमाजगाम, स च तेन प्रधानकन्यालाभाक्षिप्तचित्तेन लक्षितोऽपि नोचितसपर्यया पूजितो, गतः प्रद्वेषं समुत्थाय ततो वेगेन प्राप्तः सागरचन्द्रसमीपं समुचिताभ्युत्थानासनदानवन्दनादिविनयपूर्वकं चाभाषितो यथा स्वागतं महर्षे! पृष्टश्च यथा दृष्टपूर्वं किञ्चिदाश्चर्यं यत् क्वचित्, | नारदेनोक्तम्-इहैवावलोकिता समस्ताश्चर्यसीमा रूपेण विजितरम्भातिलोत्तमा कमलामेला राजदुहिता, सागरचन्द्रोऽभ्यधात् सा मे स्यात्कथञ्चित् ?, नारद उवाच - नाहं जाने, यतोऽसौ नभः सेनाय दत्ता, क्षणमात्रेण विसर्जितोऽनेन, गतः कमलामेलोपान्तं तया च प्रथममेव नारदमागच्छन्तमवलोक्य विहिताभ्युत्थानादिविनयप्रतिपत्तिः, उपविष्टो नारदः, प्रणामपूर्वं भणितस्तथैव च तेन च जजल्पे - अस्यां मेदिन्यां मया द्वे आश्चर्ये निरीक्षते, एकं सागरचन्द्रो नि:शेषकलाकलापसंपन्नः सौभाग्यरूपकलितो द्वात्रिंशल्लक्षणोपेतः, अपरञ्च नभः सेनः क्षुद्रः शठतानिकेतनं गर्वी मूर्खः सर्वजनस्य द्वेष्योऽतिकुरूपशेखरकः, ततः सा विरक्ता तत्र, रक्ता सागरचन्द्रेऽब्रवीत् कथं नु नाम स मे भविष्यति ?, नारदो निजगाद-नास्मि वेद्मि, अन्ये तु कथयन्तिनभ:सेनेनापमानितो गतः कमलामेलागृहं, तदग्रे तं विनिन्द्य सागरचन्द्रं च रूपेण वर्णयित्वा तत्सङ्गमाभिलाषिण्या अस्या रूपं चित्रपट्टिकायामालिख्य सागरचन्द्रस्य दर्शितवान् ततस्तद्विषयमनुरागमस्याप्युत्पाद्योत्पतित आकाशे, तत्प्रभृत्येव च कमलामेलासागरचन्द्रौ बभूवतुः परस्पराकाङ्क्षिणौ, तत्यजतुः स्वकीयक्रीडादिव्यापारं, जातौ दुस्सहविरहवेदनादूनमानसौ, ततश्च सागरचन्द्रावस्थामाकर्ण्य समागतः शम्बकुमारोऽनेकसमचित्तयादवकुमारपरिकरितस्तदन्तिकं, तदा चासौ पराङ्मुखः कमलामेलामेवैकाग्रमनसा ध्यायन्नासीत्, ततोऽनेन पिहिते तन्नेत्रे, सागरचन्द्रेणोक्तं ज्ञाता कमलामेलाऽसि, शम्बेन हसित्वोक्तं-नाहं कमलामेला, किन्तु कमलामेल:, ततश्छलेनानेनोक्तं-त्वंमेव मे कमलदललोचनां कमलां मेलयिष्यसीति सत्यप्रतिज्ञो भवेः कुमारैश्च तस्यैवार्थस्य समर्थनार्थं शम्बकुमारो मद्यं पाययत्वा दापितो वाचं यथाऽहं परिणाययिष्यामि, मदावसाने च लब्धचेतनेन चिन्तितं कथमेतद्भविष्यति ?, यतो-नमः सेनाय दत्ताऽसौ, पितृभ्यां मयका कथम् । योज्या सागरचन्द्रेण ? दुर्घटं तदिदं महत् ॥ १॥ यदुच्यते जनैः कैश्चिदितो व्याघ्र इतस्तटी । सोऽयं न्यायो ममायातः, For Personal & Private Use Only गुण सागरचन्द्र सुदर्शन ज्ञाते गा. ९७ ॥२३०॥ www.jainesbrary.org Page #254 -------------------------------------------------------------------------- ________________ नवपद एतदभ्युपगच्छत:, ।।२।। ततो गत: प्रद्युम्नसमीपं, कथित: सर्वोऽपि वृत्तान्तः, तेन च दत्ताऽस्मै प्रज्ञप्ती विद्या, इतश्चोभयपक्षयोरपि प्रारब्धो विवाहमहः, वृत्तिःमू.देव. कृतं वर्णप्रवेशनादि, ततः शम्बन बहुकुमारोपेतेन सागरचन्द्रमुद्यानं नीत्वा अनवद्यविद्याबलेन नभ:सेनसमीपे रूपान्तरं कमलामेलासन्निभं धृत्वा वृ. यशो सुरङ्गयैनामपहृत्यानेकविद्याधरसहितेन गान्धविवाहमधिकृत्य परिणायितस्तामसौ, प्रज्ञप्तिविद्यासम्पादितानेकविधभक्ष्यपेयचूष्यलेह्यादिवस्तुविस्तराश्च सर्वे ॥२३॥ कुमारा: सपरिकरा: क्रीडितुमारेभिरे । इतश्च नभ:सेनो वैक्रियरूपया कमलामेलया सह यावच्चतुर्थमण्डलं परिभ्राम्यति तावन्महान्तमट्टाट्टहासं विमुच्यादृश्यतां KA गता सा, अन्ये तु कन्यान्त:पुरगतामेव तामपहत्योद्वाहितवान्, नभ:सेनविवाहसमये चानवलोक्यमानायामस्यामपहतेति परिज्ञानमभूदित्याहुः, तत: समुत्थितो बहलकलकल: प्रवृत्ताश्च निरीक्षितुं सर्वत्र कमलामेला, कथितं च विष्णुबलदेवयोः, तन्नियुक्तपुरुषैश्च कथञ्चिदुद्याने विचित्रक्रीडाभिर्विद्याधररूपधारिणा सागरचन्द्रेण प्रचुरखचरवृन्दपरिगतेन सह क्रीडन्ती विलोक्य तां निवेदितं जनार्दनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्वं चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशरनिकरवृष्टिविद्याधराणामुपरि, तेष्वपि तदेव का प्रवृत्तेषु शम्बेन पादपतनपूर्व कथितनिजवृत्तान्तेन शामितो विष्णुर्बलदेवश्च, ततः शम्बं तिरस्कृत्य सर्वलोकस्य पश्यत उद्वाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं KI वैरम्, अतिकोपवशं गतिश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्तुं, एवं काले गच्छति समवससारान्यदा रेवतकोद्याने | विमलकेवलालोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशदतिशय: सुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्ठनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादवकुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमि, भगवताऽपि प्रारब्धा । धर्मदेशना, कथितं संसारासारत्वं निन्दिता विषया: प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रलक्षणस्तनिहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्चतशिवसौख्यसम्प्राप्तिः, तत: संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्, अन्येषां तु सम्यक्त्वमात्रलाभ एवाभवत्, तदनन्तरं च सागरचन्द्रवर्जा शेषपर्षदभिवन्द्य भुवनबन्धुं स्वस्थानं प्रति गता, सागरचन्द्रस्तु ka KB परमवैराग्यवासनावासितान्त:करणस्त्रिकरणशुद्धेन भावेन जिनं प्रणम्याणव्रतादिश्रावकधर्म च प्रतिपद्य यावन्नगरीसंमुखं चचाल तावदस्य चेतस्यभवद्, यथा-भुवननाथेन संसारनिस्तरणोपाय: आनन्तर्येण सर्ववितिरेव प्रतिपादिता, देशविरतिस्तु परम्परया, तदयं सर्वविरत्यङ्गीकारोऽस्माभिः किं कर्तुं पार्यते ? ॥२३१॥ किंवा नेति तोलयाम्यात्मानं, ततो नगर्यासन्नोद्यान एव सामायिकग्रहणपूर्व तत: कायोत्सर्गेण महासत्त्वतया स्वीकृता चेतसा सर्वरात्रिकी प्रतिमा, इतश्च Jain Educa t ional For Personal Private Use Only NA rarv og Page #255 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२३२॥ नभ:सेननियुक्तचरपुरुषेण समवसरणोत्थानकालादेव सागरचन्द्रस्य पृष्ठलग्नेनोपलभ्य तं वृत्तान्तं कथितं नभः सेनस्य, सोऽपि तुष्टचित्तः समागतस्तं प्रदेशं, दृष्ट्वाऽमुं पूर्वशेषप्रज्वलित आर्द्रा मृदमादाय सागरचन्द्रशिरसि विरचितवांस्तया कुण्डलिकां तां च श्मशानज्वलदङ्गारनिकरेण पूरितवान् ततः स विदितजिनमततत्त्वः 'सर्व: पूर्वकृतानामिह लभते कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति || १ || मा गाः खेदमिदानीमेतावत्यपि शरीरसङ्क्लेशे । सोढोऽनन्तगुणोऽयं जीव ! यतो नरकपतितेन ॥ २ ॥ इत्यादि भावनया भावयन्नात्मानं तदुपरि मनागप्यकुर्वाणो रोषं सम्यगधिषह्य तां दाघवेदनां कृताऽर्हदादिनमस्कारः परित्यज्यैहभविकौदारिकशरीरं समभावाविचलितमानसः संप्राप्तो देवभूयतां, जातो महर्द्धिको वैमानिकसुरः, अत एवोक्तम्-“धम्ममिणं जाणंता गिहिणोऽवि दढव्वया किमुय साहू ? । कमलामेलाहरणे सागरचंदेण एत्थुवमा || १||" सुदर्शनकथानकमिदानीं कथ्यते सुदर्शन कथानकं लक्ष्मीविलासमुकुरः करुणारसाढ्यैर्लोकैः प्रवर्त्तितपवित्रविचित्रसत्रः । चञ्चल्ललाटतिलको वसुधाङ्गनाया, अङ्गाभिधो जनपदोऽस्ति जने प्रसिद्धः ॥१॥ अमरावतीति विख्याता, तत्र चम्पाभिधा पुरी । नैव शक्तः सहस्रास्यो, वक्तुं शेषोऽपि यद्गुणान् ।। २ ।। अपिच-सुवर्णकलशावलीकलितदेवहर्म्याकुला, कुलाचलसमोन्नतिप्रवरवेश्ममालाञ्चिता । निरस्ततिमिरस्थितिर्विपणिवर्त्तिरत्नोत्करैरनेककविविस्फुरल्ललितकाव्यकोलाहला ॥ ३|| तस्यामभूदमलकीर्त्तिलतावितानविस्तारणप्रवणसद्गुणवारिपूरः । राजा प्रतापवसतिर्दधिवाहनाख्यः, तस्याभयाप्रियतमा रतितुल्यरूपा ॥४॥ तस्य स्वकीयसम्पनिजितपुण्यजनेश्चरः । इम्योऽभूद्वृषभदासः, ख्यातः कीर्त्तिगुणैः शुभैः ॥ ५ ॥ प्रेमपात्रं बभूवास्य भार्या राजीवलोचना । अर्हद्दासीति विख्याता, सुशीलादिगुणावधिः ॥६॥ तद्गृहे सुभगो नाम, महिषीपरिरक्षकः । भद्रकोऽसौ गतोऽटव्यामन्यदाऽऽदाय सैरभीः ॥ ७॥ तदा च काले- बहलघुसृणरागो गन्धतैलं सुपक्वं ज्वलनशकटिका च प्रौढकाषायवस्त्रम् । सदपवरकमध्यं कामिनीनामुरोजाः, प्रियमखिलमपीदं यत्र जातं जनानाम् ||८|| एवंविधहेमन्ते नद्यास्तीरे निरावरणदेशे । अस्तं गच्छति भास्वति सतुषारे वाति वाते च ॥ ९ ॥ निष्प्रतिकर्मशरीरं, मेरुस्थिरमम्बुनाथगम्भीरम् । अद्राक्षीन्मुनिमेकं कायोत्सर्गस्थमथ सुभगः ।।१०।। तं दृष्ट्वा चिन्तयामास, कथमेष महामुनिः । पतत्येवंविधे शीते, स्थास्यत्यप्रावृतांशुकः ? ||११|| अपिच - अस्मिन् सरितस्तीरे प्रचुरतरश्चापदाकुले भीमे । रजनिमेनकापायां कथं गमिष्यत्यसावेकः ? ॥ १२ ॥ इत्यादि चिन्तयन्नेव बहुमानपुरस्सरम् । अभिवन्द्य गतो गेहं गृहीत्त्वा महिषीर्निजाः ||१३|| | कथञ्चित्तामसौ रात्रिं, तत्रानैषीत्समुत्सुकः । भूयोऽपि दर्शनाकाङ्क्षी, मुनेरत्यन्तवत्सलः ॥ १४॥ निशायां सावशेषायामुत्थायेयाय सत्वरम् । सैरिभीभिः समं ४ ॥२३२॥ Jain Educaernational For Personal & Private Use Only brary.org Page #256 -------------------------------------------------------------------------- ________________ यावत्तं मुनिं समुदैक्षत ॥ १५॥ प्रणणाम ततो भक्त्या, तदवस्थमहामुनेः । पादौ प्रमोदजन्माम्बुपूरप्लावितलोचनः || १६ || निषसादान्तिके चास्य, तावद्यावद्दिनेश्चरः । उज्जगाम तमस्तोममपाकुर्वन्निशा सह ॥ १७॥ अत्रान्तरे - नमोऽर्हद्भ्य इति वाचं, व्यक्तमुच्चारयन्मुनिः । उत्पपात नभः सोऽपि श्रुत्वा तां हद्यचिन्तयत् ॥ १८ ॥ नूनमेषा महाविद्या, तेनोच्चारणमात्रतः । अमुष्याः प्रययौ तूर्णमाकाशं मुनिसत्तम: ॥ १९ ॥ तत्प्रभृत्येष भुञ्जानो, गच्छंस्तिष्ठन्ननाकुलः बहुमानेनाध्यतिष्ठत्पदमुच्चारयन्नदः ॥ २० ॥ श्रेष्ठिनोक्तो न भद्रेदमविधानेन पठ्यते । स उवाच न ताताहं, मोक्तुं मन्त्रममुं क्षमः || २१|| व्यचिन्तयत्ततः श्रेष्ठी, धन्योऽयं यस्य निश्चला । (ग्रन्थाग्रम् ७००० ) इत्थं जिननमस्कारे, भक्ति: कल्याणकारिका ।। २२ ।। बभाण तं पुनः श्रेष्ठी, यद्येवं भद्र! ते सदा । एवमेव भवत्वेतन्मङ्गलं परमं हितम् ॥ २३॥ महिषीचारणार्थं स गतोऽन्येद्युः सुरापगाम् । ताश्च तीर्त्वा परं तीरं जग्मुश्चारिजिघृक्षया ॥ २४॥ ततोऽसौ पृष्ठतस्तासां गन्तुमिच्छुर्नमस्कृतिम् । पठन्नेव ददौ झम्पामापगातटतो जले ।। २५ ।। बभूव कीलकस्तत्र, दैवयोगाच्च तेन सः । विद्धो वेदनयाऽऽक्रान्तः, पञ्चत्वं तत्क्षणाद्गतः ||२६|| नमस्कारानुभावेन तस्यैव श्रेष्ठिनस्ततः । अर्हद्दास्याः समुत्पेदे, भार्यायाः कुक्षिकोटरे ||२७|| तस्या गर्भप्रभावेन, पञ्चमे मासि गच्छति । दोहदोऽभूद्यथा दानं दीनादिभ्यो ददाम्यहम् ॥ २८॥ तथा जिनेन्द्रहर्म्येषु कारयामि महामहम् । पश्यामि च समं भत्रां, तदर्द्धासनमाश्रिता ॥ २९ ॥ श्रेष्ठी तु पूरयामास तस्या विज्ञाय दोहदम् । संपूर्णदिनमासाऽसौ सत्तनूजमजीजनत् ||३०|| द्योतयन्तं दिशाचक्रं स्वशरीरस्य तेजसा । रूपेणानन्यतुल्येन, निर्जयन्तं सुरानपि ||३१|| हर्षाधिक्यस्खलद्वाक्या, गत्वा चेटी प्रियंवदा । इभ्यस्य कथयामास, पुत्रोत्पत्तिमनिन्दिताम् ||३२|| ततश्चपारितोषिकमेतस्यै, दत्त्वा श्रेष्ठ्यतितोषतः । मोचयामास निःशेषगुप्तिभ्यो रुद्धमानवान् ||३३|| दानं प्रदापयामास, दीनादिभ्यो यथेप्सितम् । कारयामास जैनन्द्रहर्म्येष्वष्टाहिकामहम् ||३४|| दोहदादनुमीयास्य, दर्शनं रूपशालिनः । सुदर्शन इति ख्यातं पितरौ नाम चक्रतुः || ३५ ॥ शुक्लपक्षशशीवायं, कलाभिर्वृद्विमाययौ । तथा बालोऽप्यभूद्धर्मे, रतः सर्वज्ञदेशिते ।। ३६ ।। अत एव संसारसागरोत्तारकृतोदारमहामतिः । सत्तारुण्यमपि प्राप्तो विषयेषु न सक्तधीः ||३७|| उद्बोढुमनिच्छन्नपि पित्रा परिणायितोऽन्यदा कन्याम् । सागरदत्ततनूजां मनोरमां विजितरतिरूपाम् ॥ ३८॥ तया सहास्य संसारसुखानुभवशालिनः । दिनानि कतिचिज्जग्मुर्धर्मकामार्थसेविनः ||३९|| अन्यदा च पिता तस्य, प्रव्रज्यार्थं कृतोद्यमः । राजानं पुरलोकं च, निजावासमुपानयत् ॥४०॥ विधायोचित सन्मानं, स्वाभिप्रायं निवेद्य च । स्वपदे दर्शयामास नृपादीनां सुदर्शनम् ॥ ४१॥ स्वयं तथाविधाचार्यसमीपे प्रत्यपद्यत । सर्वज्ञशासनोद्दिष्टविधानेनोत्तमं ४ ॥ २३३ ॥ व्रतम् ॥४२॥ स्वस्थाने स्थापित: पित्रा, सोऽपि लोकस्य संमतः । संजातः स्वगुणैर्यद्वा, गुणवान् कस्य न प्रियः ? ||४३|| अन्येद्युर्जायया सार्द्ध, For Personal & Private Use Only नवपद वृत्ति: मू. देव. वृ. यशो ॥२३३॥ Page #257 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥२३४॥ स्वप्रसादोपरिस्थितः । सद्धर्मगोचरां वार्त्तार्त्ती, कुर्वाणः प्रक्रमागताम् ॥४४॥ ददर्श नभसाऽऽगच्छच्चारणश्रमणद्वयम् । सभार्यस्तत उत्थाय, ववन्देऽसौ सुदर्शन: ।। ४५ ।। आनन्दजलपूर्णाक्षो, भक्तिरोमाञ्चिताङ्गकः । सिद्धान्तविधिनाऽपृच्छत्, स्वागतादि तपस्विने ॥ ४६ ॥ पुनः पृष्टं कुतः पूज्याः, यूयमत्र समागता: ? । नन्दीश्चरवरद्वीपादिति तावूचतुस्ततः ॥४७॥ अष्टाहिकाः सुरैस्तत्र, कृता अत्यन्तसुन्दरा: । जिनालयेषु नित्येषु गतं नौ तद्दिद्दक्षया ॥४८॥ ततः सुदर्शनः प्राह, कीद्दशोऽसौ स्वरूपतः । कीदृशानि च चैत्यानि, वर्णतो मानतोऽपि च ? ॥ ४९ ॥ मुनिभ्यां बभाषे अमुतो जम्बूद्वीपात्म द्वीपो द्वीपसङ्ख्ययाऽष्टमकः । लक्षात् द्विगुणद्विगुणप्रवृद्धलवणाम्बुधेः प्रभृति ॥ ५०॥ अर्वाग् द्वीपसमुद्राः ये वर्त्तन्ते क्रमेण तेषां च । योऽन्त्यसमुद्रस्तस्मात्स ज्ञेयो द्विगुणविस्तारः ॥ ५१|| बहुनन्दिवृक्षवनखण्डमण्डिते सुरवराप्सरः कलिते । तस्मिन्नञ्जनगिरयश्चत्वारो नीलरत्नमयाः ।। ५२॥ तेषां च प्रत्येकं सन्ति चतस्रश्चतुर्दिशं वाप्यः । आयामविस्तराभ्यां जम्बूद्वीपप्रमा विमलसलिला: ||४३|| (गीति:) तद्बहुमध्ये धवलोज्जवलरत्नमया सुरम्यतलकलिताः । परिवर्त्तुलोरुतुङ्गा दधिवर्णा दधिमुखा गिरयः ॥ ५४ ॥ एतेषु चतुर्ष्वञ्जननगेषु षोऽशसु दधिमुखाद्रिषु च । उपरितले जिनभुवनानि सन्ति नित्यानि रम्याणि ॥५५॥ तानि चतुर्द्वाराणि प्रत्येक योजनानि पञ्चाशत् । द्वासप्ततिः शतं च प्रविस्तरोच्चत्वदीर्घत्वैः ॥५६॥ उत्तुङ्गतारतोरणमन्दिरचूलोच्चचारुशिखराणि क्वणक्तलकिङ्किणीकध्वजपङ्क्तिविभूषितान्युच्चैः || ५७|| रथगजतुरङ्गखचरप्रतिरूपकराजिराजितान्यधिकम् । सर्वांगमनोहरशालिभञ्जिकारम्यरूपाणि ॥५८॥ तद्गर्भगृहस्यान्तः प्रवरतरा रत्नपीठेकैकैका । तासु जिनेन्द्रप्रतिमा अष्टमहाप्रातिहार्ययुताः || ५९ || अष्टोत्तरशतसङ्ख्या दशार्द्धवरवर्णरत्ननिर्वृत्ताः । । रमणीया रोमहस्तकघण्टाद्युपकरणसंयुक्ताः ॥ ६०॥ उक्तर्षतः प्रमाणं तासां श्रीनाभिसूनुना तुल्यम् । वीरजिनेन संमानं जघन्यतो मध्यमं चित्रम् ॥ ६१॥ जिनभवनद्वारेभ्य: पुरतो मुखमण्डपाश्चतुभ्र्भ्योऽपि । स्तम्भावलीविशिष्टस्त्रिद्वाराश्चित्रचित्राढ्याः ।। ६२ ।। तेम्योऽग्रतः सुरासुरसत्प्रेक्षणकोचिताश्च तत्सदृशाः । । प्रेक्षणकमण्डपास्तत्पुरतः स्तूपाश्च रत्नमयाः ||६३|| श्रीऋषभवर्द्धमानकचन्द्राननवारिषेणनामान: । तदभिमुखाश्च चतुर्दिग्व्यवस्थिता जिनवरप्रतिमाः ।।६४।। मणिपीठिकास्थितास्ताः प्रशान्तमुखनयनशोभितशरीराः । स्तूपेभ्योऽपि पुरस्ताद्रमणीयाश्चैत्यवरवृक्षाः ||६४|| मणिपीठिकास्तदग्रे तासु महेन्द्रध्वजा अतिशयोच्चाः । रमणीयपुष्करिण्यस्तत्पुरतो विमलजलपूर्णाः ॥ ६६ ॥ एवं नन्दीश्चरे चैत्यस्वरूपमुपवर्ण्य तौ । धर्मलाभं प्रदायास्मै, द्रुतमुत्पतितौ नभः ॥ ६७॥ ततः प्रभृति जातोऽसौ, स्थिरचित्तः सुदर्शनः । सुतरां धर्मकार्येषु, जग्राहाभिग्रहं तथा ॥ ६८ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां सदैव हि । उद्दिष्टायां च कर्त्तव्यं, पौषधं प्रतिमायुतम् ।।६९।। तथा-कदा भागवती दीक्षां प्रतिपद्य निराकुलः । निर्ममो विहरिष्यामीत्यभिलाषपरः स्थितः ॥ ७० ॥ इतः सुदर्शनस्यैव, मित्रं For Personal & Private Use Only Jain Educaernational सुदर्शन कथानकं ९॥२३४॥ @brary.org Page #258 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २३५॥ राज्ञः पुरोहितः । अत्यन्तं स्नेहसंपन्नो, ब्राह्मणः कपिलाभिधः ॥ ७१ ॥ कपिलाख्या च तद्भार्या श्रुत्वा सा गुणकीर्त्तनम् । स्वभर्तुरन्तिके जाता, साऽनुरागा सुदर्शने ॥ ७२ ॥ रहः कदाचिदालोक्य, स्ववेश्मनि सुदर्शनम् । निन्ये स्वभर्तुरातङ्ककथनच्छद्मना ततः ॥ ७३ ॥ अभ्यन्तरापवरिकां, प्रविश्य तमुवाच सा । स्वामिन् ! प्राप्तो बहोः कालात्, समयोऽयं मनोरथैः ॥ ७४ ॥ यत्रागमनं भवतः सम्पन्नं तमिह सफलयेदानीम् । मम विरहदग्धदेहं निजसङ्गजलेन निर्वाप्य ॥७५॥ श्रुत्वेदृशं वचस्तस्या, अनुरागेण निर्भरम् । आसन्नलब्धप्रतिभः सोऽभ्यधादिदमुत्तरम् ॥ ७६ ॥ किं त्वया न श्रुतं भद्रे !, षण्ढोऽपि यदहं किल । नरवेषेण तिष्ठामि, मायया मुग्धवञ्चकः ॥७७॥ ततो निवृत्तरागाऽसौ, भट्टिनी तं व्यसर्जयत् । सम्प्राप्तः स्वगृहे जातो, गाढं दीक्षाभिलाषुकः ॥ ७८ ॥ संजायते न चाद्यापि धर्माचार्यादिमीलकः । एवं दिनेषु गच्छत्सु राज्ञोद्याने कदाचन ॥ ७९ ॥ प्रारब्ध उत्सवः कोऽपि तत्राहूतः सुदर्शनः । कपिलश्च सपत्नीकोऽभयादेवीमनोरमाः ||८०|| स्वस्वपरिवारवाहनसमन्विताः सर्व एव संमिलिताः । तत्र सपुत्रां दृष्ट्वा मनोरमां कपिलया भणितम् ॥ ८१ ॥ सम्मुखमभयादेव्या: स्वामिनि ! समुपैति केयमिह देवी। सुरकुमरमिवोत्सङ्गे सुरूपमाबिभ्रती बालम् ॥८२॥ सच्छत्रचामरादिप्रवरविभूत्यन्विना स्वरूपेण । निर्जितसुरेन्द्ररामा रमणीयाभरणवेषधरा ।। ८३ ।। अभयादेव्या गदितं जाया सुदर्शनस्येयं, भद्रे ! नाम्ना मनोरमा । योऽयमङ्कगतोऽमुष्या, सोऽनयोरेव पुत्रकः ॥८४।। कपिलोवाच नो देवि !, श्रद्दधेऽहमिदं वचः । यतः सुदर्शन: षण्ढः, कथं पुत्रस्ततो भवेत् ? ।। ८५ ।। देव्योदितं कथं भद्रे !, भवत्येदमबुध्यत ? ततोऽसौ कथयामास, स्ववृत्तान्तं यथास्थितम् ||८६ ॥ हसित्वाऽभिदधे राज्ञी, मुग्धे ! त्वं विप्रतारिता । स्वदाररतिना तेन, परदारविवर्जिना ॥ ८७॥ तथाहिरूपेण सूर्पकारातिर्यथाऽनेन पराजितः । तेजसा च दिवानाथो, वपुः कान्त्या निशाकरः ॥८८॥ गाम्भीर्येण चाम्भोधिः, स्थैर्येण गिरिनायकः । तथा कथं त्वयैतस्य षण्ढत्वं वद कल्पितम् ? ॥ ८९ ॥ एषाऽपि या त्वया दृष्टा, पत्येतस्य मनोरमा । नाम्ना न नाम सद्भूतैर्गुणैरपि मनोरमा ॥९०॥ परपुरुषगन्धमिच्छति नेयं स्वप्नेऽपि तेन संभाव्या । न सुदर्शनं विनाऽस्याः पुत्रोत्पत्तिः कदाचिदपि ॥ ९१ ॥ तस्माच्छठोत्तरेणैव त्वां चक्रेऽसौ निरुत्तराम् । एवंविधार्थवैदग्ध्यं ब्राह्मणीनां क्व वा भवेत् ? ॥ ९२ ॥ एवमाभाषितोवाच साऽसूयागमानसा । जाने तवापि पाण्डित्यमेनं कामयसे यदि || १३|| साऽब्रवीन्निजबुद्ध्याऽहं कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया ।। ९४ ।। आकारिता ततो धात्री स्वावासगतयाऽनया । पण्डिताख्या तदग्रे च, स्वाभिप्रायः प्रकाशितः ।। ९५ ।। तयाऽभाणि त्वया पुत्रि !, न सुन्दरमिदं कृतम् । अविज्ञायैव यत्तत्त्वं प्रतिज्ञा महती कृता ॥ ९६ ॥ स महात्मा यतो वत्से !, मन्यते परयोषितम् । मातरं वा स्वसारं वा तन्मुञ्चेमं कदाग्रहम् ॥९७॥ गृहीत्वा सा ततो रज्जुं, बभाण कुरु पाशकम् । प्राणैः For Personal & Private Use Only Jain Educatrnational ॥२३५॥ www.brary.org Page #259 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो KI ॥२३६॥ | समं त्यजाम्येनमम्ब ! येन कदाग्रहम् ।।९८।। ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ।।९९।। केवलं । सुदर्शन कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः ॥१००॥ एवमाश्चासिता धात्र्या, गणयन्ती दिनान्यसौ । कथानकं विवक्षितावधेर्वाक्कष्टेनातिष्ठदुन्मनाः ॥१॥ अथ क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ।।२।। यथा सान्तःपुरो राजा, क्रीडोद्यानं गमिष्यति । तत: समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३।। यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः । लङ्घयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥४|अत: सुदर्शन: श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासकमेकत्र, राजाऽऽज्ञाऽन्यत्र दुर्घटम् ।।५।। यतो जिनेन्द्रबिम्बानां, चतुर्मासकपर्वणि । कार्या पूजा चतूरूपो, धार्यः शक्त्या च पौषधः ॥६॥ न चैतदुत्सवव्यग्रः, कर्तुं शक्ष्यामि किञ्चन । मोचयामि तदात्मानं, पुरो गत्वा महीपते: ।।७।। ततोऽनया॑णि रत्नानि, गृहीत्वाऽसौ सुदर्शन: । ददर्श नृपति तेन, पृष्टस्तुष्टेन सादरम् ।।८।। केनार्थेन त्वमायातस्ततोऽवादीत्सुदर्शनः । युष्मदाज्ञेह कार्त्तिक्यामुद्यानगमनं प्रति ।।९।। अर्हत्पूजनमस्माकं, कर्त्तव्यं पौषधस्तथा । तदत्र नापराधो न, उद्यानानागतावपि ।।१०।। राज्ञोक्तं-क्रियतां स्वेच्छया सर्वं, नापराधोऽस्ति ते क्वचित् । ततोऽर्हत्स्नात्रपूजादि, विधायासो प्रयत्नवान् ।।११।। चकार पौषधं धन्यः, सर्वत: स चतुर्विधम् । अस्थादक्षोभ्यसत्त्वश्च, प्रतिमा सार्वरात्रिकीम् ॥१२॥ इतो देव्या शिरोदुःखव्याजनान्त:पुरस्थया। प्रोक्ता धात्री त्वया मेऽद्य, मेलनीय: सुदर्शनः ।।१३।। तद्व्यापारमथैक्षिष्ट, सा प्रतिपद्य | तद्वचः । ईक्षाञ्चक्रे च तं क्वापि, रहसि प्रतिमागतम् ।।१४।। तदा च-विच्छायकमलवदनां विलोक्य नलिनी गतेऽस्तमिह मित्रे । दयिता वियोगशङ्की | | विरौति करुणस्वरं चक्र: ।।१५।। अपिच-दिशा प्रतीच्याऽङ्गनयेव तूर्णं, समुद्रपानीयजिघृक्षयाऽत्र । पर्यरयते रश्मिनियन्त्रितोऽयं, दिवाकरः कुम्भ इवाम्बुराशौ ।।१६।। ततश्च-पूर्व वस्त्राच्छादितयक्षप्रतिमाप्रवेशकरणेन । कञ्चुकिनो विश्वास्य द्वित्रा वारा: कथञ्चिदपि ।।१७।। देवी यक्षप्रतिमा: किलतीति । तेषु विश्वस्तम् । तिष्ठत्सु समानिन्ये तेनोपायेन सोऽपि तया ॥१८॥ समर्पितोऽभयादेव्याः, साऽपि तं पुरत: स्थितम् । कामात हावभावाद्यैः, क्षोभयितुं । प्रचक्रमे ।।१९।। स्पर्शालिङ्गनचुम्बनपरापि न शशाक चलयितुं तं सा । धर्मध्यानारूढं महामुनिं वीतरागमिव ।।२०।। अत्रान्तरे-क्षोभयितुमसौ लग्ना बलेन न च मया प्रतीकारः । विहितोऽमुष्या इति लज्जयेव नाशं गता श्यामा ।।२१।। तथा-पश्य समस्तां रात्रि स्थितोऽपि नाहं शशाक मोचयितुम् । अस्याः सत्पुरुषममुं त्रपयेवास्तमित इन्दुरपि ।।२२।। सर्वामपि त्रियामां कदर्थितो ध्यानतो न यश्चलित: । दृश्योऽयमिति धियेवाऽऽरुरोह रविरुदयगिरिशिखरम् ॥२३६।। ।।२३।। ततश्च-रात्रौ विविधोपायैरपि यावदसौ चचाल नो भावात् । प्रोक्तः पुन: प्रभाते मामनुरक्ता रमस्व विभो ।।२४।। सत्खाद्यपेयताम्बूलपुष्पवस्त्रादि For Personas Private Use Only in E KQXabana wwMMorary.org Page #260 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२३७॥ सर्वमेवाहम् । सुन्दर ! दास्ये, भवते, ज्ञास्यति न च कोऽपि राजादि ।।२५।। उक्तोऽप्येवं मौनं मुमोच न यदा तदाऽऽह रोषेण । मामभ्युपैहि नो चेद्रक्ष्यसि यत्कारयिष्यामि ।।२६।। इतश्चनृपतिगेंहमुद्यानात्समुपेयिवान् । तत् ज्ञात्वा यच्चकारैषा, तदिदानी निबोधत ।।२७।। दम्भेन तया स्वयमेव कररुहैर्निजशरीरमुल्लिख्य । पूत्कृतं निघृणया यथा प्रविष्टोऽत्र जार इति ।।२८।। शब्दश्रवणानन्तरमारक्षिजना: सरोषमायाताः । क्वासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ।।२९।। ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेर्निवेदितमसौ ब्रूते KA पुन: पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ।।३०।। यदि किरति कुकूलांश्चन्द्रमा: शीतवर्त्तिर्यदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्र: कम्पते निष्पकम्पो, ननु जगति तदास्तां सर्ववस्तुष्वनास्था ।।३१।। यत:पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान, देव्या कि प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्ट: स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय, प्रदत्तं भद्र ! तवाभयं खलु मया चेत्सत्ययमाभाषसे ।।३२।। दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लका: । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ।।३३।। राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चाद्दष्टैर्नीत: पुराबहिः ।।३४।। प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः ॥३५।। इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ।।३६।। तदन्ते पुष्पधूपाद्यैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ।।३७।। क्षणादासनकम्पेन, तत्प्रणिधानशुद्धितः । तदने देवता स्थित्वाऽब्रवीत्किं क्रियतां तव ? ।।३८।। कायोत्सर्ग समुत्सार्य, सा प्रोवाच महासती । मोचयामु पति देवि !, कलङ्काच्चेदयं शुभः ॥३९।। ततोऽसौ देवता शीघं, दर्शनोत्सर्पणप्रिया । शूलं सिंहासनं चक्रे, गत्वा रत्नोपशोभितम् 18 | ॥४०|| आरक्षितास्तु तं क्षुद्रा, जघ्नुः खड्गादिभिस्ततः । चक्रे सा हारकेयूरकुण्डलादिविभूषितम् ।।४१।। अत्रान्तरे-तथा गुदर्शनं दृष्ट्वा , देवरूपोपमं जनाः । धर्मो जति नाधर्म, इत्युक्त्वा तं वन्दिरे ।। ४२।। राजाऽपि विस्मितमनाः श्रुत्वा लोकस्य भाषितं तादृक् । पश्चात्तापोपगतो व्यचिन्तयन्नोचितं विहितम् ॥४३॥ आगत्य तत्समीपं प्रणम्य विनयेन मर्षणां कृत्वा । नगरमहोत्सवपूर्वं महाविभूत्या द्विपारुढम् ।।४४।। प्रावेशयत्स्वनगरं गजात्समुत्तार्य निजगृहस्यान्तः । सिहासनोपवेशितमथ तं नृपतिर्बभाणैवम् ।।४५।। यत्ते मयाऽपराद्धं पापेनालं विवेकविकलेन । ॥२३७॥ तत् क्षमणीयं गर्ग शान्तिधना येन सन्तः स्युः ।। ४६।। नेनोदितं नृपाहं सवषु प्राणिपु क्षमाशील: । किं पुनरुर्वीनाथे ? भवति परं किमपि विज्ञपये से Xxx8 For Personal & Private Use Only KOS www.janelibrary.org Page #261 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२३८॥ Pa ॥४७।। प्रव्रजितुं मे वाञ्छा तन्मुञ्च नरेन्द्र ! सुप्रसादो माम् । साधुभवितेत्युदित्वा तैलमथानायितं राज्ञा ॥४८।। यच्छत सहस्रपाकं गुणद्वारे सहात्मनाऽभ्यञ्जितोऽयमतिकुशलैः । तेनाङ्गमर्दकजनैः स्नानादि विधापितश्च ततः ॥४९॥ भुक्तोत्तरे प्रसन्नं प्रणयेन कुतूहलेन पप्रच्छ । निशि चरितं सुदर्शनतमुवाच स नृपते ! किमतीतचरितेन ? ।।५०॥ अत्याग्रहेण राज्ञो बभाण नरनाथ ! देहि यद्यभयम् । धात्र्या अभयादेव्या: कञ्चुकिनां तदिहश्र कथा कथयमि ।।५१।। राजोवाच श्रेष्ठिन् ! अयुक्तमेतत्तथाऽपि ते वचनम् । न विलयमतो दत्तं ब्रूहि त्वं सर्वमविकल्पम् ।।५२।। भणितं ततोऽमुना नरपतिश्च देव्यां प्रकोपमापन्न: । उपशमितस्तेन पुन: संपन्नः श्रावको राजा ॥५३॥ राज्यार्द्धमस्मै वितरीतुमिष्टं, राज्ञा न चेयेष कथञ्चिदेष: । संसारग द्विनिवृत्तचेताः, स केवलं स्वं प्रविमोच्य राज्ञः ॥५४|| दीनादिलोकाय वितीर्य दानं, विधाप्य पूजां च जिनालयेषु । स धर्मघोषाभिधसूरिपार्श्वे, जग्राह दीक्षां प्रियया समेतः ।।५५।। अन्ये तु चारणश्रमणगमनानन्तरं कपिलावृत्तान्तवर्जमेतां कथां कथञ्चिदन्यथा कथयन्ति, यथाऽऽह श्रीवसुदेवसूरि:अन्यदाऽत्यन्तरूपोऽसौ, राजमार्गेण लीलया। गच्छन् समन्वितो मित्रैः, राजदेव्याऽवलोकितः ॥५६।। पृष्टा चेटी यथा कोऽसौ, रूपनिर्जितमन्मथः । चेटया समुद्रदत्तस्य, पुत्रोऽसाविति भाषितम् ।।५७।। श्रावकः परमः ख्यातः, सञ्जयाऽसौ सुदर्शनः । तत: सातिशयं देवी, तदुपर्यनुरागिणी | ।।५८।। स्वधात्री प्राह मोहेन, मातस्त्वं शीघ्रमानय । एनं केनाप्युपायेन, नो चेन्मे नास्ति जीवितम् ॥५९।। ततः सा प्रतिपद्यैवं, वर्यचातुर्यभूषिता ।। तत्समीपं ययौ युक्त्या, स्वाशीर्वादुपुरस्सरम् ॥६०।। हृदयानन्दकारिण्या, भाषया भाषितं मितम् । देवीभाषितमेकान्ने, ततः स प्रतिभाषते ॥६१।। | धिग् धिगेतन वक्तव्यं, न श्रोतव्यं कदाचन । परस्त्री सकला वा, राजपत्नी विशेषतः ॥६२।। मया पुनर्विशेषेण, परदाराभिवर्जनम् । यावज्जीवं गृहीतं हि, तस्मात्कथ्यं न हीदृशम् ।।६३।। तयाऽऽगत्य ततो देव्यास्तस्याः सर्वं निवेदितम् । सामभेदादिना प्रोक्तो, न कथञ्चित्समीहते । ॥६४।। एतदाकर्ण्य सा देवी, पतिताऽलं महीतले । आश्वासिता कथञ्चिच्च, तालवृन्तानिलादिभिः ।।६४।। तया धात्र्या पुनः प्रोक्ता, तिष्ठ पुत्रि ! सुनिता। कार्त्तिक्यां पौर्णमास्यां ते, मेलयामि न संशयः ॥६६।। इत: प्रभृति पूर्ववदेव यावद्वतग्रहणमिति । तं वृत्तान्तं परिज्ञाय, विधायोबन्धनं । द्रुतम् । स्वयमेवाभया देवी, प्राणत्यागं चकार सा ।।६७|| ततः पाटलिपुत्रस्य, श्मशाने पूतनाकुले । उत्पेदे व्यन्तरीत्वेन, तथामृत्युविधानतः ।।६८।। स्वापराधभयाद् धात्री, पण्डिता तु तदैव हि । स्वत एव गता नंष्ट्वा , पुरं पाटलिपुत्रकम् ।।६९।। देवदत्ताभिधा तत्र, वेश्यामाश्रित्य सा स्थिता । ॥२३८॥ सुदर्शनगुणोत्कीर्त्ति, कुर्वती प्रतिवासरम् ॥७०।। सुदर्शनोऽपि कालेन, संयमाराधनापरः । गीतार्थो गुर्वनुज्ञात:, शिश्रायैकविहारिताम् ।।७१।। पञ्चरात्रं पुरे KA लं माहीतन संशयः ॥६६॥ इतः प्रति प्रशान्ने पूतनाकुले । उत्पदे व्यन्तरीत्त्र, वश्यामाथि Jain Educat inabonal For Personal & Private Use Only www. M orary.org Page #262 -------------------------------------------------------------------------- ________________ व. यशो नवपद- KA ग्रामे, चैकरात्रि महामुनिः । विहरन्नाजगामासौ, पुरं पाटलिपुत्रकम् ।।७२।। जीर्णदेवगृहे तत्र, बहिस्तात् स व्यवस्थित: । दृष्ट: पण्डितया धान्या, वनित कथञ्चिदैवयोगतः ॥७३।। कथितो देवदत्तायास्तयाऽवक्षिप्तचित्तया । कथञ्चित्स गृहं भिक्षादानव्याजात्प्रवेशितः ।।७४|| द्वारं पिधाय गेहस्य, तत्र नं महामुनिम् । उपसर्गितुमारेभे, हावभावैरनेकधा ॥७५।। न चास्य चलितं चेतो, वर्यधैयशिरोमणे: । तैरनेकैपि श्रृङ्ख, मेरोरिव महानिलैः ॥७६।। ततो नीत्वा श्मशानेऽसौ, विलक्षीभूतया तया। रजन्यामुज्झितो दृष्टो, व्यन्तर्याऽभयया ततः ॥७७|| तस्या अप्युपसगैरक्षुभितस्यास्य केवलं ज्ञानम् । सप्तमदिवसे जातं केवलमहिमा कृतो देवैः ।।७८।। उपशमिता तेन ततो रागादीनां विपाककथनेन । सा व्यन्तरी सगणिका धात्री च विशिष्टचरितेन ॥७९।। कालेन गतश्च शिवं विधाय निश्शेषकर्ममलविलयम् । सामायिकादचलित: सर्वावस्थासु दृढचित्तः ।।८०॥ इति न चलति य: स्थिराशयः, समभावाज्जिनशासने रतः । अधिरोहति K सद्गुणावली, स श्राद्धोऽपि सुदर्शनो यथा ॥१८१।। इति सुदर्शनकथानकं समाप्तम् ।। गतं गुणद्वारमधुना यतना निगद्यते धम्मज्झाणोवगओ जियकोहाई जिइंदिओ धीरो। सुस्साहुपेसणरओ जयणपरो होइ सत्तीए॥९८॥ धर्मध्यानम्-आज्ञाचिन्तनादिरूपं तेनोपगत:-संगतो धर्मध्यानोपगतः, तथा जिता:-परिभूताः क्रोधादय:-कोपप्रभृतयः कषाया उदयनिरोधोदितवैफल्यापादनाभ्यां येन स जितक्रोधादिः, पुनः कीदृश इत्याह-जितानीन्द्रियाणि येन स जितेन्द्रिय:-वशीकृतस्पर्शनादिकरणः, स्पर्शादिषु शुभेतरेषु प्रीत्यप्रीतिरहित इति भावना, भूय: किंविशिष्ट: ?-धीर:' सात्त्विको देवादिविरचितोपसर्गक्षुधादिपरीषहाक्षोभ्य इतियावत्, बुद्धिर्वा धीस्तया | राजत इति 'धीर:' सावधानवद्यवस्तुपर्यालोचनया सावद्यपरिहारेण निरवद्यानुष्ठायीति तात्पर्य, तथा सुसाधव:-प्रधानयतय: आचार्यादयस्तेषां सम्बन्धि प्रेषणम्-आदेश: सुसाधुप्रेषणं तत्र रत:-आसक्तः सुसाधुप्रेषणरतः, आचार्यादिवैयावृत्त्यकरणरत इति तात्पर्य, क: पुनरेवंभूतगुणोपेतो भवति ? इत्याह'यतनापरः' प्रस्तावात्सामायिके गुरुलाघवालोचनतत्तत्प्रवृत्तितन्निष्ठो 'भवति' जायते, कया? 'शक्तया' सामर्थ्येन, अथवा कस्यां सत्यामित्याह'शक्तौ' सामर्थ्य इत्यक्षरार्थः, समुदायार्थस्त्वयं-शक्त्या हेतुभूतया शक्तौ वा सत्यां प्रतिपन्नसामायिको धर्मध्यानोपगतादिविशेषणविशिष्टो यद्भवति । सा सामायिकयतनेति गाथार्थ: ।। अतिचारद्वारमिदानीम् मणवइकायाणं पुण दुप्पणिहाणं विवज्जए सडो। सामाइयसइअकरणमणवट्ठियकरणमइयारो॥९९।। इह यतनापरो धर्मध्यानोपगतादिविशेषणो भवतीति प्राग्भणनेन तत्त्ववृत्त्या मन:प्रभृतीनां सुप्रणिधानस्य विधेयत्वमुक्तं, दुष्प्रणिधाने तु का वार्तेत्याह Jain Educative laboral For Personal & Private Use Only www.leolrary.org Page #263 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू.देव. वृ. यशो ।। २४० ।। मनोवचः कायानां दुष्प्रणिधानं पुनर्विवर्जयेच्छ्राद्धः, पुनः शब्दः प्रागुपात्तोऽप्यत्र योज्यते, भावना तु पातनिकयैव दर्शिता, न चैतदेव विवर्जयेत् किन्त्वन्यदपि, तथा चाह-“सामाइयसइअकरणं "ति सामायिकस्मृत्यकरणमनवस्थितकरणं च चस्य गम्यमानत्वात् ननु कुत एतद्विवर्जयेत् ? इत्याह-यत इति शेषो, यतोऽतिचार इति, अयं च प्रत्येकं योज्यते, यथा मनःप्रभृतीनां दुष्प्रणिधानमतिचारः, सामायिकस्मृत्यकरणमतिचारोऽनवस्थितकरणं चातिचार इति, अनवस्थितकरणमपि सामायिकस्यैव, सान्निध्यादित्येवं योजनेति गाथार्थ: ।। अतिचारपदभावना चेयं मनोदुष्प्रणिधानं नाम गृहादिगतसुकृतदुष्कृतचन्तनारूपं, वागदुष्प्रणिधानं तु असमंजसासत्यादिभाषणं, कायदुष्प्रणिधानमप्रत्युपेक्षिताप्रमार्जितस्थानकायनिवेशनं, एतानि च सामायिकस्थोऽपरित्यजन् सामायिकफलं न लभत एव, यदुक्तम्-“सामाइयंति काउं घरचितं जो उ चिंतए सड्डो । अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ १ ॥ कडसामइओ पुि बुद्धीए पेहिऊण भासेज्जा । सइ निरवज्जं वयणं अन्नह सामाइयं न भवे ॥ २॥ अनिरिक्खयापमज्जिय थंडिल्ले ठाणमाइ सेवतो । हिंसाभावेऽवि न सो कडसाम इओ पमायाओ || ३ || ' तथा 'सामायिकस्मृत्यकरणं' 'सामायिकविषयाया: स्मृतेः स्मरणस्याकरणम्-अनासेवनं, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिकं कर्त्तव्यं कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमतोऽस्यापि करणे सामायिकमफलमेव, यदुक्तम्- "न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विफलं तयं नेयं ॥ १॥" अनवस्थितकरणमिति, अनवस्थितम् - अस्थिरस्वरूपं करणं विधानं सामायिकस्य, यद्वाऽनवस्थितस्येति सामायिकस्य विशेषणं तस्य करणं, कोऽर्थः 2प्रबलप्रमादादेव तक्तालगृहीतं सामायिकं तक्तालमेव मुञ्चति यथाकथञ्चिद्वा करोति तदनवस्थितकरणं, तदपि क्रियामाणं सामायिकस्याशुद्धिमेव जनयति यथोक्तम्-“काऊण तक्खणं चिय पारेड़ करेड़ वा जहिच्छाए । अणवट्ठिय सामइयं अणायराओ न तं सुद्धं ||१|| ” गतमतिचारद्वारमधुना भङ्गोऽभिधीयते दुप्पणिहाणं काउं न देइ मिच्छुक्कडत्ति भावेण । कुणइ य अइप्पसंगं तस्स फुडं होइ भंगोत्थ ।। १०० ।। 'दुष्प्रणिधानं' प्राग्वर्णितमनोदुष्प्रणिधानादि 'कृत्वा' विधाय, सामायिकस्थ इति प्रस्तावाल्लभ्यते, 'न ददाति' न वितरति 'मिच्छुक्कड' ति मिथ्यादुष्कृतं ‘भावेन’ भावतः संवेगसारं यथा हा न सुन्दरमिदं कृतं यत्सामायिकस्थेन गृहचिन्तादि कृतं "हा दुट्टु कयं हा दुट्टु कारियं अणुमयंप हा । अंतो अंतोज्झ झुसिरो व्व दुमो वणदवेणं ॥ | १ || ” इत्येवमात्मानं निन्दतीति तात्पर्यम्, अथवा 'मिच्छादुक्कडं'- त्यस्यार्थो Jain EducaXXX Mternational For Personal & Private Use Only अतिचार भंगद्वारे गा. ९९ १०० |॥२४० ॥ www.elibrary.org Page #264 -------------------------------------------------------------------------- ________________ नियुक्तिकारगाथाद्वयादस्मादवबोद्धव्यो, यथा “मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि नवपदत्ति:मू.देव. अप्पाणं ॥२॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥२॥" ति, 'करोति' व. यशो K विदधति 'च:' समुच्चये 'अतिप्रसङ्गं' अत्यासक्ति पुन: पुनरतिचारकरणेन 'तस्य' एवंविधस्य प्राणिन: 'स्फुट' प्रकटं भवति' संपद्यते 'भङ्गः' विनाश; 1२४१॥ 'अत्र' सामायिकविषय इति गाथार्थः ।। भावनाऽधुना सव्वं चिय सावज्जं तिविहं तिविहेण वज्जियं जेहिं । जावज्जीवं तेसिं नमामि भत्तीय पयकमलं ॥१०॥ 'सर्व' निश्शेषं सूक्ष्मबादरभेदभिन्नं 'चिय' त्ति एवार्थे सर्वमेवेत्यर्थः ‘सावा' सपापं अनुष्ठानमिति गम्यते 'त्रिविधं' करणकारणानुमतिभेदं 'त्रिविधेन' मनसा वाचा कायेन, नवविधमिति तात्पर्य, 'वर्जितं' परिहतं यैः सुसाधुभिः, किं परिमितमेव कालं ?, नेत्याह-'यावज्जीवं' यावदिति KA मर्यादायां यावज्जीवनं यावज्जीवं, चरमोच्छ्वासं यावदित्यर्थः, तेषां सुविहितानां 'नमामि' प्रणिपतामि ‘भक्त्या' अन्तःप्रीत्या, न तूपरोधादिना, 7 बहुमानपुरसरमिति योऽर्थः, ‘क्रमकमलं' पादपङ्कजमिति गाथार्थ: ।। उक्तं सामायिकं नवभेदं, सम्प्रति देशावकाशिकस्यावसरः, तदप्येतैरेव नवद्वारैरभिधेयमिति प्रथमद्वारेण तावदाह देसावगासियं पुण संखेवो जस्स पुव्वगहियस्स । जह विसपन्नगदिट्ठी संखिवई वाइओ कोई ॥१०२॥ पूर्वगृहीतप्राणातिपातादिव्रतपरिमाणैकदेशो देशस्तस्मिन्नवकाश:-अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, पुन:शब्द: पूर्वोक्तापेक्षया, सामायिकं तावत् 'सावज्जजोगविरई' त्यादिगाथया स्वरूपतो निरूपितं, देशावकाशिकं तु किंरूपमित्याह-देशावकाशिकं पुन:, स्वरूपेण ज्ञेयमिति शेषः, यत्र किमित्याह-सक्षेपणं सड्क्षेप: सङ्कोच इतियावत् 'यत्र' यस्मिन् ‘पूर्वगृहीतस्य' प्रागुपात्तस्य प्राणातिपातादिव्रतस्येत्यर्थाद्गम्यते, तत्सड्क्षेपस्यैवात्र सूत्रकृता देशावकाशिकत्वविवक्षणात्, “सव्ववयाणं संखेवकरणं देसावगासियं' ति वचनप्रामाण्याद्, अत्रैव निदर्शनमाह-जह विसपन्नगदिट्ठी संखिवई वाइओ कोऽवि' त्ति यथा यद्वद्विषं च-गरलं ‘पन्नगदृष्टिश्च' सर्पदृक् ते 'सङ्क्षिपति' सङ्कोचयति 'वातिकः' मन्त्रवादी स्थावरजङ्गमविषप्रतिकर्ता 'कोऽपि' अनिर्दिष्टनामेति गाथार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेय:, स चायम्-कश्चिद्राजा प्रतिपक्षमहाबलनृपतिभयेन स्वदेशवर्त्ति जलयवसादि विनिनाशयिषया ॥२४॥ निजमण्डले विषकरं पातितवान्, ततश्च कोऽपि पलदशकं कोऽपि पलविंशतिं कोऽपि पलपञ्चाशतं कोऽपि पलशतं विषस्यानीतवान्, अन्यश्च राज्ञ एव For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २४२ ।। वैद्यः स यवमात्रं विषमुपादाय राज्ञः समर्पितवान्, रुष्टो राजा तन्मात्रार्पणेन, इङ्गिताकारकुशलेन च वैद्येन सरोषं नरेन्द्रमवगम्यं भणितं, यथा-देव ! महाविषमेतद्, यवमात्रेणाप्यनेन भारशतानि भवन्ति यतः शतवेध्येतद् राज्ञोक्तं कः प्रत्ययः ?, वैद्येनोक्तम् - आनाय्यतां कश्चिन्मुमूर्षुर्गज:, ततस्तद्वचनानन्तरमेवानायितो भूपेनैको जराजर्जरो रोगविधुरो महाकरी, त्रोटयित्वा तत्पुच्छवालं दत्तं तत्स्थाने नखाग्रेण विषं वालाग्रमात्रं वैद्येन, तत्क्षणमेव समस्तशरीरे संचरितं विषं, पतितो निश्चेष्टो हस्ती, जातो नीलीरागरञ्जित इवातिनीलवर्ण:, भणितं वैद्येन देव ! एष सर्वोऽपि संपन्नो विषरूपो, योऽप्येन श्चशृगालादिर्भक्षयिष्यति सोऽपि विषीभविष्यति, एवंच शततमस्थानमप्येतद्वेधयतीति महाविषमेतत्, ततो राज्ञोक्तं - अहो भिषग्वर ! एवंविधमहाविषस्यास्यास्ति कश्चित्प्रतीकारः ?, भिषजोदितं देवं ! अस्ति, प्रतीत्युत्पादनार्थं नृपतेः पुनर्भणितं वैद्येन-देव ! समानाय्यतामन्यो बलिष्ठशरीरः कश्चिन्महास्तम्बेरमः, कृतं तद्वचस्तथैव भूपालेन, वैद्येनापि तथैव संचारितं विषं, तत्क्षणमेव चरितं विषं सर्वस्मिन्नपि तद्देहे, ततस्तक्तालमेव नियोजितस्तत्रैव देशेऽगदः, तेन चोत्सार्यानीतं विषमेकस्मिन् पादे, ततोऽपि पादाङ्गष्ठे, ततोऽपि तदग्र इति, ततस्तुष्टो राजा कृतवान् महाप्रसादं वैद्यस्य, सोऽपि तदनुभावेन संपन्न ऐहलौकिकसुखाभागी, एवं श्रावकोऽपि दिग्वतेन योजनशतादिक्षेत्रमानमवगृहीतवान्, देशावकाशिकेन तु तदेव सङ्क्षिप्य गव्यूतादिमानं चकार, ततोऽपि वा गृहदेहलीमर्यादमिति, अत्र च गजदेहतुल्यं दिग्व्रतमितिक्षेत्रं, विषचरणसमं त्वत्र श्रावकस्य गमनागमनादि, अगदसदृशं तु देशावकाशिकं, तेन तद्विषयं बहु बहुतरं निरुणद्धि ।। दृष्टिविषसर्पोदाहरणं यथा- कस्मिंश्चिदरण्ये दृष्टिविषसर्पः प्रतिवसति स्म, तद्वष्टेश्च महाविषत्वाद् द्वादश योजनानि विषयोऽभूत्ततोऽनेन द्वादशयोजनप्रमाणायां भूमौ यः कोऽपि कपोतिकादिः खचरः शशकादिः स्थलचरः स सर्वोऽपि विनाशितः, ततस्तेन पथा चटकोऽपि न संचरति, अन्यदा महामन्त्रवाद्येको निजमित्रमण्डलीपरिवृतः समागतस्तं प्रदेशं, पश्यति च सर्वतो निः सञ्चारमेनं पप्रच्छ च तत्प्रत्यन्तवर्त्तिनं कमपि लोकंकिं कारणमयं प्रदेश इत्थं निःसंचारो वीक्ष्यते ?, तेनोक्तं- अस्त्यत्रैको महादृष्टिविषो दन्दशूकः, तद्दृष्टेश्च द्वादश योजनानि विषयः, ततोऽनेन दवदग्धारण्यतुल्ये कृतेऽस्मिन् प्रदेशे मरणभयेन न कोऽपि संचरति, किं बहुना ?, चटकादिभिरपि स्वजीवितरिरक्षिषया परिहृतोऽयं देश:, तेनोक्तं-यद्येवं समस्ति मे गुरुपरम्परागत एको गारुडमन्त्रः तन्महात्म्यान्निरोधयाम्यहमेतावन्तमस्य दृष्टिविषयं ततो गत्वा सर्पसमीपदेशमसौ निरुरोध तद्विषयं द्वादशयोजनप्रमाणस्यास्य चकार योजनमात्रां सीमां, ततोऽपि सङ्क्षिप्य परिमितां परिमिततरां तावद् यावद् दृष्टिसमासन्नाङ्गुलादिमानामिति, उपनयस्तु पूर्ववदेव स्वबुद्ध्या कार्य इति ।। भेदद्वारे गाथा Jain Education ternational For Personal & Private Use Only स्वरूप द्वारं ॥२४२॥ www.jaihe brary.org Page #266 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ||२४३॥ संवच्छाराइगहियं पभायसमए पुणोऽसि संखिवइ। राओ तंपिय नियमइ भेएण विसिद्भुतरमेव ॥१०३॥ संवत्सरो-वर्ष आदिः-पूर्वो यस्य कालावधेः स संवत्सरादिस्तेन गृहीतम्-उपात्तं संवत्सरादिगृहीतं, आदिशब्दाच्चतुर्मासिकादिग्रहः, 'प्रभातसमये' विभातकाले यद् दिक्परिमाणमिति शेषः, 'पुनरपि' भूयोऽपि 'संक्षिपति' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्य पुनरेवं विचिन्तयति अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-'रात्रौ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि नियमयति' यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सक्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-'भेदेन' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव' प्रधानतरमेवेतिगाथार्थः ।। एतच्च यथा जायते तथा कथ्यते एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥१०४॥ एकविधं' स्वयं न करोमीत्याद्येकप्रकारं 'त्रिविधेन' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां' समस्ताणुव्रतादिविरतिविशेषाणां करोति' विदधाति 'सक्षेप' समासं, अन्यभङ्गोपलक्षणं चैतत्, एतदुक्तं भवति-य एकविधत्रिविधेन सर्वव्रतसङ्क्षेपं करोति तस्यानेनैव भङ्गकेनैतद्देशावकाशिकं जायते, सर्वव्रतसड्क्षेपरूपदेशावकाशिकस्यैतेन भङ्गेन गृहीतत्वान्, अन्यस्य त्वन्यथाऽपीति, 'अथवा' यद्वा 'यथासमाधि' 'समाध्यनतिक्रमेण, शक्त्यनुल्लङ्घनेनेति हृदयं, 'ग्रन्थिनमस्कारपरिमाणं' इति ग्रन्थिश्च नमस्कारश्च ग्रन्थिनमस्कारौ ताभ्यां परिमाणं-परिमितत्वं यस्य देशावकाशिकस्य तद् ग्रन्थिनमस्कारपरिमाणं, देशावकाशिकं करोतीति सम्बन्धः, साधुपर्युपासनादेवभवनावस्थानव्याख्यानश्रवणायुपलक्षणं चैतत्, तात्पर्यार्थस्त्वयं-यो महाधनाढ्यादि: कोऽप्यात्मनोऽतिव्याप्तिमालोच्य तत्परिहारार्थं यावदेव ग्रन्थिर्वस्त्राञ्चलादौ बद्ध आस्ते तावदेतत्परिमाणं ममैतावद्देशावकाशिकं, नमस्कारपरिमाणमिति यावन्नमस्कारमुच्चारयामि, उपलक्षणव्याख्यानाच्च यावत्साधून पर्युपासे इत्यादि, परिमाणं चेति तस्येत्थमपि देशावकाशिकं जायत इति गाथार्थः ।। एतदकरणे दोषमाह जाणंतस्सवि एवं अनिवित्तीपच्चओ बहू बंधो। तहवि न करेइ माणं दिया य राओ पमाएणं ॥१०५॥ 'जानतोऽपि' अवबुध्यमानस्यापि, आस्तामजानतः, ‘एवं' पूर्वोक्तरूपेण देशावकाशिकाकरण इति शेष:, किमित्याह-'अनिवृत्तिप्रत्ययो ॥२४॥ Jain Educa erabonal For Personal & Private Use Only ___wwlscx brary.org Page #267 -------------------------------------------------------------------------- ________________ नवपदत्ति:मू.देव. वृ. यशो ।२४४।। KNI कथा अपिशमूलणदुक्खं वालय अचोऽची' ति लोपैन कर्मबन्धलक्षणो दारुणोदाम, 'रा बहुर्बन्धः' निवर्त्तनं निवृत्तिः- प्रत्याख्यानं न अनिवृत्तिः निवृत्तिः सैव प्रत्यय:- कारणं यस्यासावनिवृत्तिप्रत्यय: 'बहुः' प्रभूतो 'बन्धः' कर्मबन्धः, कोऽर्थः । गुणद्वार ?- ज्ञानबलेन ज्ञानवताऽप्यनङ्गीकृतप्रत्याख्यानेन कर्मबन्धो न निवारयितुं शक्यः, यद्यपि चैवं 'तथाऽपि' कश्चिन्महामोहग्रहगृहीतचित्तवृत्ति: 'न करोति' न गा.१०६ विधत्ते 'मानं' परिमाणं नियतत्वमिति योऽर्थः, "दिवा' दिवसे, चशब्दो भिन्नक्रमे, 'रात्रौ' रजन्यां चेत्यत्र योज्यते, केन हेतुना ? इत्याह-'प्रमादेन' कामदेवविकथानिद्रादिना, यश्च न करोति तस्यायमेव प्रभूतकर्मबन्धलक्षणो दारुणो दोष इति प्रकृतद्वारतात्पर्य, यद्वा जानन्तीति भिन्नमस्येति च, तेन च प्रकृतदेशावकाशिकं संबध्यते, 'अचोऽची' ति लोपेन च 'जाणंतस्से' ति रूपं भवति, यथा-"मोत्तूण पत्तनियरं जडाण नियपरिमलं समप्यते । सहस्सुम्मूलणदुक्खं वालय ! बालोऽसि किं भणिमो ? ॥१॥' अत्र 'सहस्सुम्मूलण'-त्ति 'अचोऽची' ति लोपः, अकरण इत्याध्याहारः, । अपिशब्द एवार्थे, स च बहुशब्दादग्रे दृश्यः, 'तहवि न करेइ माणं' ति, अत्रापि प्राकृते लिङ्गविभक्तिवचनानां व्यत्ययो बहुलमिति लक्षणेन 'करिती' ति द्रष्टव्यं, ततश्चायमर्थ:-अस्य देशावकाशिकस्याकरणे-ऽनिवृत्तिप्रत्ययो बहुरेव बन्धः, एवं जानन्ति तथाऽपि दिवा रात्रौ वा कदाचिदिति यावन्मानं न कुर्वन्ति प्रमादेन हेतुना, ये च जानन्तोऽपि न कुर्वन्ति तेनैवाविरतिप्रत्ययेन बन्धेन बध्यन्त इति दोषद्वारगाथाभावार्थो, न चानिवृत्तिप्रत्ययो बन्धोऽसिद्धः, तस्यागमसिद्धत्वात्, तथाहि-अप्रत्याख्यानस्य पूर्वभवशरीराद्यपि सर्वं मुक्तंलमेवागमे प्रतिपादितं, यदुक्तम्- "बद्धेल्लया य मुक्केल्लया य देहा | भवंमि जेऽणंता । तेसिमवोसिरियाणं बंधेणं घेप्पई जीवो ॥१॥' अत एव च दुष्कृतगर्हायां-"गहिऊणं मुक्काई जम्मणमरणेसु जाइं देहाइं। पावेसु पसत्ताई वोसिरियाई मए ताई ॥१॥" इति पूर्वभवशरीरव्युत्सर्जनं कारितमिति गाथार्थः ।। गुणद्वारे चाउम्मासिगऽवहिणा बहुयं गहियं न तस्स संपत्ती । एवं नाउं विहिणा संखेवं कुणइ राईए ॥१०६॥ चतुर्णा मासानां समाहारश्चतुर्मासं चतुर्मासेन निवृत्तश्चातुर्मासिक: स चासाववधिश्च चातुर्मासिकावधिस्तेन ‘चातुर्मासिकावधिना' मासचतुष्टयविहितमर्यादया 'बहुकं' प्रचुरं गृहीतं न 'तस्य' विवक्षितगृहीतस्य 'संप्राप्ति:' सम्यग् लाभ: ‘एवं ज्ञात्वा' इत्थमवगम्य विधिना “उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा । गिण्हइ पच्चक्खाणं'' इत्यादि शास्त्रान्तरोक्तेन विधानेन 'सक्षेपं' संवरणं 'करोति' विदधाति 'रजन्यां' रात्रौ, अयमत्र भावार्थ:चातुर्मासिकमासिकाद्यवधिना यत् कनकधनधान्यादि व्यवहरणीयतया मुक्तलीकृतं तस्य रात्र्यादौ विवक्षिते काले यदा व्यवहारो न संभवति तदा ॥२४४॥ गर्वादिसमीपे संवरणमेव विवेकिना कार्य, तेन कृतेनाश्रवनिरोधाद, अकृतेन त्वविरतिप्रत्ययबन्धभावादिति गाथार्थ: ।। अत्र च कामदेवो दृष्टान्तः, Sain E r national For Personal & Private Use Only Telibrary.org Page #268 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २४५ ॥ तक्तंथासचिका चेयमन्यत्र गाथा- "चंपाए कामदेवो पडिसं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥” अस्याश्च भावार्थ: कथानकेनोपदर्श्यते चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव, - कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहृतसकलाकार्या भद्राख्या तस्य वरभार्या ||१|| तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वृद्धिप्रयुक्ताः षट् कोट्यः षट्कोट्यो निधानप्रयुक्ताः प्रविस्तरप्रयुक्ताः षट् च, सर्वा अप्यष्टादश कोट्यो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचर्तुदश्यादितिथिषु सर्वदैव विहितचतुर्विधसर्वपौषधो ध्यानाध्ययननिरतमानसः सार्वरात्रिकीं प्रतिमामभ्यस्यन् आसाञ्चक्रे, अन्यदा च क्वचित्पर्वदिवसे प्रतिमा प्रतिपन्नमेनं सौधर्मसभामध्यवर्ती सौधर्मेन्द्रः कथञ्चिदवलोक्यासाधारणतद्गुणानुरागरञ्जितमनाः सकलसुरसमूहसमक्षमेवं प्रशशंस, यथा-भो ! भोः ! सुराः ! शृणुत जम्बूद्वीपदक्षिणभरतार्द्धवर्त्तिचम्पापुरीवास्तव्यकामदेवसमानः श्रावको नाधुना कश्चिदीक्ष्यते यः सेन्द्रैरपि सुरैर्ध्यानाच्चलयितुं न पार्यते, अहो ! एवं महानुभावाः केचन श्रावका अपि भवन्ति, अत्रान्तरे तादृशीं शक्रप्रशसाको देवोऽश्रद्दधानो विधाय विकरालगजेन्द्ररूपं समाजगाम तत्क्षोभणाय प्रवृत्तोऽनेकप्रकारं दन्तक्षोभदानादिभिरुपसर्गयितुं न च मनागपि चचाल स महासत्त्वः, ततो विहितमनेन महाऽहिरूपं तेनापि स्फारफुक्तारविमोक्षणापूर्वमतिकोपकरालमूर्त्तिना दंष्टुमारब्धोऽपि यावन्न क्षुभितस्तावद्विकृतघोरराक्षसाकारो विकटाट्टहासविमोचनावक्षोभितासन्नवर्त्तिप्राणिसार्थो विविधबिभीषिकादिभिर्भीषयितुमुपचक्रमे, अत्रान्तरे महासत्त्वस्यास्य तथा निष्कारणघोरोपसर्गकरणव्यावृत्तं तं सुराधममवलोक्य कोपेनेव पाटलिततनुरुदियाय दिवसकरः, सुरस्तु सर्वरात्रमुपसर्ग्य यावन्न शशाक तं शुद्धध्यानप्रबन्धाच्चलयितुं तावन्निर्वेदमागतः प्रणणाम भावसारं, बभाषे च-धन्यस्त्वं यस्यानलीकगुणसंस्तवं सकलसुरसभामध्योपविष्टस्त्रिविष्टपाधिपतिरपि विदधति, ततस्तदीयातिशायिसर्वगुणानुरञ्जितः स सुपर्वा भूयो भूयोऽभिवन्द्य तं गतः स्वर्गं, कामदेवोऽपि पारयित्वा कायोत्सर्गं प्रयातः स्वगृहं तत्र चाकथयदस्य कोऽपि यथा-भगवांस्त्रिलोकबन्धुः सुरासुरप्रणतपादनलिनयुगः । श्रेष्ठिन् ! बहिरुद्याने समवसृतो जिनवरो वीरः ||१|| तच्छ्रुत्वाऽसौ तस्मै हृष्टमनाः पारितोषिकं दत्त्वा । अगमत्समवसृतिभुवं कृतार्थमभिमन्यमानः स्वम् ।।२।। त्रिः प्रदक्षिणीकृत्य विधिवदभिवन्द्य च भगवन्तमुपविवेशचितदेशे, जिनेश्वेरण तु तत्सक्तो रात्रिवृत्तान्तः, साध्वादिभ्यः पुरोऽखिलः । प्रकाशितस्ततस्तेऽपि, For Personal & Private Use Only ॥२४५॥ Page #269 -------------------------------------------------------------------------- ________________ नवपद अतिचार द्वारं गा.१०८ वृ. यशो ॥२४६॥ सद्ध्याने जग्निरे स्थिरा: ।।१।। कालान्तरे च-श्रावकधर्ममपेतकलङ्घ, तीर्थकृता गदितं परिपाल्य । भक्तिनिवृत्तिसमाहितचित्तः, सत्तमदेवभवं प्रतिपेदे ।।२।। सौधर्मदेवलोकप्रवरविमानेऽरुणप्रभाभिख्ये । हुतरायुरजनि देवस्ततश्च्युतः सेत्स्यति विदेहे ।।३।। यतनाऽधुनोच्यते एगमुहुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दढं जावइयं उच्छहे कालं ॥१०७।। एकं च तन्मुहूर्तं च एकमुहूर्त, द्वे घटिके यावदित्यर्थः, “दिवसं' चतुष्प्रहरप्रमाणं दिनं 'रात्रिं' चतुष्पहरात्मिकामेव रजनी ‘पञ्चाहमेव' पञ्चाहोरात्राण्येव पक्षं वा' पञ्चदशराबिन्दिवानि वा 'व्रतं' नियमं 'इह' लोके 'धारयतु' बिभर्तु पालयत्वितियावत् 'दृढ' अत्यर्थं 'जावइयं' ति यावन्मात्रं कालमिति सम्बन्धः 'उत्सहेत' उत्साहं कुर्यात्, देशावकाशिकग्रहणं प्रतीति शेषः । प्रकृतभावना चेयं-यावन्तमेव कालं देशावकाशिकग्रहणं प्रत्युत्सहेत, कोऽर्थ: ?-यावक्तालं जीवस्यैतद्गहणे वीर्योल्लासशक्तिस्तावक्तालमेव मुहूर्त्तदिवसादिकमेतद्भूयो भूयः कुर्यात्, न त्वालस्यं विदध्यादिति, एषैवास्य यतनेति गाथार्थः ।। अतिचाराः सम्प्रत्यस्य आणयणि पेसणेऽवि य पओग तह सद्दरूववाए य । बहिपोग्गलपक्खेवो पंचइयारे परिहरेज्जा ।।१०८॥ _ 'आणयणि' त्ति आनयने सप्तम्येकवचनान्तं पदं, अथवा 'आणयण' त्ति सूत्रत्वाल्लुप्तसप्तम्येकवचनो निर्देश:, 'प्रेषणे' इति च सप्तम्यन्तं 'अपि चेति समुच्चये, प्रयोजनं प्रयोगः, स च द्वयोरप्यानयनप्रेषणयोः प्रत्येकं संबध्यते, तत आनयने प्रयोग एकोऽतिचारो, द्वितीय: प्रेषणे प्रयोग इति, अनयोश्चानयने प्रयोगस्तावदयम्-विवक्षितक्षेत्रबहिर्त्तिन: सचित्तादिद्रव्यस्य विवक्षितक्षेत्र एवानयने-प्रापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य संदेशकादिना त्वयेदमानेयमित्येवं व्यापारणमानयनप्रयोगः, प्रेष्यत इति प्रेषणः, 'कृत्यल्युटो बहुल' मिति वचनाक्तर्मणि ल्युटि प्रेष्य उच्यते, तस्मिन् प्रयोग:-तद्विषयं व्यापारणं, गृहीतदिक्परिमाणादुर्ध्वं स्वयं गमने व्रतभङ्गभयादन्यप्रस्थापने प्रेषणप्रयोग इत्यर्थः, 'तह' त्ति यथा प्राक्तनावतिचारौ तथा शब्दरूपपात:, शब्दश्चकाशितादिः स्वकीयो रूपं च-आकृतिः स्वशरीरस्य शब्दरूपे तयोः पातनं पातो-विवक्षितक्षेत्रबहिःस्थिताकारणीयस्य श्रोत्रे दृष्टौ च निवेशनं शब्दरूपपात:, पातशब्दस्य प्रत्येकं सम्बन्धेन शब्दपातरूपपातनामको द्वावतिचारावेतौ, अनयोश्चैवं संभव:-स्वबुद्धिस्वीकृतक्षेत्रात् परत: स्थितमाकारणीयं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा काशितादिशब्दश्रावणस्वकीयरूपसंदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दपातो रूपपातश्चाविचाराविति, चकारोऽग्रे दृश्यः, ततो न केवलमेतेऽतिचारा:, बहिः पुद्गलप्रक्षेपश्च, बहि:-विवक्षितक्षेत्राबाह्यभूमौ प्रयोजनभावे परप्रबोधनाय पुद्गलानां-लेष्ट्रशर्करादीनां ४६॥ Jain Educ & ernational For Personal & Private Use Only ww & brary.org Page #270 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२४७॥ प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेप: स च, संभवी चायं, यदुक्तं- "सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ। बहिया पोग्गलखेवेहिं कुणइ सण्णं स लोगस्स ॥' एवं च पञ्चेति सङ्ख्या , अतिचारान् परिहरेत्, प्रस्तावाद्देशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमेतदर्थमभिगृह्यते-मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपमर्द इति, स च स्वयं कृतोऽन्येन वा कारित इति फलेन कश्चिद्विशेषः, प्रत्युत गुण: स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ।। भङ्गद्वारमित: सव्ववयाण निवित्तिं दियह काऊण तक्खणा चेव । आउट्टियाएँ भंग निरवेक्खो सव्वहा कुणइ ॥१०९॥ 'सर्वव्रतानां' स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति' सड्क्षेपनियमलक्षणां 'दिवस' दिनं सकलमिति शेष: ‘कृत्वा' विधाय 'तत्क्षणादेव' सपद्येव 'आकुट्टिकया' उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्ष: 'सर्वथा' सर्वप्रकारेण, व्रतविगमं प्रतीत्येति गम्यते, 'करोति' विदधाति, अयमत्र भावार्थ:प्राणातिपाताविरमणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृता सङ्क्षेपं दिवसप्रमाणं विधाय तक्तालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसक्षेपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थ: ।। भावनाद्वारे गाथा सव्वे य सव्वसंगेहिं वज्जिए साहुणो नमंसिज्जा। सव्वेहिं जेहिं सव्वं सावज्ज सव्वहा चत्तं ॥११०॥ 'सर्वान्' अशेषान् 'च:' पूरणे 'सर्वसङ्गैः' निखिलसम्बन्धैः अन्तरङ्गैः बहिरङ्गैर्ममत्वधनधान्यादिभिर्जिता-रहिताः सर्वसङ्गवर्जितास्तान् ‘साधून्' र भावयतीन् मोक्षार्थसाधनपरानित्यर्थः 'नमस्येत्' नमस्कुर्यात्, यैः किं कृतमित्याह-सव्यैः-अनुकूलैः, प्राणिष्विति गम्यते, यै: 'सर्व' समस्तं 'सावा' सपापमनुष्ठानमिति शेष: 'सर्वथा' सर्वप्रकारेण 'त्यक्त' मुक्तमिति गाथार्थ: ।। उक्तं द्वितीयशिक्षाव्रतं, साम्प्रतं तृतीयमभिधातव्यं, तदपि नवद्वारमित्यत: प्रथमद्वारेण तावदाह पोसह उववासो उण आहाराईनियत्तणं जं च । कायव्वो सो नियमा अट्ठमिमाईसु पव्वेसु ॥११॥ _ 'पुष पुष्टौ' इत्यस्य धातो: पोष:-पुष्टि: प्रक्रमाद्धर्मस्य तं धत्ते-करोतीति पौषध:-पर्वदिनानुष्ठेयं धर्मकर्म तस्मिन् स एवोपवसनमुपवास: पौषधोपवासः, पुन:शब्दो देशावकाशिकादस्य विशेषोपदर्शनार्थः, ततोऽयमर्थ:-देशावकाशिकं तावत्प्रागुक्तरूपं, पौषधोपवासस्तु कीदृश इत्याह Jain Ede M alal For Personal & Private Use Only www.Xbrary.org Page #271 -------------------------------------------------------------------------- ________________ । भेदद्वारं गा.११२ नवपदतिम वृ. यशो ||२४८॥ पौषधोपवास: पुनराहारादिनिवर्त्तनं यच्चेति, आहार: अशनपानखाद्यस्वाद्यभेदाच्चतुर्विधः स आदिर्येषां देहसक्तारादीनां ते तथा तेषां निवर्त्तनं-नियमनमाहारादिनिवर्त्तनं तद्यत्, तत् स इत्यर्थः, चशब्दो न केवलमाहरादीनां चतुर्णा निवर्त्तने पौषधोपवास:, किन्तु तदन्यतमानिवर्त्तनेऽपीत्यनुक्तार्थसमुच्चयार्थः, 'कर्त्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु' अष्टमीचतुर्दश्यादिषूत्सवतिथिषु, यदुक्तं-“पौसह उववासो उण अट्ठमिचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास अट्ठाहिपज्जुसणे॥१॥" अट्ठाहित्ति अष्टाहिकाश्चैत्राश्वयुङ्मासानध्यायदिनेष्वमीप्रभृतयो या: क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणि:-"संवच्छर चाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥१॥" त्ति, यद्वा चकारोऽयं भिन्नक्रमस्तत: कर्त्तव्य: स चेत्यत्र योज्य:, शेषं पूर्वमिवेति गाथार्थः ।। भेदद्वारमधुना . आहारदेहसक्कारखंभऽवावारपोसहो चउहा। एक्केक्को च्चिय दुविहो देसे सब्वे य नायव्वो ॥११२।। आहारश्च प्रागुक्तो देहसक्तारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य ‘वावार'त्ति अचोऽची ति लोपे अव्यापारश्च हलादिकर्मत्यागः, आहारदेहसक्तारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसक्तारपोषधो ब्रह्मचर्यपोषधोऽव्यापारपोषधः, स 'चतुर्द्धा' चतुर्भि: प्रकारैश्चतुर्भद इत्यर्थः, तद्यथा-आहारपौषधो देहसक्तारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध इति, पौषधशब्दस्याहारादिपदैः प्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादि: 'द्विविधः' 'द्विभेदो ज्ञातव्य इति सम्बन्धः, कथमित्याह-'देसे सव्वे यत्ति देशविषय: सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसक्तारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसक्तारस्य रागबुद्ध्या परिहारः, ब्रह्मचर्य पौषधो देशे दिवैव रात्रावेव सकृदेव द्विरेव वेत्यादिनियमेन मैथुनासेवनं, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशत: पौषधं करोति स सामायिकं करोति न वा, यस्तु सर्वतः पौषधं करोति स नियमात्सामायिकं करोति, यदि न विदधाति तदा तत्फलेन वंच्यते, यतः सर्वतोऽव्यापारपौषधिक: सावद्यव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापार: स्वरूपेणैव भवति, यदुक्तं-“सावज्जजोगविरओ झाणज्झयणमि निच्चलो धणियं । जिणभवणगओ चिट्ठइ, अव्वावारंमि पोसहिओ॥१॥" ननु पौषधशालाया: पौषधार्थमेव विधीयमानत्वात्पौषधिकस्य | ॥२४८॥ Jain Educ e rnational For Personal Private Use Only w ibrary.org Page #272 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यो ।। २४९ ।। पौषधशालायामेवावस्थानमुचितं नान्यत्र, तक्तंथमिदमुक्तं ' जिणभवणगओ' इत्यादि, सत्यं, जिनभवनाद्याभावे पौषधशालावस्थानमनुज्ञातं, यदुक्तं'चेइयसाहुअभावे भिण्णा भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया ||१|| चंदवसिय संखो, सुदंसणो कामदेव अभओ य । एगागिणो य एए पोसहसालासु सुव्वंति ॥ २॥ आवश्यकचूर्ण्य तु समान्येनैवोक्तं, यथा- "चैत्यगृहे वा साधुमूले वा पौषधशालायां वा उम्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनप्रहरणः, तत्र च कृते पठयति गुणति पुस्तकं वा वाचयति धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहमसमर्थो मन्दभाग्यो धारयितुमित्यादि विभाषेति, अतः प्रवचनगाम्भीर्यमेव पर्यालोच्यं, न स्वमनीषिकया क्वाप्याग्रहो विधेय इति एतच्च पौषधव्रतं यः सामायिकमिव द्विविधत्रिविधेनेत्येवं प्रतिपद्यते तस्य पौषधेनैव सामायिकार्थप्राप्तेर्नात्यन्तं सामायिकविधानं फलवत्, केवलं पौषधसामायिकलक्षणं व्रतद्वयं मया प्रतिपन्नमिति भावनाविशेषात्फलवदपीति गाथार्थ: ।। तृतीयद्वारेणेदमेव सम्प्रति निर्दिश्यते विरतिफलं नाऊणं भोगसुहासाउ बहुविहं दुक्खं । साहुसुहकोउएण य पडिपुण्णं ( चउव्विहं ) पोसहं कुणइ ॥ ११३॥ विरते:-नियमस्य फलं कार्य विरतिफलं कर्मानाश्रवादिरूपं, यदुक्तं- 'संयमे अनिण्यफले' संयमोऽनाश्रवफल इति 'ज्ञात्वा' अवबुध्य, तथा भोगसुखस्याशा भोगसुखाशा तस्या भोगसुखाशातः - कामभोगसौख्यवाञ्छातो 'बहुविधं' नानाप्रकारं शरीरमानसादिभेदं 'दुःखं' असातोदयरूपं, कपिलब्राह्मणस्येवासन्तोषप्रत्ययं - "जहा लाभो तहा लोभो, लाभा लोभो पवड्डूई । दोमासकयं कज्जं, कोडीएवि न निट्ठियं ॥ | १ || ' इत्यादयुत्तराध्ययनोक्तं ज्ञात्वेति वर्त्तते, ततः किमित्याह-चतुर्विधं पौषधं करोतीति चरमपादेन सम्बन्धः, न केवलमेतद्द्वयं ज्ञात्वेदं करोति, किन्तु कारणान्तरेण चेत्याह- 'साधुसुखकौतुकेन च' साधूनां व्रतिनां सुखं साधुसुखं यथा-नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १॥" इत्येवंरूपं तत्र कौतुकं - कुतूहलमभिलाष इति तात्पर्य तेन च 'चतुर्विधं' प्रागुक्ताहारपौषधादिभेदेन चतूरूपं 'पौषधं' प्रानिरूपितशब्दार्थं 'करोति' निर्वर्त्तयति, अनेन चैतेस्त्रिभिः कारणै: पौषधं जायत इति पर्यायत आवेदितमिति गाथार्थः ॥ दोषद्वारमितःजे पोसहं तु काउं चइया य परीसहेहि भजंति । नालोयंति य भग्गं भमंति भवसायरे भीमे ॥ ११४ ॥ 'ये' इत्यनिर्दिष्टनामान: श्रावका: 'पौषधं' प्रागुक्तरूपं 'तु:' विशेषणे, चतुर्विधमपीति विशिनष्टि, 'कृत्वा' विरच्य 'चइय' त्ति उद्वेजिताः 'च्याविता:' त्याजिता वा पौषधपरिणामादिति शेषः, कै: 2 - 'परीषहै: ' कर्मनिर्जरणार्थं परिषोढव्याः परीषहास्तै: क्षुत्तृष्णामलस्त्रीप्रभृतिभिरिति हृदयं, For Personal & Private Use Only ९ ॥ २४९ ॥ Page #273 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: पू. देव. वृ. यशो ।। २५० ॥ किमित्याह-‘भञ्जन्ति’ विनाशयन्ति पौषधमिति प्राक्पदे -( ग्रन्थाग्रं ७५०० ) नैव संबध्यते, न केवलं ये भञ्जन्ति, नालोचयन्ति च भग्नमिति, 'भग्नं' विनाशितं सन्तं गुरुसमीपे न प्रकटयन्तीत्यर्थः, चकारान्मूलत एव पौषधमत्यन्तविषयाभिलाषुकतया ये न गृह्णान्ति यत्तदोर्नित्यसम्बन्धात्ते किमित्याह'भ्रमन्ति' पर्यटन्ति 'भवसागरे' संसारसमुद्रे 'भीमे' रौद्रे, प्रकृतसमुदायार्थश्चायं ये पौषधं विधाय भञ्जन्ति भग्नं च गुरोर्न कथयन्ति मूलतो न कुर्वन्ति वा तेषां संसारसागरपरिभ्रमणलक्षणो दोष इति गाथार्थः । गुणस्त्वेतक्तंरणे धीरा य सत्तिमंता पोसहनिरया लहंति परमगई । दिठ्ठेतो इह संखो, आणंदो जणमणाणंदो ॥११५॥ 'धीरा: ' बुद्धिशोभिनः 'शक्तिमन्त: ' सामर्थ्यापिताः सन्तः यत्तदोरध्याहाराद् ये 'पौषधनिरता: ' पौषधोपवासलक्षणतृतीयशिक्षाव्रते नितरामासक्तास्ते 'लभन्ते' आसादयन्ति परमा अनुत्तरा पुण्यप्रकर्षरूपत्वाद् गतिः- गम्यमानत्वात्परमगतिः -सुदेवत्वलक्षणा तां परमगति, अनन्तरफलापेक्षया चेदमुच्यते, परम्परया तु परमगति-मोक्षलक्षणामपीति, आगमसिद्धं चैतद्, यतो देशविरतश्रावकस्योक्तंर्षेणाच्युतान्त एवोत्पादोऽभिहितः, तथा चोक्तम्- "उववाओ सावयाणं उक्कोसेणं तु अच्चुओ जाव ।” परम्परया तु जिनधर्मो मोक्षफल एवेत्यत्राविगानमेवेति, 'दृष्टान्तः' निदर्शनं 'इह' अस्मिन्नर्थे 'शङ्ख' 'शङ्खनामा श्रावक:, तथा 'आनन्दः ' आनन्दाभिधः श्रमणोपासकश्च चस्य गम्यमानत्वात् कीदृशः सः ? इत्याह-जना - लोकास्तेषां मनांसि तान्यानन्दयति तदानन्दहेतुत्वाद्वा जनमनआनन्द इति गाथासङ्क्षेपार्थः, विस्तरार्थस्तु कथानकाभ्यामवसेयः, ते चेमे इहेव जंबुद्दीवे २ भारहे वासे अस्थि सावत्थी नाम नयरी, जीए - दोसायरो मयंको छुहसुसियाई घराइं विहवीणं । जिणमंदिरेसु दीसंति सावया न उण अन्नत्थ ||१|| अविय सुरसेणालंकरिया जीसे कूवावि देवरायव्व । वरमत्तवारणाइं विज्झवणाइंव भवणाई || २ || लोओऽवि जत्थ दक्खिन्नमंदिरं विणयकेलिपमयवणं। नीइपरो परसंतोसभायणं धम्मसद्धालु ||३|| तत्थासि पउरपुरलोयसम्मओ मयविमुक्कमइविहवो। विहवोहामियधणओ नयविणयगुणाण कुलभवणं ।।४।। जीवाइपयत्थविऊ जिणसासणगाढभत्तिअणुरत्तो । नीसेसकलाकुसलो सुसावओ संखनामोत्ति ||५|| तस्स य सरयपुण्णिमासिणीनिसानाहजोण्हापवाहविमलसीलाहरणा आहरणविष्फुरियाणेयरयणकिरणसंताणविच्छुरिर्यादिसामंडला दिसामंडलप्पसिद्धरूवाइगुण-समुदयाणंदियलोयणुप्पला उप्पला नाम समणोवासिया भारिया, तीए समं तिवग्गसारं जीवलोयसुहमणुहवंतस्स तस्स वइक्कंतो कोइ कालो, अस्थि य तीए चेव सावत्थीए पुरीए वत्थव्वो सयगोत्ति बीयनामो तस्सेव संखस्स समाणधणकणयाइविहवो साहम्मिओत्ति परमपीईठाणं नीसेससावगगुणसमण्णिओ पोक्खली नाम सावओ, For Personal & Private Use Only Jain Educaternational दोषगुणद्वारे गा. ११४ ११५ शंख कथानकं ॥२५०॥ library.org Page #274 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ।। २५१।। । तेसिं च परोप्परं परमपीईसंजुयाणं कयाइ बंधमोक्खचितावावडाणं कयाइ संसारसरूववियाररयाणं कयाइ दाणाइचउब्भेयधम्मकम्मासेवणरयाणं वच्चंतेसु दिवसेसु तीसे चेव नयरीए उत्तरपुरत्थिमे दिसीभाए कोट्टयाभिहाणे चेइए समोसढो अण्णया साहुसहस्सपरिवारो गामाणुगामं विहारक्कमेण विहरंतो भगवं महावीरतित्थयरो, रइए सुरेहिं दिव्वसमवसरणे उवविट्ठे तिलोयबंधुंमि निविट्टासु जहासुहं सयलपरिसासु विण्णाततव्वइयरा समागया महारिद्धिसमुदएणं भगवओ वंदणवडिय़ाए ते दोवि संखसयगनामधेया सावया, एत्यंतरंमि पत्थुया परमेसरेण धम्मकहा, अविय- भो भो जणा ! जस्स निमित्तं अज्जेह इह संसारे सावयेतवित्थरं वित्थारेह बहुपावकारणे महारंभे आरंभेह मित्तनाइसयणसंबंधिलोयाण विविहोवयारे अवयारेह परिणयणाइविचित्तूसवववहारे तंपि हयसरीरं विज्जुच्छडाडोवचंचलं न विवेइजणाणं जणेइ मणपि आसाबंधं, अविय जस्स कएण धणाइ मणहरदाराई तहय मित्ताइं । अज्जेह तं सरीरं विज्जुविलासो व्व अइचडुलं ||१|| तहा-विसया जयम्मि कस्स व, न वल्लहा होज्ज मणहरा एत्थ । अण्णायमच्चुधाडी सव्वहरा जइ न हु पडेज्जा ॥ २ ॥ किंचपज्जलियसिहिसिहाडोवभीसणे सणसणतअसिपत्ते । निवडंतकुंतमोग्गरतिसूलबाणोहदुहजणए || ३ || परमाहम्मियसुरकयवेउव्वियभीमरूवतासणए अंधारियदिसियक्के कज्जलकालेण तिमिरेण ॥४॥ पसरंतदुरभिगंधे वससोणियपवहजायचिक्खल्ले । नेरइय करुणविरसा बोहसंजणियउव्वे ||५|| एयारिसंमि नरए निवडंताणं पियाहि रुइराहिं। रणझणिरनेउराहिं रसणारवमुहलगमणाहिं || ६ || किं कीरइ परिताणं ?, मणपि जीवाण किं च विहवेणं । कलहोयकणयरयणोहमाइबहुरूवसारेण ? ॥७॥ किं वा सिणेहघणनिब्भरेहिं सयणेहिं मित्तकलिएहिं ? | अहवा बाहुबलेणं अरिबलभुयदप्पदलणेणं ||८|| जह नरए तह तिरियत्तणेऽवि विविहजम्ममरणदुक्खेहिं । तवियाण नत्थि सरणं जियाण धणदारमाईहिं ॥ ९ ॥ तहा हि-जइया गरुयायवसलिलपूरसीयाइजणियदुक्खेहिं । तिरियभवंमि किलिस्संति पाणिणो तइय किं ताणं ? ॥ १० ॥ एवं मणुयभवंमिवि मच्छियमायंगडुंबमाईणं । उत्तमजाइमएणं कुलेसु जायणं अहमेसु || ११|| दालिद्दरोगदोहग्गसोगजरमरणवेयणत्ताणं । कत्तोऽवि परत्ताणं न अस्थि वित्थरियदुक्खाणं ||१२|| एवं नाऊण जणा करेह धम्मंमि चेव सुपयत्तं । मरणंमि समावडिए जेण न परिदेवणं कुणह ॥ १३ ॥ अविय पाणवहाईदोसाण कारणं होंति एत्थ जीवाणं । अत्थो कामो य तहा तो ते वज्जेह पुरिसत्थे || १४ || जओ - पाणिवहेणं लच्छी समज्जिया जेहि ते हु दुक्खाणं । जाया भायणमिह जलनिहि सरियासहस्साणं ।।१५।। नहु कोवि वल्लहो इह नवि वेसो विज्जुविलसियसमाए । अण्णुण्णपुरिससेवणपराए वेसाऍ व सिरीए ॥ १६ ॥ दंसियकुडिल ईहिं कत्तो सोक्खं भवे सुहत्थीए । भोगेहिं भुयंगेहि व चित्तवियारस्स हेऊहिं ? ॥१७॥ जेहि जिया करणरिऊ विजियं सयलंपि तेहि तेलोक्कं । Jain EducatXmational For Personal & Private Use Only ॥२५१॥ www.brary.org Page #275 -------------------------------------------------------------------------- ________________ नवपद- वत्तिम.देव. गुणे शंखकथानकं वृ. यशो KA ॥२५२।। इंदियनिग्गहणे च्चिय ता जइयव्वं जयत्थीहिं ।।१८।। इंदियवसगा पुरिसा वसवत्ती होति सयललोयस्स । आसापासऽववद्धा सहति तहऽणेगदुक्खाई शान ।१९।। कइयावि इट्ठजोगे जंपि सुहं तंपि विसयतिसियाणं । न जणइ तत्तिं पउरंति सुमिणसंजणियसंगं व ।।२०।। इय रिद्धीणं बुज्झियमसारयं तहय विसयसोक्खस्स । मोत्तूण इमे जुत्तं करेह ता धम्मपुरिसत्थे ।।२१।। एवं निसामिऊणं भयवओ वयणं संबुद्धा बहवे पाणिणो, पडिवण्णा केहिवि | सव्वधिरई, अण्णेहि पुण देससंजमो, अवरेहि सम्मत्तंति, ततो वंदिऊण भयवंतं समुट्ठिया परिसा, तेवि संखसयगसावगा सोऊण तित्थयरदेसणं तुट्ठमाणसा परमभत्तीए अभिवंदिऊण जिणं जहागयं पडिगया, तंमि य दिणे पक्खियपडिकमणं साहूणं, तओ संखेण सयगाइसम्मुहं संलनं, जहा अज्ज साहूणं पक्खियं, परं अम्हेहिं पोसहवयं न गहियं, तेण विउलं असणपाणखाइमसाइमं करावेऊण तुब्भेहिं चेव सह अज्ज भोयणं कायव्वं, ततो सयगेण भणियं-जइ एवं ता मम चेव गेहे तुब्भे एह जेण अहमेव साहम्मियवच्छल्लं करेमि; पडिवण्णं संखेण, गया सयं सयमावासं, गंतूण सयगेण गिहं कारियं अट्ठारसवंजणाउलं अणेयभक्खभोज्जपेयतांबूलसज्जसंजुयं सुविउलमाहारजायं, संखोऽवि निययावासमणुपत्तो चिंतेइ-नेयं सुंदरं कयं, जं मए सयगस्स पुरओ तग्गिहे भोयणमब्भुवगयं, जओ अज्ज पक्खसंधी एयंमि य दिणे अण्णयावि अम्हे पोसहकरणपुव्वं पोसहसालाए चिट्ठामो, ता अज्जंपि मए सविसेस धम्माणुट्ठाणपरेण एगागिणा गहियपोसहेण पोसहसालाए ठायव्, ततो पुच्छिया उप्पला, तीएवि भणियं-सामि ! इमं चेव जुत्तं, तओ सो उम्मुक्कमणिसुवण्णवत्थालंकाराइवित्थरो गओ पोसहसालं, पडिवज्जिऊण चउव्विहं सव्वपोसहं चिट्ठइ पसत्थज्झाणोवगओ । इओ य सयगो भोयणसमए जाए जाव न पासइ समागयं संखं तस्सेव गिहं पत्तो ताव तओ उप्पालं भणइ-सुस्साविए ! कहिं गओ संखो ?, तीए भणियंपोसहसालाए, तओ सोऽवि पत्तो तहिं, दिट्ठो मुणिव्व पसत्थज्झाणोवगओ संखो, पविट्ठो निसीहियापुरस्सरं पडिक्कमणं इरियावहियं आलोइय गमणागमणाए निमंतेइ वंदिऊण, जहा एह तुब्भे अइक्कमेइ भोयणवेला, तओ संखेण भणियं-न मे कप्पइ अज्ज एवं काउं पडिवण्णसव्वपोसहस्स, तओ नाऊण तव्वइयरं गओ इमो सगिह, समं अण्णेहिं साहम्मिएहि भुत्तो भोयणं, संखस्स विचित्तधम्मवावारपरायणस्सऽइक्कंतो वासरो, एत्यंतरंमि अस्थगिरिसिहरावलंबी संवुत्तो दिवसयरो, तओ कि होइउं पवत्तं भुयणे?, अविय-अलिणो निबद्धराया मोत्तुं मउलंतकमलसंडाई । वच्चंति वियसिय कुमुयमहव मलिणा न थिरपेम्मा ॥१॥ अरयं व सप्पहे दप्पणेव्व दिठि खिवंति रविबिंबे । वल्लहघरूसुयाओ कयसिंगाराओ तरुणीओ ।।२।। अरुणरविकिरणरंजियगिरिसिहराई समुण्णयाइ तहा। उत्तत्तकणयमइयाइं मेरुसिंगाई व सहति ।।३।। आसन्नविरहसंकारविहुत्तनिहित्तनयणवत्ताई । जायाई ॥२५२॥ Jain Educxxernational For Personal & Private Use Only wilMasbrary.org Page #276 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२५३॥ गुरुयउव्वेयभायणं चक्कमिहुणाई ॥४॥ एक्कं मुणालनालं गहियं चंचूहि चक्कमिहणेणं । तच्छिद्दण्णोण्णाहियपवेसणत्थं च विरहभया ।।५।। नासियनीसेसतमो विइण्णसोहोवि सयलभुवणस्स । सूरोवि जाइ अत्थं अवरेसुं का थिरत्ता सा ? ॥६।। अह विज्जुपुंजसच्छहनियतेयारुणियअवरजलहिजलो । मयणंगणंमि बहलो संझाराओ समुच्छलिओ ॥७|| मलिणे उव्वेयणए जणस्स तिमिरंमि समुहमितंमि । कह थिरराओ कीरउ संझाए रुइररूवाए ? ।।८।। संझासहीविओए दिसाण वयणाइ निम्मलाइंपि । सोएणव सामाई कयाइं अइबहलतिमिरेण ।।९।। नीलपडेणव सयलं समोत्थयं महियलंपि संजायं । संतमसपूरपूरियमवहियनिन्नन्नयविभागं ।।१०।। पसरंतबहलगंधाणुसारओ लेति सुरहिकुसुमेसु । घणतिमिरच्छाइयलोयणावि चंचरियसंघाया ।।११।। खणमेत्तेण य चंदो वम्महरज्जभिसेयकलसो ब्व । उवठविओ पुव्वदिसावहूएँ जोण्हाजलाउण्णो ॥१२॥ तह निम्मलावि किरणा ससिस्स विरहढुयाण तरुणीणं न सुहाइ अहव सव्वस्स सुहयरो न खलु सव्वोऽवि ।।१३।। एवं च निब्भरे कामियणमणहरे पयट्टे पओससमये सो संखसावओ निव्वत्तियदेववंदणाइआवस्सयकिच्चो काऊण जामिणीजामदुगं जाव सज्झायं सुदक्खुजागरियं जागरमाणो इमं चिंतिउं पयत्तो-जाए पभायसमए जाव न गंतूण वंदिओ वीरो। ताव न पोसहमेयं पारेउं कप्पए मज्झ ।।१।। इत्थं च पसत्थझाणोवगयस्स कमेण वोलीणा रयणी, परिगलियतारतारयनियरकुसुमसमिद्धिस्स तुंगगयणंगणतरुस्स परिपक्कफलं पिव पच्छिमदिसादीहसाहाए लंबिउं पवित्तं ससिमंडलं, समुल्लसिया पुव्वदिसाए अरुणच्छाया, तरणिकिरणसंफासवियसमाणकमलमउलमालामयरंदबिंदुसंदोहावहाराणुसारलग्गचंचरीयकुडियभीउव्वमंदमंदसंचारी रयणिसमयसमालग्गगाढसुरयसंगामसमकिलंतकामिणीसेयसलिलावहारी पसरिओ सिसिरपहाओ य मारुओ, एयंमि अंतरे विहियपाहाउयसंझावस्सओ निग्गंतूण पोसहसालाओ जहा महामुणी तहा पंचसमियाइउवउत्तो गओ भगवओ महावीरस्स वंदणत्थं कोट्टयचेइयं संखसावओ, दिट्ठो तिलोयबंधु पमोयभरनिब्भरयाए पयट्टजलवाहवूरिज्जमाणलोयणेण पप्फुल्लवयणकमलेण य तिपयाहिणापुव्वं वंदिओ भावसारं, थोउं च पवत्तो, अविय-जय सयलभुवणबंधव ! जय करुणामयरसोहसरिणाह ! । जय सिद्धत्थनराहिवतिसलादेवीण कयहरिस ? ॥१॥ जय जम्मण्हवणचालियसुरगिरिकयगरुयहरिचमक्कार ! । जय K8 बालकालमुट्टिप्पहारअवहरियसुरदप्प? ।।२।। जय सुरवरपुच्छियसहसत्थवित्थारकहियपरमत्थ ! । जय चत्तसयलसंसारसंग ! संगहियपव्वज्ज? ।।३।। जय कुवियसुराहिवमुक्कवज्जसंगभीयचमरकयरक्ख ? । जय जियसंगमयामर ! जय जय उप्पण्णवरनाण ? ॥४॥ इह जम्मणमरणपरंपराण ॥२५३॥ नरतिरियनारयसुरेसु । निविण्णो जय वच्छल ! नेसु मर्म सिवपुरि वीर ! ।।५।। ततो पणमिऊण सेसएवि गोयमाइमुणिवरे उवविठ्ठो उचियमहीवडे, KSA For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ नवपद इओ य सयगाइसमणोवासया पभाए चेव ण्हाया कयबलिकम्मा समागया तत्थेव तित्थयरवंदणत्थं, तित्थयरं वंदिऊण निसण्णा जोग्गभूमीए, एत्थंतरंमि वृत्तिः मू.देव. > पणामपुव्वं निवेसिऊण कमलमउलसममंजलिपुडं भालयले भणियं संखेण भयवं ! कोहवसट्टे जीवे कि बंधई किं चिणाइ ?, आह जिणोआउवज्जाओ वृ. यशो ।। २५४।। सत्त कम्मपयडीओ भो संखा ! ॥१॥ एवं माणवसट्टे पुच्छा मायाऍ तहय लोभे य। सव्वत्थ उत्तरं एयमेव भणियं जिणिदेणं ॥ २॥ ताहे पुट्ठो सामी सयगाईहिं जहा इमो संखो । हीलई अम्हे कल्लं जं न कओ पोसहो तेण ॥ ३॥ सामिणा भणियं-नेयमत्थि, पियधम्मो दढधम्मो जागरिओ तह सुदक्खुजागरियं । एसो ता मा निंदह एयमसब्भूयभणणेणं ॥ ४ ॥ तत्थेव तओ पुच्छा गोयमसामिस्स कइविहा भंते !। जागरिया पन्नत्ता !, तिविहं तं आह तित्थयरो ||५|| बुद्धाबुद्धसुदक्खूभेएणं तत्थ बुद्धजागरिया । जा केवलस्स सयउवउत्तभावस्स होइ ठिई || ६ || बीया मिच्छाद्दिट्टीणबुद्धतत्तत्तओ पत्ताणं । निद्दाविमोक्खणा तइय होइ पुण सम्मदिट्ठीणं ॥ ७॥ तेच्चिय जेण सुदक्खा सुधम्मचितापरा तओ तेऽवि । भीयमणा तं सोउं खामंति पुणो पुणो संखं ||८|| एगट्ठा |पसिणाई पुच्छंतट्ठाइ आइयंति तहा । एयत्थो अट्ठपए उत्तररूवे पगेण्हंति || ९ || पसिणाइ पुच्छिओ जाण साहई जिणवरो महावीरो । वच्चंति तओ गेहं वंदित्तु पुणोवि जिणचंदं ॥ १० ॥ गोयमसामीवि पुणो भणइ जिणं वंदिऊण नाह ! इमो । पव्वइहि किं संखो अगारवासं परिच्चइउं ? ||११|| तित्थयरेण य भणियं-गोयम ! न पव्वइस्सइ केवलमेसो पभूयवरिसाई । पालियसावगधम्मो, संपत्ते कालमासंमि ॥ १२॥ कालं काउं विहिणा, सोहम्मे होइउं सुरत्तेण । तत्तो चुओ समाणो महाविदेहमि सिज्झिहिइ ॥ १३॥ शङ्खकथानकं समाप्तम् ॥ आनन्दकथानकं तु-अत्थि इहेव भरहवासे वासवपुरं पिव विबुहमणसंतोसजणयं जणयाइविणयप्पहाणपउरजणाहिट्ठियं ठियनाणाइगुणसुसाहुजणज्झाणकुंतग्गभिण्णमयणदंसणुप्पन्नसोयभरविहुररइपलावाणुकारिसुव्वमाणभवणवावीविहारिहारिहंससारसाइसउणसंघायकयकोलाहलं लाहलद्धप्पसिद्धिसुद्धववहारववहरंतविदत्तसंपया पयाणसमुवज्जियासमुद्दतपवरकित्तिवित्थरालंकरियपउरवाणियं वाणियगामं नाम नयरं, जं सबालायवंव कणयसिलाविणिम्मियजिणभवणभित्तिपसरतपहाजालेण हरिसद्दलं (सद्धणुं ) व इंदनीलमहानीलमरगयाइमणिघडियजिणिदमहापडिमापयट्टकिरणमालाहि सुररायधणुहसहस्ससंजुयं व रविरहतुरंगमग्गावहारितुंगदेवहरयसिहरसंठियविचित्तरयणनिस्सरंतमऊहसंघाएहिं, अवि य-जत्थ निसासुवि रमणीयरमणिआभरणमणिहयतमासु । विहडंति न दिणबुद्धीए गेहवावीसु चक्काई ||१|| तत्थासि निसियकरालकरवालप्पहारपहयवइरिवारणधडाकुंभयडुच्छालयबहलमुत्ताहलचच्चियसंगामभूमिमंडलो भूमिमंडलप्पसिद्धमाहप्पसत्तुसामंतापराजिओ जियसत्तू नाम नरवई, सयलंते उरप्पहाणा Jain Educaternational For Personal & Private Use Only गुणद्वारे आनंदकथानकं | ।। २५४।। www.brary.org Page #278 -------------------------------------------------------------------------- ________________ KOS नवपदवृत्तिःमू.देव. वृ. यशो ॥२५५॥ पहाणरूवलावण्णसोहग्गाइगुणसमुदयधारिणी धारिणी नाम तस्स महादेवी, तत्थेव य वेसमणोव्व धणेणं तरणिव्व सरीरदित्तयाए चंदोव्व सोमत्तेणं जलहिव्व गंभीरभावेण सेलेसोव्व थिरत्तगुणेण माणणिज्जो जणस्स अपरिभवणिज्जो खलवग्गस्स अच्चणिज्जो ललियलावण्णाइगुणालंकियलीलावईनयणनीलुप्पलाणं अपरिमियचायभोयविलासप्पमुहगुणजणियसयलजणाणंदो आणंदो नाम गाहावई परिवसइ,-तस्स य हिरण्णकोडी चत्तारि कलंतरंमि वटुंति । चत्तारि निहाणगया, चत्तारि पवित्थरपउत्ता ॥१।। चत्तारी य गोवग्गा वग्गे वग्गे य दसदससहस्सा । सो चेव पुच्छणिज्जो जणस्स कज्जेसु बहुएसु ।।२।। सो चेव मेढिभूओ पमाणभूओ य तुंबभूओ य । निययकुडुंबस्सवि सयलकज्जवट्टावओ तह य ।।३।। अविय सहावेण चेव जो-करुणापहाणहियओ, पुव्वाभासी पियंवओ दक्खो । गुरुदेवपूयणरओ परोवयारी रुइररूवो ॥४।। तस्स य रंभव्व सुराहिवस्स गोरिव्व तिउरदहणस्स । नामेण सिवाणंदा, आसि पियाऽणुवमलायण्णा ।।५।। निम्मलसीलाहरणा असरिसरूवा गुणगणोवेया । सद्धम्मकम्मनिम्मलजलोहनिद्धोयपावमला ।।६।। तीए सह पंचप्पयारं मणुयलोयसार तस्स विसयसुहमणुहवंतस्स अइक्कंतो कोइ कालो । इओ य तस्सेव नयरस्स उत्तरपुरस्थिमे दिसीभाए अस्थि दूइपलासं नाम चेइयं, | तत्थऽण्णया सुरासुरसिद्धगंधव्वजक्खाइदेवनिकायनायगेहिं थुव्वमाणो पसरियपहाणसुक्कज्झाणहव्ववाहनिद्दड्डपायकम्मसमुब्भूयकेवलण्णाणो सुरकयकणयमयनवनवसंखकमलविणिवेसियपायपंकेरूहो वियासयंतो विविहजणवएसु भवियलोयपउमसंडे समागओ महावीरतित्थयरो, आणंदिया तन्नयरनिवासिणो लोया, समागया जिणचलणंतियं, एत्थंतरंमि वद्धाविओ तन्निउत्तचरपुरिसेहिं जियसत्तू राया, सो य तक्खणंमि चेव समुट्ठिऊणासणाओ गरुयभत्तिजायदेहबहलपुलउब्भेओ सहामज्झ एव सत्तट्ठपयाइं अणुसरिऊण जिणाभिमुहो नमो नमो भगवओ महावीरसामिपायाणंति भणंतो धरणिनमियजाणुक्तिमगो पणमिऊण भयवंतं पुणो ठाऊण सयंमि सीहासणे दाविऊण वद्धावयपुरिसस्स दीणाराणं अद्धतेरस लक्खे काराविऊण नियपुराओ आरब्भ जाव दूइपलासचेइयं मयरंदगंधलुद्धालिमालामणोहरिझङ्कारबहिरियदिसाविवरं कुसुमोवयारं निम्माविऊण उद्धपसरंतरयणकिरणावलीभासुराओ तुंगतोरणमालाओ धराविऊण मणिकणयकलहोयमयाई विविहमंगलकलसे विरयाविऊण ठाणठाणेसु पवणपहोलंतरत्तासोयाइपल्लवचंदणमालाओ चलिओ वंदणत्थं भयवओ सयलसामंताइबलसमनिओ संतेउरपुरपरियणो, पत्तो समोसरणभूमि, जीए गयणयलविमलफलिहसिलासंचयरइयमाजोयणपरिमंडलं विरायए पउमरायमणिमंडियं कोट्टिमुच्छंगं, अविय-विउणियदिणयरकिरणाई जत्थ रइयाइं देवनिवहेण । रेहति रयणकंचणरुप्पयपायारवलयाइं ॥१॥ चंचरियकलयलारवमुहलो | भवियाण दूरसरियाणं । हक्कारणुज्जुओ इव सुररइओ जत्थ कंकेल्ली ।।२।। रइयं च तस्स मूले सोहइ करजालबद्धपरिवेसं । जत्थ ॥२५५॥ Jain Educa t ional For Personal & Private Use Only wwURJorary.org Page #279 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ।। २५६ ।। बहुवण्णरुइरुइररयणसीहासणचउक्कं ||३|| गयणंगणंमि जयदुंदुहीओ नवजलयगहिरनायाओ । जत्थऽइभतीए पवाइयाओ तुट्ठेहिं तियसेहिं ||४|| पिसुणियतिहुयणासुपहुत्तणाइं धरियाइ जिणवरस्सुवरिं । तिणि य सियायवत्ताइं जस्थ रेहंति दिव्वाई || ५ || इय कित्तियं च कीरउ वण्णणयं समवसरणभूमीए ?। रइऊण जं सयं चिय अमराविहु विम्यं पत्ता ||६|| तओ तं दट्ठण परमविम्हओ फुल्ललोयणेण पविसिऊण तयब्भंतरं कयजिणपयक्खिणातिएण राइणा पणमिओ भावसारं तित्थयरो, एत्थंरतंमि आणंदगाहावईव महया विभूईए समागओ भगवओ वंदणवडियाए, वंदिऊण भयवंतं निविट्ठो जहोइयट्ठाणंमि, तयणंतरं च सिवपुरीपयट्टभवियलोयमग्गप्पयासणत्थं ताडावियपयाणमंगलपडहसद्दाणुकारिणा महुरगंभीरेण सरेण पारद्धा भयवया धम्मदेसणा, अविय चइऊण मोहनिद्दं सासयकज्जुज्जयाजणा! होह । घडिया छलेण आउयदलस्स तुट्टंति खंडाई ||१|| हेयाहेयविभागं अगम्मगम्माइं जेण नो मुणइ । जागरमाणोऽवि जणो समोत्थओ मोहनिद्दाए || २ || विहडंति धणाई सुसंचियाइं विहडंति बंधवा निद्धा । विहडइ सव्वं अन्नंपि मोत्तुमेक्कं जए धम्मं || ३|| सोच्चिय सासयकज्जस्स साहओ बीयमंकुरस्सेव । निन्नासियसयल हो संपाइयसोक्खसंघाओ ||४|| तहाहि-दोसोवरमसरूवो धम्मो जीवस्स चेव एस गुणो । दोसा पाणिवहाई तटुवरमे सव्वसंवरणं ॥ ५ ॥ तम्मि य न कम्मबंधो होइ नवो जं च पुव्वबद्धति । तं सुद्धझाणतवभावणाहिं नासेइ सव्वंपि || ६ || एवं च सासयकज्जं मोक्खो सोऽवि य जीवस्स चेव पज्जाओ । नीसेसकम्मविगमे नियरूवावट्ठियसरूवो ।।७।। नियरूवं पुण जीवस्सऽणंतनाणं चऽणंतसोक्खं च । विरियमणंतं दंसणमणतयं न उ अभावो तं ||८|| जाव य नऽज्जवि एसो जायइ जीवस्स ताव सोक्खाई । संसारियाई सुगईसु हवंति न कुगइदुखाई ॥ ९ ॥ जइया य अहक्खायं सव्वविसुद्धं खु सव्वसंवरणं । तइया सासयसोक्खो होही मोक्खो न संदेहो ॥ १०॥ ता सव्वसंवरे च्चिय समुज्जमं कुणह भो जणा ! मोत्तुं । संसारवित्थरममुं निरयाइदुहोहसंजणयं ॥११॥ एवं निसामिऊण संबुद्धा बहवे पाणिणो, जाया सव्वसंवरसमुज्जया, तओ पणामपुव्वं मत्थए अंजलि काउं भणियमाणंदगाहावइणा-जा सव्वसंवरं मुणिवरिंद ! काउं न होज्ज सामत्थी । किं तस्स परित्ताणं हवेज्ज अम्हारिसस्स भवे ? ||१२|| भयवया भणियं-जो सव्वसंवरं न हु करेइ सो देससंवरं कुज्जा । बारसविहपंचाणुव्वयाइ गिहधम्मरूवं तु ||१३|| ताओ च्चिय संसारे होज्ज परित्ता विचित्तचित्ताणं । नरयाइदुग्गईवारणमि जं सोऽवि सुसमत्थो ||१४|| सो चेव सव्वसंवरहेऊवि हवेज्ज पयरिसं पत्तो । जत्तो सासयसुक्खं लहेज्ज मोक्खं निरासंसो ||१५|| आणंदेण भणियं जइ एवं ता अहं तुम्हमंतिए इमं चेव देससंवरं पवज्जामि, भयवया भणियं - अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि, तओ दुविहं तिविहेण पच्चक्खायाइं For Personal & Private Use Only Jain EducInternational गुणद्वारे आनंदकथानकं ॥ २५६॥ helibrary.org Page #280 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ।।२५७।। थूलपाणाइवायथूलमुसावायथूलादत्तादाणाई, पवण्णो सदारसंतोस, सदारेऽवि सिवाणंदं मोत्तु अण्णस्स कओ जावज्जीवं परिहारो, गहियमिच्छापरिमाणं 8 जहा दुवालस कोडीओ हिरण्णस्स चत्तालीस सहस्सा गोवग्गाणं पंच २ सयाई हलसगडबोहित्थाणं इच्चेमवाइ मोत्तुं अण्णस्स जावज्जीवं नियमो, एवं पंचाणुव्वयाइं पडिवज्जिऊण गहियाई सत्त सिक्खावयाई जहासत्तीए, परियाणयाई सव्वेसिपि वयाणं सम्मत्तमूलाण दुविहपरिणाएवि अइयारट्ठाणाई, अण्णेऽवि अब्भूवगया विचित्ता अभिग्गहा, तओ वंदिऊण भावसारं तित्थयरं तित्थयरप्पणीयधम्मसंपत्तीए अत्ताणं बहु मन्नमाणो गओ नियगेहं, साहियं सिवाणंदाए जहा पडिवज्जिओ अज्ज मे भयवओ महावीरस्स सयासे सम्मत्तमूलो पंचाणुव्वयसत्तसिक्खावइओ सावगधम्मो, तीए भणियं-जइ एव ता अहंपि पडिवज्जामि एयं, तओ तेण अब्भुणुण्णाया महया विच्छड्रेण गया भगवओ समीवे, तीएऽवि पडिवज्जिओ तहेव तिलोयबन्धुपायमूले धम्मदेसणासुणणपुव्वं सावगधम्मो, पणमिऊण जिणं गया नियावासंमि । इत्थंतरंमि गोयमसामिणा अभिवंदिऊण तित्थेसरं भणिअं, जहा-आणंदे समणोवासए इहेव भवे तुम्ह समीवे पडिवज्जिही साहुधम्मं ?, भयवया भणियं-न, किंतु इमेण चेव मम समीवे पत्तेण समणोवासगपरियाएण वीसं वरिसाणि चिट्ठित्ता समाहीए कालमासे कालं काउं सोहम्मकप्पवत्तिअरुणविमाणे चउपलिओवमाऊ देवो होही, तओ चुओ महाविदेहे सिज्झिही । इओ य-आणंदसावयस्स सिदगांगा सावियाए सद्धि सावगधम्माबाहाए बुहजणपसंसणिज्जं विसयसुहमणुहवंतस्स अइक्कंताई चोद्दस वरिसाई,-पण्णरसमे य वरिसे कयाइ रयणीए चारभजामि । जाया इमस्स चिंता जहा ममं जेट्ठपुतमि ।।१।। खिविउं कुडुंबभारं पोसहसालाए ठाइउं जुत्तं । कोल्लायसन्निवेसे सनाइगिहमज्झरइयाए ।।२।। तओ पभायसमए काऊण सव्वंपि जहाचिंतियं तस्सेव वाणियगामस्स नाइदरे उत्तरपुरच्छिमदिसावत्तिकोल्लागसन्निवेसवासिनियस-यणाइगिहमझंकारियं पविट्ठो पोसहसालं, तत्थ दंसणाइयाओ एक्कारसवि पडिमाओ जहाविहि कमेण फासियाओ, पच्छा आढत्ता वीसइमे वरिसे मारणतियसंलेहणा, तीए । झोसियसरीरस्स पसत्थज्झवसाणलेसापरिणामस्स कयाइ समुप्पण्णमोहिणाणं, तेण य-सोहम्मं जावुड्ड दिसासु तिसु तिरियमुयहिमझं जा । हेट्ठा लोलुयनरयं उत्तरओ जाव हिमवंतं ।।३।। सो पासिउं पयत्तो एयमि य अंतरे महावीरो । तत्थेव विहरमाणो समोसढो बाहिरुज्जाणे ।।४।। न सक्केइ । य भयवओ गंतुं वंदणत्थं आणंदो, तओ य कयाई-भिक्खद्वाएँ पविट्ठ गोयमसामि भणेइ आणंदो । भयवमणुग्गहह ममं जेण वंदामि ते पाए ।।५।। तं सोउं वंदावइ सिग्धं तत्थेव गोयमो गंतुं । वंदित्ता आणंदो पुच्छइ ओही गिहत्थस्स ।।६।। कि जायइ एमाणो? भणइ तओ गोयमो हवइ किं तु । ॥२५७॥ नहु एमाणो ताहे, विप्पाडवत्तीएँ जायाए ।।७।। भणियं आणंदेणं गोयम ! पुच्छेज्ज जिणवरं वीरं । मा कुण विप्पडिवत्तिं अम्हं तुम्हं च स पमाणं ।।८।। For Personal Private Use Only Page #281 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: पू. देव. वृ. यशो ।। २५८ ।। तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो भयवं ! ओहिण्णाणपरिमाणे किं आणंदो असब्भूयवाइति मं खामेउ ? अहं वा आणंद खामेमि ?, परमेसरेण भणियं खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहणेण || १|| तो तक्खणंमि आणंदखामणं कुणइ गोयमो गंतुं । आणंदोऽविहु विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं एतच्च विस्तरत उपासकदशाङ्गे अधुनाऽस्यैव व्रतस्य यतनोच्यते जहसत्तीए उ तवं करेइ पहाणाइ परिमियं चेव । दिय बंभयारि रत्तिं मियं च वावारसंखेवं ॥ ११६ ॥ शक्तिः सामर्थ्यं तस्या अनतिक्रमो यथाशक्ति तेन किमित्याह- 'तपः' अनशनादिरूपं करोति' निर्वर्त्तयति, 'तुः' पूरणे, भावार्थस्त्वयम्बह्वी स्तोका वा यावती तपः करणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति, तथा 'स्नानं' शौचं तदादिर्यस्य विलेपनादेस्तत्स्नानादि तच्च 'परिमितं' परिमाणवत् करोति चकाराद्यातनया च भूप्रेक्षणजलगालनादिलक्षणया, यदुक्तं "भूमीपेहणजलछाणणाइ जयणा उ होउ पहाणंमि । " एवकारोऽवधारणेऽपरिमितादि व्यवच्छेदार्थ:, तथा 'दिवा' दिवसे ब्रह्मचारी 'रात्रौ' रजन्यां 'मितं च' सङ्क्षिप्तं च प्रहरादिमानेन गण्डपीलापूतिनिष्काशनमिवाब्रह्मासेवनं करोतिति प्रस्तावाद्गम्यते, तथा व्यापारा-गृहहट्टादिसत्काश्चेष्टाविशेषाः तेषां सङ्क्षेपणं सङ्क्षेपः समासस्तं करोतीति वर्त्तते, इह च 'जहसत्तीए उ तवं करेइ' इत्यनेनाहारपौषधस्य 'पहाणारं परिमियं चेवे' त्यनेन च शरीरसत्कारपोषधस्य 'दिय बंभयारि रत्ति मियं चा' नेन तु ब्रह्मचर्यपौषधस्य 'वावारसंखेव'- मेतेन चाव्यापारपोषधस्य यतना प्रतिपादिता, इयं च पौषधेऽगृहीतेऽपि गाथानिर्दिष्टविधिना वर्त्तमानस्य भवतीति गाथार्थ: ।। पौषधातिचारा इदानीमभिधीयन्ते भावना अतिचा राश्च गा. ११६ ११७ संथार थंडिलेऽवि य अप्पडिलेहापमज्जिए दो दो । सम्मं च अणणुपालणमड्यारे पंच वज्जेज्जा ।। ११७ ।। संस्तीर्यते - स्वापार्थमास्तीर्यत इति संस्तारः स च स्थण्डिलानि च कायिकोच्चारभूमयः संस्तारस्थण्डिलं, समाहारत्वादेकवचनं तस्मिन् संस्तारस्स्थण्डिले 'अपिचे' त्यनेन पीठकाद्यपि सूच्यते, तत्र किमित्याह- अप्रत्युपेक्षाप्रमार्जिते द्वौ द्वावतिचारौ भवत इति गम्यते, प्रत्युपेक्षणं प्रत्युपेक्षाचक्षुर्निरीक्षणं न विद्यते सा यत्र तदप्रत्युपेक्षं तच्चाप्रमार्जितं च वस्त्राञ्चलादिनाऽकृतप्रमार्जनमप्रत्युपेक्षाप्रमार्जितं तस्मिन् अप्रत्युपेक्षाप्रमार्जिते, अनेन च. दुष्प्रत्युपेक्षदुष्प्रमार्जितेऽपीति द्रष्टव्यं संस्तारपदं च शय्यापदोपलक्षणं तेन शय्या वसतिः संस्तारकश्च यत्र सुप्यते अथवा सर्वाङ्गिकी शय्या अर्द्धतृतीयहस्तमात्रः | ॥२५८॥ For Personal & Private Use Only Jain Educat Memnational www.brary.org Page #282 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२५९।। संस्तारकस्तस्मिन् द्वयेऽपि अप्रत्युपेक्षे दुष्प्रत्युपेक्षे वा सति निषदनादि कुर्वत एकोऽतिचारः, अप्रमार्जितदुष्प्रमार्जिते वाऽस्मिन्नेव द्वितीयः, स्थण्डिलेऽप्येवं KA द्वावतिचारौ, सर्वेऽपि मिलिताश्चत्वारः, दुष्प्रत्युपेक्षितं यच्चक्षुषाऽद्धनिरीक्षितादि क्रियते, दुष्प्रमार्जितं च वस्त्राञ्चलादिना न्यूनाधिकभावेन प्रमार्जितं, बहि:स्थण्डिलभूसङ्ख्या च चतुर्विंशत्यधिकसहस्रमङ्कतोऽपि १०२४, तथा चोक्तम्-“अणवायमसंलोए १, परस्सऽणुवघाइए २ । समे ३ अज्झुसिरे ४ यावि, अचिरकालकयंमि य ५ ॥१॥ विच्छिण्णे ६ दूरमोगाढे ७, नासण्णे ८ बिलवज्जिए ९ । तसपाणबीयहिए १०, उच्चाराईणि वोसिरे ॥२॥" एतैश्च दशभिः पदैरेकादिसंयोगेन यथोक्ता सङ्ख्या पूर्यते, तदुक्तम्-“एक्कगदुगतिवगचउरो पंचगछस्सत्तअट्ठनवदसगं । संयोगा कायव्वा दसहि सहस्सो चउव्वीसो ॥१॥" ति, तथा 'सम्यक्' अवैपरीत्येन 'अननुपालनं' अकरणं, तच्च पञ्चमोऽतिचारः, चकारस्य सम्यगननुपालनं चेत्यत्र व्यवहितसम्बन्धाद्, एतानतिचारान् पञ्च ‘वर्जयेत्' परिहरेत्, पौषधवतस्येति प्रस्तावाद् गम्यते। न च स्वमनीषिकया व्याख्याता एते, यदुक्तं नियुक्तिकृता-“पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहाअप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अपमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अपमज्जियदुपमज्जियउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणयत्ति," इह च वृद्धोक्ता सामाचारी-कृतपौषधो नाप्रत्युपेक्षितं दुष्प्रत्युपेक्षितं शय्यासंस्तारकं पौषधशालां वा सेवते, दर्भवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागत: पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचार: स्यात्, एवं - पीठकादिष्वपि विभाषेति, एते च चत्वारोऽतिचाराः सर्वतोऽव्यापारपौषध एव भवन्ति, पञ्चमस्त्वाहारपौषधादीनां सर्वेषामपीति, अतिचारता चाद्यानां चतुर्णा प्रतीतैव, पञ्चमस्य तूपदर्श्यते-कृतपौषधोऽस्थिरचित्त: सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्वितीयदिवसे वाऽऽत्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुद्वर्त्तयति, दंष्ट्रिके केशान् रोमाणि वा शृङ्गाराभिप्रायेण संस्थापयति, दाहे वा शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् । वा भोगान् प्रार्थयते, शब्दादीन् वाऽभिलषति, ब्रह्मचर्यपौषध: कदा पूर्णो भविष्यति, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे सावद्यानि | व्यापारयति, कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथाभावार्थ: ।। भङ्गद्वारमितोऽभिधीयतेउवसग्गपरिसहदारुणेहि कम्मोदएहिं नासेज्जा । रयणं व पोसहं खलु अइक्कमाईहिं दोसेहिं ।।११८॥ ॥२५९॥ उपसर्गाश्च-दिव्यादयः षोडश परीषहाश्च-क्षुदादयो द्वाविंशतिरुपसर्गपरीषहास्तैर्दारुणा:-रौद्रा ये ते उपसर्गपरीषहदारुणास्तैरुपसर्गपरीषहदारुणैः Jain Educat i onal For Personal & Private Use Only ww.wbrary.org Page #283 -------------------------------------------------------------------------- ________________ नवपद K वृत्ति:मू.देव. वृ. यशो ॥२६॥ कैरेतैरिति चेदाह-'अतिक्रमादिभिदोषैः' अतिक्रम: आदिरेषां व्यतिक्रमातिचारानाचाराणां ते तथा तैदोषैः-दूषणैः, इहचोपसर्गपरषहेषु सत्सु येऽतिक्रमादयो अतिथि भवन्ति ते तदारुणाः, तैः किमित्याह-'नाशयेत्' भ्रंशयेत् पौषधं 'खलुः' अवधारणे, नाशयेदेवेत्यत्र योज्यः, न केवलमुपसर्गपरिषहदारुणैः, कर्मोदयैर्वा- संविभागज्ञानावरणाद्युदयरूपैर्वाऽतिक्रमादिभिः, वाशब्दोऽत्राध्याहार्यः, अतिक्रमादिस्वरूपं चाधाकर्माङ्गीकृत्येदृशमागमे उपवर्णितं, यथा-"आहाकम्मनिमंतण स्वरूप पडिसुणमाणस्सऽइक्कमो होइ। पयभेयाइ वइक्कम गहिए तइएयरो गतिए॥॥" किमिव नासयदित्याह- रत्नमिव' चिन्तामण्यादिपदार्थामव, गा.१२० अयमत्र भावार्थ:-यथा कश्चित् प्रमादी प्राप्तमपि चिन्तारत्नादि प्रमादानाशयति तथा पौषधमतिक्रमादिदोषैरुपसर्गादिदारुणैः कर्मोदयैर्वा स्फेटयतीति गाथार्थः ।। भावनाद्वारमिदानीम् उग्गं तप्पंति तवं, सरीरसक्कारवज्जिया निच्चं । निव्वावारा तह बंभयारि जइणो नमसामि ॥११९।। _ 'उग्र' गाढं 'तप्यन्ते' कुन्ति 'तप:' मासोपवासादि ये तान्नमस्यामीति सम्बन्धः, यत्तदोः शेषात्, तथा 'शरीरसत्कारवर्जिता नित्यं' KA शरीरस्य-देहस्य सत्कारो-रागबुद्ध्याऽभ्यञ्जनस्नानाङ्गरागादिस्तेन वर्जिता:- त्यक्ता 'नित्यं' सदा यावज्जीवमित्यर्थः, तथा 'निर्व्यापारा:' सावधव्यापाररहिताः, 'तह' त्ति सर्वपदेषु योज्यते तच्च योजितमेव, तथा 'बंभयारि' त्ति ब्रह्म-अष्टादशभेदभिन्नं नवगुप्तिसनाथं ब्रह्मचर्यं तच्चरन्ति-सेवन्ते पालयन्ति ये ते X ब्रह्मचारिणः, अत्र प्राकृतत्वाद्विभक्तिलोपः, ये एवंविधास्तान् ‘यतीन्' वतिनो 'नमस्यामि' नमस्करोमि, अत्र चाहारपौषधादीनां चतुर्णामपि चतुभिर्विशेषणैरुग्रतपश्चरणादिभि: क्रमेण भावना दृश्येति गाथार्थ: ।। उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं चतुर्थव्रतस्यावसर;, तत्रापि प्रथमद्वारस्येत्यतस्तत्तावदुच्यते साहूणं जं दाणं नायागयकप्पमन्नपाणाणं । सो अतिहिसंविभागो सद्धासक्कारकमसहिओ ॥१२०॥ ज्ञानदर्शनचारित्रैर्मोक्षं साधयन्तीति साधवो-यतयस्तेभ्य: साधुभ्यो यद् ‘दानं' वितरणम्, अत्र "छट्ठिविभत्तीएँ भण्णइ चउत्थी'' इत्यनेन चतुर्थी, केषां सम्बन्धि दानमित्याह-'न्यायागतकल्प्यानपानानां' न्यायेन वणिक्कलादिनीत्या, नतु क्षत्रखननाद्यपन्यायेन, आगतानि-उपार्जितानि न्यायागतानि 8 कल्प्यानि-यतिजनोचितानि, न त्वाधाकर्मादिदुष्टतयाऽयोग्यानि, अन्नपानानि-आहारपानीयानि, बहुवचनेन चादिशब्देनेवौषधवस्त्रपात्रदिग्रहः, कर्मधारयसमासश्चात्रैवंकल्प्यानि च तान्यन्नपानानि च कल्प्यान्नपानानि न्यायागतानि च तानि कल्प्यान्नपानानि च तानि तथा तेषां यद्दानं, तक्तिमित्याह-K॥२६०॥ ज्ञानादिगुणसमन्वितस्तिथिपर्वादिनिरपेक्षमेव भोजनकालोपस्थाय्यतिथि:, तथा चोक्तम्- "तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथि तं Jain Educati onal For Personal & Private Lise Only wwalisolbrary.org Page #284 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥२६॥ विजानीयाच्छेषमभ्यागतं विदुः ॥शा" तस्य संविभजनं संविभाग:- पुर:पश्चात्कर्मादिदोषरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्ष: ?, उच्यते: श्रद्धासत्कारक्रमसहित:' श्रद्धा-भक्तिबहुमानरूपा सत्कार:-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां K च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्त: श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थ:-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥१॥" तथाऽपि धर्मार्थ यद्दानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं- “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥१॥" अयं च यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-“पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह KA मे भयवं!, सावओ उ निमंतए॥शा" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं । वंदिय सयं च वियरइ अहवा अण्णं दवावेइ ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, भुंजई उ सयं गिही ॥२॥ एन्तस्सऽणुगच्छणया ठियस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥३॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थं पौषधानन्तरमभिहित इति गाथार्थः ।। भेदोऽधुनाऽस्योच्यते असणं पाणं तह वस्थपत्तभेसज्जसेज्जसंथारो । अतिहीण संविभागे भेया अह एवमाईया ॥१२॥ अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदौ, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह'वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वास: कासिकादि पात्रम्-अलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसति: संस्तार:- कम्बल्यादिलक्षण:, एतेषां च शय्यान्तानां द्वन्द्वे संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभि: सहित: संस्तार: वस्त्रपात्रभैषज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादय: किमित्याह-अतिथिसंविभागे भेदाः, तत्रातिथि म सर्वारम्भनिवृत्यादिगुणप्रधानं पात्रं, यदुक्तं"सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरत: सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥१॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, KB तथोक्तम्-"संयमगुणयुक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पञ्चेन्द्रियविरतेभ्यः समितेभ्यः पञ्चसमितिषु च ॥१।। समतृणमणिमुक्तेभ्यो K॥२६१॥ यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥२॥" नन्वत्र को हेतुः यदेवंविधपात्रेभ्यो दीयमानं दानमक्षयादिगुणविशिष्टं KA For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ।। २६२।। भवति ?, ब्रूमो, विधिविशेषाद्द्रव्यविशेषाद्दातृविशेषात्पात्रविशेषाच्च फलविशेष इति, इत्थं चेदमङ्गीकर्त्तव्यम् अन्यथा - "दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीऍ पूयए तं तहाभावं ॥१॥" इत्येतत्कल्पभाष्योक्तं विघटेत, नहि तत्र जिनप्रणीतदर्शनादिगुणसमुदायवत्पात्रपूजैव सफलेत्येतत्प्रतिपादितं, किन्तु 'जत्थ जत्तियं पासे' इति वचनाद्यथासंभवभाविगुणपूजाऽपि फलविशेषहेतुर्भवत्येव ततश्च यत्र समुदितगुणयोगस्तत्र पा प्रदीयमानदानस्य महत्फलं, अन्यत्रापि दातुः स्वकीयभाववशेन विशिष्टमेव फलं यदुक्तं व्यवहारभाष्ये- "निच्छयओ पुण अप्पेऽवि जत्थ वत्युंमि जायई भावो । तत्तो सो निज्जरओ जिणगोयमसीहआहरणा ||१|| " 'सीह' त्ति सिंहजीवोदाहरणादिति, किञ्च अनुकम्पादानस्य सर्वत्र जिनैरनिषिद्धत्वादेव चेदमवबुध्यते, तस्मात्स्थितमेतत्-द्रव्यदातृपात्रविधिसामग्र्याऽक्षयादिगुणं दानमिति, किमेत एव भेदा उतान्येऽपि केचन सन्ति ? उच्यते, सन्ति, यत आह ग्रन्थकृत्- 'भेदाः' प्रकाराः 'अथैवमादिकाः' इत्येवम्-उक्तप्रकारा अशनादय आदयो येषां कम्बल पादप्रोच्छनकादीनां त एवमादय इति गाथार्थ: ।। तृतीयद्वारम् - सोऊण अदिवि हु, कुरंगवरजुण्णसेट्ठिमाईणं । फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥ 'श्रुत्वा' आकर्ण्य, उपलक्षणं चैतद् दृष्ट्वेत्यस्य, किम् ? - फलं साध्यं स्वर्गापवर्गादिरूपं, क्व ? - 'इह' अस्मिन् लोके प्रवचने वा, कस्य ?'निरन्तरायस्स' अप्रत्यूहस्य, 'दानबुद्धि:' वितरणमतिः 'शुभा' पुण्या सुखा वा सुखहेतुः 'भवति' जायते, क्व सति ? 'अदत्तेऽपि' अवितीर्णेऽपि, आहारादाविति शेषः, केषामित्याह- कुरङ्गवरजीर्णश्रेष्ठ्यादीनां कुरङ्गञ्च हरिणो वरजीर्णश्रेष्ठी च- प्रधानपुरातनवणिङ्मुख्यः तावादी येषां ते तथा तेषां, अयमत्र भावार्थ:-यद्यपि तथाविधसामग्र्यभावात्कथञ्चित्साक्षाद्दानं न संपन्नं तथाऽपीहलौकिकं पारलौकिकं च दानफलं श्रुत्वा दृष्ट्वा वा निरन्तरायस्य प्राणिनो दानबुद्धिर्जायत एवेति गाथासमासार्थः ।। विस्तरार्थः कथानकाभ्यामवसेयः, तत्र कुरङ्गकथानकमनर्थदण्डव्रते यत्पुरा वासुदेवचरितमुपवर्णितं तत्सर्वमेव तावत्कथनीयं यावत्कौशाम्बव वासुदेवो जराकुमारक्षिप्तेषुताडितः कथाशेषतां गतो बलदेवश्च सरसो जलमादाय समागतस्तं तथाऽवस्थमवलोक्य मूर्च्छया पतितो धरणीतले प्रत्यागतचेतनश्च कियत्याऽपि वेलया महान्तमुन्मुच्य सिंहनादं येनायं मदीयभ्राता विनिपातितः स यदि सत्यमेव सुभटस्तदा ददातु मम दर्शनं, न खलु सुप्ते प्रमत्ते व्याकुले वा प्रहरन्ति धीराः, तन्नूनं पुरुषाधमः कश्चिदसावित्येवमुच्चशब्देन प्रतिपादयन् समन्ततो दिशश्चावलोकयन् पर्यट्य तत्पार्श्ववर्त्तिदेशं पुनः समागतो For Personal & Private Use Only उत्पत्तिद्वारे कुरंगजी॒र्ण श्रेष्ठिनौ गा. १२२ ॥२६२॥ Page #286 -------------------------------------------------------------------------- ________________ नवपदवत्तिम.देव. वृ. यशो ॥२६३॥ गोविन्दसमीपं, गाढमोहाच्छादितविवेकलोचनः प्रवृत्तश्च प्रलपितुं-हा भ्रात: ! जनार्दन ! पृथिव्यामेकवीर ! मामेकाकिनमपहाय क्व गतोऽसि ?, किंवा | ममैवं प्रलपतोऽपि वाचं न ददासि ?, सम्प्रत्येष पुरुषोत्तम ! दिवसकरोऽस्तगिरिशिखरानुसारी वर्त्तते, तदुत्थाय विधेहि सन्ध्योपासनं, न ह्युत्तमपुरुषा: स्वपन्ति सन्ध्यासमये, रजनी चेयं बहलान्धकारा क्रूरश्वापदसङ्कलायामटव्यां कथमेवं निगमनीयेत्यादि प्रलपत एव प्रभाता रजनिः, समुद्गतो दिनकरः, तथाऽपि यावन्नोत्तिष्ठति हरिस्तावत्तत्स्नेहमोहितमना बलदेवस्तद्वियोगमनिच्छन्नात्मन: स्कन्धे समारोप्यैनं प्रवृत्तो गिरिकाननविवरेषु पर्यटितुं, अत्रान्तरेऽतिक्रान्ता अस्य षण्मासाः, ततो य: सिद्धार्थनामा सारथि: पूर्वगृहीतव्रतो देवीभूत: सोऽवधिज्ञानेनावलोक्य तदवस्थं बलदेवं तत्प्रतिबोधनाय समागतस्तं प्रदेश, देवमायया दर्शितो बलदेवस्य पर्वतविकटकूटसङ्कटप्रदेशेभ्य उत्तरन्महारथः, स च समभूमिमनुप्राप्तो गत: शतखण्डतां, ततस्तं संधातुमिच्छन् सिद्धार्थदेवो भणितो बलदेवेन-भो मुग्धपुरुष ! य: तव रथो गिरिगह्वराणि विलयास्मिन् समे पथि शतखण्डीभूतः स कथमेष त्वया सन्धीयमानोऽपि प्रगुणो भविष्यति ?, देवेनोक्तं-य एष तव भ्राता अनेकेषु युद्धशतेषु युध्यमानो न मृतः स इदानीं युद्धं विनैव मृतो यदा जीविष्यति तदा रथोऽपि प्रगुणो KA भविष्यतीत्यादिदृष्टान्तैः प्रत्यानीतचेतनो देवेन स्वरूपमुपदर्य प्राग्वृत्तान्तकथनपूर्वकं प्रतिबोधितो बलदेवस्त्याजितो हरिकलेवरं, कारितो नदीद्वयपुलिने सत्कारमस्य, अत्रान्तरे भगवता अरिष्ठनेमिना विज्ञाय बलदेवस्य प्रव्रज्यासमयं प्रेषितो विद्याधरश्रमणो, दत्ता तेन तस्य प्रव्रज्या, तामादाय तुङ्गिकागिरिशिखरे । घोरतपश्चरणं कर्तुमारब्धः, एष प्रायेण च मासान्मासात्तृणकाष्ठहारकादिभ्यो भक्तपानप्राप्तौ प्राणयापनां करोति, अन्यदा मासपारणकदिने भिक्षार्थं नगरमेकं X प्रविष्टे तस्मिन्नेका कामिनी समुपारूढप्रौढयौवना पानीयादानायावटतटनिकटवर्तिनी तद्रुपातिशयसमाक्षिप्तमनस्कतया समासन्नवर्तिनं स्वबालकमपि रुदन्तमजानती घटककर्णभ्रान्त्या तद्गलक एव समाधाय रज्जु कूपे प्रक्षेप्तुमारब्धा, समीपवर्तिना चान्येन सोपालम्भं निर्भय॑ विरुक्षाक्षरैाहिता प्रतिबोधं त्याजिता श्वासावशेषं गर्भरूपं, अयं च वृत्तान्तो जातो दृष्टिगोचरचारी बलदेवमुनेः, विषण्ण एष मनसा-हा धिग् विरूपं मे रूपं यदित्थं दृष्टमात्रमपि स्त्रीणां । मोहहेतुतयाऽसमजसकारयितु, तदिदानी ममेदमेवोचितं यद्विजनारण्यावस्थानमिति विचिन्तयन्नेव स्त्रीजनाकुलेषु ग्रामनगरादिवसिमस्थानेष्वाहारार्थमपि मया । न प्रवेष्टव्यमिति घोराभिग्रहं गृहीत्वा तत एव स्थानादनुपात्तभिक्ष एव विनिवृत्त्यानेकशशकशूकरकुरङ्गादिविविधश्वापदनिकेतनं वनं विवेश, तत्रस्थस्य चामुष्य कदाचिद्दिनदशकात्कदाचिद्दिनपञ्चदशकादेवमादिव्यवधानेन तन्मार्गागन्तृसार्थादिभ्य: संपद्यते कोऽपि कदाचिदप्याहारो, जायते तेन प्राणयापना, एवं च गच्छत्सु केषुचिद्दिवसेषु तस्य निर्व्याजप्रशमधनस्य महामुनेरुवीक्षणेन प्रपेदिरे वनचरा अपि बहवो भद्रकभावादिगुणसन्तति, न केवलं KA Jain Educat mabonal For Personal Private Use Only www. K rary.org Page #287 -------------------------------------------------------------------------- ________________ नवपद वृत्तिःमू.देव. वृ. यशो ॥२६४॥ कथानकं नरास्तिर्यञ्चोऽपि, एकश्च कुरङ्गशाव: सतततदवलोकनोत्नकर्मतानवसमुद्भूतजातिस्मरणोऽनवरतमेव तत्सेवाचिकीर्षया क्षणमपि न मुमोच तत्पार्श्वम्, अपि कुरंग च-गच्छति गच्छति तिष्ठति तिष्ठति चाश्नाति चाश्नाति मुनीन्द्रे । भक्तिपरीत: स मृगो निजमित्रे सुहृदिवाव्याजः ॥१।। अन्येाश्व तस्यामेवाटव्यां कथानके नृपादेशेन गन्त्रीसमन्वित उपात्तोदात्तसंबलक: प्रासादोपयोगिकाष्ठग्रहणाय रथकार एक: समागत्य महातरुमेकमर्द्धकृत्तं कारयित्वा निशातकुठारकरैः जीर्ण कर्मकरैः संपन्ने प्रहरद्वयदिवसे तस्यैवार्द्धच्छिन्नस्य तरोश्छायायामुपविश्य प्रारब्धायां तल्लोकैर्भोजनवेलायां समायाते तस्मिन् महामुनौ मासोपवासपारणके श्रेष्ठि तं देशं समाविशन्तमालोक्य भिक्षानिमित्तं तत्पृष्ठलग्ने चागते भक्तिभरावनम्रशिरसि प्रमोदेन परिपुच्छयमाने हरिणशिशुके परमश्रद्धया धन्योऽहम् अहो ! यस्य ममास्मिन्नपि निर्जनारण्ये समापन्नायामाहारवेलायां प्रगुणीकृतेषूचितद्रव्येषु तिरस्कृतचिन्तामण्यादिमाहात्म्यो वनविहारिहरिणकैरप्येवमाराध्यमानो महामुनिराहारार्थी समाजगामाभ्यर्णमित्यतिशायिना बहुमानेन समुद्भिन्नसर्वाङ्गबहलपुलककण्टकितकाय: समुत्थायोचितद्रव्यहस्तो यावत्तं प्रतिलाभयितुं समारेभे, सोऽपि द्रव्यापद्युयोगं दातुमारब्धः, सारङ्गकोऽपि पुण्यभागेष मनुष्यरूपो य: संजातसमग्रसामग्रीक एवमेनं महातपस्विनं प्रतिलाभयितुमुद्यतः, अहं तु तिर्यग्जाति: उपारूढगाढभक्तिकोऽपि किं करोमि ?, न खल्वपुण्यभाजां वेश्मसु पतन्ति वसुवृष्टयः, एवं चिन्तयितुं प्रवृत्त:, तावदकाण्डप्रचण्डपवनानेएकविधपरावर्तनाभिवृहत्कटत्कारभज्यमान: सोऽर्द्धच्छिन्न: पादपो भवितव्यतावशेन निपतितस्तेषामेव रथकारादीनां त्रयाणामुपरि, तदभिघातेन प्राप्तास्त्रयोऽपि पञ्चत्वं गता ब्रह्मलोकदेवलोकं दानपात्रभावानुमोदनाध्यवसानमाहात्म्यैः, उक्तञ्च-"कर्तुः स्वयं कारयितुः परेण, चित्तेन तुष्टस्य तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥" तथा धर्मदासगणिनाऽप्युक्तम्-"अप्पहियमायरंतो अणुमोयंतो य सोग्गइं लहइ । रहकार दाणमणुमोयओ मिगो जह य बलदेवो ॥१॥" वरजीर्णश्रेष्ठिकथानकं चैवम्-वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशदकीर्तिविस्तरो विस्तरदतिशायिपुण्यप्राग्भारवशवशीभूतप्रबलप्रचुरशत्रुसामन्तश्श्चेटको नाम परमश्रावको राजा, तस्य सकलान्त:पुरप्रधाना पद्मावती देवी, तया सह त्रिवर्गसारं विषयसु-(ग्रं. ८०००) खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवर्ती निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारेभे चातुमासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे, बहुमानपुरस्सरं च चिन्तितवान्-सोऽयं सिद्धार्थकुलतिलको HOW||२६४॥ महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जितकीर्तिः शरद्राकाशशाङ्करश्मिजालनिर्मला सुधेव धवलीकरोत्यशेषदिग्भित्ती:, अतो धन्या वयं येषामेष in En For Personal Private Use Only brary.org Page #288 -------------------------------------------------------------------------- ________________ [वपद :मू.देव. यशो २६५।। 8089028828 परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुरपुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहा:, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महती वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षा) मद्गेहे, मया समो नापरस्तदा पुण्यैः ॥१।(गीतिः) एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य निरन्तरायमाचरतोऽनुदिनं जिनवन्दनायुपचारमुपरचयतोऽनेकप्रकारं मुनिनाथदानमनोरथावली समाजगाम कार्त्तिकपौर्णिमासीदिनं, समुत्थितः प्रातरेव, गतो भगवतो वन्दनार्थं, ववन्दे भावसारं, विज्ञातवांश्च यथा-स्वामिनः पारणकदिनमद्य, ततो यदा कायोत्सर्ग पारयति तदा मम ज्ञाप्यमित्येवमर्थं धृतस्तन्निकटवर्ती पुरुषः, स्वयं प्रयातो गृहं, अत्रान्तरे पारितो भगवता कायोत्सर्गः, प्राप्त: पुरुष: श्रेष्ठिसमीपमचकथत् तद्वृत्तान्तं, प्रवर्द्धमानशुभाध्यवसायकण्डकश्चलितस्तन्निमन्त्रणाय यावज्जगाम कियन्तमपि भूभागं तावज्जलभारमेदुरोदराम्भोधरमधुरतारगर्जितमिव शुश्राव देवदुन्दुभिध्वनि, व्यज्ञासीच्च लोकाद् यथा संपन्नं भगवतोऽभिनवश्रेष्ठिगेहे पारणकं, संजातस्तत्र पञ्चदिव्यप्रादुर्भावः, ततोऽवस्थितपरिणामो व्यावृत्योपेयाय स्वमन्दिरं, तत्प्रस्तावे च समवसृतः तत्र पार्श्वनाथतीर्थकृत्सत्क: केवली, पृष्टस्तत्रत्यलोकै:- जीर्णाभिनक्श्रेष्ठिनो: क: पुण्यभागिति, केवलिनोदितं-जीर्णश्रेष्ठी, लोकैरभिहितं-कथं ?, केवली निजगाद-चत्वारो मासा अस्य जीर्णश्रेष्ठिनो भगवत्पारणकं कारयत:, अनुदिनप्रवर्द्धमानशुभपरिणामेन चानेनोपार्जितं प्रभूतपुण्यं, अद्य च यदि जिनस्य पारणकसूचकं नाश्रोष्यदेष देवदुन्दुभिध्वनि तदा क्षणेनातिविशुद्धाध्यवसायसामर्थ्येन केवलमुदपादयिष्यत्, तस्मादयमेव पुण्यभागिति ।। समाप्ते द्वे अपि यथोद्दिष्टे कथानके ।। प्रस्तुतोपसंहारश्चायं-यथाऽनयोः कुरङ्गजीर्णश्रेष्ठिनोर्दानपरिणाम: समजनि तथा दानफलमैहिकामुष्मिकं सत्कीर्तिस्वर्गापवर्गादि श्रुत्वा दृष्ट्वा चान्यस्याप्यतिथिसंविभागाध्यवसायो जायत इति ।। सम्प्रत्येतदकरणेऽविधिकरणे वा दोषद्वारम् साहूण वरं दाणं न देइ अह देइ कहवि अमणुण्णं । नागसिरी इव कडुतुंबदाणओ भमइ संसारे ॥१२३॥ ‘साधूनां' तपस्विनां 'वरं' प्रधानं द्रव्यक्षेत्रकालप्रस्तावाद्यानुरूप्येण 'दान' विश्राणनं 'न ददाति' नो वितरति, तृष्णाद्यभिभूतो य इति शेष: 'अथ ददाति कथमपि' अथो प्रयच्छति कथञ्चित् तत् 'अमनोज्ञं अननुकूलं, यदात्मनोऽनर्थहेतुतया अनुपयोगि, न रोचत इति भावः, स किमित्याह'नागश्रीरिव' सोमब्राह्मणपत्नीव 'कटूतुम्बदानत:' कटुकालाबुफलवितरणतो 'भ्रमति' पर्यटति 'संसारे' भव इति गाथाऽक्षरार्थः ।। भावार्थ: कथानकंगम्य:, तच्चेदम्-जंबूद्दीवे २ भारहखेत्तस्स मज्झिमे खंडे । चंपा नामेण पुरी सुपसिद्धा अलयनयरिव्व ।।१।। तत्थ चउद्दसविज्जाठाणविऊ भायरा परिवसंति । सुदिनप्रवर्द्धमानशुभपरिजनोदितं जीर्णश्रेष्ठा, ला. तत्प्रस्तावे च सर प्रस्तावाद्यानुरूपयाण, यदात्मनोऽनर्थहसार' भव इति R॥२६५॥ For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२६६॥ नागश्री कथा. न होए ॥११॥ समसामहि चेट्टियं तस्स मा परियडती । खिसिलहि परिपीडि 2088 सोमे य सोमदत्ते य सोमभूई य वरविप्पा ।।२।। नागसिरी भूयसिरी जक्खसिरी तेसि तिण्हवि कमेणं । भज्जा अनण्णसमरूवकंतिलायन्नकलिआओ ।३।। अण्णंमि दिणे तिण्हंपि ताण भट्टाण सपरिवाराणं । नागसिरीए रसवई आढत्ता भोयणनिमित्तं ॥४॥ तत्थ य अलाबुमेगं पक्कं खंडाइसारदव्वेहिं । तं ताव परिक्खत्थं जाऽऽसायइ ताव विसतुंबं ।।५।। हा? कहमेयं बहुपवरदव्वसंभारसंचियमियाणे । बाहिं परिच्चइस्सं ! एवं परिचिंतियं तीए ।।६।। दिट्ठो गेहपविट्ठो धम्मरुई मासखमणपारणए । तस्सेव तयं दिण्णं तेणवि तं गहियमविकणं ।।७।। पत्तो य नियं ठाणं तं दंसइ धम्मघोससूरीणं । निययगुरूणं तेहिवि नायं कहियं च तस्स तओ ।।८।। थंडिलभुवमणुपत्तो निसिरइ तस्सेक्कबिंदुयं जाव । ता तग्गंधागयलग्गकीडिया मरणमावण्णा ।।९।। ताहे पभूयजीवोवघायहेउत्ति तं कलेऊणं । सयमेव तयं भुत्तं तो पत्तो वेयणं तिव्वं ॥१०॥ काऊण नमोक्कारं अरहंताईण सुद्धपरिणामो । धम्मायरियस्स तहा गहियाणसणो समाहीए ।११।। समसत्तुमित्तभावो कालगओ सुरवरो समुप्पण्णो । तेत्तीससागराऊ सव्वट्ठमहाविमाणमि ।।१२।। सूरीहिवि उवउत्तेहिं जाणियं सेससाहुमाईणं । सिटुं विसिट्ठनाणेहिं चेट्ठियं तस्स सव्वंपि ।।१३।। तंपि य परंपराए निसुयं विप्पेहि तेहि नागसिरी । निद्धाडिया गिहाओ पावा रिसिघायहेउत्ति ।।१४।। तीसे च्चिय नयरीए मझमझेण सा परियडंती । खिसिज्जइ लोएणं, दुक्खं भिक्खंपि पाउणइ ।।१५।। दिवसेसु केत्तिएसुवि सोलस रोगा य तीऍ संजाया । कासाई कोढंता दुव्विसहा तिव्ववियणाए ।।१६।। तेहिं परिपीडिया दीण दुम्मणा आउयक्खए मरिउं । छट्ठीए पुढवीए नेरइयत्तेण उप्पन्ना ।।१७।। बावीस सागराई अहाउयं पालिऊण मच्छभवे । वसिउं पत्ता सत्तममहीएँ तेत्तीस अयराऊ ।।१८।। तत्तो पुणोवि मीणतणेण होऊण सत्थदाहहया । नेरइएसुप्पण्णा सत्तमपुढवी( तह चेव ।।१९।। एवं परंपराए एक्केक्कमहीऍ दुन्नि वाराउ । गोसालओव्व भमिओ पुणो अणंतं च संसारं ।।२०।। संपत्ता मणुयत्तं जंबूदीवस्स चेव भरहमि । चंपाए सत्थवाहयसागरदत्तस्स भज्जाए ।।२१।। भद्दाए सा धूया जाया सुकुमालियत्ति नामेणं । सुकुमालपाणिपाया संपत्ता जोव्वणमुयारं ।।२१।। जिणदत्तसत्थवाहसुएण सा सागरेण परिणीया । वेएइ तीएँ फासं सो सिंबलिकंटयाणं व २२।। सयणीयगयो पच्छा सुहप्पसुत्तं चइत्तु तं झत्ति । सेज्जतरं उवगओ तत्थवि पत्ता तहा चत्ता ।।२३।। तो गंतूणं साहइ पिउणो तेणावि सागरस्स पिया । जिणदत्त उवालद्धो तेणवि अंबाडिओ पुत्तो ॥२४॥ सो भणइ ताय ! अवि जलियजलणज्जालाकलावदुप्पेच्छं । अहमारोहामि चियं, सहे न सोमालियाफासं ।।२५।। कुडूंतरिएण तयं सागरदत्तेण कहवि निसुयं च । भणिया धूया वच्छे ! अण्णस्स तुमं पयच्छिस्सं ॥२६।। अच्छसु मज्झे व गिहे वीसत्था सासुरंमि मा जासी । अण्णंमि दिणे दिट्ठो सागरदत्तेण दमगेगो ।।२७।। ण्हायविलित्तस्स तयं समप्पए तस्स भणइ य तुहेसा । दिण्णा ॥२६६॥ Sain Eda K emational For Persona Private Use Only X brary.org Page #290 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।।२६७।। मए नियसुया तुज्झं पियपणइणी होही ॥ २८ ॥ अब्भुवगया य सा तेण जाव नीया य वासभवणंमि । सुत्तो य तीऍ फासं वेयइ करवत्तफासं व ।। २९।। चइऊण तं गओ सो तच्चेडीए पसाहियं पिउणो । आसासिया य तेणं भणिया वच्छे ऽन्नजम्मंमि ॥ ३०॥ दोहग्गकारणं किंपि दारुणं जं तए कयं कम्मं । तस्स फलमेयमुवणयमओ तुमं परिहर विसायं ॥ ३१|| कुण निच्चमेव दाणाई धम्ममागामिएऽवि जेण भवे । होसि न अपारदुक्खोहहेउदोहग्गकुलभवणं ||३२|| तप्पभिइ दाणपराऍ अन्नया साहुणीओ तीऍ गिहं । गोवालिसीसिणीओ समागया भिक्खकज्जेणं ||३३|| ताओ पडिलाभित्ता वेरग्गगया य पुच्छई पच्छा। ठाणाइ ताहिं कहिए गया य रयणीइ तट्ठाणं ||३४|| दिट्ठा महत्तरा वंदिया य तीएवि साहिओ धम्मो । पडिबुद्धा पडिवण्णाऽणगारधम्मं असढभावा ।। ३५।। अण्णंमि दिणे गोवालमयहरिं भणइ वंदिऊणेसा । तुमएऽणुण्णायाहं छटुं छद्वेण चिट्ठामि ॥ ३६ ॥ चंपाऍ पुरीऍ बहिं सुभुमिभागस्सऽदूरसामंते । सूराभिमुहाऽऽयावणनिरया गुरुकम्मखयऊ ||३७|| मयहरियाए भणियं नेयं अज्जाण विहियमिह किंतु । जइ तुह इच्छा ता निययउवस्सयस्यैव मज्झ गया || ३८ || आयावसु जहसत्तीऍ तीए सम्मं न सद्दहियमेयं । कुणइ य जहाभिरुइयं सा तीए निवारियावि दढं ||३९|| अह अन्नया कयाई सुभूमिभागंमि केऽवि पंच जणा । दिट्ठा गणियाए समं ललमाणा देवदत्ताए ॥ ४० ॥ अवि य- एगो धरेइ छत्तं एगो विरएइ चामरुक्खेवं । एगो य पुप्फपूरं | सिरंमि तीसे कुणइ रुरं ॥ ४१ ॥ एगो धोयइ पाए उच्छंगगयं धरेइ एगो तं । देविव्व दिव्वलीलाय सा ठिया तीए सच्चविया ॥४२॥ तं दठ्ठे सा चितइ धन्ना एसा पुरा विहियसुकया। सेविज्जइ जा एवं बहुचाडुरएहिं पुरिसेहिं ॥ ४३ ॥ मज्झं इमस्स सुचरियतवस्स जइ अत्थि किंपि फलमहुणा । ता एवमण्णजम्मे होहं पंचण्हं दइयाऽहं ॥ ४४ ॥ एवं विहियनियाणा कम्मोदयओ सरीरबाउसिया । चिट्ठित्तु कंपि कालं मया गया बीयकप्पंमि ।।४५।। देवी नवपलियाऊ होउं तत्तो चुया ठिइखएणं। पंचालजणवएसुं कंपिल्लपुरंमि नयरंमि ||४६ || दुवयनरिंदस्स सुया चुलणीदइयाए गब्भसंभूया । जाया विसिट्ठरूवाइसंपया दोवई नामं ॥ ४७ ॥ तीसे सयंवरामंडवो य काराविओ विभूईए । मिलिया अणेगकोडी तत्थ नरिंदाण विविहाणं ॥ ४८ ॥ सा पंडवाण मंचं संपत्ताण अह सयंवरे तंमि । पत्थस्स गले खिविडं उक्खित्ता तीए वरमाला ||४९ || पडुपवणवसेणेसा पडिया पंचण्ह पंडुपुत्ताणं । उवरिं च समुग्घुट्टं, सरेहि पंचण्ह भज्जेसा ॥ ५० ॥ वित्तंमि विवाहमहूसवंमि ते पंडवा विभूईए। संमाणिय दुवएणं संपत्ता हत्थिणागपुरं ॥ ५१॥ सा दोवईवि तेसिं पंचहं निययजीवियाओवि । अइवल्लहाण भुंजइ तेहि समं तत्थ विसयसुहं ॥ ५२ ॥ एवं वच्चंतेसुं दिणेसु कइसुवि समागओ तत्थ । गगणंगणमग्गेणं ४ ॥ २६७।। कलहपिओ नारओ सहसा ॥ ५३ ॥ न य दिट्ठो सो इंतो विभूसणाहरणवावडमणाए । दुवयतणयाएं कुविओ गओ य अह धायईखंड || ५४॥ तत्थविय For Personal & Private Use Only Jain Educatimational www.prary.org Page #291 -------------------------------------------------------------------------- ________________ वपद :मू.देव. Pw भरहखित्ते चंपगउज्जाणमंडिया नयरी । नामेण अवरकंका तत्थ निवो पउमनाहोत्ति ॥५५।। तस्स सह अवइण्णो तेणवि अब्भुडिओ सहरिसेणं । नीओ दोघे नियओरोहं महिलाओ पयासिउं भणइ ।।५६।। सावण साविओ तंसि भणसु जइ एरिसाओ महिलाओ। अण्णस्स संति कस्सवि, तो पभणइ नारओ नागश्री तत्थ ।।५७।। जंबुद्दीवे भारहखेत्ते नयरंमि हस्थिणपुरंमि । जा दिट्ठा रूववई देवाणवि दुल्लहा नारी ।।५८।। पंचण्ह पंडवाणं जुहिट्ठिलज्जुणसुभीमसहदेव । कथा. नउलाण पवरभज्जा दुवयसुया दोवई नामं ।।५९॥ तीए पुरओ महिलियाण सत्तवि सया विरायंति । मक्कडिसमूहसरिसा वियड्डजणहासजणयाओ ॥६०।। जओ-रूवाइसओ तीए देवीहिवि पाविओ न संपुण्णो। अच्छउ ता दूरे च्चिय माणुसरूवीहि एयाहिं ।।६।। इय वण्णिऊण तं गयणमंडले नारओ समुप्पइओ । इयरोऽवि मयणबाणेहिं ताडिओ चिंतइ मणमि ।।६।। कह तीए समं संगो मह होही हुं समस्थि मह देवो । पुव्वभवसंगओ तं तवेण आराहिउ झत्ति ।।६३।। पेसेमि तीए पासं जेण तमाणेइ सो तओ तेण । तह चेव कयं देवोऽवि आगओ तं गहेऊणं ।।६४।। गिहउज्जाणे धरिउं तं साहइ पउमनाहनरवइणओ। गंतूण सोऽवि पेच्छइ सुपसत्थं तत्थ तं नारिं ॥६५।। सुहनिदाए पसुत्तं पेच्छंति किंपि सुमिणमव्वत्तं । सियकुसुमभूसियंमि सयणीए सव्वओभद्दे ।।६६।। नारिमणमोहणेहि महुरेहिं पिएहिं सरलवयणेहिं । अह सुत्ता जागरिया निवेण सा पउमनाहेणं ॥६७।। भणिया य मए सुंदरि ! तमाणिया एत्थ भरहखेत्ताओ । धायइसंडे दीवे नयरीए अवरकंकाए ।।६८॥ ता तुह नारयकयगुणथुईए मं इच्छ सुयणु ! अणुरत्तं । जेण जियलोयसारं सुंदरि ! अणुहवसि विसयसुहं ।।६९।। तीए भणियं सुपुरिस ! जं भणिहिसि तं अवस्स काहामि । जइ छण्हं मासाणं मॉमि न कोऽवि मह एही ॥७०।। एवं होउत्ति गओ तं वयणं मन्निऊण तेणेसा । पक्खित्ता कन्नतेउरंमि जाया तवरया य ।।७१।। इओ य-रयणिविरामंमि जुहिट्ठिलोऽवि जा पेच्छई न तं देवि । ता साहइ कुंतीए साऽवि गया कण्हपासंमि ॥७२।। साहइ तं वुत्तंतं एत्यंतरयंमि गयणमग्गेणं । कत्तोऽवि झत्ति जडमउडभूसिओ नारओ पत्तो ।।७३।। कहियं च तेण धायइसंडे नयरीए अवरकंकाए दिट्ठा पंडवभज्जा रुयमाणी पउमनाहगिहे ।।७४।। तो अट्टमेण तवसा सुट्ठियदेवं वसीकरेऊणं । पंडवरहेहिं पंचहिं सह पत्तो तत्थ रहचडिओ ॥७५।। चंपगनामुज्जाणे ठविऊण रहे य दारुगं दूयं । पेसेइ तस्स पासं गओ य सो भणइ अविसंकं ।।७६।। एत्थागओ महप्पा कण्हो लवणोयहिं समुत्तरिउं । तो अप्पसु दुवयसुयं, होसु व अह जुज्झसज्जोत्ति ।।७७।। सो भणइ न जाणेऽहं कण्हो धवलो व कोऽवि इह पत्तो । अत्तवहट्टाए दुयं तरिऊणं लवणजलनाहं ।।७८।। तप्पुरओ ता गंतुं पभणसु जह आगओ तहा वच्च । मा होसु या दोय ॥२६८॥ पयंगो पउमनाहकोवग्गिजालाए ।।७९।। तेणवि कण्हस्स इमं सिटुं तो दारुणं महाजुझं । जायं पढमं सह पंडवेहिं तो हारिए तेहिं ।।८०॥ पत्तो रहेण KA K Jain Edua ternational For Personal & Private Use Only library.org Page #292 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. व. यशो ॥२६९॥ 88086880062 विण्हू संगरभूमीए पूरए संखं । सद्देण तस्स टलियं किंपि बलं पउमनाहस्स ।।८।। तो आरोवइ चावं टंकारेणं इमस्स संखुहियं । सेसंपि बलं भग्गं तो नट्ठो पउमनाहोऽवि ।।८२।। पविसित्तु अवरकंकं धणकणजवसिंधणाइसंपुण्णं । रोहगसज्जं नाउं ठिओ इओ वासुदेवोऽवि ।।८३।। तो नारसिंहरूवं काऊणं पायदद्दरसरेणं । पाडेइ अवरकंकं सगोउरट्टालपायारं ।।८४॥ तो भयभीओ सरणं समागओ दोवईए पउमनिवो । तीयवि भणियं सरणं उवेहि तं इत्थिरूवेणं ।।८५।। मं पुरओ काऊणं हरिस्स तं चिय करेइ सो तत्थो । गहिऊण दोवई अह हरीवि वियरेइ से अभयं ।।८६।। एवं कयकिच्चो पंडवाण समप्पिऊण नियभइणि । जंबुद्दीवाभिमुहं तहेव चलिओ छहिं रहेहिं ।।८७।। इओ य-धायइसंडपुरस्थिम भरहद्धे चंपनयरिवत्थव्वो । तत्थासि वासुदेवो कविलो नामेण विक्खाओ ।।८८॥ मुणिसुब्बओ य अरहा समोसढो तइय तस्स नयरीए । पवरम्मि पुनभदंमि चेइए जइजणसमेओ ।।८९।। सो कविलवासुदेवो सुणमाणो तस्स अंतिए धम्मं । सुणिउं कण्हाबूरियसंखधणि पुच्छइ जिणिदं ॥९०॥ भयवं ! क एस संखं आवूरइ ? तो जिणो भणइ भद्द ! । जंबुद्दीवगभरहद्धसामिओ वासुदेवोऽयं ।।९१।। पत्तो इहई सेवइकडंमि सिरिपउमनाहरायाणं । जिणिउं गहिउं च तयं चलिओ सट्टाणमेत्ताहे ।।९२।। हरिसेण पंचजन्नं वायंतो लवणजलहिमणुपत्तो । भणइ जिणं तो कविलो जइ एवं जाति तं द8 ।।९३॥ कयपूयं व विसज्जिय भूओऽवि समागमिस्समिह अहयं । तो बेइ जिणो उत्तिमपुरिसाण न होइ मेलावो ॥९४।। जओ-तित्थयर चक्कवट्टी बलदेवो तह य वासुदेवा य । एए सुमहापुरिसा न परोप्पर दंसणमिमेसि ॥९५॥ एवं भणिओऽवि गओ वेगेण रहेण जाव उयहितडं । कविलो जा कण्होऽविहु पत्तो लवणोयहीमझं ।।९६।। अव्वत्ते धयचिंधे दटुं कविलेण पूरिओ संखो । कण्हेणऽवि कयमेवं निसुओ य परोप्परं सद्दो ।।९७।। पच्छाहुत्तो चलिओ पत्तो कविलो य अवरकंकपुरं । दट्टण तहापडिय निद्धाडियपउमनाहनिवं ।।९८॥ ठविउं तस्सेव सुयं रज्जे चंपाउरिं समायाओ। इयरोऽवि तरियजलही, लवणाहियसुट्ठियसुरस्स ।।९९।। पासंमि वैच्चमाणो पभणइ भो पंडवा ! वयह तुब्भे । उत्तरह ताव गंगं जाव अहं सुट्ठियं पासे ॥१००।। तो ते सयमुत्तरिउं पेसंति न महुमहस्स | तं नाव । बैंति य परोप्परममी पेच्छामु परक्कम हरिणो ॥१।। बावट्ठिजोयणाई वित्थिन्नं किं महानइं गंगं । तरिही भुयाहि ! किं वा नवत्ति एवं परिक्खामो | ॥२॥ एत्थंतरंमि सुट्टियसुरंतियं गंतुमागओ कण्हो । गंगातडंमि चिट्ठइ पलोयमाणो खणं नावं ।।३।। जावागया न नावा तावेगभुयाए सारही तुरए । घेत्तुं रहं च लग्गो बीयाइ भुयाए तं तरिउं ॥४॥ पत्तो य मज्झभागं परिसंतो चिंतई नियमणंमि । कहं पंउवेहि एसा बाहाहिं महाणई तरिया ।।५।। गंगादेवीवि तयं वियाणिउं देइ थाघमेयस्स । बावट्ठिजोयणाई, लंघिय पत्तो तडे ताहे ॥६।। पुच्छइ य पंडुपुत्ते तुब्बेहिं कहं इमा समुत्तिण्णा ? । तेऽविय K For Personal Private Use Only www.ainbrary Page #293 -------------------------------------------------------------------------- ________________ नवपद भणंति नावाए पेसिया किं न सा मज्झं? ॥७॥ तेयाहु तुह परिक्खत्थमेव तो रूसिऊण कण्हेणं । निव्विसया आणत्ता सयं तु पत्तो य बारवई ।।८।। गुणद्वारं वृत्ति:मू.देव. तेऽविय पंडुस्स तयं, कहति गंतूण हस्थिणागपुरं । तेणवि कुंतीए पुत्तट्ठाणमणुजाइओ कण्हो ।।९।। तो तस्स अणुमईए अदिट्ठसेवाए दाहिणदिसाए । गा.१२४ वृ. यशो K पंडुमहुरं निवेसिय नगरि लीलाए तत्थ ठिया ॥१०॥ तत्थऽच्छंताण यऽसि दोवइदेवीए अन्नया जाओ। नामेण पंडुसेणो पुत्तो कल्लाणगुणरासी ।।११।। कृतपुण्य२७० सो जोव्वणमणुपत्तो कमेण बावत्तरीकलाकुसलो । थेरा य तत्थ केई समोसढा अण्णदियहमि ।।१२।। तेसि सयासे धम्मं सोऊणं पंडवा विरत्तमणा । ककथा रज्जंमि पंडुसेणं निवेसिऊणं विणिक्खंता ।।१३।। दोवइदेवीवि समं तेहिं चिय गिण्हिऊण पव्वज्ज । सुव्वयनामाए अज्जियाए वरसीसिणी जाया ।।१४।। एक्कारस अंगाई कमेण पढियाइं तीए तेहिंपि । पंडुसुएहि अहिया संपुण्णा चोद्दसवि पुव्वा ।।१५।। छट्ठट्ठमदसमदुवालसाइविविहेहिं तवविसेसेहिं । ते संताविय देहं विहरंति महिं सह गुरूहि ।।१६।। विहरंतो नेमिजिणो इओ य पत्तो सुरट्ठविसयंमि । तव्वंदणत्थमेए थेरं आपुच्छिउं चलिया ।।१७।। पत्ता य हत्थकप्पं नयरं भिक्खाए परियडता य । निसुणंति सिद्धिगमणं जिणस्स उज्जितसेलमि ।।१८।। विहिचत्तभत्तपाणा नीहरिउं तो इमाओ नयराओ। आरूढा सेत्तुङ्गं ठाउं पाओवगमणेणं ।।१९।। उप्पन्नऽणंतनाणा सासयसोक्खं लहुं गया मोक्खं । कालेण दोवई अज्जियावि काऊण विहिमरणं ।।२०।। देवत्तेणं दससागराउया बंभलोयकप्पंमि । उववण्णा ताओ चुया महाविदेहमि सिज्झिहिई ।।२१।। एवं संखेवेणं चरियं इह दोवईए अक्खायं ।। नायाधम्मकहाओ वित्थरओ जाणियव्वंति ।।२२।। इय दोवईए भवभमणकारणं बुज्झिऊण भो भव्वा ! । मा अमणुण्णं साहूण देह दाणं कयाइयवि ॥१२३।। इति नागश्रीकथानकं समाप्तम् ।। गुणद्वारमधुना जं जोग्गं थेवंपि हु तं तेसि देति धम्मसद्धाए । कयपुण्णसालिभद्दो व सावगा ते सुही होंति ॥१२४॥ यद् 'योग्य' उचितं मुनीनामिति गम्यते 'स्तोकमपि' स्वल्पमपि तत् 'तेभ्यः' मुनिभ्य: 'ददति' प्रयच्छन्ति य इति गम्यते, किमुपरोधादिना?, नेत्याह-'धर्मश्रद्धया' 'दुर्गतिप्रसृतजन्तूनां धारणात् सुगतिस्थापनाच्च धर्मः, यदुक्तम्-“दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् । शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥" तस्मिन् श्रद्धा-निजाभिलाषो धर्मश्रद्धा तया, अनेन चैतदुपलक्ष्यते यदुक्तमन्यैर्यथा-देशे काले कल्प्यं, श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं, दानं पूतात्मना सद्भ्य: ।।१।। कृतपुण्यशालिभद्राविवेति दृष्टान्तसूचा, 'श्रावका:' श्राद्धास्ते 'सुखिनः' 8|२७०॥ सातभाजो ‘भवन्ति' जायन्त इति, तात्पर्यार्थस्त्वयं-ये सुभिक्षदुर्भिक्षादिकालमार्गग्रामादिक्षेत्रग्लाननीरोगाद्यवस्थायोग्यं स्तोकमपि देयवस्तु Jain Educ a tional For Personal & Private Use Only ww.cbrary.oeg Page #294 -------------------------------------------------------------------------- ________________ नवपद सुसाधुजनाय श्रद्धापुलकिततनवः प्रयच्छन्ति ते स्वर्गापवर्गाद्यनुपमसुखभाजो भवन्तीति गाथासङ्क्षेपार्थः ।। विस्तरार्थ: कथानकाभ्यामवसेयः, तयोश्चाद्यं वृत्ति:मू.देव. तावदिदम्वृ. यशो विजयपुराभिधानपत्तने विजयसेननरपतौ नीत्या कोशकोष्ठागारादिसंपत्समृद्धं सप्ताङ्गं राज्यमनुपालयति धनवसुश्रेष्ठिन: पद्मश्रीभार्याया वसुदत्तनामा ॥२७॥ पुत्रोऽभवत्, तस्मिंश्च जातमात्र एव धनवसुश्रेष्ठी पञ्चत्वमुपजगाम, ततस्तदुपरमे दिवाकरास्तंगमने भुवनप्रकाशहेतुः किरणसम्पदिव क्षयमुपेयाय सकललक्ष्मी:, पाश्रीस्तु परिम्लानिमागताऽऽत्मनो निर्वाहं तत्रापश्यन्ती वसुदत्ततनूजमुपादाय धनमानविगमे विदेशगमनमेवोचितं मानधनानां न तु कर्मकरादिवृत्त्वा KS स्वदेश एवावस्थानमिति चिन्तयन्ती प्रययौ श्रीपुरनाम नगरं, स्थिता तत्र कञ्चन श्रेष्ठिनं समाश्रित्य, वसुदत्तस्तु कृतस्तद्गृह एव वत्सपालकः, तत्प्रसङ्गेन प्रातिवेशिकलोकवत्सकानां स एव चिन्तां कर्तुमारेभे, ततो व्रजत्सु केचिद्दिवसेषु वत्सचारणाय गतोऽन्यदा नगरबहिर्भुवं, ददर्श महामुनिमेकं ववन्दे भावसारं, तस्मिंश्च दिने तत्र नगरे पायसभोजिकामहोत्सवो जनस्य, ततोऽसौ वसुदत्तबालकः कस्याञ्चिद्वेलायां वत्सकांश्चारयित्वा यावद् गृहमायाति स्म तावद्ददर्श गृहे गृहे पायसं संस्क्रियमाणं, ययाचे च मातरं-अम्ब ! ममाद्य प्रदीयतां पायसं, सा च संस्मृत्य निजभर्तृकालं पश्य दुर्वारविधिविलसितं धनवसुश्रेष्ठिन: पुत्रो भूत्वा कथमेष परानुकम्पनीयामवस्थामवाप ?, न चेदं विजानाति मदीयमातुः कुत एतावती संप्रति प्राप्ति: ?, हा सत्यं कृतमिदमस्मत्तनयेन यदिदमुक्षुष्यते लोकैर्यथा-"तस्करा डिम्भरूपाणि, ब्राह्मणाः श्रमणा नृपाः । पञ्चाप्यते न जानन्ति, परपीडां कदाचन ॥१॥” इत्यादि चिन्तयन्ती रोदितुमुपचक्रमे, तदीयरुदिताकर्णनोपजातपरमकारुण्याश्च प्रातिवेशिकसीमन्तिन्य: समागत्य पप्रच्छुर्यथा-किं भगिनि ! एवं कहकहध्वानरुद्धगलसरणि रुद्यते भवत्या ?, किं न संपद्यते तव?, कथ्यतां यद्यकथनीयं न भवति, ततस्तया मद्भाग्यान्येव पृच्छत येषामीग्विलसितमित्यभिधाय कथितस्तनूजवृत्तान्त: ताभिरभाणि-यद्येवं मा रोदीः, संपादयिष्यामो वयमेवैतदुपस्करं, ततश्च कयाऽपि तन्दुला: कयाऽपि दुग्धं कयाऽपि गुडखण्डादि प्रदत्तमस्यै, भणितं चयथा प्रभाते पूरणीयास्त्वया पुत्रमनोरथा अनेनोपस्करण, द्वितीयदिने च प्रातरेव भणितो वसुदत्त:-वत्स ! अद्य त्वद्योग्यां क्षैरेयों करिष्याम्यत: शीघ्रमेवागन्तव्यं भवता, ततोऽसौ प्रहरद्वयसमये समायातो, गृहमुपविष्टो भोजनाय, भृत्वा भाजनं पायसस्य समर्पितं जनन्या, अत्रान्तरे समाययौ स एव श्री मासपारणके पूर्वदृष्टो महामुनिः, प्रविष्टः कथञ्चित्तदीयमेव वेश्म, विलोकितो वसुदत्तेन समुल्लसितभक्तिना, नूनं ममाप्यस्ति काचित् पुण्यभाजनता ॥२७॥ K ययेदृशी सामग्री संपन्ना, यत उक्तं- "केषाञ्चिच्चित्तवितं भवति भुवि नृणां दानयोग्यं न पात्रं, पात्रे प्राप्ते परेषां गुणवति भवतो नोचिते Jain Educat i onal For Personal Private Use Only www.library.oeg Page #295 -------------------------------------------------------------------------- ________________ गुणे कृतपुण्यक कथा नि KB चित्तवित्ते । स्याच्चित्तं नापरे द्वे द्वितयमपि भवेत्कस्यचिन्नैव वित्तं, चित्तं कस्यापि नोभे उभयमपि न तद् दुर्लभं यत्समग्रम् ॥१॥" नवपदवृत्तिःमू.देव. इत्यादि चिन्तयता श्रद्धातिशयसंपन्नबहुलपुलकजालकाङ्कितकायेनोपादाय पायसस्थालं प्रतिलाभयित्वा तत्रिभागेन मुनिपुङ्गवमचिन्ति चेतसि, यथाव. यशो अतिस्तोकमेतत्, नानेन मुनेर हारोऽपि संपत्स्यते, ततो भूयो दत्तस्त्रिभागो, हन्ताद्याप्यल्पमेतत् न पर्याप्त्या भविष्यति, यदि चैतस्य मध्येऽन्यत्कदन्नं ॥२७॥ पतिष्यति तदैतदपि विनड्क्ष्यति, कियद्वा महामुनिरसौ पर्यटिष्यति ?, तत्परिपूर्णमेव प्रयच्छामीति पर्यालोचयता पुनः क्षिप्तमशेषमेव तत् मुनिपात्रे, गतो मुनिस्तद्गृहीत्वा, तस्य च मात्रा दत्तमन्यत्पायसं, भुक्तं यथेच्छं, भोजनावसाने गतो वत्सचारणायाटव्यां, भवितव्यतावशेन जाता तत्र दिने वृष्टिः, तद्भयाच्च गतानि दिशो दिशं वत्सरूपणि, तानि च मीलयतोऽस्यास्तं गतो दिनकरः, संपन्ना तम:पटलालक्ष्यमाणनिम्नोन्नतविभागतया दुःसञ्चारा विभावरी, स्थगितानि पुरद्वाराणि, ततोऽसौ प्राकारभित्तिकोणमाश्रित्य स्थितो नगरद्वार एव, कियत्यां च वेलायामस्य शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशूचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे धनश्रेष्ठिभार्याया: कुवलयावलीनामिकाया अनेकोपयाचितकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वतितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको ग्राहित: कला:, प्राप्तोदग्रयौवनश्च धनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमती, अन्यदा च कथञ्चित् प्रविष्टो माधवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनी त्रिभुवनजयपताकामिव कामस्य सर्वाङ्गीणाभरणभूषिताङ्गी पर्यडोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्ती माधवसेनां, चिन्तितवांश्च"अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्यसम्पत्तिर्विश्वविस्मयकारिणी ॥१॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय-सविलासकलाऽऽलापैः, सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥शा सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्या:, तद्वियोगासहिष्णुश्च स्थितस्तद्गृह एव तया सह कामभोगासक्तान्त:करण: प्रतिदिवसमष्टोत्तरशतसंख्यदीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटीमूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि, तदा च कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च केषुचिद्दिनेषु निष्ठां गते वित्तजातेऽन्येार्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्ट्वा माधवसेनाया: कुट्टिन्या चिन्तितं, यथा-अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युर्भकत्या स्वाभरणमपि प्रहितं, यच्चैतल्लोठन्यादिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तमिदं ग्रहीतुं, तत: पुन: स्वकीयद्रम्माष्टोत्तरशतेन तत्पूजयित्वा 2 For Personat Private Use Only २ Jain M emanal www. brary.org Page #296 -------------------------------------------------------------------------- ________________ नवपदत्ति:मू.देव. वृ. यशो ।२७३॥ तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यक: सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किंमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानित:, अन्ये तु वदन्ति-मद्यं पाययित्वाऽज्ञातचर्यया निष्काशितो, गतः स्वगृहमभ्युत्थितः स्वभार्यया कृतचलनक्षालनादिव्यापारश्च ज्ञातवान् पित्रोमरणवृत्तान्तं, कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिद्दिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्त: पोतवणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहानगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभार्याप्रस्तारितखट्वायां सुप्तः । इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्धया दिग्यावां जगाम, स च तवैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित्, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथायूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अत: प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पत्तिनिमित्तं द्रव्यरक्षणार्थं च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-'नष्टे मृते प्रव्रजिते, क्लीबे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥१॥” इति किञ्च-“कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुनउत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन्नं ताभिः, यत:-“एकं । तावदनादिसंसृतिगतैरभ्यस्तमेतत्सदा, जीवैवैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत्। जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमार्जारकः ॥१॥" ततस्तास्तस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां । खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम्, अन्तरान्तरा च बभणुर्यथा-बहो: कालादागतोऽसि । क्व स्थित एतावन्तं कालं? किमनुभूतमस्मद्विरहे भवता सुखं दुःखं वा ? सोऽपि कृतपुण्यक: किमिदमदृष्टाश्रुताननुभूतपूर्वकं वैशिकमिति चिन्तयन् । शून्यहङ्कारादिप्रदानेन यद्भवति तद्भवतु, पश्यमि तावत्कार्यपरिणतिमितिबुद्ध्या तस्थौ तत्रैव, भणितश्च तासां श्वश्र्वा यथा-वत्स ! पूर्वजन्मोपात्तोदात्तपुण्यसंभारानुभावसंपद्यमानाशेषाभीप्सितार्थान् अनुभव एताभिश्चतसृभिर्दिव्यनायिकाभि: सार्द्धमुदारभोगान. सर्वाऽप्येषा गृहलक्ष्मीस्तवेयं, तत्तिष्ठ यथासुखमेतत्त्यागभोगपरायणः ॥२७३॥ सोऽप्यवादीद्-अम्ब ! यत्त्वमात्थ तत्करोमि, को हि नामावाप्तमहानिधानो रोरत्वाय स्पृहयते इत्यभिधाय स्थितस्तत्रैव, दिव्यदेवलीलया च For Personal Private Use Only Page #297 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२७४॥ गुणे कृत पुण्यक कथा कामभोगासक्तमानसस्यास्यातिचक्रमुादश वर्षाणि, संजाताश्च तासां चतसृणामपि पुत्राः, अत्रान्तरे पुनरेकान्ते धृत्वा निगदिता: श्वश्वा वध्वो, यथा संपन्ना स भवतीनां पुत्रा: सिद्धा समीहितद्रव्यरक्षा तन्निष्काश्यतामसौ, किमनेन परपुरुषेण धृतेन ?, ताभिरूचे-एतावन्तं कालं धृत्वा न युक्त एतत्त्यागः, यदि च भवत्या निर्बन्धस्तदा किमपि संबलकमेतद्योग्यं दत्त्वोत्सृजामः, तयोदितम्-एवमस्तु, तत: पाथेययोग्यमोदकेषु चन्द्रकान्तजलकान्तादिरत्नानि प्रक्षिप्य | तेषामेव मोदकानामेकां थगिकां भृत्वा जातेऽर्द्धरात्रसमये निर्भरप्रसुप्तेषु लोकेषु भवितव्यतावशेन तदैव देशान्तरात् समागत्य तत्रैव प्रदेशे समावासिते तस्मिन्नेव सार्थे तथैव खट्वायां शायिनमुच्छीर्षकविनिवेशितसंबलकप्रसेविकं मदिरामदापहृतचेतनं नीत्वा मुमुचुस्तास्तस्यामेव देवकुलिकायां कृतपुण्यकं, कियत्याऽपि वेलया प्रत्यायातचैतन्यः किं स्वप्नोऽयमुत सत्यमिदमित्यादि चिन्तयन् विदितसार्थागमनवृत्तान्तया तद्भार्यया समागत्य विभातप्रायायां रजन्यां तं प्रदेशं गृहीत्वा तामुच्छीर्षकात् संबलकस्थगिकाम् उत्पाट्य खट्वां नीतोऽसावनुपहताङ्गलावण्यानुमीयमानविविधविलासानुभवनसौस्थ्य: कर्पूरकस्तूरिकादिदिव्यपरिमलवासितदिगन्तरालो निजवेश्म, कारयितुमारब्धः स्नानाधुचितकरणीयं, अत्रान्तरे समागतो लेखशालायास्तत्पुत्रः, पातितोऽस्य पादयोर्जनन्या, कथितं च-त्वत्तनयोऽयं, तेनाप्युक्ता माता यथा-दीयतां मे भोजनं येन कृताभ्यवहारो गत्वा लेखशालायां पठामि, तत: कान्तिमत्या तस्या एव स्थगिकाया मध्याद्दत्त एको मोदकः, भुञ्जानश्च वीक्षितवांस्तन्मध्ये मणिमेकं, गृहीत्वा गतो लेखशालायां, दर्शितोऽन्यलेखशालिकानां, तैर्भणितं-यद्येष कन्दुकापणे क्षिप्यते तदा प्राप्यतेऽभीष्टभक्ष्यं, ततः कृतं तेन तथैव, इतश्च कान्तिमत्या यावत्ते मोदका व्यापारयितुमारब्धास्तावत्प्राप्तास्ते विचित्रमणयः, तत: पृष्टः कृतपुण्यक:-किमेते चौरभयेनैवं मणयः कृताः ?, तेनोदितम्-एवं, अन्येधुश्च श्रेणिकराजसत्क: सेचनककरी पानीयपानायावतीर्ण: सरोवरं, जलमध्यप्रविष्टो गृहीतस्तन्तुकेन जलजन्तुना, न शक्यते मोचयितुं, ज्ञापितोऽयमर्थोऽभयकुमारस्य, तेनापि दापित: पटहको, यथा य एनं करिणं तन्तुकात् मोचयति तस्य राजाऽऽत्मीयां दुहितरं राज्यार्द्धलक्ष्म्या सह प्रयच्छति, ततो निशम्योद्घोषणामेतां तेन कन्दुकेन कृतपुण्यकपुत्रादाप्तेन जलकान्तमणिना मोचितो हस्ती, गतो नृपसमीपं, राज्ञा तु भणितोऽभयकुमार:-कथमस्य नीचजातिकस्य कन्दुकपुत्रस्य दुहिता प्रदेया?, ततोऽभयकुमारेण प्रतिपादितोऽयंकुतस्तेऽसौ मणि: ?, न खलु राजकुलभाण्डागारमीश्वरश्रेष्ठिगृहं वा विमुच्येदृशरत्नानामन्यत्र संभवः, तत्सत्यमावेद्यताम्, अन्यथा महानिग्रहण निग्रहीष्यति त्वां नृपः, तेनोक्तं-यदि सत्यं पृच्छसि तदा कृतपुण्यकपुत्रात्, तत आह्नायित: कृतपुण्यको, दत्ता सममर्द्धराज्यश्रियाऽस्य दुहिती, कालेन चाभाषितोऽभयकुमारेण कस्मिंश्चित्कथाप्रसङ्गे कृतपुण्यको, यथा-केषु देशेषु त्वं पर्यटित:?, क्व चैतान्यसंभाव्यरत्नानि विटपितानि?, तेनाभाणि-यदि xxx ॥२७४॥ Jain E 18 Hemational For Personas Private Use Only wLKorary.org Page #298 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।।२७५।। सत्यमापृच्छ्यते तदा राजगृहादन्यत्र नाहं क्वापि गतः, ततः कथितो मूलत आरभ्य सर्वो निजवृत्तान्तः, केवलं न जानामि तद्गृहनिर्गमप्रवेशं, ततोऽभयकुमारेण चिन्तितं- अहो ! बुद्धिकौशलं वणिक्पत्न्याः येन वयमपि जिता:, ततः कारितं देवकुलं विधापिता तत्र यथाऽवस्थितकृतपुण्यकरूपा लेप्यमयी प्रतिमा, ज्ञापितं पटहकदापनेन नगरे, यथा याः काश्चिदत्र नगरे पुरयः सन्ति ताभिः समागत्यास्मिन् देवकुले सहात्मीयपुत्रपौत्रादिभिः कर्त्तव्याऽभिनवप्रतिष्ठितप्रतिमापूजा, ततस्तामुद्घोषणां श्रुत्वा समागन्तुं प्रवृत्ताः सर्वा एव नगरनार्यः, समं ताभिश्चतसृभिर्निजवधूभिः सपुत्राभिः साऽपि श्रेष्ठिपत्नी समायाता द्वितीयदिने तद्देवकुलं, दृष्टाव कृतपुण्यकेन कथिता अभयकुमारस्य, अत्रान्तरे ते डिम्भका अवलोक्य देवकुलमध्यवर्त्तिनीं कृतपुण्यकाकारां प्रतिमां सोऽयमस्मत्पितेति ब्रुवाणा झगित्येव गत्वा निविष्टाः प्रतिमोत्सङ्गे, ततोऽभयकुमारेणाकारिता सा श्रेष्ठिपत्नी, दर्शयित्वा करालभृकुटीं भणिता, यथा- महादण्डयोग्या त्वं यद्यपि तथाऽपि न त्वां निगृह्णीम:, केवलं समर्पय गृहसारं सह वधूभिः कृतपुण्यकस्य, अन्यथा न भविष्यसि त्वं, एवं भीषयित्वा तां कृतः कृतपुण्यकस्तद्ंगृहस्वामी, पुनरपि स्वीकृतास्ताश्चतस्रोऽपि भार्यास्तेन । साऽपि माधवसेना यत्प्रभृति कृतपुण्यको निष्काशितो गृहात्स्वजनन्या तत्प्रभृत्येव त्यक्तशरीरालङ्कृतिर्विहितवेणीबन्धा सततविरचिततदन्वेषणाऽपि तच्छुद्धिमलभमाना तस्थावपरपुरुषपरिहारेण, तदा च विज्ञातदेवकुलिकाव्यतिकरा समागता यक्षं पूजयितुं दृष्टश्च तत्राभयकुमारेण सह विश्रम्भवात् कथयन् कृतपुण्यको, निरुपमानन्दमनुभवन्ती मिलिता कृतपुण्यकस्य, जगाद च निश्शेषमहीमण्डलपर्यटितैरपि न ते क्वचिद्वार्त्ता । लब्धा मदीयपुरुषैर्द्वादश वर्षाणि यावदिह ||१|| अद्य पुनः शर्वर्याश्चरमप्रहरे त्वदाकृतिधरेण । स्वप्ने केनापि यथा, प्रियाऽहमालिङ्गिता बुद्धा || २ || निर्गच्छन्त्याश्च गृहाद्यथा बभूवुर्मनोरमाः शकुनाः । वामाक्षिस्फुरणादि च यथा तथा ज्ञातमद्य मया || ३ || नूनं प्रियेण सार्द्धं भवता मम दर्शनं तदेतन्मे । संजातममृतवर्षणमिव पुण्यैर्जलधराभावे ||४|| ततोऽसावपि प्रतिगृहीता तेन, तत्प्रभृति च सप्तभिर्भार्याभिः सह जन्मानन्तरप्रदत्तमहामुनिदानानुभावोपात्तप्रकृष्टपुण्यसंभारसंपद्यमानानवद्यत्रिवर्गसारं बुद्धजनप्रशंसनीयं जीवलोकसुखमनुभवतोऽतिचक्राम कियानपि कालः । अन्यदा च सुरविसरसंपूज्यमानचरणकमलोऽनुपमां घातिकर्मक्षयाविर्भूतकेवलज्ञानसम्पदं भुवनत्रयातिशायिनीमनुभवन् समवससार गुणशिलकचैत्ये भगवान् महावीरः, विरचितं देवैः समवसरणं निविष्टस्तत्र पूर्वाभिमुखो ज्ञातकुलतिलकः, उद्यानपालकादवगततदागमनो वन्दनाय समाजगाम सममभयकुमारकृतपुण्यकादिभिरवाप्तक्षायिकसम्यक्त्वप्रमुखगुणश्रेणिः श्रेणिको, वन्दितवान् भक्तिसारं त्रिलोकबन्धुम्, उचितभूमिकोपविष्टः शुश्राव परमगुरुदेशनां, कथान्तरे च ललाटतटविनिवेशितकरकमलकुड्मलो व्यजिज्ञपदभयकुमारः - स्वामिन् ! किमनेन कृतपुण्यकेन पूर्वभवे कृतं For Personal & Private Use Only Jain Educatiomational ॥२७५॥ www.porary.org Page #299 -------------------------------------------------------------------------- ________________ शालिभद्र चरितम् त्ति:मू.देव. यदनुभावादन्तरा स्तोककालविच्छिन्नभोगो भोगानवापत् ?, ततो भगवता कथितोऽस्य पूर्वभवः, तत्र च-अन्तरितं क्षैरेयीदानं भागत्रयेण यदकार्षीद् । नवपद अध्यवसायच्छेदाच्छिन्नं तेनास्य विषमसुखम् ।।३।। ततोऽवबुद्धप्राग्जन्मवृत्तान्तः कृतपुण्यकस्तत्कालोचितविहितकर्तव्यो महाविच्छर्देन समुत्पन्नसंवेगातिशयो वृ. यशो गृहीत्वा भगवत्पादमूले प्रव्रज्यां परिपाल्य यावदायुष्कं विधानेनाराधितविधिमरण: समुत्पेदे देवत्वेनेति ।। समाप्तं कृतपुण्यकाख्यानकम् ।। ।२७६॥ शालिभद्रकथानकं त्वेवम्-मगधाभिधानदेशे राजगृहे पत्तने गुणसमृद्धे । आसीच्छ्रेणिकराजस्तद्भार्या चेल्लणाभिख्या ।।१।। नगरे तत्रैव तदा गोभद्राख्यो बभूव सुश्रेष्ठी। तस्य च भद्रा जाया ददर्श सा स्वप्नमन्येदुः ।।२।। रजनीविरामसमये शालिवनं विविधफलभरावनतम् । प्रतिबुद्धा निजभर्तुः कथितवती सोऽपि तामाह ॥३।। पुत्रस्तवाशु भविता, नि:शेषकलाकलापकुलवसतिः । तस्यामेव रजन्यामभूदमुष्या: प्रवरगर्भः ।।४।। तत्र प्रवर्द्धमाने शालिवनक्रीडनाभिलाषश्च । जज्ञे कदाचिदस्यास्ता पूरित: क्षिप्रम् ।।५।। कालेनासूत सुतं देवकुमारोपमं तदनु भद्रा । द्वादश दिनानि पित्रा महोत्सव: कारित: प्रीत्या ।।६।। तदनन्तरमभिधानं चास्य कृतं गुरुजनेन तुष्टेन । सस्वप्नदोहदस्यानुरूप्यत: शालिभद्र इति ।।७।। वृद्धि गतः क्रमेण च कान्त्या बुद्ध्या कलाकलापेन । द्वाविंशदिभ्यकन्या: पित्रा परिणायित: प्रीत्या ।।८।। गोभद्रस्तु कदाचित्स्वीकृत्य जिनेन्द्रभाषितां दीक्षाम् । विधिनाऽनुपाल्य मृत्वा देवो वैमानिको जातः ॥९॥ पूर्वभवस्नेहेन च तनयस्याचिन्त्यपुण्यशक्तेश्च । आगत्यागत्यासौ देवश्चक्रेऽस्य सान्निध्यम् ।।१०।। तथाहि-यदस्य द्वात्रिंशत्सङ्ख्यभार्यासमन्वितस्योपयोग्यं प्रवरवस्त्राभरणादि साराहारताम्बूलादि च तत्सर्वमनुदिवसं संपादितवान्, एवं च सकललोकातिशायिमहिम्नोऽमुष्यातिरमणीयसुरनिर्मितद्वात्रिंशच्छय्यास्वभिरममाणस्य स्वप्रियाभिः सहातिगते कियत्यपि काले समाजग्मुस्तन्नगरं कम्बलिरत्नानां विक्रयाय देशान्तरीया वणिजः, प्रविविशुपतिगेहम्, आभाषिताः श्रेणिकराजेन, यथा-भो भद्रा: ! किं मूल्यमेकैककम्बलरत्नस्य ?, तैरवादि-दीनारलक्षं, ततो महार्घतया न गृहीतानि तानि राज्ञा, ते तु राजभवनान्निर्गत्य ययुर्भद्रावेश्म, तदुक्तमूल्येन निर्विचारमात्तान्यमूनि सर्वाण्येव भद्रया, अत्रान्तरे समुपतस्थौ चेल्लणा श्रेणिकस्य यथा गृह्यतां मद्योग्यमेक कम्बलरत्न, ततः प्रेषितः श्रेणिकेन तेषां वणिजामन्तिकमेकः पुरुषः, तेन पृष्टे सति निर्वचनं कृतमेतैर्यथा दत्तानि भद्रागृहे सर्वाणि, तेन चागत्य नृपस्य कथितोऽयं व्यतिकरः, ततो विशेषेण रुष्टा राज्ञश्चेल्लणा, बभाण च, यथा-कृपणस्त्वं य एकमपि ग्रहीतुं | K न शक्नोषि, तया तु वणिक्पल्यापि भूत्वा सर्वाणि गृहीतानि, ततो भद्रासमीपे प्रहितो मनुष्यस्तदर्थ, तया च न्यगादि, यथा-विहितानि तानि तत्क्षणमेव मया विपाट्य चरणप्रोञ्छनकानि समर्पितान्येकैकसंख्यया स्ववधूनामतो यदि प्रयोजनं तदा स्वीक्रियन्तामपराणि पुरातनानि, ततो गत्वा तेन निवेदितं ॥२ Jain Educk m ational For Personas Private Use Only 181 brary.org Page #300 -------------------------------------------------------------------------- ________________ नवपद तत्सकलमेव श्रेणिकस्य, सोऽवोचद्-द्रष्टव्योऽसौ शालिभद्रो यस्यैतावती समृद्धि:, वयं च धन्या यनगरनिवासिनः स्वसम्पदधरीकृतवैश्रमणा एवंविधा वृत्तिःमू.देव. वणिजः, तदनन्तरं भाणयामास भद्रो-यथा इच्छामो वयं शालिभद्रस्य दर्शनं, तया भाणितं, यथा-प्रसीदतु देवः, श्रुणोत्वस्मद्विज्ञप्ति-शालिभद्रो न व. यशो KRA कदाचित्सप्तमप्रासादाहिनि:सरति, सुरवितीर्णमाणिक्यनिकरनिराकृततिमिरसन्ततौ स्वभवने विचित्रक्रीडाभिः क्रीडन् सह स्वप्रियाभि: नापि सूर्याचन्द्रमसौ ॥२७७॥ विलोकयति, तद् यदीह्यते शालिभद्रस्य दर्शनं देवेन तत्क्रियतामेतद्गृहागमनेन प्रसादः, एवमस्त्वित्यभ्युपगते राज्ञा भूयोऽप्यबीभणद् भद्रा-यद्येवं यावदहं प्रगुणयामि गृहादि तावन्नोत्सुकेन भाव्यं गृहागमनं प्रति स्वामिना, तत: कारितो भद्रया स्वभवनादारभ्य नरेंद्रमन्दिरसिंहद्वारं यावद्देवाङ्गवस्त्रादिभि: स्थानस्थानदत्तानेकप्रकाररत्नहारैर्दिव्योल्लोच:, पदे पदे प्रारब्धानि विचित्रनाटकादिप्रेक्षणकानि, पश्चादाकारितो नृपतिः, समागन्तुं प्रवृत्तः सान्त:पुरपरिजन: सकलसामग्र्या, प्राप्तो दिव्यदेवांशुकोल्लोचलम्बमानरत्नावचूलशोभा वीक्षमाणः प्रमदभरनिर्भरः शालिभद्रभवनं, कृतोचितविनयप्रतिपत्तिनिवेशित: सिंहासने, सप्ततलप्रासादोपरिभूमिकावस्थितस्य शालिभद्रस्य सविधमुपगत्य भणितं भद्रया-वत्स ! समागच्छाधोभूमिकां श्रेणिकनृपतिरुपविष्ट आस्ते, तेनोदितम्अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जातं ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थं गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्य: स्वामीति विचिन्तयन् गतो विषाद, उक्तञ्च-"मणिकणगरयणधणपूरियमि भवणंमि सालिभद्दोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥१।। न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं अवस्स पेसत्तणमुवेति ।।२।।" अलङ्घ्यं मातृवचनमित्युत्थाय गतो नृपासनभूमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमा र तच्छरीरशोभा-नि:शेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ।।१।। अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना तावद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं, पृष्टा च तज्जननी-किमेतत् ?, तयोदितं-देव ! अस्ति विज्ञप्तिकात्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्गारादिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं | सोढुं शक्नोति, तन्मुञ्चतामुं व्रजतु स्वस्थानमेषः, ततो विमुक्तो गत: स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां शालिभद्रस्य | प्रसादः, अभ्युपेतं भूमिपतिना, कारिता तदनु सकलाऽपि सामग्र्यनया, अभ्यञ्जित: सहस्रपाकादिसत्तैलैश्चारुविलासिनीभिः, स्नापितो विधिना, गृहीतवस्त्रालङ्कारश्च R॥२७७॥ K सर्वर्तुकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमलजलपूर्णा शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमङ्गुलीयकं For Personal Private Use Only 32603808603808688000 Page #301 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ।।२७८ ॥ वापीमध्ये, ततो भद्रया समाचार्यन्यत्र तज्जलं यावत्तावदपश्यद्विद्युदुद्योतभासुरमाभरणसमूहं, तन्मध्ये स्वाङ्गुलीयकं चाङ्गारतुल्यं, राजाऽपृच्छच्च-किमेतत् ?, भद्रावोचत् यथा शालिभद्रस्य तद्भार्याणां च यदाभरणनिर्माल्यं प्रतिदिवसमत्र निपतति तदिदं ततो विस्मितमना अहो ! प्राग्भवोपार्जितपुण्योपचयविलसितं शालिभद्रस्य यदेवं मनुष्यस्याप्यचिन्तितोपनतं सर्वं देवानुभावात्संपद्यत इत्यादि चिन्तयन् भोजितो भद्रया सपरिवारोऽनेकविधरसविशेषमनोहरमाहारजातं भूपतिः, तदनु वितीर्णानेकप्रकारताम्बूलवस्त्रालङ्कारादिपदार्थसार्थो गतः स्वावासं । शालिभद्रस्तु तत्प्रभृति संविग्नमानसो गमयामास कियन्त्यपि दिनानि, अन्येद्युश्च समाययौ तत्राप्रतिबद्धविहारेण विहरन् धर्मघोषाभिधान आचार्य:, आवासितो बाह्योद्याने, वातायनवर्ती शालिभद्रो विलोक्य तद्वन्दनाय प्रचलितमनेकलोकं पप्रच्छ स्वानुचरं, यथा-क्वायं जनसमाजो याति ?, भणितमनेन सूरिवन्दनार्थं, ततोऽसावपि जननीमापृच्छ्य जगामाचार्यसन्निकाशं, वन्दित्वा भावसारं सूरिं निविष्ट उचितदेशे शेषलोकोऽपि श्रेणिकराजप्रमुखोऽभिवन्द्य यावदुचितभूमिमाशिश्राय तावदाचार्येण धर्मलाभाशीर्वाददानपुरःसरमारब्धा धर्मदेशना, यथा-इष्टानिष्टवियोगयोगविषमग्राहादिजीवाकुले, मोहवर्तविभीषणे मृतिजरारोगादिवीच्याविले । त्राणं नान्यदहो जनाः ! निपततां सद्यानपात्रोपमं, जैनं धर्ममनन्तशर्मजनकं मुक्त्वा भवाम्भोनिधौ ॥ १ ॥ यतः अर्था अनर्थजनका क्षणनश्वराश्च, कामा विपाककटवो न चिरस्थिराश्च । देहोऽपि नित्यपरिशीलनसव्यपेक्षो, नापेक्षते कृतमुपैति विनाशमाशु || २|| तस्मादास्थां विमुच्याहो !, अर्थादिषु विनिस्पृहाः । सेवध्वं धर्ममेवैकमिति सर्वज्ञशासनम् ||३|| द्वेधा सच भवेत्साधुश्रावकस्वामिसंश्रयात् । आद्यः क्षान्त्यादिभिर्भेदैर्विज्ञेयो दशधा तयोः || ४ || अणुव्रतादिभेदैस्तु, स्थितो द्वादशधा परः । सम्यक्त्वं मूलमेतस्य, द्विविधस्यापि कीर्तितम् ॥५॥ इत्यादि, तदवसाने च लब्धावसरः सरभसमाधाय शिरसि करकमलमुकुलमिवाञ्जलिपुटं पप्रच्छ शालिभद्रो-भगवन् ! कीदृशां प्राणिनामन्यो नाथो न जायते ?, सूरिणोक्तम् सुकृततपश्चरणानां सज्ज्ञानध्यानशीलनिष्ठानाम् । भवचेष्टामुक्तानां नान्यः संपद्यते नाथः ।। १।। | शालिभद्र उवाच - यद्येवं जननीमापृच्छ्य युष्मदन्तिके मयाऽप्येवंविधेन भाव्यं, सूरिणोदितं मा प्रतिबन्धं कार्षीः, ततः प्रणम्याचार्यं गतोसौ स्वभवनं, शेषलोकस्तु स्वावासं प्रति जगाम, शालिभद्रेणापि भणिता माता यथाऽम्ब ! श्रुतोऽद्य मया धर्मघोषसूरिसमीपे धर्म:, तदिच्छामि त्वदनुज्ञया तं कर्त्तु, सावित्र्या भणितं कुरु वत्स ! यथाशक्त्या, गृह एव व्यवस्थितः । कस्ते श्रेयः प्रवृत्तस्य प्रतिपन्थी भविष्यति ? || १ || शालिभद्रोऽभ्यधादम्ब !, गृहावस्थितिशालिनाम् । कीदृश: संभवेद्धर्म:, प्रतिबन्धममुञ्चताम् ? || २ || मात्रोक्तं सत्यमेतत्, किन्तु जात ! दुष्करो भवादृशां गृहत्यागो, यतो देवभोगलालितो भवान्, कथमिव मानवीयमन्तप्रान्तानुचितमाहारमाहारयिष्यति ?, यदि चैष निर्बन्धस्तदा परिकर्मय तावच्छरीरं परित्यजैकैकतूलिकां Jain Educatenational For Personal & Private Use Only शालिभद्र चरितम् ॥२७८॥ www.brary.org Page #302 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२७९॥ शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् । . अन्यदा चास्य स्वसाऽऽत्मीयभर्तारं धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे, धन्यश्च पप्रच्छ-प्रिये ! किमेवं रोदषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतूल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति, तयाऽभाणियदि सुत्यजमिदमाभाति तदा त्वमेवैकहेलया किं न त्यजसि ?, तेनोक्तं-त्वद्वचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम्, अधुना तु यथा त्यजामि तथा पश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्तितं स्वशक्त्युचितं दीनादिदानं, अबान्तरे प्रव्रज्याविहितनिश्चयं विलोक्य पति भणितमनया-प्रिय ! परिहासोऽयं मया कृत: तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?, तेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसान:, तदुक्तम्-“सर्वे KA क्षयान्ता निचयाः, पतनान्ता: समुच्छ्रयाः । संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥१॥” तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न त्वसन्तुष्टानां तदुपगमो, यत उक्तम्-"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदः ? त्यजति न जनो यत्स्वयमिमान् । व्रजन्त: स्वातन्त्रयात् परमपरितापाय मनस:, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ।।१।।" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्व्यतिकरमवगत्य शालिभद्रोऽप्यापृच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रवव्राज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती विहरन्तौ सह परमेश्वरेण कियत: कालात्पुन: समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च X पारणकनिमित्तं-यावत्तीर्थङ्करमभिवन्द्य चलितौ तावदुक्तस्तयो: शालिभद्रस्त्रैलोक्यनाथेन, यथा-त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ, गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्ध जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमि । प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यतावशेन दधिमथितविक्रयाय नगरप्रविष्टाभिर्गोपवृद्धाभिः, तन्मध्ये चैकस्या: शालिभद्रमालोक्य । सन्तोषपोषसमुद्भिद्यमानबहलपुलकाङ्कितकाययष्टे: समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणित: सप्रणामपूर्व शालिभद्रोऽनया-भोः तपस्विन् ! ॥२७९।। यडुपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्वं जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं, कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व ते शमसुखपाजप विषया पा बभूव Jain Educal Anabonal For Personal Private Use Only www.wabrary.org Page #303 -------------------------------------------------------------------------- ________________ शालिभद्र चरितम् नवपदवृत्तिःमू.देव. वृ. यशो ॥२८०॥ स्थितौ क्षणमात्रं, पृष्टं च शालिभद्रेण-भगवन् ! कथं मामद्य जननीर्भोजयिष्यति?, तीर्थकृता न्यगादि-या तुभ्यं दध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालिग्राममाश्रिताया अस्या एव धन्याभिधानाया: पुत्र: सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन वत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्तिं प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, तत: साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पादनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूजयोग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो मासोपवासपारणार्थी महामुनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेष चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिभूतो जलाशयावलोकनपरायणो | दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्त्ति जलमस्ति भवतश्च गाढमापदमुत्प्रेक्षे तदिदानीं वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, KA तेनोक्तं-मुने ! नाहं जानामि तत्का, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवत: कर्णमूले त्वया त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् (ग्रन्थाग्रं ८५००) असावपि प्रकृतिभद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषस्तदनुरूपप्रवर्द्धमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभावनिर्वर्तितमहाभोगफलकर्मा समुत्पेदे गोभद्रश्रेष्ठिनो भद्रायां भार्यायां सुतत्वेन, इदं च भगवता कथ्यमानमाकर्ण्य शालिभद्रस्योदपादि जातिस्मरणं, तदनु तदेव जन्मान्तरमातृदत्तं दधि मासोपवासावसाने पारयित्वा सहैव धन्यमुनिना गतो गिरिनिकुञ्ज, तत्र गृहीतानशनौ द्वावपि स्थितौ पादपोपगमनेन, अत्रान्तरे समवसरणमागता सवधूका भद्रा, अभिवन्द्य भावसारं तीर्थकर पप्रच्छभगवन् ! क्वास्ते शालिभद्रः ?, ततो भगवता न्यगादि सर्वोऽपि तदीयवृत्तान्तो यावत्पादपोपगमनेन स्थिताविति, तदनन्तरमियायासौ तत्रैव, ददर्श पादपोपगमनव्यवस्थितं शालिभद्रं धन्यं च, अभिवन्द्य प्रवृत्ता रोदितुं, विललाप चानेकप्रकारं, यथा-द्वात्रिंशत्तूलीनां सुप्त्वोपरि वत्स ! केवलधरायाम् । उपलशकलाकुलायां त्वं तिष्ठसि कथमिवेदानीम् ? ॥१॥ यस्त्वं पुरा प्रबुद्धो जात ! सदा गीतवादनरवेण । सम्प्रति स कथं दारुणशिवारुतैस्त्यजसि ननु निद्राम् ? ।।२।। हा पुत्र ! तथा तपसा शोषितदेहो यथा गृहगतोऽपि । न मयोपलक्षितस्त्वं धिग् धिग्मां पापकर्माणम् ।।३।। इत्यादि प्रलपन्ती श्रेणिकराजः शशास तां च तदा। तत्रागत: कथञ्चित्प्रवन्दितुं शालिभद्रमुनिम् ।।४।। निन्ये च नगरमध्यं तावप्यायु:क्षये मुनी जातौ । सर्वार्थसिद्धिनामनि ॥२८०॥ Voy Jain Educa e matonal For Personal & Private Use Only ww. brary.org Page #304 -------------------------------------------------------------------------- ________________ महाविमाने सुरत्वेन ||५|| तत्राजघन्योत्कृष्टं त्रयस्त्रिंशत्सागरोपमाण्यायुः परिपाल्य ततश्च्युतौ महाविदेहे सेत्स्यत इति । एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति । यतनाद्वारमधुनोच्यतेजं साहूण न दिन्नं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ।। १२५ ।। यत् 'साधुभ्यः' तपस्विभ्यः 'न दत्तं' नो वितीर्णं, कल्प्यमिति शेषः, 'कथञ्चित्' केनापि प्रकारेण, 'कहिंपी' ति पाठे क्वापि देशे काले वा, तत् 'श्रावका: ' यथावस्थितनामान: श्राद्धा:, तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु, यथा- "संपत्तदंसणाई पइदियहं जड्जणा सुणेई य। सामायारिं परमं जो खलु तं सावगं बिंति ॥ १॥” तथा “ श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभिधीयते ॥ १॥ न भुञ्जन्ते' नाभ्यवहरन्ति यदुक्तम्- “साहूण कप्पणिज्जं, जं नवि दिन्न कहिंपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ | १ || " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्व्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- 'प्राप्ते भोजनसमये' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात्' गृहद्वारसंमुखं पश्येत्, यदीदृश्यवसरे कश्चित्तपोधनो धर्मबान्धवः समभ्येति तदा तस्मै ग्रास महती निर्जरा भवतीत्यभिप्रायवानिति गर्भार्थ:, न चेदमपि गाथाशकलं स्वमनीषया व्याख्यायते, यदाह धर्मदासगणिः - "पढमं जईण दाऊण अप्पणा पणमिण पारे । असई य सुविहियाणं भुंजइ य कयदिसालोओ || १||" त्ति प्रकृतव्रतयतना, भावना चेयं साधुदत्तशेषं श्रावकैर्भोक्तव्यं, साध्वभावे च भोजनवेलायां दिगालोकनं कार्यं, न त्वित्थमेव भोज्यमिति गाथाऽक्षरार्थः । संप्रत्यस्यैवातिचारद्वारगाथोपन्यस्यते सच्चित्ते निक्खिवणं पिहृणं ववएसमच्छरं चेव । कालाइक्कमदाणं अइयारे पंच वज्जेज्जा ॥ १२६ ॥ 'सचित्ते' सचेतने वस्तुनि पृथिव्यादौ 'निक्षेपणं' न्यसनं साधुदेयभक्तादेरदेयबुद्ध्या स्थापनमित्यर्थ, तथा 'पिधानं' स्थगनं सचित्तेनैव बीजपूरफलादिना, साधुदेयभक्तादेरदेयबुद्धयैवोपरि फलादिधरणं, तथा व्यपदेशश्च मत्सरश्च व्यपदेशमत्सरं समाहारत्वादेकवचनं, तत्र व्यपदेशो नाम | व्याजोक्तिः - परकीयमिदमन्नादिकमित्येवमदित्सया साधुसमक्षं भणनं, यद्वा मातुः पित्रादेर्वा पुण्यं मदीयदानेन भवत्विति भणनं व्यपदेशः, मत्सरस्तु| असहनं साधुभिर्याञ्चायां कृतायां कोपकरणं, तेन रङ्कणापि याचितेनेदं दत्तम् अहं तु किं ततोऽपि न्यूनः ? इति विकल्पो वा, 'चेव' त्ति समुच्चये, तथा कालस्य प्रस्ततसाधभिक्षावेलारूपस्यातिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भाजनद्वारेणोल्लङ्घनं कालातिक्रमस्तेन दानं कालातिक्रमदानं, अस्मिंश्च क्रियमाणे For Personal & Private Use Only नवपदवृत्ति: मू. देव. वृ. यशो ।। २८१ ।। ॥२८१ ॥ www.jainerbrary.org Page #305 -------------------------------------------------------------------------- ________________ ग्राहका एव न भवन्ति, यदुक्तम्-“काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेवाथक्कपणामियस्स गेण्हंतया नस्थि ॥१॥" नवपद भावनाद्वार वृत्ति:मू.देव. 'अथक्क'त्ति अप्रस्तावः, अत एवैवमुपदेश:- सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ।।१।। एवं चैतान् र गा.१२८ 'अतिचारान्' प्रस्तुतव्रतमालिन्यरूपान् ‘पंचे 'ति पञ्चसङ्घयान् ‘वर्जयेत्' त्यजेत्, अतिचारभावना तु यदा अनाभोगादिनाऽतिक्रमादिना वैतानाचरति तदा श्रेयांसवृ. यशो ॥२८२॥ अतिचारा अमी, अन्यथा तु भङ्गा एवेति गाथार्थ: ।। इतोऽस्यैव भङ्गद्वारगाथा चरित्रं दाणंतरायदोसा न देइ दिज्जंतयं च वारेइ। दिन्ने वा परितप्पड़, किविणत्ताओ भवे भंगो ॥१२७।। ___दानस्यान्तरायो-विघ्नो दानान्तरायस्तस्य दोष: तद्धत्वन्तरायकर्मोदयलक्षणः, अथवा दानविघ्नहेतु: कम्मैव दानान्तरायशब्देनोच्यते, तत: स Kएव जीवदानाध्यवसायदूषणाद्दोषो दानान्तरादोषस्तस्मात् 'न ददाति' न प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम्, अन्येन दृष्ट्वेति शेष: वाशब्दो विकल्पार्थः, 'वारयति' निषेधयति, 'दत्ते' वितीर्णे सति वा पूर्ववत् ‘परितप्यते' किमेतन्मया दत्तं, बहु वा दत्तमित्येवं पश्चाद्यते, कस्मात् ?-'कृपणत्वात्' कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-'भवेत्' जायेत 'भङ्गः' विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति गाथार्थ: ।। भावनाऽधुनोच्यते धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए । सेज्जंसो इव दाणं भत्तीए देंति पत्तेसु ॥१२८॥ धनं लब्धारो धन्या:- समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च' सुकृतिनश्च ते इतिशेषः, तथा 'तेषां' प्राणिनां 'सफलं च' सप्रयोजनं च 'जीवितं' असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन 'ददति' दिशन्ति 'पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति-रक्षन्तीति पात्राणि-साधवस्तेष्विति गाथाऽक्षरार्थ:, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम् भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभमरुदव्यास्तनूजस्य प्रथमवात्ततसकललोकनीते: श्रीमदादितीर्थकरस्य सुनन्दादेव्याश्च K पौत्र: स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिन: पुत्र: सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्यसौभाग्यादिगुणगणावाप्तकीर्तिविस्तरो ॥२८२॥ विस्तरदमन्दराज्यलक्ष्मीसमुचितसमस्तशस्तलक्षणश्रेयांस: श्रेयांसनामाङ्गजो युवराजो बभूव, तेन च कदाचिद्रजन्याश्चरमयामे सुख शय्याप्रसुप्तेन स्वप्नो Jain EducaTemaboral For Personal & Private Use Only ww.ightibrary.org Page #306 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२८३॥ दृष्टो, यथा-मया सुरशैल: श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतश्च तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र-श्रेष्ठी दिनकरबिम्बं रश्मिसहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् ।।१।। राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदरिप्रबलसैन्यैः । युद्धे परिभूतमथ श्रेयांसवितीर्णसाहाय्यम् ।।२।। शत्रुतति जितवन्तं प्रात: सर्वेऽपि सदसि संमिलिताः । | स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ।।३।। कल्याणमहो? भविता श्रेयांसस्याधिकं तत: सर्वे । स्वं स्वं स्थानं जग्मुधृतिमन्तस्तेन वचनेन ।।४।। श्रेयांसकुमारोऽपि राजसभात: समागत: समारूढः स्वकीयं सप्तभूमिकं प्रासाद, तत्र गवाक्षगतो यावदक्षिपद्दिक्षु चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणिमिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्र मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, तत: प्रासादादवतीर्णः प्राङ्गणभुवम्, अत्रान्तरे भगवानपि समागतस्तदीयमन्दिरद्वारम्, इतश्च समानीता: कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिता: कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्तयुगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यत:-"क्व प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ? । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघ: ? ॥१॥ उल्ललास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमीलकः ॥२॥" इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि-यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यधुपकुरुते, परमेश्वरेण च विहितद्रव्याधुपयोगेनानुत्सुकमानसेन मौनस्थितेनैव प्रसारित: पाणिपुट:, पर्यस्त: श्रेयांसेन तत्रेक्षुरस:, स्वामिनस्त्वचिन्त्यतीर्थकरनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात, तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनोपतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तीर्थकृता, यथा-देहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ।।१।। आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । नि:श्वास: फुल्लोत्पलसमानगन्धोऽतिरमणीयः ।।२।। अस्मिंश्चावसरे हर्षभरनिभरैर्गगनवर्तिभिस्त्रिदशादिभिर्ममचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरोदारगर्जितानुकारिनिजध्वानबधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलश्चेलोत्क्षेप:, निपातिताऽर्द्धत्रयोदशकोटीप्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्धृष्टं जयजयारवोन्मिश्रमहो ! Jain Educa t ional For Personal & Private Use Only ww b rary.org Page #307 -------------------------------------------------------------------------- ________________ श्रेयांस कुमार चरित्रं नवपद सुदानमहो सुदानमितिवचनम्, अवतीर्णाः, श्रेयांसगृहाङ्गणमेव केचिद् द्युसदः, संप्राप्तो विस्मितमना अन्योऽपि लोकः, पृष्टवांश्च श्रेयांसं-कथं भवता वृत्ति:मू.देव. | विज्ञातोऽयं पारमेश्वर: पारणकविधि: ?, श्रेयांस उवाच-जातिस्मरणेन, जनो व्याजहारकीदृशमिदं जातिस्मरणं !, कथं चैतेन विदितोऽयं प्रकार: ?, व. यशो तेनोक्तं-जातिस्मरणं तावन्मतिज्ञानविशेष:, अनेन च मयाऽष्टौ भवा आत्मीयाः स्मृताः, येषु भगवज्जीवेन सहाहं पर्यटितः, तथाहि-इतो नवमभवे ।।२८४॥ K भगवतो मम पितृपितामहस्य जीव ईशानकल्पे ललिताङ्गनामा देव आसीत्, तस्य च स्वयंप्रभाभिधाना देवी परमप्रेमपात्रं कलत्रमहमभूवं, यथा च देवी तस्याहमभवं तथा कथयामि, तत: पूर्वभवे ह्यस्मिन् धातकीखण्डद्वीपान्तर्वर्तिपूर्वविदेहालङ्कारभूते सकलमङ्गलालये मङ्गलावतीविजये नन्दिग्रामनाम्नि ग्रामे वास्तव्यस्यैकस्य दरिद्रकुटुम्बिनो नागिलाख्यगृहपते गश्रीभार्याया: सुलक्षणासुमङ्गलादीनां षण्णां दुहितॄणामुपरि पुरोपार्जितोर्जितदौर्भाग्यसंभारवशेन सकलस्यापि स्वजनपरिजनस्यानिष्टा अत एव स्वपित्रवितीर्णनामधेयतया निर्नामिकेति लोके प्रसिद्धा पुत्रिका बभूव, तदा च कदाचित्कस्मिंश्चिदुत्सवे धनाढ्यलोकडिम्भकान् नानाविधभक्ष्यहस्तानवलोक्य तया ययाचे निजजननी-यथा ममापि किमपि मोदकादि भक्ष्यं प्रयच्छ येनाहमप्येतैर्नगरबालकै: सहाभिरमे, ततो मात्रा सकोपं त्रिवलितरङ्गितललाटपट्टां भीषणभूकुटी विरच्य हत्वा च्च कपोलदेशे पाणिना निष्काशिता सा गृहाद, उक्ता च-क्वात्र त्वद्योग्यं निराशे ! भक्ष्यमस्ति !, यद्यर्थिनी त्वमस्य तदा व्रजाम्बरतिलकं पर्वतं, येन मनोरमाभिधाने तदुद्याने प्राप्नोषि नानाविधानि भक्ष्यफलानि, तानि च खादित्वा रमस्व स्वेच्छया, न चागन्तव्यं मदीयगृहसंमुखं, यद्यायासि तदा तथा करिष्यामि यथा करिष्यमि यथा न भविष्यसि, एवं च साक्रोशमसौ निर्धाटिता रुदन्ती निःसृता गेहात्, ददर्श चाम्बरतिलकपर्वताभिमुखं व्रजन्तमनेकलोकं, जगाम तेनैव सह सा तं प्रदेशं, ततोऽसौ विलोकयामास तत्रानेकविधफलभरावनम्रपादपाकुलं गृहं शकुनिसानामावासभूमि मृगादीनामत्युच्चशिखरैर्गगनाङ्गणमिव मातुमुद्यतमम्बरतिलकाभिधानं पर्वतं, तस्मिंश्च दृष्ट्वा मनोरमोद्यानवर्तितरुनिकरफलान्याददानमनेकलोकं स्वयंपाकपतितस्वादुफलनिकरमादाय साऽपि भक्षितवती, रमणीयतया च गिरेः संचरन्ती सह जनेन तांस्तानुद्देशानश्रौषीत् कस्यापि श्रुतिमनोहरं शब्दं, तदनुसारप्रवृत्तजनेन सार्द्ध जगाम साऽपि यावत्तं प्रदेशं तावद्ददर्शापरिमितानां देवमनुष्यादीनामग्रे धर्मकथां कुर्वाणं चतुर्दशपूर्वविदं ज्ञानचतुष्टयविज्ञातप्रत्यक्षवस्तुविस्तरं चारुतरयतिपरिवारं युगन्धराभिधानं सूरिं, तत: साऽपि समं तेन लोकेन प्रणिपत्य भगवन्तं निषण्णा ततो नातिदूरदेशे, श्रुता जीवानां बन्धमोक्षादिदेशना, कथान्तरे च पप्रच्छैषा तं महामुनि-किं मत्तोऽपि केऽपि जीवा: सन्ति दुखिन: ?, सूरिणाऽभ्यधायिKI भद्रे ! कीदृशं ते दु:खं ?, यतस्त्वं शृणोषि शुभाशुभान् शब्दान् पश्यसि सुन्दरासुन्दराण्यनेकरूपाणि जिघ्रसि प्रधानाप्रधानान् अनेकविधगन्धान् ४४४४४४ २८४॥ KOX Jain Education international For Personal & Private Use Only wwnayanelibrary.org Page #308 -------------------------------------------------------------------------- ________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२८५॥ AN आस्वादयसि मनोज्ञामनोज्ञान् कटुतिक्तकषायमधुरादिरसविशेषान् स्पृशसीष्टानिष्टाननेकशो विचित्रस्पर्शान्, विद्यते च भवत्याः शीतोष्णक्षुधादिदुःखस्य कोऽपि कियानपि प्रतीकारः, स्वपिषि च त्वमात्मीयनिद्रया, कदाचिदत्यन्तान्धकारेऽपि ज्योति:प्रकाशेन करोषि च स्वकार्याणि, दुःखिनस्तु तेऽत्र, संसारे ये सततमेव संपद्यमानाशुभशब्दरूपगन्धरसस्पर्शा निष्प्रतीकारशीतादिवेदना अक्षिनिमेषमात्रमपि कालमनवाप्तनिद्रासुखा नित्यान्धकारेषु नरकेषु नरकपालैरनेकप्रकारकदर्थनाभि: कदीमाना निरुपक्रमायुष: प्रभूतं कालं गमयन्ति, किंच-आसतां तावन्नारकाः, येऽमी तिर्यञ्चस्तेऽपि वराका: स्वपक्षपरपक्षोपजायमानाभिघाता: शीतोष्णक्षुत्पिपासादिवेदना या अनुभवन्ति ता: प्रभुतकालेनापि कः शक्तो व्यावर्णितुं ?, अपरं च-ये त्वत्तो हीनतरा बन्धनादिपतिता: परवशा: शारीरमानसानि दुःखशतसहस्राणि मनुष्या अपि वेदयन्ते तानपि पश्य तावत् त्वदपेक्षया किं दुःखमनुभवन्ति ?, ततस्तया प्रणामपूर्वमभाणि-भगवन् ! अवितथमिदं यत्त्वयोक्तं, कवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि सूरिणा तस्याः पञ्चाणुव्रतानि, गृहीतानि तया भावसारं, लोकाश्च तदीयदेशनया प्रतिबुद्धा: केचिदङ्गीचक्रिरे सर्वविरतिम् अन्ये देशविरतिमपरे सम्यक्त्वमात्रं, तत: केनापि जनेन समं प्रणम्य सूरि निर्गतिकतया गता स्वकीयमेव गृह; तत्रस्था च पालयति व्रतानि, क्रमेण तारुण्यमारूढा दौर्भाग्यदोषेण न केनापि परिणीता, षष्ठाष्टमादितपोविशेषशोषितशरीरा, तत एव निरन्तरस्वपितृवितीर्यमाणग्रासाच्छादनमात्रेणैव सन्तुष्टा निनाय प्रभूतकालं, अन्यदा च सकलशक्तिविकलमालोच्यात्मशरीरं विधिविहितभक्तपरित्यागा पूर्वोदितललिताङ्गकदेवेन स्वायुष्कक्षयप्रच्युतायां स्वर्गलोकात् स्वकीयदेव्यां स्वयंप्रभाऽभिधानायां तत्स्थानेऽन्यां चिकीर्षुणाऽवतीर्णेन मर्त्यलोकं रात्रौ विलोकिता सा, तत: प्रदर्श्य स्वकीयरूपं निामिके ! | मामङ्गीकृत्य कुरु निदानम्-अहमेतस्य देवी भवेयं, एवं भणित्वा चादर्शनीभतोऽसौ, साऽपि तदर्शनोत्पन्नतदभिलाषा समाधिना कालगता तमेव ध्यायन्ती समुत्पेदे तस्मिन्नेवेशानकल्पे श्रीप्रभे विमाने तस्यैव देवस्याग्रमहिषी स्वयंप्रभाभिधाना देवीत्वेन, अन्तर्मुहूर्त्तमात्रेणैव सर्वपर्याप्तिभि: पर्याप्ता भवप्रत्ययावधिज्ञानविदितपूर्वभवव्यतिकरा समं ललिताङ्गकदेवेनावतीर्य तमेवाम्बरतिलकपर्वतं मनोरमोद्यानसमवसृतं समभिवन्द्य युगन्धरगुरुमुपदर्थ्य तदातो भक्तिभरनिर्भरं नाट्यविधिं पुन: स्वविमानं गता दिव्यकामभोगान् सुचिरमासिषेवे, अन्यदा च प्रम्लानमाल्यमालमधोमुखनयनयुगलमालोक्य किमपि ध्यायन्तं ललिताङ्गकदेवमभिहितमनया-प्राणेश ! किमद्य विमनस्कस्त्वमीक्ष्यसे?, तेनोदितं-प्रिये ! मे स्तोकावशेषमायुः, समासन्नीभूतस्त्वया सह विप्रयोगः, ततस्तस्या अपि तद्दुःखदुःखिताया: कदाचिदपि पश्यन्त्या एव नन्दीश्वरयात्रापस्थित: प्रधानविमानेन व्रजनर्द्धपथ एव पटुपवनविध्यापित: 88088088080880880880880880 R॥२८॥ For Personal & Private Lise Only Page #309 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२८६॥ प्रदीप इव प्रलयमुपगतो ललिताङ्गदेवः । ततश्च्युत इहैव जम्बूद्वीपे पूर्वविदेहे समुद्रासन्नपुष्कलावतीविजये लोहार्गलनगरस्वामिनः सुवर्णजङ्घाभिधाननरपतेर्लक्ष्मीवत्या श्रेयांस भार्याया वज्रजको नाम राजकुमारो जात:, स्वयंप्रभा तु तद्वियोगशोकाग्निना दह्यमाना तस्मिन्नेव श्रीप्रभे विमाने रतिमप्राप्नुवती प्राक्तनयुगन्धरगुरूपदेशेन कुमार भूयो बोधिलाभनिमित्तं नन्दीश्वरद्वीपादिस्थानेषु जिनायतनपूजामाचरन्ती निर्गम्य कियन्तमपि कालमायु:क्षयेण ततश्युत्वाऽस्मिन्नेव जम्बूद्वीपवर्त्तिविदेहविजये चरित्रं पुण्डरीकिण्यां नगर्यां वैरसेनचक्रवर्त्तिनो गुणवत्या देव्या: श्रीमती नाम्ना सुता जज्ञे, सा च पितृभवने पद्मसरसि हंसिकेव क्रीडन्ती धात्रीजनपरिगृहीता देहोपचयेन कलाकलापेन च वृद्धिमुपागता, क्रमश: समारूढप्रौढयौवना च कदाचित्सर्वतोभद्रप्रासादवर्त्तिनी विलोक्य नगरबहिस्तात् देवसंपातमीहापोहेन सस्मार पूर्वभवं, मोहमुपगता च क्षणं परिवारिकाभिः सिक्ता चन्दनजलेन वीजिता व्यजनवातैलेंभे चैतन्यं, चिन्तयामास चैवं-कथं मया प्राप्य: प्रियो ललिताङ्गकः ? किं वा तद्व्यतिरेकेण मे जीवितेन?, ततोऽङ्गीचकार मौनं, स्वजनपरिजना अप्यवचनामवलोक्य जृम्भकसुरैराक्षिप्ताऽस्या वागित्यादि प्रलपन्त: कारयामासुमन्बयन्त्रादीन्, न च मुमोच मूकतामसौ, अन्यदा च मण्डयित्री धात्री रहस्ये तामवोचद्-वत्से ! यदि कारणेन केनापि मूकत्वमवलम्ब्य व्यस्थिता तदा निवेदय ममाग्रे, मा कदाचिन्ममापि शक्तिर्भवति तत्सिद्धौ, अज्ञाते वस्तुनि कीदृशमुपचारं चिन्तयामि ?, तयाऽवाचि-मात: ! अस्ति कारणं, तथाहि-मम जातिस्मरणमुदपादि, तेन पूर्वभवकान्तो ललिताङ्ककदेवो मया स्मृतः, तं च स्मृत्वा तद्वियोगदहनदंदह्यमानमात्मानं निर्जीवमिव कलयामि, तेन मौनमालम्ब्य स्थिताऽस्मि, तयाऽभाणि-पुत्रि ! न मौनावस्थानेन कार्यसिद्धिः, किन्तूपायेन, तत्साधु कृतं भवत्या यदिदं मम निवेदितं, तथा करोमि संप्रति यथाऽचिरेणैव तव प्रिययोगो भवति, ततोऽनया कारितो महांश्चित्रपटो, लेखितं तत्र यथा कथितं धातकीखण्डप्रभृति देवलोकच्यवनावसानं सविस्तरं तच्चरितं, तदनन्तरं यः कोऽपि राजपुत्रादिस्तत्रायाति स्म तस्य दर्शयामासासौ तं पटं, अन्यदा च लोहार्गलपुरात् समाजगाम केनापि प्रयोजनेन तत्र वज्रजसकुमारः, स चालोक्य तया श्रीमत्यम्बधात्र्या प्रदर्श्यमानं तं चित्रपटं झगिति जातजातिस्मरणो व्याजहार-नन्वहं स ललिताङ्गको यस्यैतच्चरितमालिखितं विद्यते, तत्कथय केनेदं लिखितं ?, न खलु स्वयंप्रभा देवी विमुच्यान्योऽस्यार्थस्याभिज्ञः, तद्दर्शयत ममेदानीं तां, ततस्तुष्टयाऽम्बधात्र्योक्तं-कुमार ! यैषा तव पितृष्वसुर्दुहिता श्रीमती सा स्वयंप्रभा तयेदमालेखितं, तद्यावदहं राज्ञः कथयामि तावत्प्रतीक्षस्व, मा दूरमुन्मनीभूः, एतदुक्त्वा गताऽसौ श्रीमतीसमीपम्, अचकथदमुष्यास्तद्वृत्तान्तं, पश्चाद्राज्ञो निवेद्योभयव्यतिकरं महाविभूत्या पाणिग्राहणपूर्वं संघटयामास कुमारेण सममेतां, विसृष्टा चोत्कृष्टसन्मानेन पितृभ्यां, अन्यदा सार्द्ध निजभा ययौ लोहार्गलनगरं, तत्र सुकृतानुभावासंपद्यमानसमीहितार्थसार्थयोस्त्रिवर्गसारं विषयसुखसंभारमनुभवतोस्तयोरतिजग्मुः कियन्तोऽपि KA KBV॥२८६॥ Jain EducatL abional For Personal Private Use Only ww.lanelibrary.org Page #310 -------------------------------------------------------------------------- ________________ K वासरा:, वैरसेनचक्री च लोकान्तिकदेवप्रतिबोधित: सांवत्सरिकमहादानपूर्वं ज्येष्ठपुत्रं पुष्कलपालं राज्ये निवेश्याङ्गीकृतसर्वसङ्गविरति: समुत्पत्रकेवलज्ञानो नवपदवृत्ति:मू.देव धर्मतीर्थं प्रवर्तयामास, वज्रजकुस्य तु जनितनिजगुणजनमनोविस्मय: समजनि तनयः, इतश्च-कदाचित्पुष्कलपालस्य विसंवदिता: केचित्सामन्ताः, तत: पुष्कलपालेन वज्रजङ्घस्य दूत: प्रहितो यथा भवता श्रीमतीसमेतेन शीघ्रमागन्तव्यं, तदनन्तरं सोऽपि तमर्थं दूतादवगम्य प्रचुरतरस्कन्धावारसहित: स्वपुत्रं ॥२८७॥ नगरे संस्थाप्य प्रतस्थौ समं श्रीमत्या तदभिमुखं, तदन्तराले च शरवणमार्गेण गन्तव्यं, तस्मिंश्च गुणदोषविज्ञायकलोकेन निषिद्धो वज्रजचो, यथाज्ञ दृष्टिविषा: सर्पाः सन्ति, तस्मादनेन पथा न गन्तव्यं, पश्चादसौ परिरयेण तान् परिहरन् क्रमेण प्राप पुण्डरीकिणी, विज्ञाततदागमनाश्च तत्सामन्ता: प्रणता K भयेन पुष्कलपालस्य, सोऽपि गृहागतयोस्तयोर्विधायोचितप्रतिपत्तिं प्रीत्या धृत्वा च कतिचिद्दिनानि तौ विससर्ज, स्वपुराभिमुखं व्रजन्तौ च क्रमेण प्राप्तौ शरवणासन्नदेशं, लोको बभाण-सम्प्रति शरवणमध्येनापि गच्छतां न कश्चिदपायो, यतस्तत्र कस्यचिन्महामुनेः केवलज्ञानमुत्पन्नं, वस्मिंश्च देवसन्निपाते तदुद्योतेन प्रतिहतं पन्नगानां दृष्टिविषं, तच्च श्रुत्वा वज्रजड्डश्चलितस्तेनैव पथा, ददर्श तत्रावासितौ सागरसेनमुनिसेनानगारौ निजभ्रातरौ प्रवरसाधुपरिवारौ, यौ च वासभवनमविकलतपोलक्ष्म्या: आश्रयः प्रसन्नताया: स्थानं सौम्यतागुणस्य, ववन्दे च सपरिवारो भावसार, भिक्षावेलायां च विशुद्धानपानादिभिः प्रतिलाभयामास स्वावासमायातौ, मध्यन्दिनावसाने च तयोरेव महातपस्विनोर्गुणाननुचिन्तयन् अहो महानुभावावेतौ मद्भातरौ वयमपि कदा विमुच्य शि राज्यविस्तरमेनां मुनिवृत्तिमङ्गीकृत्य नि:स्पृहमानसा इत्थं विहरिष्याम इति पर्यालोचयन्मुहुर्मुहुर्दत्तप्रयाणक: क्रमेण प्राप्तः स्वनगरं, इतश्च तत्तनूजेन निजनगरानिर्गतयोः पित्रोर्दानसन्मानादिना वशीकृत्य भृत्यवर्ग प्रयुक्तस्तदागमनकाले तद्वासगृहे विषघूपः, एनं च व्यतिकरमजानानो वज्रजङ्घः समं श्रीमत्याऽतिक्रान्ते प्रदोषे विसृष्टपरिजनोऽनुस्मरन् साधुगुणान् विश्रान्तः तत्र, विषधूपविह्वलितचेतनश्च तत्सहित एव प्राप्त: पञ्चत्वं, समुत्पन्नस्त्रिपल्योपमायुष्क उत्तरकुरुषु सहैव तया मिथुनत्वेन, तदवसाने च मृत्वा सौधर्मदेवलोके देवभावेन द्वावपि जातौ पूर्वानुवेधेन, तत्रापि महती प्रीतिरासीत्, पल्योपममात्र चायुः, तत्क्षये च वप्रावतीविजयवर्त्तिन्यां प्रभङ्कराभिधानपुर्यां वज्रजङ्घजीव: सुविधिनाम्नो वैद्यस्याङ्गजोऽभयघोषाभिधानोऽजनि, श्रीमतीजीवस्तु श्रेष्ठितनयः केशवनामा संजातः, तत्रापि तथैवात्यन्तिकी स्नेहवृद्धिर्बभूव, तयोश्चान्येऽपि तस्मिन् भवे चत्वारो वयस्या राजाऽमात्यश्रेष्ठिसार्थवाहपुरा बभूवुः, ते च कदाचिदेकस्य कृमिकुष्ठदोषोपद्रुतस्य महामुनेः क्रियां कृत्वा तन्मूलपुण्योपार्जनेन पश्चिमवयोविरचितश्रामण्यानुभावेन च बद्धदेवायुषो मृत्वाऽच्युतकल्प इन्द्रसामानिकाः सुरा उत्पन्नाः, ततश्च्युतोऽभयघोषजीव इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या वैरसेनराजस्य धारिणीदेव्या वज्रनाभनामा Jain Educati o nal For Personal & Private Use Only www.AMrary.org Page #311 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २८८ ।। सूनुः संजातः, स च कालक्रमेण चक्री संपन्न, इतरेऽपि वैरसेनस्य सूनवः केशववर्जाः क्रमेण बाहुसुबाहुपीठमहापीठनामानो माण्डलिका राजानो जज्ञिरे, वैरसेनोऽपि प्रतिपन्नदीक्षो वज्रनाभस्य चक्रोत्पत्तिकाले केवलज्ञानमवाप्य धर्मतीर्थं प्रवर्त्तितवान्, केशवजीवस्तु वज्रनाभचक्रिणः सारथिर्बभूव, केनापि कालेन सोऽपि समं तैश्चतुर्भिर्भ्रातृभिः सारथिना च भगवतो वैरसेनतीर्थकरस्य स्वपितुरन्तिके दीक्षां प्रपेदे, तेषां च मध्ये वज्रनाभश्चतुर्दशपूर्वधर इतरे चैकादशाङ्गविद आसन्, प्रभूतकालं च श्रामण्यं परिपाल्याराधितसमाधिमरणा उत्पेदिरे च सर्वेऽपि सर्वार्थसिद्धे महाविमाने देवेत्वेन, स्थितिस्तत्र त्रयस्त्रिंशत्सागरोपमाणि, तत्क्षये च प्रथमं वज्रनाभजीवोऽजनि नाभिकुलकरसुतत्वेन, बाहुप्रभृतिजीवास्तु क्रमेण तस्यैव भरते बाहुबलिब्राह्मी सुन्दरीभावेन जाता:, सारथिजीवस्त्वहं श्रेयांसः समजनि, तदेवमहो लोकाः ! मया पूर्वमेव पुण्डरीकिण्यां वैरसेनस्तीर्थकरो दृष्टः, श्रुतं च तत्समीपे यथैष वज्रनाभो भारतक्षेत्रे तीर्थकरो भविष्यति, ज्ञातश्च तदा तदन्तिकप्रव्रजितेनैष दानादिविधि:, केवलमेतावन्ति दिनानि भवान्तरस्मरणं नासीत्, अद्य तु परमेश्वरावलोकनोपजातजातिस्मरणस्य सर्वमिदं प्रकटमभूत्, ततः कारितो मया भगवानेवं पारणकं, येऽपि सुरशैलादिस्वप्ना अस्मदादिदृष्टाः समागतेन मत्पित्रा विचारयितुमुपक्रान्तास्तेषां मध्ये तदेव पारमार्थिकं फलं यत्सवंत्सरानशनं शुष्यमाणमूर्त्तेः तातस्य पारणकविधापनेन कर्मशत्रुविजये साहाय्यकरणकमिति, एतच्चाकर्ण्य जनोऽभिवन्द्य तं स्थानमुपगतः स्वं स्वं श्रेयांसोऽपि च भक्त्या यत्र प्रतिलाभितो भगवान् मा क्रमिषीदत्र जनः पदानि तातस्य निजकपादाभ्यामिति तत्र दिव्यरत्नैः सत्पीठं कारयामास, पृष्टश्च जनेनोचे-नन्विदमादिकरमण्डलं, तदनु स्वस्वगृहेषु जनोऽपि च यत्र जिनः पारणं चक्रे तत्र तथाविधपीठं विधाप्य सन्ध्यात्रयेऽपि पूजयति, कालेन ख्यातिमगात् तच्चेहादित्यमण्डलकं, श्रेयांसः पात्रदानानुभावसंपद्यमानोत्तरोत्तरकल्याणकलापः सुचिरमनुभूयसांसारिकसुखं भगवत आदितीर्थकरस्य जातायां केवलज्ञानोत्पत्तौ भगवत्समीप एव गृहीतव्रतः परिपालयन्निरतिचारं श्रामण्यं क्षपकश्रेणिक्रमेण विधाय घनघातिकर्मक्षयमुत्पाटितविमलकेवलज्ञानः कालक्रमेण क्षपितभवोपग्राहिकर्मचतुष्को विहाय शरीरं गतो मोक्षम् ।। इति श्रेयांसकथानकं समाप्तम् ।। प्रकृतद्वारगाथाभावार्थस्त्वयं यथा श्रेयांसेन भावनासारं पात्रदानमनुष्ठितं तथाऽन्येनाप्यनुष्ठेयमिति ।। व्याख्यातं नवभिरपि द्वारैरतिथिसंविभागव्रतं, तद्व्याख्यानाच्च समाप्तानि चत्वारि शिक्षापदानि, तत्समाप्तौ द्वादशापि व्रतानि भणितानि, सम्प्रति संलेखना नवभिद्वरैिर्वाच्येति प्रथमद्वारेण तावदभिधीयतेजिणभवणाइसु संथार दिक्ख निज्जावयाओ अडयाला । पियधम्माइसमेया, चउरंगाराहओ मरणे ।। १२९ ।। 'जिणभवणाइसु संथार दिक्ख' त्ति जिनभवनम् अर्हदाश्रयः आदिशब्दाज्जिनजन्मभूम्यादिग्रहस्तेषु जिनभवनादिषु संस्तीर्यते - स्वापार्थं वितन्यते For Personal & Private Use Only Jain Educatenational स्वरूपं गा. १२९ नियामकाः ॥२८८॥ www.brary.org Page #312 -------------------------------------------------------------------------- ________________ नवपदत्तेःम.देव. यशो २८९॥ इति संस्तार:-कुशकम्बल्यादिरूपस्तत्प्रधाना दीक्षा-सर्वसंयमोपादानेन चित्तशिरस्तुण्डमुण्डनं संस्तारदीक्षा, प्रत्युपेक्षणादिक्रियाकलापासमर्थस्य अन्त: सर्वसावधनिवृत्तिप्रतिज्ञाऽध्यवसायेन बहिस्तु रजोहरणमुखानन्तकादिसाधुवेषधारणेन संस्तारकेऽवस्थानमित्यर्थः, सा ग्राह्येति शेषः, तथा चोक्तम्-"धर्मावश्यकहानौ वा मरणे वाऽप्युपस्थिते । संलिख्य तपसाऽऽत्मानं, संयमं प्रतिपद्यते ।।१।। अर्हतां जन्मनिर्वाणचैत्यस्थाने प्रतिश्रये । तदलाभे गृहेष्वेवारण्ये जन्तुविवर्जिते ।।२।।" इति उपलक्षणं चेयमनशनादेः, ततो जिनभवनादौ संस्तारदीक्षाग्रहोऽनशनादि वाऽङ्गीकार्य, इह चानशनस्य नियमात्सप्रतिकर्मत्वादेतदङ्गीकरण एव विशेषविधिमाह-'निज्जावया अडयाल' त्ति निर्यापयन्ति-अनशनिनं सुखे स्थापयन्तीति निर्यापका:-प्रतिचारका: 'तु' पुनरर्थे, कियन्तः? अष्टभिरधिका: चत्वारिंशदष्टचत्वारिंशत्, कार्या इति शेष:, किंरूपा एते कार्याः? इत्याह-'प्रियधर्मादिसमेताः' भावप्रधानत्वानिर्देशस्य प्रियधर्मत्वादिभिर्गुणैः समेतायुक्ताः, आदिशब्दाद् दृढधर्मत्वादयो गृह्यन्ते, तथा चोक्तं- “पासत्थोसन्नकुसीलठाणपरिवज्जिया उ गुणजुत्ता। पियधम्मवज्जभीरू अडयालीसं KA तु निज्जवगा ॥१॥ उव्वत्त १ दार २ संथार ३ कहग ४ वाई ५ य अग्गदारंमि। ६ भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था १२ य ॥२॥ एएसिं तु पयाणं चउक्कगेणं गुणिज्जमाणाणं । निज्जावगाण संखा होइ जहासमयणिट्ठिा ॥३॥" तत्र येऽनशनिनमुद्वर्त्तयन्ति परावर्त्तयन्ति च ते चत्वारः ‘उव्वत्त' त्ति प्रथमपदेन निर्दिष्टाः, ये चाभ्यन्तरद्वारमूले तिष्ठन्ति तेऽपि चतुःसङ्ख्या : 'दार' त्ति द्वितीयपदेन सूचिता: २, एवं 'संथार' त्ति संस्तारकर्तारः ३, “कहग' त्ति तस्यैव विदितवस्तुतत्त्वस्यापि धर्मकथका: ४, ‘वाइय' त्ति वादिनः ५ 'अग्गदारंमि' त्ति अग्रद्वारमूले ये तिष्ठन्ति ६, भत्ते' ति तदुचितभक्तानयनयोग्या: ७, 'पाण' ति पानानयनयोग्या: ८, "वियार' त्ति उच्चारपरिष्ठापका: ९, प्रश्रवणपरिष्ठापकाश्च १०, 'कहग' त्ति बहिर्धर्मकथका: ११, 'दिसा जे समत्था य' त्ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः सहस्रयोधिप्रभृतयः, एकैकसङ्ख्यया क्षुद्रोपद्रवनिवारणाय ध्रियन्ते तेऽनेनैव सूचिता: १२, अत्र चैके सूरय एवमाचक्षते-उच्चारप्रश्रवणयोर्द्वयोरप्येके परिष्ठापका इति चत्वार एवामी, तन्मतेन दिशासु प्रत्येकं द्वौ द्वौ द्रष्टव्याविति न यथोक्तसङ्ख्याबाधेति, अथैतावन्त एते कस्यचिन्न भविष्यन्ति तहकैकहान्याऽपि ते कर्तव्या यावज्जघन्यपदनैकोऽनशनिन: समीपमशून्यं करोति, अन्यस्तु भक्तपानाद्यर्थं पर्यटतीति द्वौ, एकेन तु निर्यापकेन न कर्त्तव्यैवानशनप्रतिपत्तिः, यदुक्तम्“एगो जइ निज्जवओ, अप्पा चत्तो परो पवयणं च । सेसाणमभावेऽविहु ता बीओऽवस्स कायव्वो ॥१॥" त्ति, य एवंविधसामग्र्या प्रियते तस्य किं स्यात् ? इत्याह-'चतुरङ्गाराधको मरण' इति मानुषत्वश्रुतिश्रद्धासंयमवीर्याख्यानि चत्वारि धर्मप्रतिपत्तेरङ्गानि-कारणानि तेषामाराधको ॥२८९॥ For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ नवपद चि.मू. देव. व. यशो । २९० ।। Jain Edu मरणकाले भवेदिति शेष इति गाथार्थ: ।। भेदद्वारमधुना मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई । पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३०॥ मृतिः मरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं' सप्तदशसङ्ख्यप्रकारमावीच्यादि, तदुक्तम् - " आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोसल्लं ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० || १|| छउमत्थमरण ११ केवलि १२ वेहाणस १३ गद्धपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २॥ 'आवीइ' त्ति वीचि:-विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं, तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनजायुः कर्मदलिकपरिशटनरूपं, ‘ओहि’त्ति अवधि:- मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्मदलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात्, 'अंतियं' ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाच्चायुष्कर्मदलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्दलिकद्रव्यादीन्यनुभूय भवान्तरे मरणं न भवति तदन्त्यमरणं, 'वलायमरणं' ति भग्नव्रतपरिणतीनां व्रतिनां शुभाध्यवसायतो वलयता- व्याघुट्यमानानां मरणं वलन्मरणं, 'वसट्टमरणं च' त्ति दीपशिखावलोकनाकुलितपतङ्गस्येवेन्द्रियविषयवशार्त्तस्य मरणं वशार्त्तमरणं, 'अंतोसल्लं' ति मायानिदानमिथ्यादर्शनानि जीवस्य दुःखहेतुत्वाच्छल्यानीव शल्यानि तद्युक्तस्यानालोचिताप्रतिक्रान्तस्य मरणमन्तः शल्यमरणं, तदुक्तम्- "गारवपंकनिबुड्डा अड्यारं जे परस्स न कहंति । दंसणनाणचरित्ते ससल्लमरणं भवे तेसिं ॥१॥” परस्येत्याचार्यादेः । " एयं ससल्लमरणं मरिऊण महब्भए तह दुरंते । सुइरं भमंति जीवा दीहं संसारकंतारं ॥१॥” 'तब्भवति तद्भव एव मरणं तद्भवमरणं, विवक्षितभव एव मुक्तिगामिनां जीवानां यत्तदित्यर्थः, ते च गर्भजमनुष्याः सङ्ख्यातवर्षायुषः कर्मभूमिजा एव केचिदिति, 'बालं' ति बालमरणर्मावरतसम्बन्धि, 'तह पंडियं' ति तथा पण्डितमरणं यत्सर्वविरतानां, 'मीसं' ति मिश्रमरणं देशविरतानां, 'छउमत्थमरणं' ति छादयति-आवृणोति जीवस्य ज्ञानादिपरिणाममिति छद्म-घातिकर्म तत्र तिष्ठन्ति ये ते छद्मस्थास्तेषां मरणं छद्मस्थमरणं, मत्यादिज्ञानिमरणमित्यर्थः, 'केवलि' त्ति केवलं संपूर्णं ज्ञानं क्षायिकं तद्विद्यते येषां ते केवलिनस्तेषां मरणं केवलिमरणं, 'वेहाणसं' ति विहायो नभस्तत्र भवं वैहायसं, यदुद्बन्धनेन नभसि लम्बमानस्य मरणं तद्वैहायसमरणं, 'गद्धपट्टमरणं च त्ति यदुत्पतन्निपतद्गृधादिपतत्त्रिसंकुलायां प्रचुरतरकरंकसंकीर्णश्मशानभूमौ निपत्य International For Personal & Private Use Only मरणभेदाः गा. १३० ९॥२९०॥ helibrary.org Page #314 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। २९१ ।। गृधादितुण्डखण्ड्यमानस्य कस्यचिन्मरणं तद्गृधपृष्ठमरणं, 'मरणं भत्तपरिण्ण'त्ति भक्तपरिज्ञा - त्रिचतुर्विधाहारत्यागो, मरणशब्दस्याग्रे पाठात् तया मरणं भक्तपरिज्ञामरणं, एतच्च नियमात्स्वत: परतश्च प्रतिकर्मसमन्वितमार्थिकादीनामपि साधारणं-"सव्वाविय अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ||१||" इत्यत्र प्रत्याख्यानशब्देन भक्तपरिज्ञाया एवोक्तत्वात् 'इङ्गिणि' त्ति इङ्गिनीमरणं यदिङ्गितप्रदेशे चतुर्विधाहारवर्जनेनान्यनिरपेक्षमात्मनैवोद्वर्त्तनादि कुर्वतो विशिष्टतरधृतिसंपन्नस्य मरणं, 'पाओगमणं व' त्ति 'पाओग' त्ति पदैकदेशे पदसमुदायोपचारात् पादपस्य-तरोः उपगमनं समीपगमनं निश्चेष्टताधर्मेण यत्र तत्पादपोपगमनं तच्च तन्मरणं च पादपोपगमनमरणं, प्रथमसंहननवर्त्तिनो निष्प्रतिकर्मणो विशिष्टतमभृत्यध्यासितस्य निमेषादिचेष्टाविकलतया स्वयं तरोरिव पतितस्य यन्मरणं तत्पादपोपगमनमरणं, इदं च द्वेधा- निस्सार्यनिस्सारिभेदात्, 'ज्ञात्वा' अवबुध्य 'तत्र' तेषु मध्ये 'अन्तिमाति' अन्त्यानि मरणानि 'कर्त्तव्यानि ' विधेयानि कर्त्तव्यशब्दो गाथापर्यन्तवर्त्त्यप्यत्र योज्यते, ननु कर्त्तव्यमित्येकवचनान्तं तत्कथं मरणानीति बहुवचनान्तेन योज्यते ?, सत्यं, प्राकृते लिङ्गविभक्तिवचनव्यत्ययस्येष्टत्वान्न दोष:, तान्येव नामत आह- पायवइंगिणिमरणं भत्तपरिण्णं च' त्ति तत्र 'पायव 'त्ति पादपोपगमनमिङ्गिनीमरणं भक्तपरिज्ञा चेति एतानि च प्राग्व्याख्यातान्येवेति गाथार्थ: ।। तृतीयद्वारमधुना - संलेहाइव्वं, वियडणमुच्चारणं तह वयाणं । तिविहं चउव्विहं वा, आहारं वोसिरे सव्वं ॥१३१॥ संलिख्यते - तनूक्रियते शरीरकषायादि यया सा संलेखना सा चोत्कर्षतो द्वादशसंवत्सरा विज्ञातमरणस्य भणिता, यदुक्तम्- "चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयाम ॥१॥ चत्वारि वर्षाणि यावद्विचित्राणि तपांसिउपवासषष्ठाष्टमादीनि प्रथमं करोति, अत्र च पारणके सर्वकल्पं पारयतीति सम्प्रदायः, तदग्रे चत्वारि वर्षाण विकृतिरहितानि विचित्रतपांसि विधत्ते, पारणके विकृतिं न गृह्णातीत्यर्थः, तदुपरि संवत्सरद्वयमेकान्तरिताचाम्लैस्तिष्ठति, चतुर्थं कृत्वा काज्जिकाचामाम्लं करोतीत्यर्थः, 'नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अण्णेऽवि य छम्मासा होइ विगिट्ठे तवोकम्मं ॥ २॥ एकादशसंवत्सरस्याद्यान् षण्मासान् यावन्न अतिविकृष्टम् अष्टमादि तपश्चरति, चतुर्थं षष्ठं वा विधाय परिमितेनाचामाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अन्यानपि चाग्रेतनान् षण्मासान् संलेखनाकर्तुर्भवति विकृष्टम् अष्टमादितपञ्चरति, पारणके त्वाचामाम्लमेव । “वासं कोडीसहियं आयामं कट्ट आणुपुवीए । ४ ॥ २९१ ॥ गिरिकंदरं च गंतुं पाउवगमणं अह करेइ ॥ ३॥ " द्वादशवर्षे तु कोटीसहितं निरन्तरमेकान्तरितं वाऽऽचाम्लं कृत्वा क्रमेण यद्यन:सारपादपोपगमनं Jain Educat national For Personal & Private Use Only wwwbrary.org Page #315 -------------------------------------------------------------------------- ________________ नवपदत्ति: मू. देव. बृ. यशो २९२ ।। चिकीर्षति तदा गिरिकन्दरं गत्वा पादपोपगमनं करोति, नि:सारिणस्तस्य चिकीर्षया तु वाशब्ददाद्वसतावपि तत्करोतीति, पादपोपगमनं चोपलक्षणं भक्तपरिज्ञादेरिति, आदिशब्दात् - "पच्छिल्लहायणंमी चउरो धारेतु तेल्लगंडूसे । निसिरेइ खेल्लमल्ले, कि कारण गल्लधरणं तु ? ॥४॥।” पाश्चात्यहायने द्वादशवर्षे चतुरो मासान् पारणकेषु तैलगण्डूषान् धारयित्वा परित्यजति खेल्लमल्लके, अत्र प्रेरकः प्राह- किं निमित्तं तैलगण्डूषधरणं ?, आचार्य आह-‘‘लुक्खत्ता मुहजंतं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोक्कारस्सा अपच्चलो सो हवेज्जाहि ॥५॥” पाश्चात्यसंवत्सरे निरन्तराचामाम्लकरणेन रूक्षत्वान्मुखयन्त्रं वातादिना मा क्षोभीदिति हेतोर्गण्डूषधारणं, ननु मरणस्याङ्गीकृतत्वान्मुखक्षोभेऽपि को दोष: ?, उच्यते, मुखयन्त्रक्षोभे नमस्कारोच्चारणासमर्थोऽसौ भवेदित्यादिविधिर्गृह्यते, तत्पूर्वं संलेखनादिपूर्वं 'वियडण' त्ति विकटनाम्-आलोचनां दद्यादिति शेषः, ‘उच्चारणं तह वयाणं’ ति तथोच्चारणं संशब्दनं व्रतानां प्राणातिपातविरमणादीनां कुर्यादित्यध्याहारः, ततस्त्रिविधं चतुर्विधं वाऽऽहारं व्युत्सृजेत् सर्वमिति, तत्राशनखाद्यस्वाद्यभेदेन त्रिविधं पानकसमन्विताशनादिभेदात्तु चतुर्विधं वा 'व्युत्सृजेत्' परित्यजेत् 'सर्वं' निरवशेषं, अत्र चायं विधिःअपराह्णसमये तावदनशनप्रतिपत्तिः कार्या, यदि च कालसहता न भवति तदा पूर्वाहणादिकालेऽपि तच्च जिनायतने साधुसमीपे स्वीकर्त्तव्यं श्रावकेण, संहननसहायाद्यभावे च स्वगृहेऽपि तस्मिंश्च कृते भावनाराधनापाठनादिनमस्कारादिपरेण निर्यापकादिसामग्रीसमन्वितेन स्थेयमिति गाथार्थः । दोषद्वारं त्वेवम्बालमरणेहि जीवो सनियाणो दुक्खसागरमपारं । पावड़ जह संभूई, पंडरअज्जा व दितो ।। १३२ ।। 'बालमरणैः, जलज्वलनप्रवेशादिभिः 'जीव' प्राणी 'सनिदान:' निदानसम्बन्धसहितः दुःखम् असातोदयरूपं तदेवातिदुर्लङ्घत्वात्सागर इव-समुद्र इव दुःखसागरस्तं 'अपारं' अपर्यवसानं 'प्राप्नोति' लभते क इवेत्याह- 'यथा संभूति:' संभूतिर्नामा साधुर्ब्रह्मदत्तचक्रवर्त्तिपूर्वभवजीवः पण्डुरार्या वा 'दृष्टान्त: ' निदर्शनमत्रार्थे इति गम्यते, गाथासङ्क्षेपार्थः, व्यासार्थस्तु कथानकगम्यः, तच्चेदम् साकेतनगरस्वामिनञ्चन्द्रावतंसकस्य महानरपतेर्मुनिचन्द्रनामा पुत्रः कदाचित्सागराचार्यसमीपे समाकर्णितानवद्यानगारधर्मदेशनासमुत्पन्नसर्वविरतिपरिणामः प्रव्रज्यामङ्गीचकार, तीव्रसंवेगभावनाभावितान्त: करणश्चोपात्तद्विविधशिक्षः समं सूरिणा विहरन्नप्रतिबद्धविहारेणान्यदा कथञ्चिदेकस्यामटव्यां सार्थभ्रष्टो बुभुक्षापिपासापीडित इतस्ततः संचरन्नवलोकितश्चतुर्भिर्गोपालदारकैः समुत्पन्नशुभभावैः प्रतिलाभितो यतिजनोपयोग्यैस्तद्देशकालोचितद्रव्यैर्दुग्धादिभिः कियत्याऽपि वेलया प्रापितोऽभीष्टपुरस्य पन्थानं, तद्भद्रकभावावर्जितमानसेन मुनिना तु कृता तेषामुचितदेशना, परिणता भावसारं, संजातस्तथाभव्यत्ववशेन तेषां सम्यक्त्वलाभ:, For Personal & Private Use Only Jain Educnternational दोषे बालमरणे संभूतिप ण्डरार्था दृष्टान्तौ ॥२९२ ।। Delibrary.org Page #316 -------------------------------------------------------------------------- ________________ केवलं तन्मध्ये द्वयोर्मुनिं प्रति किञ्चिज्जुगुप्सापरिणामो बभूव, अपरित्यक्तसम्यग्दर्शनानां च कालान्तरे समजनि परलोकगमनं, ततः समुत्पेदिरे ते वैमानिकसुरत्वेन, तदायुष्कावसाने च यौ जुगुप्सापरौ बभूवतुस्तौ देवलोकाच्च्युत्वा दशार्णदेशवर्त्तिनि श्रीह्रदाभिधानग्रमो शाण्डिल्यनाम्नो ब्राह्मण यशोमत्यभिधानाया दास्या विनयादिगुणावर्जितेन तेनैव ब्राह्मणेन भार्यात्वेनाङ्गीकृताया गर्भे पुत्रयुगलत्वेनाजनिषातां उचितसमयेऽतिक्रान्तबालभावौ च कदाचित् क्षेत्ररक्षानिमित्तं गतावटवीं, तत्र न्यग्रोधपादपाधोवर्त्तिनोस्तयोरस्तं गतः सहस्रकिरण:, स्थितौ तौ तत्रैव, क्षणमात्रेण च समागतनिद्रयोस्तत एव वटकोटरान्निर्गत्य दन्दशूकेन दष्ट एकस्तयोः, दष्टो दष्ट इति वदन्नुत्थितो वेगेन, द्वितीयोऽपि तद्ध्वनिप्रतिबोधितः काकोदरनिरीक्षणार्थमितस्ततो हस्तक्षेपं कुर्वाणो दष्टस्तेनैवाहिना, विषवेगाकुलितचेतनौ च पतितौ द्वावपि महीपृष्ठे, विनिस्सरग्रहललालाऽऽविलवदनबीभत्सौ च केनचिदविरचितप्रतीकारौ क्षणमात्रेण प्राप्तौ परासुतां, समुत्पन्नौ च स्वकर्मपरिणतिरज्जुसंयुतौ द्वावपि कालिञ्जराभिधाननगवरे कस्याश्चिद्वनमृग्या मृगशावयुगलतया, समुपारूढप्रौढवयसोश्च क्रमेण पूर्वभवसहवाससमुपजातप्रीतिप्रकर्षयोः समं चरतोः समं निषीदतोः समं शयानयोः समाजगाम कदाचिदुष्णकालः, तीव्रतृष्णोपतातापप्यमानौ च जलपिपासया समागतौ वेत्रवतीसरितं, सर्वतस्तरलतारकमवलोकयन्तौ तस्याः सलिलमापीय समुत्तरन्तौ निविडवनगहनान्तरिततनु भकेनैकेन पुरातनवैरिणेव कर्णान्ताकृष्टचण्डकोदण्डदण्डोन्मुक्तैकबाणेन विद्धौ मर्मप्रदेशे, प्रहारवेदनाविधुरशरीरौ च परित्यक्तौ प्राणैः, आर्त्तवशेन भयो संजाता मृतगङ्गाहृदोपकण्ठवासिन्यां एकस्यां हंसिकायां हंसयुग्मभावेन, तथैव यौवनमनुप्राप्तौ तस्मिन्नेव महाहदे क्रीडन्तौ विचित्रक्रीडाभिः अपरस्मिन्नहनि तथा विधभवितव्यताप्रेरितेन केनचित्पापकर्मकारिणा शाकुनिकेन समागत्य झगित्येवैकपाशावपाशितौ गृहीत्वा कराभ्यां चलितकन्धरं व्यापादितौ सन्तौ काशीविषये बाणारसीनगर्यां महाधनसमृद्धस्य भूतदत्ताभिधानमातङ्गनायकस्याणहिकाभिधानभार्यायां बभूवतुर्यमलपुत्रत्वेन, रचितचित्रसंभूतिनामकौ च क्रमेण प्रवर्द्धमानशरीरौ तथैवातिप्रीतिसमन्वितौ संपन्नावष्टवार्षिकौ तस्यां च नगर्यां तदाऽमितवाहनो राजा, तेन कस्मिंश्चिन्महत्यपराधे संभावितो नमुचिनामा मन्त्री, तीव्ररोषतस्तस्यैव भूतदत्तचाण्डालस्य प्रच्छन्नं वधाय समर्पित:, ततः संजाते सकललोकलोचनबलापहारिणि बहलान्धकारे नीत्वा प्रच्छन्नपुदेशे एनं बभाण भूतदत्तस्तनयस्नेहेन, यथा-भोः ! भोः ! त्वद्वधायादिष्टोऽहं राज्ञा, केवलं यदि मदीयपुत्रको गुप्तभूमीगृहप्रविष्टो गीतादिकला अविकला ग्राहयसि तदा करोमि भवतोऽहं प्राणरक्षाम्, अन्यथा न ते जीवितमस्ति ततो जीवितार्थिना प्रतिपन्नमनेन तद्वचः, समर्पितौ तनूजौ प्रवृत्तौ ग्राहयितुं कलाः, अणहिका च मदङ्गजोपाध्यायोऽयमिति बहुमानेन स्नानभोजनादिशरीरस्थितिं निल्नमेव निर्वर्त्तयितुमारेभेऽस्य, गच्छत्सु केषुचिद्दिवसेषु दुर्दमतया हृषीकतुरङ्गमानां For Personal & Private Use Only नवपदत्ति: पू. देव. व. यशो । २९३ ।। ॥२९३॥ Page #317 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २९४ ।। दुर्लङ्घतया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्ध्या स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रहस्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्त्तिसमीपं भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च चित्रसंभूती भूताद्भूतरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूहमानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो राजा - देव ! मातङ्गभूतदत्ताङ्गजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न गणयति स्पृश्यास्पृश्यविभागं न लक्षयति स्वपरगुणदोषनिमित्तं, तद्वार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सव:, तस्मिंश्च प्रच्छन्नस्थानवर्त्तिनौ प्रवृत्तावेत्तौ लोकमहोत्सवं विलोकयितुं दृष्ट्वा च गतिनृत्यादिव्यापारं जनस्य ताभ्यामपि वस्त्राच्छादितवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावेवागत्त्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायण: कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना तु ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्व कुतो भवन्तौ समागतावित्याभाषितौ, ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं भो ! भो ! विज्ञातहेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्यकारणक्लिष्टकर्मवनदहनदावानलं जिनेन्द्र भाषितं साधुधर्मं, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च भगवन् ! प्रयच्छावयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दना प्रव्रज्या, कालेन गीतार्थतायां जातायां षष्ठाष्टमदशमद्वादशार्द्धमासमासक्षपणादिविचित्रतपः कर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ कदाचित्प्राप्तौ हस्तिनागपुरं, स्थितौ तद्बहिर्वर्त्तिन्युद्याने, अपरेद्युर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः प्रविष्टो नगरं उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, For Personal & Private Use Only Jain Educhternational दोष बालमरणे संभूति कथा ॥२९४॥ library.org Page #318 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: पू. देव. वृ. यशो ।।२९५ ।। Jain Educat भवितव्यतानियोगेन ददृशे निजगृहाद्विनिर्गतेन ग्रामान्तरे गन्तुमिच्छुना तेन मन्त्रिणा, प्रथममेवास्यामङ्गलभूतं मुखमवलोकितमित्युपजातकोपेन ताडितो गाढकशाप्रहारैः, निकटमागतेन प्रत्यभिज्ञातश्च स एष मातङ्गदारको यस्तदा मया पाठितः तद्यावदेष मां न प्रत्यभिजानाति तावद्विनाशयाम्येनं, अन्यथा राज्ञस्तदन्यलोकानां चैष प्रकटीकरिष्यति मच्चरितमिति चिन्तयता यष्टिमुष्ट्यादिघातैर्बहुतरं कदर्थ्यमानो विकृष्टतपश्चरणक्षीणबलतया वेपमानकाययष्टिः पतितो धरणीतले, अहह ! निरपराधस्यास्य मुनेः किमेतदारब्धमेतेनेति ब्रुवाणो मिलितस्तत्रानेको लोकः, तन्मध्ये च केनचिदुक्तं यद्यस्य साधोस्तपः सामर्थ्यं किञ्चिदर्भाविष्यत्तदैष मन्त्री खिलीकुर्वस्तत्क्षणादेव किं न विनाशमवाप्स्यत् ?, तदेवंविधशक्तिविकलो निरर्थक एवैतस्य दुष्करस्तपः क्लेश इति, एतदाकर्ण्य स महामुनिः कोपमुपगतस्तद्विनाशनाय मोक्तुमारब्धस्तेजोलेश्यां, ततः कृष्णाभ्रपटलैरिव बहलधूमोत्पीलैर्निरुद्धलोकलोचनप्रसरो विजृम्भितो घनान्धकारः, भयकौतुकाकृष्टमानसाः निकटीभूय नागरकाः परिदृष्टमुनिक्रोधविलसिता अभिवन्द्य प्रवृत्ताः प्रसादयितुं कुतोऽप्यवगतवृत्तान्तः सनत्कुमारोऽप्याजगाम तत्प्रसादनाय, विरचिताञ्जलिपुटः प्रणम्य बभाण च क्षम्यतां महामुने । यदनार्यचेष्टितेन केनाप्यपराद्धं क्षमाप्रधाना हि साधवो भवन्तीति प्रतिसंहियतां तपस्तेजः, क्रियतां जीवितप्रदानेनास्य जनस्य प्रसादः, एवमभ्यर्थ्यमानोऽपि चक्रवर्त्तिना यावदसौ नोपशाम्यति तावच्चित्रमुनिः महामुनिः कोऽपि कुपित इति जनप्रवादमाकर्ण्य बहलधूमान्धकारितं गगनाङ्गणं चावलोक्य समाययौ तं प्रदेशं, जिनभाषितानुसारिवचनैः कथं कथमप्युपशमितः संभूतिसाधुः, समाश्वस्तचेताः संवेगमुपगतो हा दुष्कृतं कृतमिति प्रजल्प्य समुत्थाय ततः प्रदेशात्सह चित्रमुनिवरेण गतस्तदेवोद्यानं, तन्निमित्तवैराग्येण च जीवितनिर्विण्णाभ्यां ताभ्यां प्रतिपन्नमनशनं, सनत्कुमारचक्रिणाऽपि विज्ञाय पूर्जनात् मन्त्रिव्यतिकरं तदुपरि विहितक्रोधेन बन्धयित्वा दृढरज्जुबन्धनैरयमानायितः साधुसमीपं, प्रत्यभिज्ञातस्ताभ्यां, मोचितोऽनुकम्पया, सनत्कुमारचक्रवर्ती चानशनप्रतिपत्तिमवगत्य साधोः सान्तः पुरस्तद्वन्दनार्थमाजगाम तदुद्यानं, अन्तःपुरसमन्वितेन तेन वन्दितौ भावसारं चित्रसंभूतितपस्विनौ, अत्रान्तरे कथञ्चित्स्त्रीरत्नस्य सुनन्दायास्तपस्विपादपतनमाचरन्त्याः सुकुमारालकस्पर्शमनुभूय संभूतिसाधुना समुदीर्णमोहोदयेन कृतो निदानबन्ध: - यदि मत्कृतस्यास्य तपसः किञ्चित्फलमस्ति तदा जन्मान्तरेऽहमेवंविधस्य स्त्रीरत्नस्य स्वामी भवेयं, न गणितश्चास्माद्दुरध्यवसायान्निवर्त्तयंश्चित्रसाधुः, आयुः पर्यवसाने च मृत्वा द्वावप्युत्पन्नौ सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेन, तत्र च प्रभूतकालं देवभवानुरूपं सुखमनुमूय कदाचिच्च्युत्वा ततश्चित्रजीवः पुरिमतालनगरवास्तव्यस्य गुणपुञ्जनामधेयस्य श्रेष्ठिनो नन्दायाः पत्न्याः पुत्रो जात:, इतश्च संभूतिजीवः काम्पिल्यपुरे ब्रह्मनरपतेश्शूलिन्या महादेव्याश्चतुर्दशमहास्वप्नसूचितः समजनि तनयः, विहितं च क्रमेण ब्रह्मदत्त इति नाम, ब्रह्मराजस्य For Personal & Private Use Only mational www ॥२९५॥ brary.org Page #319 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो २९६ ।। चोत्तमराजवंशसंभूताश्चत्वारो राजानः सुहृदोऽभूवन्, एकः काशीविषयाधिपतिः कटकराजो द्वितीयो गजपुरनेता कणेरुदत्तोऽन्यश्च कोशलदेशस्वामी दीर्घनृपतिश्चतुर्थश्चम्पानायकः पुष्पचूलश्चेति, ते चात्यन्तस्नेहेनान्योऽन्यं वियोगमनिच्छन्तः समुदिता एव संवत्सरमेकैकं परिपाट्या विचित्रलीलाविनोदैः स्वस्वराष्ट्रेषु तिष्ठन्तोऽन्यदा मिलिता एव ते ब्रह्मसविधमागता:, तेषां च तत्र तिष्ठतामन्येद्युर्ब्र - ( ग्रं. ९००० ) - नराधिपस्य समुदपादि मन्त्रमणिमूलिकाद्यसाध्यः शिरोरोग:, ततो व्याहृत्य कटकराजादिमित्राणि तदुत्सङ्गवर्त्तिनं विधाय ब्रह्मदत्तं बभाण ब्रह्मराजो यथा भवदुत्सङ्गे मयाऽयं ब्रह्मदत्तः क्षिप्त इति कारयितव्यो राज्यमेष भवद्भिः, एवं कृतराज्यचिन्तो मरणपर्यवसानतया जीवलोकस्य गतः कदाचित्पञ्चत्वं कृतं तद्वयस्यैस्तस्य मृतकृत्यं, गतेषु केषुचिद्दिनेषु पर्यालोचितं कटकराजादिभि:- यथैष ब्रह्मदत्तो यावदद्यापि राज्यधूर्धरणधौरयेतां नात्मसात्करोति तावदस्माभिरेतद्राज्यं पालनीयम्, अतः सर्वसंमतेन दीर्घ एवात्रास्तां, वयं तु स्वस्वराज्यान्यधितिष्ठामः, ततो गतेषु तेषु दीर्घराजः परिपालयितुमारेभे तद्राज्यम्, अवलोकयितुमारब्धो भाण्डागारं, राजकार्याणि चिन्तयितुं प्रवृत्तः समं तदीयमात्रा चुलन्या, ततो दुर्वारतयेन्द्रियाणामवगण्य ब्रह्ममित्रत्वमवमन्य वचनीयं चुलन्यैव सह संलग्नो विषयसुखं सेवितुं गच्छत्सु च दिनेषु केषुचिद् ब्रह्मराजाद्वितियहृदयभूतेन धनुराख्येन मन्त्रिणा विज्ञायैतद्व्यतिकरं य एवमकार्यमाचरति स कथं ब्रह्मदत्तस्योदयमभिलषिष्यतीति चिन्तयता भणितो वरधनुर्निजपुत्रो, यथा-वत्स ! चुलनी तावदियं जाता दुश्चारिणी, तत् ज्ञापय रहसि ब्रह्मदत्तस्यामुमर्थं ततस्तथाकृतेऽनेन कुमारो दुश्चरितमसहमानो मनसा तस्या अवबोधनिमित्तं काककोकिलासंग्रहणं गृहीत्वाऽन्योऽपि य एवं करिष्यति तमहमित्थं निग्रहीष्यामीति वदन् मध्येऽन्तः पुरं प्रविष्टः, अन्यदिने च भद्रकरेणुकया सह सङ्कीर्णगजमादाय तथैवागतः, ततो दीर्घराजः तच्छ्रुत्वा बभाण चुलनीं अहं त्वत्पुत्रेण काकः कल्पितस्त्वं तु कोकिलेति, तयोदितं-बालत्वाद्यद्वा तद्वा ब्रवीति, तेनोक्तं मैवं वोचः, प्रेक्षापूर्वकारितयैवमभिधत्ते, तत्कोमलोऽप्युच्छेद्यतां व्याधिः, व्यापाद्यतामेष आवयो रतिसुखव्याघातकारी, मयि स्वाधीने तवान्येऽपि तनूजा: संपत्स्यन्ते, कामसुखगृद्धया च तयैतद्वचनमचिन्त्यमप्यङ्गीकृतं कर्तुं यतः - "व्यापादयति तनूजं मारयति पतिं विनाशयत्यर्थम् । रागाविष्टा रमणी किं वा तद् यन्न विदधाति ? ॥१॥ तथाऽन्यैरप्युक्तम्- "आधारो मानसानां कपटशतगृहं पत्तनं साहसानां, तृष्णाग्नेर्जन्मभूमिर्मदनजलनिधिः कोपकान्तारपारः । मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामातीव दुर्गं बहुशयगहनं वैरिणा केन सृष्टम् ? ॥ २॥ भणितं च तया यद्येवं तदा तथा विनाश्यतामसौ यथा जनापवादो न जायते, दीर्घेणोक्तं स्तोकमिदं, तथा विधास्यामि यथा शोभनं सर्वं भविष्यति, यतः कुमारस्य प्रारब्धो वर्त्तते विवाहोत्सव:, तदर्थं च कारयिष्याम्यनेकस्तम्भप्रतिष्ठितं Jain Educatenational For Personal & Private Use Only दोषे बालमरणे संभूति कथा ॥२९६ ॥ library.org Page #320 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २९७ ।। गुप्तनिर्गमप्रवेशं जतुगृहं, विवाहानन्तरं च तत्र सुखप्रसुप्तस्याग्निदानेन जनालक्षितमेव यथाचिन्तितकार्यमस्य भविष्यति, एवं मन्त्रयित्वा प्रारब्धा महाराजदुहितुः कुमारपाणिग्रहणनिमित्तं समग्रसामग्री । इतश्च धनुर्मन्त्रिणा ब्रह्मदत्तकार्यावहितेन विज्ञप्तो दीर्घराजो, यथा- अयं मत्पुत्रोवरधनुः सम्प्रति राज्यकार्यचिन्तनसमर्थो वर्त्तते, तदयमेव चिन्तयिष्यति वः प्रयोजनानि, अहं तु किमपि तीर्थं गत्वा परलोकहितमाचरामि तदनुमन्यस्व मां तेन कैतवेनोक्तम्- अलमन्यत्र प्रवासेन, अत्र स्थित एव दानादिना धर्मं विधेहि, ततोऽसौ तद्वचः प्रतिपद्य गङ्गानदीतीरे महतीं प्रपां कारितवान् तत्र दीनानाथपथिकपरिव्राजकादीनां दानं प्रवर्त्तयामास, दानमानोपचारगृहीतैश्च प्रत्यायितपुरुषैर्यावज्जतुगृहं प्राप्ता तावत्खानिता द्विगव्यृतप्रमाणा सुरङ्गा, कृतो वरधनुःपुत्राग्रतो रहस्यभेदः, इतश्च- विविधनेपथ्यपरिजनान्विता तत्पुरमनुप्राप्ता सा वधूः, प्रवेशिता महाविभूत्या यावन्निवर्त्तितं पाणिग्रहणं, तदनन्तरं विसृज्य जनसमूहं प्रवेशितः कुमारः सवधूकः कतिपयपूर्जनानुगतो जतुगृहं तत्र स्थितो वरधनुं मन्त्रिपुत्रं विमुच्य क्षणमात्रप्रहितपरिजनो यावदासाञ्चके तावत्त्रियामायामद्वयातिक्रमसमये कथञ्चित्प्रदीपितं समन्तात्तद्वासभवनम् उच्छलितो हाहारवः, ततः किं कर्त्तव्यमिति मूढमानसेन पृष्टः कुमारेण वरधनुःकिमेतदिति, तेनोक्तं यथा सा राजदुहिता लेखप्रेषणेन मत्पित्रा निवारिता, इयं चान्या काचित्, तदस्यां प्रतिबन्धं परिहृत्य झगित्युत्थायात्र जतुगृहे पार्ष्णिप्रहारं प्रयच्छ, येनेत: सुरङ्गद्वारेण निर्गच्छाम:, तेन च कृतं तद्वचः, ततो द्वावपि निर्गतौ सुरङ्गया, प्राप्तौ द्वारदेशं, इतश्च धनुर्मन्त्रिणा प्रागेव द्वौ प्रत्यायितपुरुषौ सुरङ्गद्वारे तुरङ्गमाधिरूढौ धृतावभूतां, ताभ्यां च वरधनो: सङ्केतं मीलयित्वा द्वावपि तौ समारोपितौ स्वाश्वयोः, प्रवृत्तौ गन्तुं क्रमेण तौ (गतौ) पञ्चाशद्योजनमात्रां भुवं दीर्घाध्वखेदक्षीणौ निपतितौ तुरङ्गौ, ततः पादाभ्यामेव गच्छन्तौ प्राप्तौ कोट्टाभिधानं ग्रामं तद् बहिः कुमारेण भणितो वरधनुः, यथा बाधते मामतीव क्षुधा, दृढं परिश्रान्तश्चास्मि तच्छ्रुत्वा वरधनुस्तत्रैव तं संस्थाप्यैकस्य वृक्षस्य बहलच्छायायां स्वयं गत्वा ग्राममध्यमानीय ततोऽपि नापितं मुण्डयित्वा कुमारस्य शिरः परिधापयामास कषायवस्त्राणि चतुरङ्गलप्रमाणपट्टबन्धेन बबन्ध च श्रीवत्सालङ्कृतमस्य वक्ष:स्थलं, आत्मनाऽपि विहितो वेषपरावर्त्तः, ततो द्वावपि प्रविष्टौ ग्रामाभ्यन्तरं, अत्रान्तरे निर्गत्यैकद्विजवरगृहादेकपुरुषेणोक्तौ स्वागतं युवयोः ?, आगम्यतां मन्दिरं भुज्यतां चेति, तद्वचनानन्तरं गतौ तौ तद्गृहं, विहितराजानुरूपप्रतिपत्ती भुक्तौ च कृताचमनादिव्यापारयोः सुखासनस्थयोश्च तयोस्तत्स्थानवर्त्तिनीं बन्धुमतीनामिकां कन्यामुद्दिश्यैका प्रवरमहेला कुमारमस्तके प्रक्षिप्याक्षतानवादीत् पुत्र ! त्वमस्याः कन्यायाः प्राप्तो वर इति, तच्छ्रुत्वा वरधनुनाऽवाचिकिमेतस्य मूर्खबटोर्निमित्तमात्मा खेद्यते ?, गृहस्वाम्यवादीत् - मैवं वोचः, प्रथममेव यतोऽस्माकं नैमित्तिकेनादिष्टमास्ते, यथा-पट्टच्छादितवक्षा उपेत्य For Personal & Private Use Only ||२९७॥ Page #321 -------------------------------------------------------------------------- ________________ नवपद-18 कथा आरख्यो हन्तुं, भागात मया मुक्त आसीदित्यवतम् । क्वचिद्विद्याधरासाई, काम्पिल्यं पुरमामात गते च कि यस्त्वद्गृहं समं सुहृदा । संभोक्ष्यते स भविता त्वद्दुहितुर्गृहपते ! भर्ता ।।१।। ततस्तद्वचनेन तूष्णीं स्थिते वरधनौ तस्यामेव वेलायां ग्राहितो बन्धुमत्याः दोषद्वारे वृत्ति:मू.देव. पाणि कुमारः, स्थितश्च तं दिवसं तत्रैव, द्वितीयदिने भणित: कुमारो वरधनुना-दूरं गन्तव्यमतो निर्गम्यतामितः, ततो बन्धुमत्या: सद्भावमावेद्य निर्यातौ, बालमरणे वृ. यशो KA ततः प्राप्तौ च दूरवर्ति ग्रामान्तरं, तत्र सलिलार्थी प्रविश्य वरधनुः शीघ्रमागतोऽब्रवीत् कुमारं दीर्घराजेन सर्वतो ब्रह्मदत्तस्य मार्गा निरोधिता इति मध्येग्राम KA संभूति ||२९८॥ मया जनवादः श्रुत:, तदत्र न चिरमावयोरवस्थानमुचितमिति नश्यावः, कुमारेणोक्तम्-एव कुर्वः, अतस्तत: प्रवृत्तौ द्वावप्युन्मार्गेण, प्राप्तौ महाटवीं, तस्यां च तृषाभिभूतं कुमारं स्थापयित्वा वटच्छायायां गतो वरधनुर्जलानयनाय यावत्तावद्ददृशे दिवसावसानसमये यमभटैरिव दीर्घनियुक्तकै: पुरुषैः, आरब्धो हन्तुं, भणितश्च-कथय ब्रह्मदत्तं येन मुञ्चामः, ततोऽसौ कैतवेन नीत्वा कुमारदूवर्त्तिनं दिशाभागं विधाय कथञ्चित्पलायनसङ्केतं कुमारस्य न जाने गत: क्वाप्यसौ अत्र मया मुक्त आसीदित्यवोचत्, तत्प्रभृति च-कदाचिनिर्जनारण्ये, कदाचित्तापसाश्रमे । कदाचिन्नगरारामग्रामादौ विहितस्थितिः ।।१।। क्वचित्सौख्यं क्वचिद्दुःखं, सहमान: क्रमागतम् । क्वचिद्विद्याधरादीनां, दिव्यकन्या विवाहयन् ।।२।। क्वचित्सङ्ग्रामशीर्षेषु, कुर्वन् वैरिकुलक्षयम् । पर्यट्य प्रचुरं कालं, जात: स्वजनसङ्गमः ॥३।। कटकादिनृपैः सार्द्ध, काम्पिल्यं पुरमागतः । दीर्घ विनाशयामास, स्वराज्यं स्वीचकार च ॥४।। षट्खण्डभरतक्षेत्रं, वशीकृत्य क्रमेण च । चक्रवर्ती भुवि ख्यातो, ब्रह्मदत्तोऽभवत्तदा ।।५।। गते च कियत्यपि कालेऽन्यदा विज्ञप्तं नटेन, यथाऽद्य महाराज ! मधुकरीगीतं नाम नाट्यविधि दर्शयिष्यामि, एवमस्त्विति प्रतिपन्ने चक्रवर्त्तिनाऽपराह्णसमये प्रारब्धो नर्त्तितुमसौ, अत्र चावसरे दासचेट्या सकलकुसुमसमृद्धं समर्पितं ब्रह्मदत्तस्य कुसुमदामगण्डं, तत्प्रेक्षमाणस्य मधुकरीगीतं च शृण्वत: समजनि विकल्पो-मयैवंविधो नाटकविधिदृष्टपूर्वः क्वचिदिति, तत: सौधर्मदेवलोकवर्त्तिनलिनीगुल्मविमानानुभूत: स्मृतोऽसौ, स्मृतपूर्वभवतत्प्रत्ययेन पाश्चात्यभवा अपि चत्वारः स्मृताः, तदनु जगाम मूर्छा, पपात च पृथ्वीतले, पाश्ववर्त्तिना च सामन्तादिलोकेन सरसचन्दनानुलेपनेन कृत: समाश्वस्तः, ततोऽसौ स्मृतपूर्वभवभ्रातृव्यतिकरस्तदन्वेषणाय रहस्यमभिन्दान | एव बभाण निजहदयनिर्विशेषं महामात्यवरधनु, यथाऽस्य नगरस्य त्रिकचतुष्कचत्वरादिप्रदेशेषु घोषयैवं-"आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ।" अस्यार्द्धश्लोकस्य य उत्तरार्द्ध विरचयति तस्य राजा राज्यार्द्ध प्रयच्छति, वरधनुना यथाऽऽज्ञापयति देवस्तथा करोमीति प्रतिपाद्य प्रारेभे प्रतिदिवसमेव तथा कर्तुं, लिखित्वा तदर्द्धमनेकपत्रकेष्ववलम्बितमनेकस्थानेषु, अत्रावसरे स पूर्वभविकचित्राभिधान: तत्सहोदरजीवो य: पुरिमतालनगरवास्तव्यस्येभ्यस्य ॥२९८॥ पुत्रत्वेनोत्पन्न: स जातजातिस्मरणो गृहीतव्रतस्तत्रैवागत्य समवसृतो मनोरमाभिधानकानने, तत्र प्राशुके भूभागे निक्षिप्य पात्राद्युपकरणं स्थितो धर्मध्यानगत: Jain Educ a tional w abrary.org For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ नवपद वृत्ति:मू.देव. वृ. यशो ॥२९९॥ कायोत्सर्गेण, इह प्रस्तावे झटित्याकर्ण्य “आस्व दासा'' वित्यादि श्लोकार्द्धमारघट्टिकेन पठ्यमानं प्राह मुनि:-“एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकार्द्ध पत्रके विलिख्य प्रमोदोत्फुल्लवदनो गतो राजकुलं, पठित: प्रभोः पुरत: सम्पूर्ण: श्लोकः, K तत: स्नेहातिरेकेण गतो राजा मूर्छा, तत आरघट्टिकस्योपरि कुपिता सभा, रोषवशगतया च तयैतद्वचनेन राजेशी दशां गत इति चपेटाभिर्हन्तुमारब्धोऽसौ, हन्यमानेनोक्तं-न मयाऽयं पूरित इति विलपन्नसौ मोचित: कदर्थकेभ्यः, पृष्टश्च कोऽस्य-पूरक: ? इति, स प्राह-अरघट्टसमीपवर्ती मुनिरिति, ततो राजा चन्दनरससेकादिभिर्लब्धचेतनोऽवगतमुनिवरागमवृत्तान्तस्तद्भक्तिस्नेहाकृष्टचित्त: सपरिकरो निर्ययौ, ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, सविनयमुपविष्टस्तदन्तिके, मुनिना प्रारब्धा देशना, दर्शिता भवनिर्गुणता, वर्णिता: कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापित: शिवसौख्यातिशय:, तत: संविग्ना परिषत्, न भावितो ब्रह्मदत्तः, प्राह च-भगवन् ! यथा स्वसङ्गमसुखेनाह्लादिता वयं तथाऽऽह्लादयतु भगवान् राज्यस्वीकरणेन, पश्चात्तपः सममेव करिष्याव:, एतदेव तपस: फलं, मुनिराह-न युक्तमिदमुदारचेतसां भवतामभिधातुं, केवलं दुर्लभेोऽयं मनुष्यभव: सततं गत्वरमायु: चञ्चला श्री: अनवस्थिता धर्मबुद्धिर्विपाककटवो विषया: तदासक्तानां ध्रुवो नरकपातो दुर्लभं पुनर्मोक्षबीजं विशेषतो विरतिरत्नं न तत्त्यागाद्दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयणमालादयति चित्तं विदुषां, तत्परित्यज कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसं, संचरस्व तदुक्तमार्गे, सफलीकुरु मनुजजन्मेति, स प्राह-भगवन् ! उपनतसुखत्यागेनादृष्टसुखाभिलाषकरणमज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं, ततः पुनरुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-हुं ज्ञातं यत्पूर्वभवे सनत्कुमारचक्रवर्तिस्त्रीरत्नालकसंस्पर्शसुखानुभवजाताभिलाषातिरेकेण मनिवार्यमाणेनापि कृतं तत्प्रार्थ्य संभूतिना सता निदानं तदिदं विजृम्भते, अत: कालदष्टवदसाध्योऽयं जिनवचनमन्त्राणामिति मत्वा मुनिरन्यत्र विचचार, समयान्तरे च क्षपकश्रेणिक्रमेणोत्पाट्य विमलकेवलं मोक्षमनुप्राप्त: । राज्ञस्तु चक्रवर्तिसुखमनुभवतोऽतीत: कश्चित्कालः, अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश ! ममेदृशी वाञ्छोत्पन्ना यदि चक्रवर्त्तिभोजनं भुजे, राज्ञोक्तं-भो द्विज ! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति, ततो द्विजेनोक्तं-धिगस्तु ते राज्यलक्ष्मीमाहात्म्यं, यदन्नमात्रदानेऽप्यालोचयसि, ततो राज्ञाऽसूययाऽनुज्ञातं, भोजितश्चासौ स्वोचिताहारेण भार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः, गत: स्वगृहम्, आगतायां निशीथिन्याभीषत्परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदनवेदनाष्टचित्त: प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजन:, परिणते चान्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योऽन्यमास्यं दर्शयितुमपारयन्निर्गतो नगरात्, चिन्तितं च द्विजेन-कथमनिमित्तवैरिणा ॥ Jain Educat &mational For Personal Private Use Only wwwSMorary.org Page #323 -------------------------------------------------------------------------- ________________ दोषद्वारे वृत्तिःमू.देव. कथा KB राज्ञेत्थं विडम्बितोऽहं, ततः कुपितेन तेन वने परिभ्रमता दृष्ट एकोऽजापालकः शर्कराभिरश्वत्थपत्राणि काणीकुर्वन्, चिन्तितं च तेननवपद मद्विवक्षितकार्यकरणयोग्योऽयमितिकृत्वोपचरितोऽसौ दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायस्तस्य रहसि, तेनापि प्रतिपन्नं, अन्यदा गृहान्निर्गच्छतो सशल्यवृ. यशो ब्रह्मदत्तस्य कुड्यान्तरिततनुनाऽमोघवेध्यत्वेन गोलिकयैककालमुत्पाटिते लोचने, ततो राज्ञा तवृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितो ब्राह्मणः, मरणे ॥३००। तदनु पुरोहितमादिं कृत्वाऽन्यानपि द्विजान् घातयित्वोक्तो मन्त्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि, येनाहं स्वहस्तमर्दनेन स्व:सुखमुत्पादयामीति, पण्डरार्या K मन्त्रिणाऽपि क्लिष्टकर्मोदयवशितां तस्यावगम्य साखोटकतरुफलानि स्थाले निक्षिप्य ढौकितानि तस्य, सोऽपि रौद्राध्यवसाययोगतस्तान्यक्षिबुद्ध्या मर्दयन् स्वं सुखीकुर्वन् दिनान्यतिवाहयति, एवं च विदधतोऽतीतानि कतिचिद्दिनानि, तत: सप्त वर्षशतानि षोडशोत्तराण्यायुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्न: सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरायुरिक इति ॥ समाप्तं संभूतिकथानकं, पाण्डुरार्याकथानकं त्वेवम् . रायगिहे वरनयरे, आसि पसिद्धो सुदंसणो सेट्ठी । अण्णे सावत्थीए तरंगसेटुिं उवइसंति ।।१।। भूया नामेण सुया, तस्सासि भणंति पोइणिं KA अन्ने । वड्यूकुमारीव न सा परिणीया कम्मदोसेणं ।।२।। अह अन्नया जिणिदो पासो संजायकेवलो तत्थ । संपत्तो विहरंतो गामागरमंडियं वसुहं ।।३।। रइयमि समोसरणे सुरेहिं सीहासणोवविट्ठो सो । धम्मं कहेइ भयवं ससुरासुरमणुयपरिसाए ।।४।। एत्थंतरंमि पत्ता वड्यूकुमारीवि सह नियपिऊहिं । पासस्स समोसरणं, सुणिऊण तहिं च धम्मकहं ।।५।। उल्लसियजीववीरियवसेण उप्पन्नचरणपरिणामा । आपुच्छिऊण पियरो महया इड्डीए निक्खंता ।।६।। चिट्ठइ य पासजिणसीसिणीए पासंमि पुप्फचूलाए । कम्मोदएण कइयवि, जाओ से बउसपरिणामो ।।७।। पत्तंमि गिम्हसमए पयट्टसेउल्लजल्लगंधं सा। असहंती पक्खालइ जलेण निययंगुवंगाई ।।८।। अविहीए अकालंमि धोयइ वत्थाइ परिहई य तहा । निच्चं पंडरचीरे तो जाया पंडरज्जा सा ।।९।। | एयं च तीए चेट्टुं दर्छ सेसाओ अज्जियाओ तयं । वारंति सा य न गणइ ताओ तो मयहरी भणइ ।।१०।। अज्जे ! तवस्सिणीयणविरुद्धरूवं विभूसबुद्धीए । जं कुणसि तुमं तं तुह अहिययरं दूसणं कुणइ ।।११।। जओ-अच्छउ ता अन्नजणो अंगे चिय जाइ पंच भूयाइं । ताणं चिय लज्जिज्जइल पारद्धं परिहरंतेहिं ।।१२।। किंच-एक्कारससोत्तेहिं जं निच्चं मुयइ असुइमलमाई । तं सयखुत्तो धोयंपि कह सुई होइ तुह देहं ? ॥१३।। KB एवमणुसासियाविहु न जाव परिहरइ सा तयं भावं । ताहे मंडलि बहिया विहिया सा सेसरक्खट्ठा ।।१४।। तंबोलपत्तनायं निदंसियं जेण समयकेऊहिं । ॥३०॥ अट्ठाणठवणअणवत्थमाइदोसा य भणिया,जं ।।१५।। सारणचइया य इमा समवायं अज्जियाण परिहरिउं । एगागिणिच्चिय ठिया सच्छंदा भिन्नवसहीए Jain Ed a mnational For Personal & Private Use Only nelibrary.org Page #324 -------------------------------------------------------------------------- ________________ नवपद १६।। न य गणइ तहा जिणवरमयंमि एगागिणीण अज्जाणं ! पडिसिद्धमवत्थाणं तहाहि सिद्धतवयणमि ।।१७।। तिण्हारेणं अज्जा भिक्खवियाराइएस त्ति:मू.देव. पडिसिद्धा । संकाइया य दोसा जेणित्थी पक्कवयरिसमा ।।१८।। कुणइ य अप्पच्छंदा वसियरणुच्चाडणाइ लोयाणं । विज्जामंताईहिं पणयसिरो तेण मोय जणो सो ।।१९।। निच्चं न मुयइ पासं देइ य आहारवत्थमाईयं । न य पडिकलइ तीसे वयणं कइयावि विणयपरो ।।२०।। अद्धवयाइक्कंतीएं तीए KBX ।३०१॥ K एवं दिणेसु जंतेसु । वेरग्गमुवगयाए विन्नत्तो वंदिऊण गुरू ।।२१।। भयवं ! सरीरउवगरणबउसभावेण भावियमणाए । तह मंततंतवावारजणियजणचित्तखोहाए २२।। जंकिंचि संचियं पावकम्ममिह तस्स घायणट्ठाए । पडियागयसंवेगाएं मज्झ वियरेसु पच्छित्तं ।।२३।। पडिवन्नं तं वयणं, गुरुणा आलोइए तओ तीए । ओणयसिराएँ अभिवंदिऊण पुण जंपियं एवं ।।२४।। नाह ! न दीहं कालं पव्वज्जं चत्तसयलसावज्ज । पालेउमहं सक्का पयच्छ ता अणसणं मज्झ ।।२५।। परिकम्मविऊण तओ थोवं कालं तयं तहा सव्वं । मंताइ परिहराविय गुरुणा से अणसणं दिण्णं ।।२६।। लोगागरिसणहेउं आढत्ता पुणवि सुमरिउं विज्जं । तव्वसओ एइ जणो पुणोऽवि पुप्फाइवग्गकरो ।।२७।। सूरीहि तओ पुट्ठो पुवुत्तो साहुसाहुणीवग्गो । तुब्भेहि किंपि सिटुं किमिमस्म जमेइ एस जणो ? ॥२८॥ तेणुत्तं नो अम्हेहिं किंचि तो पुच्छिया हु सा चेव । भणइ मए गुरु विज्जाबलेण आगरिसिओ एइ ।।२९।। भणियं गुरूहिं अज्जे ! न जुत्तमेयं तओ पडिक्कंता । लोओ ठिओ य इंतो एवं जा तिण्णि वाराओ ॥३०॥ काउं २ सम्म पडिकमिउं तं पयं चउत्थाए । वेलाएँ पुणो जंपइ पुव्वब्भासेण एसेइ ॥३१।। तेण य अवियडिएणं कालगया सा ससल्लया चेव । एरावणग्गमहिसी जाया सोहम्मकप्पंमि ।।३२।। इओ यरायगिहनगर बहिया गुणसिलए चेइए महावीरो । रइयंमि समोसरणे सुरेहिं सीहासणनिसण्णो ॥३३।। धम्मं कहेइ भयवं सदेवमणुयासुराएं परिसाए । तं ओहीए आभोइऊण सा आगया तत्थ ।।३४।। वंदित्तु भावसारं हत्थिणिरूवं विउव्बिउं पच्छा । धम्मकहाअवसाणे छेरंती दंसए नढें ॥३५।। एत्थंतरंमि पुच्छइ जाणंतुवि गोयमो जिणं पयओ। किं सामि ! इमं? सामीऽवि कहइ तो तीऍ पुन्वभवं ॥३६।। भणइ य अन्नो थेवं मा काही साहुसाहुणीमज्झे । मायं तेणेवमियं छेरंता दंसई नर्से ।।३७। अण्णे भणंति महया सद्देणं वायकम्ममोक्खं सा । कुणमाणा नट्टविहिं पदंसिया तत्थ पसिणाई ।।३८।। तो गोयमेण पुणरवि पुढे कइया णु पाविही मोक्खं ? । भणियं जिणेण एत्थं पालिय पलिओवमं आउं ।।३९।। एत्तो चुया विदेहे मणुयत्तं पाविऊण बोहिं च । सासयसोक्खं मोक्खं पावित्सइ गोयमा एसा ।।४०।। इति पण्डुराकथानकं समाप्तम् ।। अत्र च संभूतिसाधोर्निदानशल्ययोगेन पण्डुरार्यायाश्च शल्यसम्बन्धेन बालमरणात् दुःखपरम्परेति विज्ञाय बालमरणपरिहार एव यतितमित्युपदेशगर्भो ॥३० ॥ Jain Educ e rnational For Personal & Private Use Only woKOMerbrary.org Page #325 -------------------------------------------------------------------------- ________________ दोघे नवपदवृत्ति: मू.देव. वृ. यशो ॥३०२॥ दोषद्वारगाथाभावार्थः ।। सम्प्रति गुणद्वारं, तत्रेयं गाथाएक्कं पंडियमरणं छिंदइ जाईसयाई बहुयाई। दिटुंतो महसयगो मंडुक्को नंदजीवो वा ॥१३३।। पंडरार्या _ 'एकं' एकसङ्ख्यं, अत्रापिशब्दस्य गम्यमानत्वात् आसतां बहूनि, एकमपि पण्डितस्य-सर्वविरतस्य मरणम्-आलोचनादिपूर्वकं प्राणप्रहाणं कथा पण्डितमरणं, तत्किं ?-'छिनत्ति' कृन्तति, कानीत्याह-जातयो-जन्मानि तासां शतानि जातिशतानि, कथम्भूतानि ?- बहूनि' प्रचुराणि, उपलक्षणं चैतद्, गुणद्वारं अतो न केवलं जातिशतानि छिनत्ति, तथा यावन्मोक्षं न प्रापयति तावत्सुगतौ च स्थापयति, अत्रार्थे किं निदर्शनमित्याह-'दृष्टान्त:' उदाहरणं Kगा.१३३ 'महाशतक:' महाशतकनामा श्रावको, ‘मण्डूकः' द१रो 'नन्दजीवो वा' नन्दमणिकारश्रेष्ठिश्रावकप्राणी वेति । ननु महाशतकनन्दजीवयोर्देशविरतत्वाद्वालपण्डितमरणमेव, तत्कथमेतौ पण्डितमरणस्य दृष्टान्ततयोपात्तौ ?, सत्यं, परम्परया पण्डितमरणकार्यसाधकत्वाद् बालपण्डितमरणमपि पण्डितमरणत्वेन विवक्षितमिति न दोष इति गाथाऽक्षरार्थो, भावार्थ: कथानकाभ्यामवसेय:, तयोश्चाद्यं तावदिदम् अस्थि परचक्कदुभिक्खवइरचरडाइभयपरिच्चत्तो। मगहानामो देसो रम्मो महिमहिलतिलउ व्व ।।१।। तत्थास्थि तुंगपायारपरिगयं गहिरखाइयावलयं । रायगिह पवरपुरं घरदेउलहट्टसोहिल्लं ।। २।। तत्थासि सेणियनिवो नरवइसयपणयपायपउमजुओ। जिणवयणविमलसलिलोहधोयमिच्छत्तघणपंको ।।३।। तस्स बहुसम्मओ तंमि पुरवरे आसि नीइसंपण्णो । नामेण महासयगो सेट्ठी सुविसिट्ठरिद्धिजुओ।।४।। तहाहि-तस्स निहाणकलंतरववहारनिउत्तदविणकोडीओ। अट्ठट्ठ अट्ठ दस दससहस्समाणा य गोवग्गा ।।५।। तस्स तेरस भज्जाओ नियनियरूवेण निज्जियरईओ। रेवइपमुहाउ तासि नियनियमह दविणपरिमाणं ॥६।। पत्तेयं साहिज्जइ रेवइए तत्थ अट्ठकोडीओ । दव्वस्स अट्ठ वग्गा गावीणं दसदससहस्सा ।।७|| एक्केक्कदम्मकोडी सेसाण दुवालसण्ह महिलाणं । दसदसगोसाहस्सो एक्केक्को तह य गोवग्गो ।।८।। एसो य ताण पिइकुललद्धो विहवो वियाणियव्वोत्ति । एवं वच्चंतमि य काले अह वीरजिणनाहो ।।९।। गुणसिलए उज्जाणे समोसढो तस्स देसणं सोउं । संजायधम्मसद्धो महसयगो सावओ जाओ ।।१०।। निच्चलसम्मद्दिट्टी जहभणियपरिग्गहपरीमाणो । मोत्तुं तेरस भज्जाओ तह य परिहरियथीसंगो ।।११।। एवं सेसवयाणंपि उचियभंगेण विहियपरिमाणो । विविहाभिग्गहधारी पियदढधम्माइगुणजुत्तो ।।१२।। अहिगयजीवाजीवाइनवपयत्थो पसत्थझाणरओ। निग्गंथे पडिलाहइ फासुयएसणियदव्वेहिं ।।१३।। रेवइभज्जा उण तस्स मज्जमंसप्पियासया चेव । सुहमप्पणोच्चिय परं इच्छंती चिंतए एवं ।।१४|| सव्वाओ सवत्तीओ माराविय तासि गोउलाइ धणं । सयमंगीकाऊणं भुंजामि Jain Educ 18Page #326 -------------------------------------------------------------------------- ________________ kx नवपदवृत्तिःमू.देव. वृ. यशो ॥३०३।। | निराउला भोए ।।१५।। एवं विचिंतिऊणं, कयाइ छण्हं विसप्पओगेणं । कारावई विणासं, छण्हं सत्थप्पओगेणं ।।१६।। एवं हयासु सव्वासु तासु सा नियसमीहियं काउं । उवभुंजइ वरभोए सह महसयगेण निस्संका ।।१७।। अण्णमि दिणे रण्णा रायगिहे पुरवरे कहिचि महे । घोसाविया अमारी तत्थ य सा रेवई पावा ।।१८।। मज्ज मंसं च विणा मुहुत्तमवि चिट्ठिउं अपारंती । नियगोउलिए सद्दाविऊण अह भणइ एगंते ।।१९।। भो ! कोऽवि जह न याणइ मंसं तह दोण्ह तरुणवच्छाणं । संपाडह मह निच्चं मज्झ च्चिय गोउलेहितो ॥२०॥ किज्जते तेहि तहेव तीए वयणंमि सा तओ पभिई । KE कल्होडयमंसे च्चिय जाया अच्चंतगिद्धिपरा ।।२१।। महसयगो उण चोद्दसवरिसे सामण्णओ निरइयारं । परिवालिऊण सावगधम्मं पण्णरसमे वरिसे ।।२२।। गिहसामियं ठवित्ता जेठं पुतं तओ निरारंभो । पोसहसालाएँ ठिओ सावगपडिमासु उज्जमिउं ।।२३।। एत्थंतरंमि सा रेवई य मइरामएण घुम्मंता । मयणाइत्ता पभणइ पोसहसालाएँ आगंतुं ।।२४।। भो सयगसावया ! तं धम्मत्थी कि किलिस्ससी एवं? । धम्मस्सवि जेण फलं भोगा ते तुज्झ सायत्ता ।।२५।। ता भुंजसु सेच्छाए अणुरत्ताए तुमं मए सद्धि । एए मा परिवज्जसु हत्थगएऽणागयासाए ॥२६।। एवं भणमाणीयवि तीए अविमन्निऊण सो वयणं । छब्बरिसे जाव दढं, फासिय पडिमाउ सव्वाओ ।।२७।। अट्ठितयमेत्तदेहो पडिवन्नो अणसणं निरासंसो । सुहपरिणामवसेणं उप्पाडइ ओहिनाणं च ।।२८।। तेण य पेच्छइ सयलं भरहं तस्संगयं च लवणस्स । जोयणसहस्समेगं उवरिं पुण जाव सोहम्मं ।।२९।। हेट्ठा उण रयणप्पहपुढवीए पढमपत्थडं जाव । एयंमि अवसरंमी मत्ता सा पुणवि आगंतुं ॥३०।। खोभेउं आढत्ता महसयगं रुट्ठमाणसो सो य । ओहिण्णाणुवउत्तो भणइ इमं निट्टरगिराहिं ।।३१।। हे रेवइगे ! पावे निच्चमुवद्दवसि जं ममं एवं । तेण तुमं दुस्सीले ! मज्झे सत्तण्ह दिवसाणं ॥३२।। उवहयगुरुचेयण्णा महया रोगेण सन्निवाएणं । मरिउं रयणपहाए पुढवीए लोलुए नरए ।।३३।। होहिसि नेरइयत्तेण तंऽसि सुणिऊण सावमेयं सा । ओसरियमया सहसा भएण सणिअं अवक्कंता ॥३४।। नियगेहमणुप्पत्ता, सत्तमदियहे तहेव मरिऊणं । उप्पण्णा चउरासीवाससहस्साउया नरए ॥३५।। एत्तो य तत्थ नयरे गुणसिलए चेइए समोसरिओ। सिरिवद्धमाणसामी तित्थयरो समणगणसहिओ ॥३६॥ धम्मकहाअवसाणे गोयरचरियाएँ गोयमं चलियं । आइसइ जिणो गोयम ! पोसहसालाएँ गंतूणं ।।३७|| चोएसु महासयगं मह वयणेणं जहा न ते जुत्तं । सावप्पयाणमेवं काउं जह रेवईएँ कयं ।।३८।। जम्हा निट्ठरभासा विवज्जिया सव्वया सुसड्डाणं । किं पुण चरिमाराहणकरणंमि समुज्जयमईणं ! ॥३९।। आलोइऊण ता दुक्कडं इमं भावओ पडिक्कमसु । सुज्झसि 18॥३०॥ जेण महायस ! सुद्धो सुगई लहुं लहसि ।।४०।। तत्तो तहत्ति पडिवज्जिऊण गंतूण गोयमो तत्थ । साहइ से सव्वंपिहु सो तं सुणिऊण आउट्टो ।।४।। K Jain Educatics Imabonal For Personal Private Use Only www. brary.org Page #327 -------------------------------------------------------------------------- ________________ नवपद द्वार त्तिःमू.देव. व. यशो 1३०४|| आलोएई सम्मं वीसं वरिसाइ एवमकलंकं । चरिउ सावयधम्म मासं जाव य कयाणसणो ॥४२।। मरिऊण पढमकप्पे अरुणवडिसयविमाणमझमि । यतना उप्पन्नो कयपुन्नो पलियचउक्काउओ देवो ।।४३।। सुरभवउचिए भोए भोत्तुं तत्थाउयक्खए चविउं । जाओ महाविदेहे सिज्झिस्सइ खीणकम्मो सो ॥४४।। समाप्तं महाशतकाख्यानकम् ।। Kगा.१३४ नन्दजीवमण्डूककथानक तु प्राक् सम्यक्त्वाधिकारे-“सम्मत्तपरिभट्ठो'' इत्यादिगाथायामुक्तमिति नोच्यते, दाान्तिकयोजना तु द्वयोरपि कथानकयोरेवं कार्या, यथा महाशतकथावकस्यानशनव्यवस्थितस्य रेवत्या स्वभार्यया विषयसुखसेवाप्रार्थनया क्षोभ्यमाणस्यापि न क्षोभो बभूव, किन्तु तीर्थकरादेशेन समागत्य गौतमगणधरेण शापप्रदानविषये प्रेरितस्य तथेत्यभ्युपगम्यालोचनाप्रतिक्रमणाभ्यां नि:शल्यीभूतस्य पण्डितमरणं जातिशतानि छित्त्वा सद्गतिसाधकं समनि, यथा च नन्दजीवस्य मण्डूकभवे वर्तमानस्य समुत्पन्नजातिस्मरणस्य श्रीवर्द्धमानस्वामितीर्थकरवन्दनाय प्रचलितस्यान्तराले एव तुरगखरखुराक्रान्तकायस्य मनसैव समुच्चारितव्रतस्य व्युत्सृष्टाष्टादशपापस्थानस्य समं चतुर्विधाहारेण त्यक्तबाह्याभ्यन्तरवस्तुप्रतिबन्धस्य विधिना समाधिमरणं दुर्गतिप्रविच्छेदेन सुगति जनयामास, तथाऽन्यस्यापि विधिवत्प्राणप्रहाणं जन्मपरम्पराच्छेदहेतुर्भवति सुगतिसाधकं चेति, एवं च विज्ञाय विवेकिभिनि:शेषमरणपरिहारेण पण्डितमरण एव यतितव्यमित्युपदेशगर्भ: प्रस्तुतगाथापरमार्थ इति ।। उक्तं गुणद्वारम्, अधुना यतना कथ्यते सुइपाणगाइ अणुसट्ठिभोयणं तह समाहिपाणाई। धीरावणसामग्गीपसंसणं सद्धवट्ठा ॥१३४॥ श्रवणं श्रुतिः, सा च प्रस्तावादागमस्य, पानकं-पेयद्रव्यमादिशब्दाच्चूष्यलेह्यादिग्रहः, श्रुतिरेव पानकादि: श्रुति पानकादि, प्रतिपन्नानशनस्य हि विविधचित्तविश्रोसिकापरिहारार्थ यनिरन्तरं जिनागमसमाकर्णनं तच्छ्भपरिणामालादहेतुत्वात्पानकादीवेत्यर्थः, तथा 'अणुसट्ठिभोयणं' ति अनुशासनमनुशिष्टि:सुभटदृष्टान्तेनोत्साहनं, यथा पुण्यभाक् त्वं येन मोहमल्लं निहत्यैतावत्याराधनाजयपताका स्वीकृता, यथोक्तम्-"सुहडोव्व रंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ। हंतूण मोहमल्लं हराहि आराहणपडागं ॥१॥" तथा-"उव्वेलेऊण बला बावीसपरीसहे कसाए य । हंतूण रागदोसे, हराहि आराहणपडागं ॥१॥" सैव भोजनम्-अशनं परिपुष्टिहेतुत्वादनुशिष्टिभोजनं, 'तथा' तेन प्रकारेण समाधिनिमित्तं पानादि समाधिपानादि, पीयत इति पानं-द्राक्षापानकादि आदिशब्दादाहारादिग्रहः, तत्र येन पानकद्रव्येण दत्तेनानशनिन: शारीरदाहाद्युपशमो भवति विरेकेण च ॥३०४|| कायशुद्धिः तद् द्रव्यतो देहपीडापगमहेतुत्वाद्भावतश्चातदिनि शकारणत्वात् समाधिपानकं, समाध्याहारस्तु यस्तृडायुपशमक: प्रत्याख्यातुरिष्टश्च सय Jain Educk m ational For Persona 5 Private Use Only MAbrary.org Page #328 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३०५॥ विज्ञेयो, यदुक्तम्- "तस्स य चरमाहारो, इट्ठो दायव्वु तण्हछेयट्ठा। सव्वस्स चरमकाले अईव तण्हा समुप्पज्जे ॥ १॥ तण्हाछेयंमि कए न तस्स अहियं पवत्तई तण्हा । चरिमं च एस भुंजइ, सद्भाजणणं दुपक्खेऽवि ॥ २ ॥ त्ति 'दुपक्खेऽवि' त्ति अनशनिकप्रतिचारकलक्षणपक्षद्वयेऽपीत्यर्थः । तथा 'धीरावणसामग्गी पसंसणं'- ति, धीरताया आपादनं धीरतापादनं तत्र सामग्री धीरतापादनसामग्रीसंविग्नगीतार्थसन्निधानादिरूपा यथा कथञ्चिच्चलितधैर्योऽप्यनशनी पुनस्तत्रैव स्थाप्यते तस्याः प्रशंसनं श्लाघा धीरतापादनसामग्रीप्रशंसनं, एतच्च सर्वमेव गीतार्थसंविग्न एव करोति, नान्यः, यतः- “नासेइ अगीयत्थो, चउरंगं सव्वलोयसारंगं । नट्ठमि चाउरंगे नहु सुलहं होइ चउरंगं ॥१॥" 'चउरंगं' ति मानुषत्वश्रुतिश्रद्धासंयमवीर्यरूपमिति, किमर्थं करोतीत्याह श्रद्धा अनशनिन एव स्वकीयश्चरमाराधनायामभिलाषस्तस्या वृद्धि: उपचयस्तदर्थं श्रद्धावृद्ध्यर्थं यच्चेदं श्रुतिपानकादि अनुशास्तिभोजनादि गीतार्थसंविग्नः श्रद्धावृद्ध्यर्थमस्य विदधाति तत्सर्वं सहासहादिपुरुषस्वभावालोचनेनोत्सर्गापवादसेवारूपत्वात्संलेखनायतनेति गाथार्थः । इदानीमतिचारद्वारं प्रक्रम्यते इहपरलोगासंसप्पओग मरणं च जीवियासंसा । कामे भोगे य तहा मरणंते पंच अइयारा ।।१३५।। ‘इहपरलोकाशंसाप्रयोगः' इति सूत्रत्वाल्लुप्तविभक्तिको निर्देशः, तत्राशंसनमाशंसा तस्याः प्रयोग आशंसाप्रयोगः, इहपरलोकयोराशंसाप्रयोग इहपरलोकाशंसाप्रयोगः, लोकशब्दस्येहपरशब्दाभ्यां सम्बन्धादिहलोकाशंसाप्रयोगः परलोकाशंसाप्रयोग इत्येतौ द्वावतिचारौ, अनयोश्चेहलोकाशंसाप्रयोगोयदिह लौकिकीं चक्रवत्र्त्यादिसमृद्धिं प्रार्थयते, परलोकाशंसाप्रयोगस्तु देवेन्द्राश्रियमनशनव्यवस्थितः कामयत इति १ - २, 'मरणं च' त्ति सूचनात्सूत्रमिति न्यायान्मरणाशंसाप्रयोगश्चेति तृतीयोऽतिचारः, तत्र यदा प्रतिपन्नोत्तमार्थस्य सपर्यावैयावृत्त्यादौ न कश्चिदाद्रियते व्याधिना बाध्यमानोऽनशनी पीडामधषोढुं न शक्नोति तदा शीघ्रं यदि म्रियेऽहं तदा शोभनं भवति, एवमाशंसां कुर्वाणस्य मरणाशंसाप्रयोगः ३ तथा जीवितस्याशंसा- वाञ्छा जीविताशंसेति चतुर्थोऽतिचारः, अयं च तदा भवति यदा कश्चिदात्मनो महतीं पूजां लोकेन क्रियमाणामालोक्य वैयावृत्त्यकरादीनामादरं चात्मविषयं दृष्ट्वा चिन्तयत्येवंयथा सुन्दरं भवति यदि कानिचिद्दिनान्येवमेव जीवामि प्रतिप्रन्नानशनस्य गुर्वी मे लोकात्पूजेति 'कामभोगे य तह त्ति काम्यत इति कामः - शब्दरूपलक्षणो भुज्यत इति भोगो-रसगन्धस्पर्शस्वभावस्तस्मिन् कामे भागे च तेन पूर्वोक्तेन प्रकारेण तथा आशंसाप्रयोग इति सम्बन्धः, अनेन च कामभोगाशंसाप्रयोगः पञ्चमोऽतिचारः सूचितः अस्य च तदा विषयो यदाऽनशनीहलोकपरलोकगतान् कामभोगानाकाङ्क्षतीति, न चेहपरलोकाशंसाऽतिचारान्तर्गत्वादयं पृथग् Jain Educnternational For Personal & Private Use Only ||३०५ ॥ Page #329 -------------------------------------------------------------------------- ________________ नवपद-8 वृ. यशो ||३०६॥ न वचनीय इति वाच्यं, यतस्तत्र स्वजात्यपेक्षया यदा मनुष्यः सन् मनुष्येषूत्पद्यते तदा परभवोऽपीहलोकशब्देन विवक्षितः, परलोकस्तु भंगद्वारं विजातीयो देवेन्द्रादिभवः, इह तु सामान्येनैव ये कामभोगा ऐहभविकाः पारभविकाश्च ते विवक्षिता इति पृथगुपादानमस्याऽविरुद्धमेवेति, अयंगा .१३६ च पञ्चमोऽतिचारोऽत एव 'मरणंते पंच अइयार' त्ति मरणं-प्राणत्यागस्तस्यान्तहेतुत्वान्मरणान्तः संलेखनोच्यते तस्मिन् मरणान्ते ‘पञ्चातिचाराः' पञ्चसङ्ख्या अतिक्रमविशेषाः, एतांश्च स्वरूपतो ज्ञात्वा मतिमान् विवर्जयेदिति भावार्थः, यदुक्तं नियुक्तिकृता-“अपच्छि मा मारणंतियासलेहणाझूसणाराहणा य, इमीए समणोवासए णं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे य' त्ति गाथार्थः ।। इदानीं भङ्गद्वारमावेद्यते पडिवज्जिऊण अणसण पुणरवि आहारमाइ पत्थेइ । आउट्टियाइणा जड़ तो भंगो जायए तस्स ॥१३६॥ 'प्रतिपद्य' अङ्गीकृत्य 'अनशनं' चतुर्विधाहारपरित्यागरूपमन्त्यप्रत्याख्यानं, 'अनशन' मित्युनुस्वारलोपश्च प्राकृतत्वेन, 'पुनरपि' भूयोऽपि 'आहारमाइ' त्ति मकारस्यालाक्षणिकत्वादाहारादि आहारम्-अशनं आदिशब्दात् पानादि ‘प्रार्थयते' अभिलषति कश्चित् अशुभाध्यवसायनिरुपक्रमबद्धायुष्को गुरुकर्मेति शेषः, किमनाभोगादिना प्रार्थयते नेत्याह-'आकुट्ट्यादिना' उपत्यकरणादिना, आदिशब्दाद्दर्पण, 'यदी' त्यभ्युपगमे 'तो' त्ति ततो 'भङ्गः' सर्वनाशः 'जायते' संपद्यते 'तस्य' संलेखनारूपनियमस्येति गाथार्थः ।। भावनाद्वारस्याधुनाऽवसरः, तत्रेयं गाथा पणमामि अहं निच्चं अणसणविहिणा य निरइयारेहिं । जेहिं कयं चिय मरणं, दिळतो खंदएणेत्थ ॥१३७।। 'प्रणमामि' प्रकर्षेण नमस्करोमि 'अह' मित्यात्मनिर्देशे नित्यं सदा, तान् सद्यतीनिति गम्यते, यैः किमकारीत्याह-'अणसणविहिणा य निरइयारेहिं जेहिं कयं चिय मरणं' ति, 'अनशनविधिना' भक्तपरिज्ञाविधानेन, 'चः' पूरणे 'निरतिचारैः' इहलोकाशंसाद्यतिचारविप्रमुक्तैर्यैः ‘कृतमेव' विहितमेव 'मरणं' प्राणत्यागरूपं, यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायबलिनिबद्धसुदेवाद्यायुष्कैनमस्कारप्रत्याख्यानादिसामग्रीसमन्वितैर्निरतिचारैः सद्भिर्लोकचमत्कारकारि मरणमाराधितं तानहं प्रणौमीति तात्पर्य, एवंविधं च त्रिकालमनुस्मरणं गुणवद्हुमानबुद्धिवासितान्तःकरणस्य शुभभावनास्वभावं, ॥३०६॥ गुणाधिकविषयप्रमोदस्य पुण्यबन्धहेतुतया प्रतीतत्वात्, यस्तु गुरुका परसुकृतानुमोदनं कर्तुं न शक्नोति तस्य कुतः शुभा भावनेति, ‘दृष्टान्तः' Jain Educa l erational For Personal & Private Use Only wwwborld brary.org Page #330 -------------------------------------------------------------------------- ________________ नवपदवृत्ति: मू.देव. वृ. यशो ॥३०७॥ निदर्शनं 'स्कन्दकेन' भगवद्वर्द्धमानस्वामिशिष्येण 'अत्र' निरतिचारानशने, द्रष्टव्य इति शेष इति गाथासमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तच्चेदम् श्रावस्त्यां नगर्यामतिपरिचितचतुर्दशविद्यास्थानः परिव्राजकसमयरहस्यवेदां त्रिदण्डकुण्डिकायुपकरणधारी स्कन्दकाभिधानः परिव्राजकः प्रतिवसति स्म, तस्यां च तदा बभूव पिङ्गलकनामा समुपलब्धजीवाजीवादिपदार्थसार्थपरमतत्त्वो भवगतो वर्द्धमानस्वामिनः सदुपदेशरहस्यश्रावकः प्रधानः शिष्यः, स च कदाचिदुटजव्यवस्थितस्य स्कन्दपरिव्राजकस्य समीपमुपगत्यैवमुक्तवान्-भो भोः स्कन्दक ! किं शाश्वता लोकजीवसिद्धसिद्धिपदार्था अशाश्वता वा?, केन वा मरणेन प्रियमाणो जीवः संसारं वर्द्धयति ? हापयति वा?, द्वित्रा वाराः पृष्टश्चैवं यावदसौ मौनमालम्ब्य स्थितस्तावत्पिङ्गलको गतः स्वस्थानं, अत्रान्तरे तस्या एव नगर्या बहिर्तिनी कोष्ठकाभिधानोद्याने समवसृतो भगवन्महावीरतीर्थकरः, आकर्णितो जनपरम्पराप्रवादतः स्कन्दकपरिव्राजकेन, चिन्तितं च-त्रिकालदर्शी भगवान् श्रूयते, तद्गत्वा पृच्छामि तदहं यत्पृष्टः पिङ्गलकेन, ततो गृहीत्वा त्रिदण्डकुण्डिकाछत्रपादुकादि निजोपकरणं प्रस्थितो भगवतो महावीरतीर्थकरस्याभिमुखं, अत्रान्तरे भणितः परमेश्वरेण गौतमस्वामी, यथा-गौतम ! द्रक्ष्यसि त्वमद्यपूर्वसङ्गतिकं, गौतम उवाच-कं भदन्त ! द्रक्ष्यामि ?, भगवतोदितं-स्कन्दकपरिव्राजकं, गौतमो बभाण-कथं ?, ततः स्वामिना निवेदितं यावत्सविस्तरं तदीयमागमनकारणं तावत्समाययौ तमेव देशं स्कन्दपरिव्राजकः, आभाषितः ससंभ्रमोत्थानपुरस्सरं गौतमेन, यथा-स्कन्दक ! स्वागतं ते ?, स्वामिना तु पिङ्गलक्यावकपृच्छानिर्णयार्थ त्वमागतोऽसीत्यभिधायस्कन्दक ! द्रव्यपदार्थतया शाश्वता लोकादयोऽतीतानागतादिपर्यायापरापरपरिणत्या त्वशाश्वताः, तथा ज्वलनप्रवेशादिभिर्बालमरणैर्जीवो वर्द्धयति संसारं पण्डितमरणैस्तु भक्तपरिज्ञानादिभिर्हापयतीत्यभिहितं, ततस्तथेति प्रतिपद्य स्कन्दकः पुनः पप्रच्छ भगवन्तं विशेषतो धर्म, भगवता च प्ररूपितः सविस्तरोऽयं, तं चाकर्ण्य प्रतिपद्य भावसारमेनं गत ईशानदिशं स्कन्दकः, परित्यज्य तत्र परिव्राजकोपकरणमशेषमागतो जिनपतिसमीपं. जगाद चप्रसादं कृत्वा विधेहि मामात्मशिष्यं, तदनु तीर्थकरेण प्रवाजितः स्वयमेव स्कन्दको, ग्राहितः सकलां साधुसमाचारीम्, अष्टासु प्रवचनमातृषु परं | प्रावीण्यमनुप्राप्तो, जातः क्रमेणैकादशाङ्गधारी, विविधतपोविशेषोद्यतमतिश्चासौ अन्यदा रजन्याः पश्चिमे यामे चिन्तयामास-यावन्ममास्ति देहस्य पाटवं यावदेति न जरा मे । यावनेन्द्रियहानिर्यावज्जिनसंनिधानं च ॥१|| तावत्करोमि गुणरत्नवत्सरं दुश्चरं तपःकर्म । परिपूर्णा सामग्री दुरवापा येन संसारे ।।२।। युग्मम् ।। अत्रान्तरे विभाता रजनी समुद्गतः कमलवनोद्घाटनं कुर्वाणः सहस्ररश्मिस्ततो गतो भगवदन्तिकं स्कन्दकः, कथितो वन्दनापूर्वं तीर्थनाथस्य स्वकीयोऽभिप्रायः, स्वामिनाऽनुज्ञातः, प्रारब्धो गुणसंवत्सरं तपः कर्तु, तेन चासौ संजातोऽस्थिचर्मावशेषः, तत्समाप्तौ पुनश्चिन्तितमनेन 8॥३०७॥ in E drene For Persona Private Use Only Page #331 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ||३०८।। क्षीणकायोऽहमनेन तपसा संप्रति तच्छ्रेयो मे भगवन्तमापृच्छ्य तदनुज्ञयाऽऽलोचनाक्षामणादिविधिपुरस्सरं पादपोपगमनं प्रतिपत्तुं, तदनन्तरं गत्वा द्रव्यक्षेत्र महावीरस्वामिनः समीपं निवेदितः प्रणामपूर्वमात्मीयोऽभिसन्धिः, तदनुमतौ च दत्त्वा जिनेन्द्रस्यालोचनामुच्चार्य तत्समक्षं पञ्च महाव्रतानि कृत्वा ki कालभावासकललोकक्षामणमङ्गीकृत्य निराकारमनशनप्रत्याख्यानं संविग्नगीतार्थसाधुसहितः समारुह्य विपुलगिरिं तदीयशुद्धशिलातलं विधिना प्रत्युपेक्ष्य भिग्रहा: प्रमृज्य चानवकाङ्क्षन् कालं स्थितः पादपोपगमनेन, ते च साधवस्तत्समीपे तावस्थिता यावदयमायुः परिसमाप्त्या परित्यज्येदमसारं मानुषकलेवरं KE समुत्पेदे द्वादशकल्पे देवत्वेन, तदनन्तरं च विहितकायोत्सर्गादिविधानाः समागत्य स्वामिमूलं समर्प्य च स्वामिनस्तदुपकरणं निवेदितवन्तो भगवतः स्कन्दकसमाधिमरणं, स्कन्दकदेवोऽपि ततश्च्युतो महाविदेहे सेत्स्यतीति ॥ स्कन्दमुनेर्निवेदितमेतच्चरितं समासतोऽमुत्र ।। प्रश्नोत्तरविस्तरवद्भगवत्यङ्गात्तु विज्ञेयम् ।।१।। समाप्तं स्कन्दाख्यानकम् ।। व्याख्यातं संलेखनाद्वारस्य नवमं भावनाद्वार, तद्व्याख्यानसमाप्तौ समर्थितानि सर्वाण्येव "मिच्छं सम्मं वयाइ संलेहा । नवभेयाई वोच्छं' ति प्रथमगाथोद्दिष्टानि मूलद्वाराणि, एतानि च श्राद्धानुग्रहार्थं प्रतिज्ञातानि, अतोऽन्यदपि किञ्चित्तदनुग्रहार्थं प्रस्तुतोपयोगित्वादेतत्सूत्रानुपात्तमप्युच्यते इह हि श्रावकेण यथा मिथ्यात्वपरिहारेण सम्यक्त्वमूलः संलेखनापर्यवसानोऽयं धर्मोऽनुष्ठेयः तथा चतुर्मासकादिकालमर्यादया ग्राह्या विविधा अभिग्रहाः, ते च चतुर्विधा, तद्यथा-द्रव्यतः १ क्षेत्रतः २ कालतो ३ भावतश्च ४, तत्र द्रव्यतो व्ययनीयं वर्षमध्ये धर्मार्थं निजप्राप्त्यनुसारेण द्रविणादि, वितरणीयं साधुभ्यो मुखवस्त्रिकादि, करणीयं ग्लानादीनामौषधादिदानसारं प्रतिजागरणं, विधापनीयं साधर्मिकजनस्य साधोर्विशेषेण यथाशक्ति वात्सल्यं, विश्राणनीयं कृतलोचस्य साधोविशेषेण गुडघृतादि, पूजनीयान्यष्टमङ्गलकादिपूजया जिनबिम्बपुस्तकादीनीत्यादि, क्षेत्रतः प्रमार्जनीयं चैत्यभवनादि, चिन्तनीयं जिनगृहसमागतैश्चैत्यसदने कृताकृतादिकर्म, विधेया तदीयग्रामक्षेत्रादिचिन्तेत्यादि, कालतो द्रष्टव्यमष्टम्यादितिथिषु चैत्यालये जिनबिम्बारात्रिकस्नात्रादि समाचरणीयमेकभक्तनिर्विकृतिकादि विशेषतपःकर्म, तथा प्रत्यूषसमये निद्रामोक्षसमकालमेव पठनीयोऽर्हदादिनमस्कारोऽनुस्मर्त्तव्य आत्मादिः-कोऽहं ? क्व सुप्तः ? कौ मम मातापितरौ ? को वा धर्माचार्यः ? इत्यादिरूपेण, विलोकनीया शरीरचिन्तादिद्रव्यावश्यकपुरस्सरं गृहप्रतिमा, पूजनीया यथासंभवं द्रव्योपचारेण भावोपचारेण च, विधिना चैत्यालयगमनादिनियमश्च कार्य इत्यादि, भोजनवेलायां चासनजिनभवनाभावेऽपि निश्चयसारं गृहवर्त्तिन्या ॥३०८॥ जिनप्रतिमायाः सम्पादनीया सदा नैवेद्यादिपूजा, पुनः कर्त्तव्यं चैत्यवन्दनं, कालाधुचितं साधूनां संविभज्य भोजनोपविष्टेन स्मरणीयं प्रत्याख्यानमित्यादि, Jain Educ h ternational For Personal & Private Use Only w abrary.org Page #332 -------------------------------------------------------------------------- ________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥३०९।। तथा विकालवेलायां भोक्तव्यं घटिकाद्वयावशेषे वासरे, विधातव्यं तदनन्तरमेव चतुर्विधत्रिविधाहारादिप्रत्याख्यानं, गन्तव्यं जिनमन्दिरे वन्दनीयानि चैत्यानि प्रणमनीयाः साधवो विश्रामणीयाश्च स्वशक्त्यनुरूपं विधातव्यो विकथादिपरिहारेण स्वाध्याय इत्यादि, भावतस्तु भावयितव्याऽनित्यादिभावना अभ्यसनीयो दैवसिकपापशुद्ध्यर्थं चतुर्विंशतिस्तवचतुष्टयादिमानः कायोत्सर्गः पठितव्यमपूर्वं जिनमतानुगतप्रकरणगाथादि गुणयितव्यमविस्मरणार्थ पूर्वपठितं श्रयितव्यमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माख्यं शरणं चतुष्कं निन्दनीयमैहभविकं पारभविकं च दुष्कृतम् अनुमोदनीयं स्वगतपरगतं सुकृतं विफलयितव्याः स्वस्योदीर्णकषायाः शमनीयाः परेषां तु सति सामर्थ्य इत्यादि । द्रव्याद्यभिग्रहाः खल्वेवं सक्षेपतो मया कथिताः । विस्तरतस्तत्तच्छास्त्रसन्ततेः समधिगमनीया ॥१।। इति । सम्प्रति प्रस्तुतग्रन्थपरिसमाप्तौ ग्रन्थकारः स्वगुरुनामग्रहणपूर्वकमात्मकृतत्वं प्रकरणस्योपदर्शयन्नेतद्विधाने फलोपदर्शनायाह इय नवपयं तु एयं रइयं सीसेण कक्कसूरिस्स । गणिणा जिणचंदेणं सरणट्ठमणुग्गहटुं च ॥१३८॥ 'इति' अमुना पूर्वोक्तप्रकारेण 'नवपदं' नवपदाभिधानं 'तुः' पूरणे ‘एतत्' प्रकरणं 'रचितं' कृतं, केनेत्याह-'शिष्येण' अन्तेवासिना. कस्या ?-'कक्कसूरेः' ककुदाचार्यस्य, 'गणिना' भगवत्यङ्गविहितोपधानेन 'जिनचन्द्रेण' जिनचन्द्रनाम्ना, किमर्थमित्याह-स्मरणार्थमात्मन इति गम्यते, अनुग्रहार्थं च श्रोत्ऋणामिति शेषः, न तु 'सडाणमणुग्गहट्ठाए'त्यनेनैवानुग्रहार्थमित्युक्तमेव इह पुनः किमर्थं ?, सत्यं यदादावुक्तं तदेव पर्यन्ते निगमितमिति न दोष इति गाथार्थः ।। इयं च गाथा पूज्यपादैः स्वटीकायां न व्याख्याता, सूत्रादर्शषु पुनलिखिता दृश्यत इति मया व्याख्यातेति ।। इति श्रीमदूकेशगच्छीयश्रीकक्काचार्यशिष्येण जिनचन्द्रगणिना श्रीदेवगुप्ताचार्य इत्युत्तरनाम्ना विरचितस्य नवपदप्रकरणस्य विस्तरवती विवृति: समाप्तेति ॥ उत्सूत्रमत्र रचितं यदनुपयोगान्मया कुबोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ।।१।। विलसद्गुणमनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिधिरिवास्ति गच्छः श्रीमानूकेशपुरनिसृतः ।।२।। तबासीदतिशायिबुद्धिविभवश्चारित्रिणामग्रणीः सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरि रिगुणान्वितो जिनमतादुद्धत्य येन स्वयं, श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥३।। तेनैव स्वपदप्रतिष्ठिततनुः श्रीकक्कसूरिप्रभु नाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि पञ्चप्रमाणीं तथा, बुध्वा यस्य कृति भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥४॥ तत्पादपद्मद्वयचञ्चरीकः, शिष्यस्तदीयोऽजनि सिद्धसूरिः तस्माद्रभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु KA For Personal & Private Use Only www.gamelorary.org - Page #333 -------------------------------------------------------------------------- ________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥३१० ॥ देवगुप्तः ॥ ५ ॥ अपि च यं वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनस्य मध्ये ||६|| तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा । तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ||७|| लोकान्तरिते तस्मिंस्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसूरिनाम्ना, भणितेन समर्थिता चेति ॥ ८॥ उपाध्यायो यशोदेवो धनदेवाद्यनामकः । जडोऽपि धाष्टर्यतश्चक्रे, वृत्तिमेनां सविस्तराम् ||९|| एकादशशतसंख्येष्वब्देष्वधिकेषु पञ्चषष्ट्येयम् अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥ १० ॥ श्रीचक्रेश्वरसूरिमुख्यविबुधैः सङ्घप्रधानैस्तदा, साहित्यागमतर्कलक्षणधरैः संशोधिताऽत्यादरात् । वृत्तिस्तावदियं भवत्वविरतं पापठ्यमाना बुधैर्यावन्मेरुशिखेह पण्डकवने भ्राजिष्णुराभासते || ११|| प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं सुनिश्चितम् । अनुष्ठुभां सहस्राणि नव पञ्च शतानि च ॥ १२ ॥ ।। ग्रन्थागम् ९५०० ।। । इति यशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणम् समाप्तम् ।। इंति श्रेष्ठिदेवचंदलालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थांकः ७३. Jain Educatimational ॥ इति श्रीयशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणं समाप्तम् ॥ ॥ इति श्रेष्ठि देवचन्द लालभाई जैन पुस्तकोद्धारे ग्रन्थांक: - ७३ ।। For Personal & Private Use Only प्रशस्ति ॥३१०॥ www.brary.org Page #334 -------------------------------------------------------------------------- ________________ Edullintentanal For Parentia & rate only w ayang