________________
व. यशो KA
नवपद
तत्सङ्गत्या जिनमतिरपि श्राविका, केवलं प्रियङ्करीधनश्रीमैत्र्या नात्यन्तं जिनधर्मस्थिरमतिः, जातश्चैकैकस्तासां पुत्रः, अन्यदा च तिस्रोऽप्युज्जयन्तगिरि दोषद्वारे वत्तिम.देव. नेमिनाथवन्दनाय गताः, तस्य च रम्यरम्यतरप्रदेशावलोकनेनोत्पन्नाधिककौतुका अपरापरप्रदेशादिक्षया विचरन्त्यः प्राप्ताश्चौरैर्गृहीता नीताश्च पारसकूलं, गा.
विक्रीता वेश्यानां हस्ते, ताभिश्च शिक्षितो वेश्याजनोचितो वैशिककलाकलापः, जाता अत्यन्तप्रसिद्धा वेश्याः । इतश्च तत्पुत्रा अपि स्वपितृभिरेकोपाध्यायसमीप गिरिनगर॥१३४॥ एव पाठिता: कालक्रमेणोपारूढा यौवनं, समानशीलतया चान्योऽन्यं सख्यवंत:, कारिता: पितृभिर्दारसङ्ग्रह, जिनदत्तपुत्रश्च पितृसंसर्गादेव श्रावकत्वमनुपालयति, KA वयस्या
K इतरौ च न तथा, अन्यदा चालोचितवन्तस्ते-किमनेन प्रभूतेनापि पितृपर्यायागतेन धनेन ?, नातरत्यागभोगभ्यामपि कचित्पुरुषस्य श्लाघा, प्रत्युत
इतरजनोपालम्भ एवात्र, तथा च लोकप्रसिद्धो दोहक:-“पियरि विढत्तइ दव्वइ, ठिद्विरिका न करेइ । सई विढवा सइ विलसणा, विरला जणणि जणेइ ॥१॥" तस्माद्वयमपि किमपि देशान्तरं गत्वा निजभुजाभ्यामुपायं वित्तमुचितत्यागभोगैः सफलयामो मनुष्यजन्मेति | परिभाव्य स्वपितुराज्ञया गृहीतदेशान्तरगामिभाण्डा महत्या सामग्र्या नावा समुत्तीर्य समुदं गता: पारसकूलं, दर्शितवन्तस्तत्रत्यस्य लोकस्य स्वभाण्डानि, अत्रान्तरे समागतास्तास्तिस्रोऽपि तत्समीपमुपात्तोदात्तवेषालङ्कारा वेश्या:, कथितं तदग्रे पार्श्ववर्त्तिना लोकेन-यथैतासां स्वयमत्रत्यनृपतिना प्रसाददानमीदृशं . कृतमास्ते-ये केचिदत्रोपागच्छन्ति व्यवहारगत्या तैरेतासां षोडशोत्तरं २ शतं दत्त्वैताभिरेव सह विषयसुखमनुभवनीयं, ततो वणिक्पुत्रैः । एवमस्त्वित्यभिधायोचितताम्बूलादिदानपूर्वकं तद्गृहाणि विज्ञाय प्रेषितास्ता: स्वगृहाणि, स्वयं च भाण्डप्रतिभाण्डक्रयविक्रयादिव्यापारेण दिवसमतिवाह्यास्तं । गते चक्रवाकबान्धवे गभस्तिमालिनि प्रवृत्तेऽभिसारिकासार्थपरमानन्दजनके सन्ध्यासमये मन्दमन्दमुन्मिषत्सु परिदृश्यमानेषु तारतारकेषु क्रमेण तिमिरनिकरापूर्यमाणासु समस्ताशासु धृत्वा स्वस्थाने रक्षपालान् षोडशोत्तरं २ शतं द्रम्माणामादाय तासां गृहाणि जग्मुः, ताभिश्च तदागमनप्रतीक्षणा
क्षणिकचेतोवृत्तिभिरवलोक्य तान् आगतांश्चक्रेऽभ्युत्थानासनदानाद्युपचारः, स्थिताश्च कियच्चिरमपि परिहास्सादिविनोदेन, नीताश्च क्रमेण स्वशयनीयस्थानानि, K तेषु च जिनदत्तपुत्रः श्रावक: संपुटकं च खटिकां च गृहीत्वा समायातः, स च क्षणमात्रं जिनमत्या सह संभाषणादि विधाय प्रदीपान्तिकवाव
संपुटकमुच्छोट्य लेखक गणितुमुपचक्रमे, साऽपि तदन एवोपविष्टा, कियत्याऽपि वेलयाऽवादीत्-आर्यपुत्र ! कुत: स्वागतं ?, प्रष्टव्योऽसि, तेनोदितं-गिरिनगरात्, ततः सा स्वनगरनामग्रहणादानन्दिता विशेषेणोज्जयन्तादिवा मापृच्छ्य निजगाद-सन्ति तत्र जिनदत्तप्रियमित्रधनदत्ता महाश्रेष्ठिपुत्राः ॥१
सपुत्रका: क्षेमेण?, तेनोदितं-सन्ति, किंतु किं विशेषेण तद्वार्ता पृच्छ्यते ?, तयोदितं-वयं तिस्रोऽपि तैर्विवाहिता अभूवन्, एकैकपुत्रकं च JainEd Tremational For Personat Private Use Only
M itrary.org