SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ गुरुणा, विहृतञ्चान्यत्र, ज्ञापितः सकलां साधुसामाचारी, करोति भ्रातुरुपरोधेन प्रव्रज्यां, हृदयेन त्वभिनवपरिणीतां तामेव निजजायां सर्वदाऽनुस्मरन्नास्ते, एवं च व्रजति काले सूत्रपौरुष्यां पठतोऽस्यान्यदा समागतमिदं सूत्रम् - "न सा महं नोऽवि अहंपि तीसे" तत आशङ्कितमनेन स्वचेतसि - अलीकमेतद्, यतः ‘“सा महं अहंपि तीसे’” इत्थंकारमेव च घोषयितुं प्रवृत्तो, वारितः साधुभिर्न तस्थौ, भवदत्तश्च कालक्रमेण कृतसंलेखन आयुः क्षयेण मृत्वा समुत्पन्न: सौधर्मकल्पे देवत्वेन, तत्रोपरते भवदेवो दयितादर्शनतृष्णापरिगतचित्तो विमुक्तगुरुविनयः शिथिलतयत्याचारो मदनशरैर्व्यथितुमारब्धः एवं च तस्य गलितं धर्मोपदेशेनं पलायितं सद्बोधेन विनष्टं विवेकरलेन आगतं कुलाभिमानेन प्रयातं दाक्षिण्येन प्रचलितं पौरुषेण दूरीभूतं शीलेन निःस्यूतं व्रतधारणाभिप्रायेण किं बहुना ? 'अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशोर्जल्पन्तीमिव रुन्धतीमिव मनाङ् मन्दं हसन्तीमिव । निद्रामुद्रितलोचनोऽपि सततं तामेव पश्यत्यसौ, जातानल्पविकल्पकल्पनवशान्मार्गेषु गेहेषु च ॥ १ ॥ ततश्च प्रज्ञाप्यमानोऽपि सूरिणाऽनुशिष्यमाणोऽप्युपाध्यायेन शिक्ष्यमाणोऽपि साधुलोकेनावगण्य सर्वेषां वचनम् अपर्यालोच्यायतिमपरिभाव्य हिताहितं सर्वथा यद्भवति तद्भवत्विति विचिन्त्य संचलितो निजग्रामाभिमुखं, प्राप्तश्च स्थितस्तदुद्याने जिनायतने, इतश्च तस्य जाया नागिला तत्रैव समये समागता गृहीतधूपकुसुमगन्धादिपूजोपकरणा तदेव जिनभवनं सममेकया ब्राह्मण्या कटीव्यवस्थितबालकया, 'वन्दितः साधुबुद्ध्या भवदेवः, पृष्टश्चानेन यथा- जानीथो युवामत्रार्जवराष्ट्रकूटगृहवार्त्ता ?, नागिलयोक्तं जानीव:, माननादितं - कीदृशीम् ?, तयाऽवाचि तस्य द्वौ पुत्रावभूतां, तौ प्रव्रजितौ, तत्पित्रोश्च लोकान्तरितयोः प्रभूतः कालः, इदमाकर्ण्य मनाग् विमनाः संवृत्तोऽसौ ततस्तया प्रत्यपादि-साधो ! किं विमनस्कतां करोषि ?, किं भवतस्तौ ते किमपि ? सोऽब्रवीद् अहं तयोस्तनयो भवदेवनामा ज्येष्ठभ्रातुर्भवदत्तस्योपरोधेन प्रव्रज्यां गृहीतवान् इदानीं च स मम भ्राता परलोकं गतः इत्यहं स्वपित्रोर्जायायाश्च स्मृत्वा स्नेहसारमिहोपेयिवान्, श्रुत्वा चेदमचिन्ति नागिलया - स एष मदीयो भर्त्ता प्रव्रज्यां मुमुक्षुरिव लक्ष्यते, मया च यावज्जीवमेव पुरुषनिवृत्तिः कृता, प्रव्रजितुकामा चाहमिदानीं तत्किमत्र कर्त्तव्यम् ? अथवाऽवगच्छामि तावदेतस्याभिलषितनिश्चयमिति संप्रधार्य भूयोऽप्युवाच इयं कस्य गृहे त्वया परिणति ?, स आह- नागदत्तस्य यतस्तत्पुत्रिकैव नागिला मयोदूढा, तत्कथ्यतां तद्गृहकुशलवार्त्ताऽपि तयोदितं कुशलं तत्र तेनाभाणि किं पटी नागिला शरीरेण करोति च (कथा) कदाचिन्मदागमनादिसंबद्धां ? नागिलया न्यगादि-यदैव भवान् प्रव्रजितस्तत्प्रभृत्येव सा साध्वीसमीपं यातुमारब्धा, तत्र च शुश्राव धर्म प्रतिपेदेऽणुव्रतादीनि चक्रे यावज्जीविकीमब्रह्मनिवृत्तिं ४ ॥ १९७ ।। | सम्प्रति प्रविव्रजिषुः सा तिष्ठति त्वया च प्रतिपालितं प्रभूतकालं श्रामण्यं तप्तमनेकप्रकारं तपः, तदिदानीमेकान्ताध्रुवस्य निःसारस्यास्य जीवलोकस्य Jain Education International For Personal & Private Use Only नवपदवृत्ति: मू. देव. वृ. यशो ॥ १९७॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy