________________
नवपद
वृत्तिः मू. देव. वृ.. यशो
।। १९६ ॥
इदं चाकर्ण्य भणितं भवदत्तसाधुना - नन्वेषोऽपि किल स्नेहो भण्यते ? यत्र त्वामपि भ्रातरं धर्मसारथिं प्रभूतकालात् समालोक्य न स प्रवव्राज, तच्च श्रुत्वा सोऽपि मुनिर्भवदत्तसम्मुखं निजगाद, यथा भवतोऽपि विद्यत एवैकः कनिष्ठो भ्राता, त्वयि तत्र गते तमपि द्रक्ष्यामः प्रव्रजन्तं भवदत्तो न्यवेदयद्-यदि भगवन्तः सूरयस्तमुद्देशं गमिष्यन्ति तदा स मां दृष्ट्वा कदाचिद्यदि न प्रव्रजिष्यति तदा त्वमपि द्रक्ष्यसीत्येवमुक्तिप्रत्युक्तिषु जातासु कालान्तरे ग्रामानुग्रामेण विहरमाणाः सूरय आजग्मुर्मगधाजनपदवर्त्तिनं सुग्रामासन्नमेकं ग्रामं, ततो विज्ञप्ताः सूरयो भवदत्तसाधुना, यथा भगवन् ! भवदनुमत्येच्छामि स्वज्ञातीन् द्रष्टुं, ततः सूरिभिः सुसाधुसमन्वितः प्रेषितोऽसौ प्राप्तः सुग्रामम्, इतश्च भवदेवः तत्र समये नागदत्तलक्ष्मीवत्योर्दुहित्रा नागिलया सार्द्धं । विवाहमङ्गलनिमित्तमुपारूढो विवाहवेदिमण्डपं स्वकरेण गृहीतवधूकरोऽतिभ्रमितो मण्डलानि अत्रान्तरे प्रविष्टो भवदत्तसाधुरेतद्गृहं, ततस्तं दृष्ट्वा परितुष्टाः सर्वे तत्स्वजनबान्धवाः, कृतमुचितकरणीयं वन्दितोऽसौ समं द्वितीयसाधुना, श्रुतं चैतद्भवदेवेन यथा समागतो भवदत्तसाधुर्ज्येष्ठो मत्सहोदरः, ततो मुक्त्वा विवाहमङ्गलशेषकर्त्तव्यं निवार्यमाणोऽपि स्वश्वशुरकुललोकेन धार्यामाणोऽपि समवयोवयस्यैर्निषिध्यमानोऽपि रमणीयरमणीजनैरेषोऽहमागतो मा त्वरिष्ठा इति ब्रुवन्नेव दुर्वारभ्रातृस्नेहोत्कण्ठाविसंस्थुलितमानसः समाजगाम भ्रातृसमीपं ववन्दे सादरं सह द्वितीयसाधुना एनं, साधुभ्यो दत्तो धर्मलाभोऽस्य, भणितं च मिलितबन्धुजनसंमुखं यथा व्यावृत्ता भवन्तो व्रजामस्तावद्वयमिदानीं, पुनः समयान्तरे समेष्यामो गृहस्थैरुक्तं तिष्ठत क्षणं, पश्यत भ्रातुर्विवाहोत्सवं, किमौत्सुक्यं भवतां ?, साधुभ्यामभाणि न कल्पतेऽस्माकमेवं, ततो निर्बन्धेनापि कृतेन यावत्तत्र न स्थितौ तावत्प्रतिलाभितौ विपुलेनाशनपानखाद्यभेदेनाहारेण, समर्पितं च भक्ष्यभाजनं भवदत्तेन भवदेवकरे, प्रवृत्तौ गन्तुं मुनी, स्तोकभूभागादभिवन्द्य निववृतेऽशेषलोकः, भवदेवश्च कथं भ्रात्राऽहमविसर्जितो निवर्त्त इति प्रति प्रवेशपतितो गन्तुमारेभे, ददर्श च निवर्त्तनानिमित्तं वप्रपुष्करिणीवनखण्डादि, बभाण च अत्र क्रीडिता इह मज्जिता अस्मिन् पर्यटिताश्चेति, साधुश्च शून्यहुङ्कारः स्मरामि सर्वमिति ब्रुवंस्तावद्गतो यावत्प्राप्तो गुर्वन्तिकं, ततो दृष्ट्वा भवदेवं युवानं अभिनवोदूढनेपथ्यालङ्कृतं भवदत्तसाधुना सह समायातं भणितुं प्रवृत्ताश्चपलत्वेन क्षुल्लका:, यथा-सत्यापितं स्वोक्तं ज्येष्ठार्यैर्यथा मम भ्राताऽद्धदृढोऽपि प्रव्रजिष्यति यद्यहं भणिष्यामि, तत उपदर्शित: सूरीणां, तैरवाचि - किंनिमित्तमेष आययौ ?, भवदत्तेनावादि-प्रव्रज्यार्थ, ततः पृष्टोऽसौ, किं सत्यमेतत् ?, तेनाचिन्ति इतः प्राणप्रिया बाला, नवयौवनवर्त्तिनी । इतः सहोदरभ्रातुर्वाचाभङ्गोऽतिदुष्करः || १|| इतोऽप्यभिनवोदूढप्रियया विरहो महान् । इतोऽपि लघुता भ्रातुः, श्रेयः किं ? यत्करोम्यहम् ॥२॥ तथाप्येतदेव प्राप्तकालं यन्मदीयभ्राता भणति, मा भूत् साधुजनपुरतो मत्सहोदरस्यान्यथावादित्वं, एवमालोच्य भणितमनेन, एवमिति, ततस्तन्मुहूर्त्त एव प्रव्राजितो
T
For Personal & Private Use Only
Jain Educternational
भावदेववृत्तं
॥१९६॥
Telibrary.org