SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १९८ ॥ कारणेनैतेषां च मुखमात्ररसिककिंपाकफलतुल्यविपाकपरिणतीनामितरजनबहुमतानां विवेकिलोकतिरस्कृतानां विषयाणां निमित्तं भवशतसहस्रदुर्लभमेकान्तिकात्यन्तिकसकलसुखसन्दोहदायिजिनोपदिष्टविशिष्टसर्वविरतिरत्नमनर्घ्यमुपहत्य विचित्रमोहप्रकृतिप्रकटतरतरुनिकरनिरुद्धसद्विवेकचक्षुः प्रसरे प्रसरदनवरतजरामरणरोगशोकाच्द्यातङ्कदर्पितक्रूस्श्वापदप्रचुरे प्रचुरतरखललोकप्रयुक्तदुर्वाक्यतीक्ष्णकण्टकाकुले कुलकोटिजन्मपरम्पराऽतिगुपिलवीरुधदुःखसञ्चारे संसारमहाकान्तारे नात्मा पातयितव्यः, किञ्च चिन्तितमात्रैरपि यैर्नरके निपतन्ति देहिनः सद्यः । कस्तेषु रतिं कुरुते विपाककटुकेषु विषयेषु ? || १ || येषां भोगेषु तृष्णा, चेतसि संपद्यते शरीरवताम् । सा दुःखसहस्रकरी संसारविवृद्धिजननीव || २ || वरमशितं तालपुटं घोरविषैः क्रीडितं वरं सर्वैः । वरमुषितं सह रिपुभिः न तु विहिता कामकाम्याऽपि ।। ३।। यस्मात्तालपुटाद्या: जन्मैकं नाशयन्ति जीवानाम् । कामेच्छा तु भवान्तरशतेष्वपि प्राणिनं हन्ति ॥ ४ ॥ एवं विपाककटुतामालोच्य मुने! त्वयाऽपि विषयाणाम् । तद्वाञ्छाऽपि न कार्या जिनशासनशुद्धबोधेन ||५|| इत्थं तयाऽनुशिष्टो विचिन्तयामास सोऽपि निजचिते । पश्य किमेतज्जातं ? न गुरुगृहं नापि पितृभवनम् ||६|| भवत्वेवं, तथाऽपि तावन्निजजायया च यावज्जीवन्त्या सह करोमि दर्शनमिति विचिन्त्योक्तमनेन दर्शय तावन्नागिलाम्, अग्रे यत्सा भणिष्यति तत्करिष्यामि, ततस्तयोक्तम् अहमेव सा ततोऽसौ मनाग् विलक्षीभूतो लज्जासाध्वसाभ्यां सममेवालङ्कृतस्तन्मुखावलोकनपूर्वमितस्ततो निरीक्षमाणो मौनमाश्रितो भूयोऽप्याभाषितोऽनया, यथा- किमेवं ग्रीष्ममध्यन्दिनललाटन्तपतपनमण्डलोपतापितोषरप्रदेशप्रवृत्तमृगतृष्णिकाविप्रलब्ध इव मरुमार्गपथिको गाढोपारूढभोगतृष्णातरलितहृदयः शून्यचक्षुः क्षेपं दिक्षु विधत्से ?, न खलु विशिष्टधर्माराधनमन्तरेण प्राणिनामभिलषितार्थसंसिद्धिः कदाचिदपि जायते, तद्वज गुर्वन्तिकं गृहीतप्रायश्चित्तो भूयोऽपि सज्जीकुरु संयमशरीरं, मैवमेव निरर्थकतां नैषीश्चिरपरिपालितं चारित्रं, यतो भग्नचरणपरिणामाः प्राणिनो ब्राह्मणसुत इव भवन्ति बहुदुःखभाजनं, भवदेवेनोक्तं- कोऽयं ब्राह्मणसुतः ?, साऽब्रवीत् श्रूयताम्-इहैव भारते क्षेत्रे लाटदेशालङ्कारभूतमस्ति भृगुकच्छपत्तनं, तत्राजन्म दारिद्र्योपद्रुतः कुरूपताप्राप्तप्रथमरेखो रेवादित्यनामा ब्राह्मणो बभूव, तस्याऽऽपदभिधाना देवब्राह्मणप्रसादप्राप्ता यज्ञपत्नी भट्टिनी, सा चौष्ठबहिर्निर्गतदशना परिपिङ्गतारविषमाक्षी । लम्बोदरवक्रमुखी वामनका कृष्णवर्णा च ॥ १|| तादृश्यप्यविनीता, कलहकरी वञ्चनैकचित्ता च । नित्योद्वेगविधात्री परिवादपरा भषणशीला ||२|| ईदृश्या अपि तस्याः जनिताः पुत्र्यः क्रमेण पञ्चदश । सर्वलघुश्चैकसुतो रेवादित्येन विप्रेण || ३|| न चैतावतः कुटुम्बस्य निर्वाहमेष 'ॐ भूर्भवः स्वस्तत्सवितुर्वरेण्य' मित्यादिगायत्रीमात्रविद्यो याचनामात्रलब्धार्थेन कर्तुं शक्नोति, अतस्तयैव भट्टिन्या सहानीय विक्रीणाति दारुभारकान् वहत्युदकघटानीश्वरगृहेषु करोति कण्डनपीषणकचवरोज्झनाद्यनेकनिन्द्यकर्माणि भ्राम्यति भिक्षाम् इत्थं Jain Education International For Personal & Private Use Only रेवादित्य दृष्टान्त: ॥१९८॥ www.jaine brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy