SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥३०९।। तथा विकालवेलायां भोक्तव्यं घटिकाद्वयावशेषे वासरे, विधातव्यं तदनन्तरमेव चतुर्विधत्रिविधाहारादिप्रत्याख्यानं, गन्तव्यं जिनमन्दिरे वन्दनीयानि चैत्यानि प्रणमनीयाः साधवो विश्रामणीयाश्च स्वशक्त्यनुरूपं विधातव्यो विकथादिपरिहारेण स्वाध्याय इत्यादि, भावतस्तु भावयितव्याऽनित्यादिभावना अभ्यसनीयो दैवसिकपापशुद्ध्यर्थं चतुर्विंशतिस्तवचतुष्टयादिमानः कायोत्सर्गः पठितव्यमपूर्वं जिनमतानुगतप्रकरणगाथादि गुणयितव्यमविस्मरणार्थ पूर्वपठितं श्रयितव्यमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माख्यं शरणं चतुष्कं निन्दनीयमैहभविकं पारभविकं च दुष्कृतम् अनुमोदनीयं स्वगतपरगतं सुकृतं विफलयितव्याः स्वस्योदीर्णकषायाः शमनीयाः परेषां तु सति सामर्थ्य इत्यादि । द्रव्याद्यभिग्रहाः खल्वेवं सक्षेपतो मया कथिताः । विस्तरतस्तत्तच्छास्त्रसन्ततेः समधिगमनीया ॥१।। इति । सम्प्रति प्रस्तुतग्रन्थपरिसमाप्तौ ग्रन्थकारः स्वगुरुनामग्रहणपूर्वकमात्मकृतत्वं प्रकरणस्योपदर्शयन्नेतद्विधाने फलोपदर्शनायाह इय नवपयं तु एयं रइयं सीसेण कक्कसूरिस्स । गणिणा जिणचंदेणं सरणट्ठमणुग्गहटुं च ॥१३८॥ 'इति' अमुना पूर्वोक्तप्रकारेण 'नवपदं' नवपदाभिधानं 'तुः' पूरणे ‘एतत्' प्रकरणं 'रचितं' कृतं, केनेत्याह-'शिष्येण' अन्तेवासिना. कस्या ?-'कक्कसूरेः' ककुदाचार्यस्य, 'गणिना' भगवत्यङ्गविहितोपधानेन 'जिनचन्द्रेण' जिनचन्द्रनाम्ना, किमर्थमित्याह-स्मरणार्थमात्मन इति गम्यते, अनुग्रहार्थं च श्रोत्ऋणामिति शेषः, न तु 'सडाणमणुग्गहट्ठाए'त्यनेनैवानुग्रहार्थमित्युक्तमेव इह पुनः किमर्थं ?, सत्यं यदादावुक्तं तदेव पर्यन्ते निगमितमिति न दोष इति गाथार्थः ।। इयं च गाथा पूज्यपादैः स्वटीकायां न व्याख्याता, सूत्रादर्शषु पुनलिखिता दृश्यत इति मया व्याख्यातेति ।। इति श्रीमदूकेशगच्छीयश्रीकक्काचार्यशिष्येण जिनचन्द्रगणिना श्रीदेवगुप्ताचार्य इत्युत्तरनाम्ना विरचितस्य नवपदप्रकरणस्य विस्तरवती विवृति: समाप्तेति ॥ उत्सूत्रमत्र रचितं यदनुपयोगान्मया कुबोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ।।१।। विलसद्गुणमनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिधिरिवास्ति गच्छः श्रीमानूकेशपुरनिसृतः ।।२।। तबासीदतिशायिबुद्धिविभवश्चारित्रिणामग्रणीः सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरि रिगुणान्वितो जिनमतादुद्धत्य येन स्वयं, श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥३।। तेनैव स्वपदप्रतिष्ठिततनुः श्रीकक्कसूरिप्रभु नाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि पञ्चप्रमाणीं तथा, बुध्वा यस्य कृति भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥४॥ तत्पादपद्मद्वयचञ्चरीकः, शिष्यस्तदीयोऽजनि सिद्धसूरिः तस्माद्रभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु KA Jain Education International For Personal & Private Use Only www.gamelorary.org -
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy