SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ||३०८।। क्षीणकायोऽहमनेन तपसा संप्रति तच्छ्रेयो मे भगवन्तमापृच्छ्य तदनुज्ञयाऽऽलोचनाक्षामणादिविधिपुरस्सरं पादपोपगमनं प्रतिपत्तुं, तदनन्तरं गत्वा द्रव्यक्षेत्र महावीरस्वामिनः समीपं निवेदितः प्रणामपूर्वमात्मीयोऽभिसन्धिः, तदनुमतौ च दत्त्वा जिनेन्द्रस्यालोचनामुच्चार्य तत्समक्षं पञ्च महाव्रतानि कृत्वा ki कालभावासकललोकक्षामणमङ्गीकृत्य निराकारमनशनप्रत्याख्यानं संविग्नगीतार्थसाधुसहितः समारुह्य विपुलगिरिं तदीयशुद्धशिलातलं विधिना प्रत्युपेक्ष्य भिग्रहा: प्रमृज्य चानवकाङ्क्षन् कालं स्थितः पादपोपगमनेन, ते च साधवस्तत्समीपे तावस्थिता यावदयमायुः परिसमाप्त्या परित्यज्येदमसारं मानुषकलेवरं KE समुत्पेदे द्वादशकल्पे देवत्वेन, तदनन्तरं च विहितकायोत्सर्गादिविधानाः समागत्य स्वामिमूलं समर्प्य च स्वामिनस्तदुपकरणं निवेदितवन्तो भगवतः स्कन्दकसमाधिमरणं, स्कन्दकदेवोऽपि ततश्च्युतो महाविदेहे सेत्स्यतीति ॥ स्कन्दमुनेर्निवेदितमेतच्चरितं समासतोऽमुत्र ।। प्रश्नोत्तरविस्तरवद्भगवत्यङ्गात्तु विज्ञेयम् ।।१।। समाप्तं स्कन्दाख्यानकम् ।। व्याख्यातं संलेखनाद्वारस्य नवमं भावनाद्वार, तद्व्याख्यानसमाप्तौ समर्थितानि सर्वाण्येव "मिच्छं सम्मं वयाइ संलेहा । नवभेयाई वोच्छं' ति प्रथमगाथोद्दिष्टानि मूलद्वाराणि, एतानि च श्राद्धानुग्रहार्थं प्रतिज्ञातानि, अतोऽन्यदपि किञ्चित्तदनुग्रहार्थं प्रस्तुतोपयोगित्वादेतत्सूत्रानुपात्तमप्युच्यते इह हि श्रावकेण यथा मिथ्यात्वपरिहारेण सम्यक्त्वमूलः संलेखनापर्यवसानोऽयं धर्मोऽनुष्ठेयः तथा चतुर्मासकादिकालमर्यादया ग्राह्या विविधा अभिग्रहाः, ते च चतुर्विधा, तद्यथा-द्रव्यतः १ क्षेत्रतः २ कालतो ३ भावतश्च ४, तत्र द्रव्यतो व्ययनीयं वर्षमध्ये धर्मार्थं निजप्राप्त्यनुसारेण द्रविणादि, वितरणीयं साधुभ्यो मुखवस्त्रिकादि, करणीयं ग्लानादीनामौषधादिदानसारं प्रतिजागरणं, विधापनीयं साधर्मिकजनस्य साधोर्विशेषेण यथाशक्ति वात्सल्यं, विश्राणनीयं कृतलोचस्य साधोविशेषेण गुडघृतादि, पूजनीयान्यष्टमङ्गलकादिपूजया जिनबिम्बपुस्तकादीनीत्यादि, क्षेत्रतः प्रमार्जनीयं चैत्यभवनादि, चिन्तनीयं जिनगृहसमागतैश्चैत्यसदने कृताकृतादिकर्म, विधेया तदीयग्रामक्षेत्रादिचिन्तेत्यादि, कालतो द्रष्टव्यमष्टम्यादितिथिषु चैत्यालये जिनबिम्बारात्रिकस्नात्रादि समाचरणीयमेकभक्तनिर्विकृतिकादि विशेषतपःकर्म, तथा प्रत्यूषसमये निद्रामोक्षसमकालमेव पठनीयोऽर्हदादिनमस्कारोऽनुस्मर्त्तव्य आत्मादिः-कोऽहं ? क्व सुप्तः ? कौ मम मातापितरौ ? को वा धर्माचार्यः ? इत्यादिरूपेण, विलोकनीया शरीरचिन्तादिद्रव्यावश्यकपुरस्सरं गृहप्रतिमा, पूजनीया यथासंभवं द्रव्योपचारेण भावोपचारेण च, विधिना चैत्यालयगमनादिनियमश्च कार्य इत्यादि, भोजनवेलायां चासनजिनभवनाभावेऽपि निश्चयसारं गृहवर्त्तिन्या ॥३०८॥ जिनप्रतिमायाः सम्पादनीया सदा नैवेद्यादिपूजा, पुनः कर्त्तव्यं चैत्यवन्दनं, कालाधुचितं साधूनां संविभज्य भोजनोपविष्टेन स्मरणीयं प्रत्याख्यानमित्यादि, Jain Educ h ternational For Personal & Private Use Only w abrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy