________________
नवपद
वृत्तिःमू.देव. वृ. यशो ॥३८॥
मिथ्यात्व भङ्ग गा. १०
सिक्खाविओ य समयं सामायारि च साहूणं ।।१०६।। अप्पेणवि कालेणं सुत्तत्थविसारओ य संपन्नो । परिपालिऊण बहवे वरिसे छउमत्थपरियायं ।।१०७।। अंतमि खवगसेढिं आरुहिऊणं विसुद्धझाणेणं । गिद्दड्डघायकम्मो उप्पाडइ केवलं नाणं ।।१०८।। केवलिपरियाएणवि कित्तियकालं इहाच्छिउं पच्छा । सेलोसि पडिवज्जिय सिद्धो नीसेसहयकम्मो ।।१०९।। एवं सुपसत्थमिणं सिवरायरिसिस्स साहियं चरियं । वित्थरओ जह दिटुं भगवइइक्कारससयंमि ॥११०॥ एयाणुसारउच्चियं पायं मोग्गलकहावि दट्ठव्वा । किं तु विभंगो से उड्डलोयविसओ समुप्पण्णो ।।१११।। अस्सिं लोए उडे सुरा य कप्पा य बंभलोयंता । तेण परं वोच्छिन्ने मन्नइ देवे य कप्पे य ॥११२।। सेसं इहपि तंचेव जाव पुच्छेइ गोयमो वीरं । सामीवि भणइ गोयम ! देवा सव्वट्ठसिद्धता ।।११३।। जम्हा सोहम्माई कप्पा उड्डे दुवालस हवंति । तत्तो नव गेवेज्जा तदुवरि पंचुत्तरा पंच ।।११४।। सेसं तहेव मोग्गलमुणीवि जावुत्तमं पयं पत्तो । संजायकेवलो सव्वकम्मविगमं करेऊणं ।।११५।। मोग्गलरिसिस्स चरियं एवं संखेवओ समक्खायं । वित्थरओ विण्णेयं विवाहपन्नत्तिअंगाओ ॥११६।। सुयए विपसाएणं सत्तममइयारदारमक्खायं । भंगद्दारं एत्तो कमपत्तं तं निसामेह ।।११७।।
छठेणं आयावण विभंगनाणेण जीवजाणणया। ओही केवलनाणं, तो भंजो होइ मिच्छस्स ॥१०॥
षष्ठेन' उपवासद्वयलक्षणेन, अष्टमाद्यपलक्षणं चैतत, तेन तपस्यत इति गम्यते, 'आयावण' त्ति आतापना-सूर्याभिमुखोव॑बाहुस्थानावस्थानलक्षणां, कुर्वत इत्यध्याहारः, विहंगनाणेण' त्ति विभङ्गो-मिथ्यात्वकलङ्कितो विपरीतो बोध: अवध्यज्ञानं, यत:-"सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अन्नाणं ॥१॥" तेन कस्यापि 'जीवजाणणय' त्ति जीवज्ञान-प्राण्यवबोधनमुत्पन्नमिति गम्यते, द्वत: 'ओहि' त्ति अवधि:- तदावरणीयकर्मक्षयोपशमेन रूपिद्रव्यविषय: सम्यग्बोध: संजायते, 'केवलणाणं' ति केवलज्ञानं-घातिकर्मक्षयेण लोकालोकाविर्भावकं संपूर्णज्ञानं, तच्च भवतीति शेषः, एवं कदाचित् क्रमेण 'भङ्गः' विनाश: 'भवति' जायते मिथ्यात्वस्येति । ननु विभङ्गेन जीवान् जानत: कथमवधिर्भवति, ? अवधिविभङ्गयोञ्जनाज्ञारूपयोः परस्परपरिहारस्थितत्वात् ?, सत्यं, परिणामविशेषात्, यथा मिथ्यात्वोदयवर्त्यपि सम्यक्त्वं याति तथेहापीत्यदोषः, उक्तञ्च-"मिच्छाओ संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥१॥" विभङ्गज्ञानी चावधिज्ञानी भवन्मतिश्रुतावधिसम्यक्त्वानि युगपल्लभते, यत उक्तम्-"विब्भंगाओ परिणमं सम्मत्तं लहइ मइसुओहीणि । तयभावंमि मइसुयं सुयलंभं केइ उभयंति ॥१॥” इति गाथाऽक्षरार्थ: ।। भावार्थस्तु दृष्टान्तबलेनावसेयः, स चायम्
पून, अष्टमानुपलाक्षणात्वकलाङ्कतो विपरीत कस्यापि
K
Jain Educ
a ternational
For Personal & Private Use Only
N
ebrary og