SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३९॥ आसीद्बालतपस्वी शिवशर्मस्तपोधनो धननिरीहः । षष्ठाष्टमदशमादिषु तपोविशेषेषु बद्धरतिः || १ || तस्यान्यदोर्ध्वबाहोरातापनया स्थितस्य रविदृष्टेः । कर्मक्षयोपशमतो विभङ्गबोधः समुदपादि ॥ २॥ संक्लिश्यमानसुविशुद्ध्यमानजीवांश्च तेन विज्ञाय । उत्पादगमननित्यत्वयोगिनो जीवभावांश्च ||३|| चिन्तयितुमेष लग्नो रागद्वेषादिवशगता जीवाः । विपरीतबोधवन्तः संक्लिश्यन्तेऽत्र संसारे ||४|| रागादितिमिरनिकरं विवेकदीपेन ये तिरस्कृत्य । सदृष्टितत्त्ववेश्मनि विशन्ति ते झगिति शुद्ध्यन्ति ॥ ५॥ एवं च तस्य मार्गानुसारिचिन्ताक्रमेण संजाता। अवधिज्ञानप्राप्तिः सम्यक्त्वमतिश्रुतैः साकम् ।।६।। उपपत्तिक्षममेतत् येन जिनभद्रगणिभिरप्युक्तम् । "अणभिनिवेसा हु कयाइ होइ सम्मत्तहेऊवि" ॥७॥ तदनु शुभाध्यवसायस्यनिहतघनघातिकर्मनिचयस्य । अक्षयमनन्तमनुपममुत्पन्नं केवलज्ञानम् ॥८॥ एवं कादाचित्कक्रमेण कस्यापि सर्वथा भवति । मिथ्यात्वस्य विनाशः पुनरुत्पत्तेरभावेन ॥९ ॥ एवं भङ्गद्वारं श्रुतदेव्यनुभावतः समाख्यातम् । क्रमसंप्राप्तं वक्ष्ये नवममितो भावनाद्वारम् ॥१०॥ भावण जह तामलिणा इड्डीविसया पुणो अणसणं च । पुणरवि खोहणकाले, लहुकम्माणं इमा मेरा ।।११।। भाव्यत इति भावना अनित्यत्वादिरूपा 'यथा' येन प्रकारेण 'तामलिना' तामलिश्रेष्ठिना गृहावस्थितेन भावितेति शेषः, ह्रस्वत्वं च भावनाशब्दस्य प्राकृतत्वात्, किंविषया ? इत्याह- 'ऋद्धिविषया' ऋद्धिः- सम्पत् सा विषयो यस्याः सा तथा, कथं भाविता ?, यथोक्तं केनचित् - "उद्भूताः प्रथयन्ति मोहमसमं नाशे महान्तं नृणां सन्तापं जनयन्त्युपार्जनविधौ क्लेशं प्रयच्छन्ति च । एता नीलपयोद्गर्भविलसद्विद्युल्लताचञ्चलाः, काले कुत्र भवन्ति हन्त ! कथय क्षेमावहाः सम्पदः ? ||१|| " 'पुनरनशनं चे' ति कर्तुकामेनेत्यध्याहाराद् यथा भावना भावितेति संटङ्कः, पुनः शब्दो विशेषणार्थः, शरीरादिविषयेति विशिनष्टि, सा चैवम् - " अनुसमयमरणशरणो विविधाऽऽधिव्याधिबाधया व्यथितः । मलमूत्ररुधिरवसतिः कस्य न वैराग्यकृद्देहः ? ||१|| ” व्यासेनाप्युक्तम्- "यदि नामास्य कायस्य, यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्व वारयेत् ||१||" अत एव कैश्विदुपदिष्टम्-" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव वपुषा कार्यः प्रयत्नो महान्, आदिप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ? ॥१॥" 'पुनरपि क्षोभणकाले' इति अपिश्चार्थस्तस्य व्यवहितप्रयोगात् न केवलमनशनकाले क्षोभणकाले च- अनशनप्रतिपत्तिसमयसमायातबल्यसुरकुमारारब्धध्यानच्यावनसमये च पुनः - भूयो यथा भावना भावितेति पूर्वपदानुवृत्तेर्योजना, यत्तदोर्नित्यसम्बन्धात् तथा, किं ? ४ ॥ ३९ ॥ For Personal & Private Use Only Jain Educatid national www.brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy