SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नवपद व. यशो KA KB भावयितव्येत्याहृतपदेन संटङ्कः, कुत एवम् ? इति चेद् यतो लघुकर्मणामेषा मर्यादेति गाथाऽक्षरार्थः, ।। मिथ्यात्वभावना तु मिथ्यादृष्टिस्वामिकत्वादिति शिवशर्म - भावनीयं, भावार्थ: कथानकगम्यस्तच्चेदम् कथा अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे असेसदेसावयंसभूओ भूयप्पेयजक्खरक्खसाइदुठोवद्दवरहिओ हियाहियत्थविसयवित्राणाइ- भावसयसमिद्धासियविसिट्ठलोयाहिट्ठिओ वंगो नाम जणवओ, जो य वयनिवहनिरंतरोवि अवओ, खयप्पहाणगामनगराइट्ठाणोऽवि अक्खयप्पहाणगामनगराइट्ठाणो ना द्वार रम्मयाए परिहवइ सुरलोयं; तत्थ य ठाणठाणनिरिक्खिज्जमाणजिणभवणभवणाइविचित्तचित्तमंडवोवविठ्ठविलासिलोयसच्चविज्जंतसारनट्टगीयवाइयाविलासवित्थरा तामलित्ती नाम नयरी, जा य परिसक्कंतविलासिणिमणिनेउररावमुहरियदियंता नियविहववित्थरं साहइ व्व देसागयनराण, तत्थ य धणधन्नदुपयचउप्पयाइ-समिद्धिसमद्धासिओ सियकिरणकरनियरसरिसपसरंतकित्तिसंभारभरियभुयणंतरो तरणि व्व नियबंधुकमलाणं चंदोव्व कामिणीनयणकुमुयाणं इंदो व्व विबुहजणमणाणं परमाणंददायी तामली नाम मोरियवंससंभवो गाहावई होत्था, जो य चंदो सूरो इंदो पुण्णयणपहू विहस्सई व भाइ सोमत्ततेयईसरियदाणमइपयरिसगुणेहि, अण्णया य तस्स सुहसेज्जाए ठियस्स रयणीए पच्छिमजामे कुडुम्बजागरियं जागरमाणस्स एवं चिंता समुप्पण्णा, जहा-पुत्वोवज्जियसुकंयसंभारवसओ अस्थि मज्झ पुरिसपरंपरागयं अपरिमियं दविणजायं समं समसुहदुक्खसहपंसुकीलियवयंसेहिं धणधन्नदुपयचउप्पयाइसामग्गी य सह विणीयपुत्तयाइपरियणेण, पुव्वोवज्जिसुकयफलं च सव्वमेयं, यत उक्तम्-"धर्माज्जन्म कुले कलङ्कविकले जाति: सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥१॥" अत एव व्यासेनैवमुपदिष्टम्-“कामार्थों लिप्समानस्तु, धर्ममेवादितश्चरेत् । न हि धर्माद्भवेत्किञ्चिदुष्प्रापमिति मे | मतिः ॥११॥” इति । ता इयाणिपि सुकओवचयं करेमि जेण परलोएवि सुही भवामित्ति चिंतिऊण पहायप्पायाए रयणीए समुट्ठिओ सयणीयाओ कयं । गोसकरणिज्ज, हक्काराविओ सयणमित्ताइवग्गो साहिओ तप्पुरओ नियाहिप्पाओ अणुण्णाओ य तेण, कुडुंबभारं निक्खिविऊण जेट्टपुत्ते दितो दीणाणाहाईण दाणं मन्नावितो माणणिज्जवग्गं संभासितोसयणमित्तादि ट्ठिाभढे पुज्वपरिचिए लोए, जे इमे गंगाकूलवत्थव्वा वाणप्पत्थतावसा, तेसिं अंतिए पाणा(या)मपष्वज्जाए पव्वइओ, तक्खणं च गहिओ तेण अभिग्गहो जहा-अज्जप्पभिइ चेव जावजीवं छद्रेणं पारेयव्यं, तवोदिणे य K आयावणभूमीए सूराभिमुहेण उड्डबाहुणा आयावियव्वं, पारणगंमि तामालित्तीए नयरीए उच्चनीयमज्झिमकुलेहितो सुद्धोदणं पडिगाहिऊण जलथलणहयराण Jain Edu a ternational For Personal Private Use Only M elibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy