________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥४१॥
राहाविहपएसे पातत्य आउच्छिक फल व कथा
जंतूण एक्केक्कं भागं दाऊण चउत्थभागावसेसं एक्कवीसं एक्कवीसं वेलाओ पाणिए पक्वालिऊण भोत्तव्यं, एवंविहाभिग्गहेण य वट्टमाणस्स वोलीणा तस्स सट्ठिवाससहस्सा, तओ चिंतियमिमेण-“सढेि वाससहस्सा, तवं चरंतस्स मज्झऽइक्कंता। सुसियप्पायं जायं, तयठिसेसं सरीरंपि ॥१॥ ता जावऽज्जऽवि न पडइ, परिपक्कफल व कस्यवि अनायं । एयमिह ताव जुत्तं विहिमरणाराहणं इमिणा ॥२॥ इच्चाइ चिंतयंतो गओ तामलित्तिं नयरिं, तत्थ आउच्छिऊण खामिऊणं च नियनाइवग्गं अन्नं च पुव्वसंथुयपच्छासंथुयपासंडगिहत्थाइलोयं जहागयं पडिगंतूण कयाणसणो विवित्ते तहाविहप्पएसे पडिवण्णो पाओवगमं । इओ यं-रयणप्पहापुढवीए जोयणसहस्समेत्ताओ उवरिभागाओ अहो अहोलोयवत्तिभवणवासिदेवाणं असुरकुमाराण उत्तरदिसावत्थव्वाण अस्थि बलिचंचाभिहाणरायहाणी,-"जीए य फलिहभित्तंतराओ देवीओ पासिउं असुरा । उक्कंठाए आलिंगणुट्टिया जंति वेलक्खं ॥शा अविय-पसरंतविविहमणिकिरणनियरपरिभग्गतिमिरनिऊळंबा। चंदाइच्चपयासं विणा विरायंति पयवीओ (वीही) ॥२॥ अन्नं च-सच्छमणिभित्तिसंकंतनिययबिंबे कयन्नसंकाओ। कहकहवि संठविज्जति जत्थ दइयाओ असुरेहिं ॥३॥" तया य सा इंदविहूणा जाया, तओ तन्निववासिणो देवा देवीओ य अहं को सामी होहित्ति चिंतयंता तं बालतवस्सिं तामलिं तट्टियं पेच्छिऊण आगया तस्स समीवे, तओ-वज्जतमहरमद्दलहक्कढक्कासुसद्दसंवलियं । नच्चंतअसुररमणीमणिनेउररावरेहिल्लं ।।१।। विविहरसभावसंगयदइच्चगिज्जंतगेयरमणिज्जं । तच्चित्तरंजणत्थं आढत्तं तेहि पेच्छणयं ॥२॥ सोऽवि चिंतेइ-गीयं पलावमेत्तं नटुंपि विडंबणा विसं विसया । अन्नं किमेत्थ सारं? जंमि मणो मज्झ गच्छेज्जा ।।३।। ते ये पेक्खणयावसाणे विण्णविउं पयत्ता-अम्हे असुरकुमारा बलिचंचारायहाणिवत्थव्वा । दिव्वेण कयाऽणाहा, तुम्ह सयासं समणुपत्ता ।।४।। परकज्जरया तुब्भे, तुब्भे पणइयणवच्छला नाह ! । अस्सामियाण अहं ता तुब्भे सामिणो होह ।।५।। काउं नियाणमेत्थं उप्पण्णा अम्ह सामिणो ताहे । माणह असुरिंदसिरिं अणुहवह जहिच्छियसुहाई ॥६।। नाणाविहकीलाहि य कीलह समय दइच्चरमणीहिं । आणवह असुरजोहे हिययाहिप्पयेकज्जेसु ॥७॥ एसा असुरवरिद्धी एए असुरा इमाओ असुरीओ । तुम्हायत्तं सव्वं होही समुइण्णपुण्णवसा ।।८।। एवमाइविनत्तिं तेसिं सुणिऊण चिंतियं-एयं खु जए पयर्ड, सुकयं दुकयं व एत्थ जम्ममि । जं उवचिणेइ जीवो अणुहवइ तयं परभवम्भि ।।९।। तथा चोक्तम्-“शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥ सुखदुःखानां कर्ता हर्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सद्बुद्ध्या पुराकृतं भुज्यते कर्म ॥२॥" एवं च मएवि कयं, जं
88888888
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org