SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥४२॥ कम्मं किंपि तस्स सयमेव । होही फलं नियाणं निरत्थयं किं करेमि तओ ? ।। १० ।। किं च विसयसुहोवदंसणेणं इमे मम उवलोभिंति, तं च परमत्थओ सुहमेव न होइ, जओ भणियं - "दुक्खाभावो न सुहं न ताइ सोक्खाइ जाई सोक्खाइं । मोत्तूणऽसुहाई सुहाई ताई जाई चिय सुहाई ॥१॥।” अविय विसाओऽवि दारुणाविवागा विसया, कहमेएस सोक्खबुद्धी जणस्स ?, तथा चोक्तम्- "विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ | १ || ” एवमाभावणानिविट्ठचित्तेणं च तेण ते अणाढाइज्जमाणा जहागयं पडिगया। सोऽवि अत्तणा सट्टिदिणा असणं पालिऊण मओ संतो ईसाणे कप्पे ईसाणवडिसए विमाणे ईसाणिंदत्ताए उवगण्णो, जओ य अड्डावीसलक्खसंखाण विमाणाणं असीइसहस्सपरिमाणाणं इंदसामाणियाणं तेत्तीसण्हं तायतीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं अन्नेसिं च बहूणं वेमाणियाणं देवाणं देवीणं च सामी । इओ य-ते बलिचंचारायहाणिवत्थव्वा असुरकुमारा तं अकयनियाणं ईसाणिदत्ताए उववण्णं जाणिऊण कोवाइट्ठा तमेव पएसमागतूण तामलिसरीरं वामपाए सुंबेण बंधिऊण तामलित्तीए नयरीए मज्झमज्झेणाकडूंति, उग्घोसिति य एस णं तामली बालतवस्सी सयंगहियलिंगे पावकम्मकारी मएवि सिरिहिरिपरिवज्जिए संपन्ने, ता मा कोई इमस्स नामग्गहणंपि करेज्ज, एत्थंतरंमि य ईसाणिदेण- को अहं कुओ वा केण वा सुकण एत्थुववण्णोत्ति, एमाइउवउत्तेण ओहिणाणाओ पुव्वभवो, दिट्टा य ते तहा आघोसणापुव्वं नियसरीरं कड्डोयड्डि करिता, तओ आसुरुतेण कूरदिट्ठीए निज्झाइऊण तेसिमुवरि मुक्का तेउलेसा, तीए डज्झमाणा महावेयणत्ता किमेयमयंडे अम्ह आवडियंति चिंतंता ओहिणा ईसाणिदं कुवियं पासित्ता पुणो २ खामिति, अपिय-“उवसंहर उवसंहर, कोवं सामी ! य पसीय अम्हाणं । न पुणो अविणयमेवं काहामो एत्थ जीवंता ||१|| एक्कं अवराहमिमं खमेसु पणइयणवच्छला जेण । हुंति इहं सप्पुरिसा दुहिए करुणापहाणा य || २ || एमाइ मन्नावंते य ते दहं ववगयकोवेण ईसाणिदेण साहरिया तेउलेसा, गया निव्वेयणा ते सट्टाणं, सोऽवि पयट्टो तक्कालोचिएसु मज्जणसिद्धाययणगमणपोत्थयवायणाइवावारेसु, तओ य सिद्धाययणदंसणुप्पन्नसम्मत्तपरिणामो देवभवाणुरुवाइं अणुहविऊण नाणाविहसुहाई अप्पडिहयसासणो होउण सामाणियाइदेववग्गेस कीलिऊण जहिच्छमच्छरसाहि समं विविहविणोएहिं पालिऊण दो सागरोवमाई साहियं नियमाउयं ततो चुओ महाविदेहे सिज्झिही । सुयएविपसाएणं चरियं तामलिरिसिस्स कहियमिणं। संखेवेणं नेयं वित्थरओ भगवईए उ || १ || व्याख्यातं मिथ्यात्वभावनाद्वारं नवमं तद्र्याख्यानाच्च समर्थितं मिथ्यात्वद्वारम् अधुना तदनन्तरोदितद्वितीयसम्यक्त्वद्वारस्यावसरः, तदपि यादृशादिभिर्नवभिर्भेदैर्व्याख्येयम् अतो 'यथोद्देशं निर्देश' इति न्यायात्प्रथमद्वारेण तावदाह Jain Education ternational For Personal & Private Use Only मिथ्यात्व भावनायां तामलि दृष्टान्त: ॥ ॥ ४२ ॥ www.jaibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy