SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: पू. देव. वृ. यशो ।। २५१।। । तेसिं च परोप्परं परमपीईसंजुयाणं कयाइ बंधमोक्खचितावावडाणं कयाइ संसारसरूववियाररयाणं कयाइ दाणाइचउब्भेयधम्मकम्मासेवणरयाणं वच्चंतेसु दिवसेसु तीसे चेव नयरीए उत्तरपुरत्थिमे दिसीभाए कोट्टयाभिहाणे चेइए समोसढो अण्णया साहुसहस्सपरिवारो गामाणुगामं विहारक्कमेण विहरंतो भगवं महावीरतित्थयरो, रइए सुरेहिं दिव्वसमवसरणे उवविट्ठे तिलोयबंधुंमि निविट्टासु जहासुहं सयलपरिसासु विण्णाततव्वइयरा समागया महारिद्धिसमुदएणं भगवओ वंदणवडिय़ाए ते दोवि संखसयगनामधेया सावया, एत्यंतरंमि पत्थुया परमेसरेण धम्मकहा, अविय- भो भो जणा ! जस्स निमित्तं अज्जेह इह संसारे सावयेतवित्थरं वित्थारेह बहुपावकारणे महारंभे आरंभेह मित्तनाइसयणसंबंधिलोयाण विविहोवयारे अवयारेह परिणयणाइविचित्तूसवववहारे तंपि हयसरीरं विज्जुच्छडाडोवचंचलं न विवेइजणाणं जणेइ मणपि आसाबंधं, अविय जस्स कएण धणाइ मणहरदाराई तहय मित्ताइं । अज्जेह तं सरीरं विज्जुविलासो व्व अइचडुलं ||१|| तहा-विसया जयम्मि कस्स व, न वल्लहा होज्ज मणहरा एत्थ । अण्णायमच्चुधाडी सव्वहरा जइ न हु पडेज्जा ॥ २ ॥ किंचपज्जलियसिहिसिहाडोवभीसणे सणसणतअसिपत्ते । निवडंतकुंतमोग्गरतिसूलबाणोहदुहजणए || ३ || परमाहम्मियसुरकयवेउव्वियभीमरूवतासणए अंधारियदिसियक्के कज्जलकालेण तिमिरेण ॥४॥ पसरंतदुरभिगंधे वससोणियपवहजायचिक्खल्ले । नेरइय करुणविरसा बोहसंजणियउव्वे ||५|| एयारिसंमि नरए निवडंताणं पियाहि रुइराहिं। रणझणिरनेउराहिं रसणारवमुहलगमणाहिं || ६ || किं कीरइ परिताणं ?, मणपि जीवाण किं च विहवेणं । कलहोयकणयरयणोहमाइबहुरूवसारेण ? ॥७॥ किं वा सिणेहघणनिब्भरेहिं सयणेहिं मित्तकलिएहिं ? | अहवा बाहुबलेणं अरिबलभुयदप्पदलणेणं ||८|| जह नरए तह तिरियत्तणेऽवि विविहजम्ममरणदुक्खेहिं । तवियाण नत्थि सरणं जियाण धणदारमाईहिं ॥ ९ ॥ तहा हि-जइया गरुयायवसलिलपूरसीयाइजणियदुक्खेहिं । तिरियभवंमि किलिस्संति पाणिणो तइय किं ताणं ? ॥ १० ॥ एवं मणुयभवंमिवि मच्छियमायंगडुंबमाईणं । उत्तमजाइमएणं कुलेसु जायणं अहमेसु || ११|| दालिद्दरोगदोहग्गसोगजरमरणवेयणत्ताणं । कत्तोऽवि परत्ताणं न अस्थि वित्थरियदुक्खाणं ||१२|| एवं नाऊण जणा करेह धम्मंमि चेव सुपयत्तं । मरणंमि समावडिए जेण न परिदेवणं कुणह ॥ १३ ॥ अविय पाणवहाईदोसाण कारणं होंति एत्थ जीवाणं । अत्थो कामो य तहा तो ते वज्जेह पुरिसत्थे || १४ || जओ - पाणिवहेणं लच्छी समज्जिया जेहि ते हु दुक्खाणं । जाया भायणमिह जलनिहि सरियासहस्साणं ।।१५।। नहु कोवि वल्लहो इह नवि वेसो विज्जुविलसियसमाए । अण्णुण्णपुरिससेवणपराए वेसाऍ व सिरीए ॥ १६ ॥ दंसियकुडिल ईहिं कत्तो सोक्खं भवे सुहत्थीए । भोगेहिं भुयंगेहि व चित्तवियारस्स हेऊहिं ? ॥१७॥ जेहि जिया करणरिऊ विजियं सयलंपि तेहि तेलोक्कं । Jain EducatXmational For Personal & Private Use Only ॥२५१॥ www.brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy