________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। २५० ॥
किमित्याह-‘भञ्जन्ति’ विनाशयन्ति पौषधमिति प्राक्पदे -( ग्रन्थाग्रं ७५०० ) नैव संबध्यते, न केवलं ये भञ्जन्ति, नालोचयन्ति च भग्नमिति, 'भग्नं' विनाशितं सन्तं गुरुसमीपे न प्रकटयन्तीत्यर्थः, चकारान्मूलत एव पौषधमत्यन्तविषयाभिलाषुकतया ये न गृह्णान्ति यत्तदोर्नित्यसम्बन्धात्ते किमित्याह'भ्रमन्ति' पर्यटन्ति 'भवसागरे' संसारसमुद्रे 'भीमे' रौद्रे, प्रकृतसमुदायार्थश्चायं ये पौषधं विधाय भञ्जन्ति भग्नं च गुरोर्न कथयन्ति मूलतो न कुर्वन्ति वा तेषां संसारसागरपरिभ्रमणलक्षणो दोष इति गाथार्थः । गुणस्त्वेतक्तंरणे
धीरा य सत्तिमंता पोसहनिरया लहंति परमगई । दिठ्ठेतो इह संखो, आणंदो जणमणाणंदो ॥११५॥
'धीरा: ' बुद्धिशोभिनः 'शक्तिमन्त: ' सामर्थ्यापिताः सन्तः यत्तदोरध्याहाराद् ये 'पौषधनिरता: ' पौषधोपवासलक्षणतृतीयशिक्षाव्रते नितरामासक्तास्ते 'लभन्ते' आसादयन्ति परमा अनुत्तरा पुण्यप्रकर्षरूपत्वाद् गतिः- गम्यमानत्वात्परमगतिः -सुदेवत्वलक्षणा तां परमगति, अनन्तरफलापेक्षया चेदमुच्यते, परम्परया तु परमगति-मोक्षलक्षणामपीति, आगमसिद्धं चैतद्, यतो देशविरतश्रावकस्योक्तंर्षेणाच्युतान्त एवोत्पादोऽभिहितः, तथा चोक्तम्- "उववाओ सावयाणं उक्कोसेणं तु अच्चुओ जाव ।” परम्परया तु जिनधर्मो मोक्षफल एवेत्यत्राविगानमेवेति, 'दृष्टान्तः' निदर्शनं 'इह' अस्मिन्नर्थे 'शङ्ख' 'शङ्खनामा श्रावक:, तथा 'आनन्दः ' आनन्दाभिधः श्रमणोपासकश्च चस्य गम्यमानत्वात् कीदृशः सः ? इत्याह-जना - लोकास्तेषां मनांसि तान्यानन्दयति तदानन्दहेतुत्वाद्वा जनमनआनन्द इति गाथासङ्क्षेपार्थः, विस्तरार्थस्तु कथानकाभ्यामवसेयः, ते चेमे
इहेव जंबुद्दीवे २ भारहे वासे अस्थि सावत्थी नाम नयरी, जीए - दोसायरो मयंको छुहसुसियाई घराइं विहवीणं । जिणमंदिरेसु दीसंति सावया न उण अन्नत्थ ||१|| अविय सुरसेणालंकरिया जीसे कूवावि देवरायव्व । वरमत्तवारणाइं विज्झवणाइंव भवणाई || २ || लोओऽवि जत्थ दक्खिन्नमंदिरं विणयकेलिपमयवणं। नीइपरो परसंतोसभायणं धम्मसद्धालु ||३|| तत्थासि पउरपुरलोयसम्मओ मयविमुक्कमइविहवो। विहवोहामियधणओ नयविणयगुणाण कुलभवणं ।।४।। जीवाइपयत्थविऊ जिणसासणगाढभत्तिअणुरत्तो । नीसेसकलाकुसलो सुसावओ संखनामोत्ति ||५|| तस्स य सरयपुण्णिमासिणीनिसानाहजोण्हापवाहविमलसीलाहरणा आहरणविष्फुरियाणेयरयणकिरणसंताणविच्छुरिर्यादिसामंडला दिसामंडलप्पसिद्धरूवाइगुण-समुदयाणंदियलोयणुप्पला उप्पला नाम समणोवासिया भारिया, तीए समं तिवग्गसारं जीवलोयसुहमणुहवंतस्स तस्स वइक्कंतो कोइ कालो, अस्थि य तीए चेव सावत्थीए पुरीए वत्थव्वो सयगोत्ति बीयनामो तस्सेव संखस्स समाणधणकणयाइविहवो साहम्मिओत्ति परमपीईठाणं नीसेससावगगुणसमण्णिओ पोक्खली नाम सावओ,
For Personal & Private Use Only
Jain Educaternational
दोषगुणद्वारे गा.
११४
११५
शंख
कथानकं
॥२५०॥
library.org