SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो 1122011 Jain Educat प्रतिपाद्य प्रारब्धाः साधोः क्रियाः, येन दुग्धशर्करादिना प्रयोजनं तत्सर्वं संपाद्यते राजाऽऽदेशेन नियुक्तकपुरुषैः, मासकल्पपूर्तौ च सूरिणा तत्समीपे परिचारकसाधून् धृत्वा चक्रेऽन्यत्र विहारः, तस्य च क्रमेण निवृत्तप्रायो जातो व्याधिः, सूरिश्च कदाचित्प्रत्याववृते तत्रैव ददर्श कण्डरीकं नीरोगतनुं, ततः स्थित्वा कानिचिद्दिनान्यादिदेशामुं, यथा-भोः कण्डरीक ! बहूनि दिनानि स्थितोऽस्यत्र त्वं, न चैकत्र साधूनां प्रभूतकालमवस्थानमुचितं, सिद्धान्तनिषिद्धत्वात्, तथा चोक्तम् - "पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहण कज्जे इइ दोसऽविहारपक्खमि ॥१॥ वयमपि च विजिहीर्षवोऽन्यत्र, तदिदानीं मुत्कलय्य राजानमस्माभिरेव सममागम्यतां, कण्डरीकोऽपि वातरोगानुरूपोपचारेणोपचर्यमाणः सुस्निग्धमुग्धपेशलाहारैस्तल्लोलुपत्वाज्जातरसगार्द्धार्ह्यपरिणामः तत्स्थानं परित्यक्तुमपारयन्नुवाच भगवन् ! न नः शरीरमिच्छाकारेण तथाविधपाटवमद्यापि भजते, तेन कियन्त्यपि दिनान्यत्रैव स्थातुमिच्छामः, सूरिणा निरदेशि-तिष्ठाप्रतिबद्धचित्ततया, तेनोदितं - इच्छाम्यनुशिष्टिं, ततः स्थितोऽसौ तत्रैव, सूरयश्च विहृता अन्यत्र समं शेषतपस्विभिः, भूयोऽपि केषुचिद्दिवसेष्वतिक्रान्तेष्वागताः, पुनर्भणितो, नायातुमिच्छति, ततो ज्ञातं सूरिभिः नन्वयं शठीभूतो रसादिगाद्धर्त्स्न्येन नायियासुः, तदनन्तरं कथितं राज्ञ:, तेनापि धृत्वैकान्ते भणितोऽसौ - तवोभयकुलविशुद्धस्य क्षत्रियवंशालङ्कारभूतस्य स्वेच्छागृहीतदुष्करप्रव्रज्यस्य नेदमुचितं यतः स एवं भारः सत्पुरुषैरुत्क्षिप्यते निर्वोढुं यः पार्यते, किञ्च तद्विस्मृतं भवतो यत्स्वमुखेनैव पुरा प्रकाशितं 'साहसवशेने त्यादि, तद्विमुच्येदानीं शीतलविहारितामतिं व्रज गुरुभिः सह संपद्यस्वोद्यतविहारपरायणो येन संपद्यसे सुगतिसाधकः, ततोऽसौ किञ्चिल्लज्जाऽवनमितकन्धरः स्थित्वा क्षणं यदात्थ यूयं तत्कारोमीत्युक्त्वा प्रस्तुते गमनदिवसे चचाल सूरिणा सार्द्ध, न चान्तप्रान्तरूक्षभिक्षाया उपर्यस्याभिलाषः, केवलं स किञ्चिद्भ्रातृलज्जातः किञ्चित्सूरिव्यपेक्षया विहृतः साधुभिः सार्द्धं दिवसानि कियन्त्यपि, वेलाव्यतीतशीतलविरूक्षभैक्ष्यस्य भक्षणे अन्येद्युश्चेतो विस्रोतसिकामुपेयिवान् कर्मदोषेण नूनं न शक्यतेऽस्माभिरियं प्रव्रज्या परिपालयितुं, लोहमययवचर्वणतुल्या खल्वेषा, नाल्पसत्त्वैर्निर्वोढुं पार्यते, तदिदानीं किं करोमि क्व वा यामि, किं याचे वा धनाद्यहम् । कस्य वा करवै सेवामशक्तो व्रतपालने ? ||१|| हुं ज्ञातं मम भ्राता पुण्डरीकः पूर्वमेव व्रतमादित्सुरासीत् परं तदा मयैव निवारितः स स्वयं गृह्णता प्रवज्यां, अधुना चाहमशक्तो व्रतपालने, तस्माद्वजामि तत्समीपमेव, स एव ममेच्छां भ्रातृस्नेहेन विशिष्टव्रतकरणाभिलाषेण च पूरयिष्यति, न चात्र व्यतिकरे ममान्योऽभिगमनीयोऽस्तीत्यादि विचिन्त्य ग्रामान्तरप्रस्थितेषु सूरिष्वन्यदाऽकथयन्नेव साधूनां स्थितः पृष्ठ एव दिनद्वयं निगम्य प्रस्थितः पुण्डरीकिण्यभिमुखं, प्राप्तश्च क्रमेण तां, अन्ये तु विश्रोतसिकाकारणं वसन्तसमयसमागमरमणीयतां वर्णयन्ति यतो लिखितमस्मत्पूज्यैः - "ततः समागते वसन्तसमये For Personal & Private Use Only national ॥२२७॥ www brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy