________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२३८॥
Pa
॥४७।। प्रव्रजितुं मे वाञ्छा तन्मुञ्च नरेन्द्र ! सुप्रसादो माम् । साधुभवितेत्युदित्वा तैलमथानायितं राज्ञा ॥४८।। यच्छत सहस्रपाकं
गुणद्वारे सहात्मनाऽभ्यञ्जितोऽयमतिकुशलैः । तेनाङ्गमर्दकजनैः स्नानादि विधापितश्च ततः ॥४९॥ भुक्तोत्तरे प्रसन्नं प्रणयेन कुतूहलेन पप्रच्छ । निशि चरितं सुदर्शनतमुवाच स नृपते ! किमतीतचरितेन ? ।।५०॥ अत्याग्रहेण राज्ञो बभाण नरनाथ ! देहि यद्यभयम् । धात्र्या अभयादेव्या: कञ्चुकिनां तदिहश्र कथा कथयमि ।।५१।। राजोवाच श्रेष्ठिन् ! अयुक्तमेतत्तथाऽपि ते वचनम् । न विलयमतो दत्तं ब्रूहि त्वं सर्वमविकल्पम् ।।५२।। भणितं ततोऽमुना नरपतिश्च देव्यां प्रकोपमापन्न: । उपशमितस्तेन पुन: संपन्नः श्रावको राजा ॥५३॥ राज्यार्द्धमस्मै वितरीतुमिष्टं, राज्ञा न चेयेष कथञ्चिदेष: । संसारग द्विनिवृत्तचेताः, स केवलं स्वं प्रविमोच्य राज्ञः ॥५४|| दीनादिलोकाय वितीर्य दानं, विधाप्य पूजां च जिनालयेषु । स धर्मघोषाभिधसूरिपार्श्वे, जग्राह दीक्षां प्रियया समेतः ।।५५।। अन्ये तु चारणश्रमणगमनानन्तरं कपिलावृत्तान्तवर्जमेतां कथां कथञ्चिदन्यथा कथयन्ति, यथाऽऽह श्रीवसुदेवसूरि:अन्यदाऽत्यन्तरूपोऽसौ, राजमार्गेण लीलया। गच्छन् समन्वितो मित्रैः, राजदेव्याऽवलोकितः ॥५६।। पृष्टा चेटी यथा कोऽसौ, रूपनिर्जितमन्मथः । चेटया समुद्रदत्तस्य, पुत्रोऽसाविति भाषितम् ।।५७।। श्रावकः परमः ख्यातः, सञ्जयाऽसौ सुदर्शनः । तत: सातिशयं देवी, तदुपर्यनुरागिणी | ।।५८।। स्वधात्री प्राह मोहेन, मातस्त्वं शीघ्रमानय । एनं केनाप्युपायेन, नो चेन्मे नास्ति जीवितम् ॥५९।। ततः सा प्रतिपद्यैवं, वर्यचातुर्यभूषिता ।। तत्समीपं ययौ युक्त्या, स्वाशीर्वादुपुरस्सरम् ॥६०।। हृदयानन्दकारिण्या, भाषया भाषितं मितम् । देवीभाषितमेकान्ने, ततः स प्रतिभाषते ॥६१।। | धिग् धिगेतन वक्तव्यं, न श्रोतव्यं कदाचन । परस्त्री सकला वा, राजपत्नी विशेषतः ॥६२।। मया पुनर्विशेषेण, परदाराभिवर्जनम् । यावज्जीवं गृहीतं हि, तस्मात्कथ्यं न हीदृशम् ।।६३।। तयाऽऽगत्य ततो देव्यास्तस्याः सर्वं निवेदितम् । सामभेदादिना प्रोक्तो, न कथञ्चित्समीहते । ॥६४।। एतदाकर्ण्य सा देवी, पतिताऽलं महीतले । आश्वासिता कथञ्चिच्च, तालवृन्तानिलादिभिः ।।६४।। तया धात्र्या पुनः प्रोक्ता, तिष्ठ पुत्रि ! सुनिता। कार्त्तिक्यां पौर्णमास्यां ते, मेलयामि न संशयः ॥६६।। इत: प्रभृति पूर्ववदेव यावद्वतग्रहणमिति । तं वृत्तान्तं परिज्ञाय, विधायोबन्धनं । द्रुतम् । स्वयमेवाभया देवी, प्राणत्यागं चकार सा ।।६७|| ततः पाटलिपुत्रस्य, श्मशाने पूतनाकुले । उत्पेदे व्यन्तरीत्वेन, तथामृत्युविधानतः ।।६८।। स्वापराधभयाद् धात्री, पण्डिता तु तदैव हि । स्वत एव गता नंष्ट्वा , पुरं पाटलिपुत्रकम् ।।६९।। देवदत्ताभिधा तत्र, वेश्यामाश्रित्य सा स्थिता । ॥२३८॥ सुदर्शनगुणोत्कीर्त्ति, कुर्वती प्रतिवासरम् ॥७०।। सुदर्शनोऽपि कालेन, संयमाराधनापरः । गीतार्थो गुर्वनुज्ञात:, शिश्रायैकविहारिताम् ।।७१।। पञ्चरात्रं पुरे KA
लं माहीतन संशयः ॥६६॥ इतः प्रति प्रशान्ने पूतनाकुले । उत्पदे व्यन्तरीत्त्र, वश्यामाथि
Jain Educat
inabonal
For Personal & Private Use Only
www.
M
orary.org