SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२३७॥ सर्वमेवाहम् । सुन्दर ! दास्ये, भवते, ज्ञास्यति न च कोऽपि राजादि ।।२५।। उक्तोऽप्येवं मौनं मुमोच न यदा तदाऽऽह रोषेण । मामभ्युपैहि नो चेद्रक्ष्यसि यत्कारयिष्यामि ।।२६।। इतश्चनृपतिगेंहमुद्यानात्समुपेयिवान् । तत् ज्ञात्वा यच्चकारैषा, तदिदानी निबोधत ।।२७।। दम्भेन तया स्वयमेव कररुहैर्निजशरीरमुल्लिख्य । पूत्कृतं निघृणया यथा प्रविष्टोऽत्र जार इति ।।२८।। शब्दश्रवणानन्तरमारक्षिजना: सरोषमायाताः । क्वासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ।।२९।। ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेर्निवेदितमसौ ब्रूते KA पुन: पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ।।३०।। यदि किरति कुकूलांश्चन्द्रमा: शीतवर्त्तिर्यदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्र: कम्पते निष्पकम्पो, ननु जगति तदास्तां सर्ववस्तुष्वनास्था ।।३१।। यत:पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान, देव्या कि प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्ट: स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय, प्रदत्तं भद्र ! तवाभयं खलु मया चेत्सत्ययमाभाषसे ।।३२।। दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लका: । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ।।३३।। राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चाद्दष्टैर्नीत: पुराबहिः ।।३४।। प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः ॥३५।। इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ।।३६।। तदन्ते पुष्पधूपाद्यैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ।।३७।। क्षणादासनकम्पेन, तत्प्रणिधानशुद्धितः । तदने देवता स्थित्वाऽब्रवीत्किं क्रियतां तव ? ।।३८।। कायोत्सर्ग समुत्सार्य, सा प्रोवाच महासती । मोचयामु पति देवि !, कलङ्काच्चेदयं शुभः ॥३९।। ततोऽसौ देवता शीघं, दर्शनोत्सर्पणप्रिया । शूलं सिंहासनं चक्रे, गत्वा रत्नोपशोभितम् 18 | ॥४०|| आरक्षितास्तु तं क्षुद्रा, जघ्नुः खड्गादिभिस्ततः । चक्रे सा हारकेयूरकुण्डलादिविभूषितम् ।।४१।। अत्रान्तरे-तथा गुदर्शनं दृष्ट्वा , देवरूपोपमं जनाः । धर्मो जति नाधर्म, इत्युक्त्वा तं वन्दिरे ।। ४२।। राजाऽपि विस्मितमनाः श्रुत्वा लोकस्य भाषितं तादृक् । पश्चात्तापोपगतो व्यचिन्तयन्नोचितं विहितम् ॥४३॥ आगत्य तत्समीपं प्रणम्य विनयेन मर्षणां कृत्वा । नगरमहोत्सवपूर्वं महाविभूत्या द्विपारुढम् ।।४४।। प्रावेशयत्स्वनगरं गजात्समुत्तार्य निजगृहस्यान्तः । सिहासनोपवेशितमथ तं नृपतिर्बभाणैवम् ।।४५।। यत्ते मयाऽपराद्धं पापेनालं विवेकविकलेन । ॥२३७॥ तत् क्षमणीयं गर्ग शान्तिधना येन सन्तः स्युः ।। ४६।। नेनोदितं नृपाहं सवषु प्राणिपु क्षमाशील: । किं पुनरुर्वीनाथे ? भवति परं किमपि विज्ञपये से Xxx8 Jain Education International For Personal & Private Use Only KOS www.janelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy